२७८ १६० व्यतिरेकेणाह (भा० ६।२।३३) - (१६०) “अन्यथा स्त्रियमाणस्य नाशुचेर्वृषलीपतेः । वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ ४५०॥ स्पष्टम् ॥ श्रीमानजामिलः ॥