०६३

अन्य-देव-दृष्टि-परित्यागार्थस् तथोपसंहारश् च—

एवम् अग्न्य्-अर्क-तोयादाव् अतिथौ हृदये च यः ।
यजेद् ईश्वरम् आत्मानम् अचिरान् मुच्यते हि सः ॥ [भा।पु। ११.३.५५]

आत्मानं परमात्मानम् ॥

॥११.३॥ श्रीमद्-आविर्होत्रो विदेहम् ॥६३॥