१६०

व्यतिरेकेणाह—

अन्यथा म्रियमाणस्य नाशुचेर् वृषली-पतेः ।
वैकुण्ठ-नाम-ग्रहणं जिह्वा वक्तुम् इहार्हति ॥ [भा।पु। ६.२.३३]

स्पष्टम् ॥ ६.२ ॥ श्रीमान् अजामिलः ॥ १५९-१६० ॥