१६४

जात-प्रेमाणं प्राप्य—

नैषातिदुःसहा क्षुन् मां त्यक्तोदम् अपि बाधते ।
पिबन्तं त्वन्-मुखाम्भोज- च्युतं हरि-कथामृतम् ॥ [भा।पु। १०.१.१३]

स्पष्टम् ॥ १०.१ ॥ श्री-राजा ॥ १६४ ॥