ज्ञान-मिश्राम् आह— विविक्त-क्षेम-शरणो मद्-भाव-विमलाशयः । आत्मानं चिन्तयेद् एकम् अभेदेन मया मुनिः ॥ [भा।पु। ११.१८.२१] भावो भावना ॥ ॥ ११.१८ ॥ श्री-भगवान् ॥ २२७ ॥