जात-प्रेमाणं प्राप्य— नैषातिदुःसहा क्षुन् मां त्यक्तोदम् अपि बाधते । पिबन्तं त्वन्-मुखाम्भोज- च्युतं हरि-कथामृतम् ॥ [भा।पु। १०.१.१३] स्पष्टम् ॥ १०.१ ॥ श्री-राजा ॥ १६४ ॥