०९३

तथा च—

सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमोऽकुतो-भयः ।
सुशीलाः साधवो यत्र नारायण-परायणाः ॥ [भा।पु। ६.१.१७]

अयं पन्थाः श्री-नारायण-भक्ति-मार्गः ॥

॥ ६.१ ॥ श्री-शुकः ॥ ९३ ॥