१६०

२७८ १६०

व्यतिरेकेणाह (भा० ६।२।३३) -

(१६०) “अन्यथा स्त्रियमाणस्य नाशुचेर्वृषलीपतेः ।

वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ ४५०॥

स्पष्टम् ॥ श्रीमानजामिलः ॥