२२७

३९० २२७

अथ ज्ञानमिश्रामाह (भा० ११।१८।२१ ) -

(२२७) “विविक्तक्षेमशरणो मद्भाव-विमलाशयः ।

आत्मानं चिन्तयेदेकमभेदेन मया मुनिः ॥ ६६५ ॥

भावो भावना ॥ श्रीभगवान् ॥

[[४]]

[[४६५]]