तथा च— सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमोऽकुतो-भयः । सुशीलाः साधवो यत्र नारायण-परायणाः ॥ [भा।पु। ६.१.१७] अयं पन्थाः श्री-नारायण-भक्ति-मार्गः ॥ ॥ ६.१ ॥ श्री-शुकः ॥ ९३ ॥