३९० २२७ अथ ज्ञानमिश्रामाह (भा० ११।१८।२१ ) - (२२७) “विविक्तक्षेमशरणो मद्भाव-विमलाशयः । आत्मानं चिन्तयेदेकमभेदेन मया मुनिः ॥ ६६५ ॥ भावो भावना ॥ श्रीभगवान् ॥ [[४]] [[४६५]]