२७४

४७० २७४

तदेवं कलौ नामकीर्त्तन प्रचारप्रभावेनैव परमभगवत्परायणत्व सिद्धिर्देशिता । तत्र पाषण्ड- प्रवेशेन नामापराधिनो यो, तेषान्तु तद्बहिर्मुखत्वमेव स्यादिति व्यतिरेकेण तद्- द्रढयति (भा० १२।३१४३-४४ ) -

(२७४) “कलौ न राजन् जगतां परं गुरु, त्रिलोकनाथानत-पादपङ्कजम् ।

FD

5.2110

प्रायेण मर्त्या भगवन्तमच्युतं, यक्ष्यन्ति पाषण्डविभिन्न चेतसः ॥८४५॥ यन्नामधेयं त्रियमाण आतुरः पतन् खलन् वा विवशो गृणन् पुमान् । विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यति न तं कलौ जनाः ॥ ८४६०

स्पष्टम् ॥ श्रीशुकः ॥

“कलि सभाजयन्त्याय्य गुणज्ञाः सार भागिनः ।

यत्र सङ्कीर्तनेनेत्र सर्वः स्वार्थोऽभिलभ्यते ॥”

टीका - एतेषु चतुर्युगेषु कलिरेव श्रेष्ठ इत्याह कलिमिति । गुणज्ञाः, कलेर्गुणं जानन्ति ये ते । ननु दोषाणां बहुत्वात् कथं समाजपन्ति तत्राह यत्रेति तदुक्तम् । “ध्यायन् कृते यजन् यज्ञस्त्रेतायां द्वापरेऽच्चयन् । यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवमिति ।”

नातः परमो लाभो देहिनां भ्राम्यतामिह ।

यतोविन्देत परमां शान्ति नश्यति संसृतिः ॥" (३७)

टीका- तस्मात् कलौ अतोऽस्मात् सङ्कीर्त्तनात् परमो लाभो नास्ति । यतः सङ्कीर्त्तनात् ॥ कीर्तन सम्बन्ध में तीन श्लोकों के द्वारा जो कुछ कहा गया है, वह उत्तम है ।

४७१ २७४

भा० ११।५।३८ में उक्त है-

श्रीकर भाजन निमिमहाराज को कहे थे ॥ २७३॥

“कृतादिषु प्रजा राजन् कलाविच्छन्ति सम्भवम् ।

कलौ खलु भविष्यन्ति नारायण परायणः ॥ "

食管

श्रीचमस योगीन्द्र की उक्ति के अनुसार कलियुग में नारायण परायण मान का संवाद ज्ञात होता है । वह भी कलि में श्री भगवन्नाम सङ्कीर्त्तन के प्रभाव से ही सम्भव है । अर्थात् सर्वत्र श्रीहरिनाम

। सङ्कीर्तन प्रचार होने के कारण ही, जीवगण नारायण परायण हुये हैं। उस के मध्य में पाषण्ड भावाक्रान्त होने के कारण अधिकांश मनुष्य नामापराधी होते हैं, एवं श्रीभगवान् का भजन नहीं करते हैं । किन्तु जो लोक निरपराधी होते हैं, वे श्रीभगवान् का भजन करते हैं । इस रीति से उक्त विरुद्ध भावाक्रान्त श्लोक द्वय को सङ्गति होती है । पाषण्ड भावाक्रान्त होने से ही नामापराध होता है । एवं नामापराध होने से ही भगवद् वहिर्मुखता होती है, व्यतिरेकमुख से उसका वर्णन भा० १२।३।४३-४३ में है ।

(२७४) “कलौ न राजन् जगतां परं गुरु, त्रिलोकनाथानत- पादपङ्कजम्।

प्रायेण मय भगवन्तमच्युतं, यक्ष्यन्ति पाषण्ड विभिन्न चेतसः ॥८४५॥ यन्नामधेयं स्त्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्तकर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥” ८४६ ॥

श्रीशुक - श्री परीक्षित को कहे थे - हे राजन् ! त्रिलोक के प्रभु गण, जिन के चरणों में सतत नत

[[५५६]]