२२७

ज्ञान-मिश्राम् आह—

विविक्त-क्षेम-शरणो मद्-भाव-विमलाशयः ।
आत्मानं चिन्तयेद् एकम् अभेदेन मया मुनिः ॥ [भा।पु। ११.१८.२१]

भावो भावना ॥

॥ ११.१८ ॥ श्री-भगवान् ॥ २२७ ॥