श्रील-रूप-गोस्वामि-पादेन विरचितं
श्री-लघु-भागवतामृतम्
श्रीमद्-बलदेव-विद्याभूषण-कृत-सारङ्ग-रङ्गदा-टीका
श्रीमद्-वृन्दावन-चन्द्र-तर्कालङ्कार-कृत-रसिक-रङ्गदा-टीका च
विस्तारः (द्रष्टुं नोद्यम्)
Eदितिओन्स् उसेद्-
१। Hअरिभक्त Dअस्। Gऔराब्द ५०३ २। Gऔडीय Mअठ एदितिओन् ३। Vएन्कतेस्ह्wअर् Pरेस्स् ४। Pउरि Dअस्
Tहेरे इस् अ दिफ़्फ़ेरेन्चे इन् थे नुम्बेरिन्ग् स्य्स्तेम्स्। Bअसिचल्ल्य् wए wइल्ल् उसे थे GM नुम्बेरिन्ग् अन्द् पुत् थे ओथेर् स्य्स्तेम् इन् ब्रच्केत्स्। Tहे GM एदितिओन् दिविदेस् थे फ़िर्स्त् सेच्तिओन् इन्तो फ़िवे पर्त्स्।
Cओन्त्रिबुतोर्स्- Jअगदनन्द Dअस्
॥ श्रीः ॥
अथ श्री-लघु-भागवतामृतम्