१२५

२२० १२५

अथ पापघ्नत्वे तावदप्रारब्धपापघ्नत्वमाह, (भा० १११४/१६) -

(१२५) ‘यथाग्निः सुसमिद्धाच्चः करोत्येधांसि भस्मसात् ।

तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नशः ॥ ३४४॥

टीका च - “पाकाद्यर्थमपि प्रज्वालितोऽग्निर्यथा काष्ठानि भस्मीकरोति, तथा वागादिनापि कथञ्चिन्मद्विषया भक्तिः समस्तपापानीति । भगवानपि स्वभक्तिमहिमाश्चय्र्येण सम्बोधयति, - अहो उद्धव विस्मयं शृणु” इत्येषा । अत्र दृष्टान्ते “सुसमिद्धाचिः” इतिवद्दान्तिके ‘सुदृढ़ा’ इत्याद्यनुक्तेः ‘अदृढापि’ इत्यादि उन्नीयते । अत्रैव " कृत्स्नशः" इत्युक्तम् । पाद्म-पाताल-

। खण्डस्थ- वैशाखमाहात्म्ये च-

“यथाग्निः सुसमिद्धाच्चिः करोत्येधांसि भस्मसात् । पापानि भगवद्भक्ति स्तथा दहति तत्क्षणात् । ‘३४५

गरुड़ पुराण में भी इस प्रकार उल्लेख है-

“न च दुर्वाससः शापो वज्रञ्चापि शचीपतेः ।

हन्तु ं समर्थ पुरुषं हृदिस्थे मधुसूदने ॥ ३४३ ॥ इति ॥

जिन के हृदय में श्रीमधुसूदन अवस्थान करते हैं, दुर्वासा मुनिका शाप, एवं शचीपति इन्द्र का वज्र भी उन पुरुष को विनष्ट करने में असमर्थ हैं

श्रीमैत्रेय श्रीविदुर को कहे थे ॥ १२४ ॥

२२१ १२५

श्रीभगवद् भक्ति के पापघ्नत्व विषय में अ प्रारब्ध पापघ्नत्व का उद हरण प्रस्तुत करते हैं– भा० ११।१४।१६ में उक्त है-

(१२५) ‘यथाग्निः सुसमिद्धाच्चिः करोत्येघांसि भस्मसात् ।

॥ "

तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नशः ॥ ३४४॥

क्रमसन्दर्भ - अथ पापघ्नत्वे तावदप्रारब्ध पापघ्नत्वमाह, यथेति । अत्र दृष्टान्ते सुसमिद्धाचिरितिवद् दान्तिके सुदृढ़ा’ इत्यस्य शब्दस्यानुक्तेः । ‘अदृढ़ा पि’ इत्युन्नीयते अतएव ‘कृत्स्नशः’ इत्युक्तम् । तथैवोक्तं पद्म पाताल खण्डस्थ वैशाख माहात्म्ये च -

“यथाग्निः सुसमिद्धा चिचः करोत्येधांसि भस्मसात्

पापानि भगवद्भक्ति स्तथा दहति तत्क्षणात् ॥” ३४५॥ इति

यद्यपि (भा० ६।२।१५) “हरिरित्यवशेनाह’ इत्यादि लिङ्गादि प्रत्यय विरहेऽपि (यजुः) पूषा प्रपिष्ट भागः’ (यजुः ) ‘यदाग्नेयोऽष्टा कपालो भवति’ इत्यादिवद् विधित्वमस्ति, (भा० २।१।१५) ‘तस्माद् भारत सर्वात्मा’ इत्यादौ च साक्षात् विधि श्रवणमध्यस्ति, ‘तस्मात्’ इति हेतु निर्देशश्चाकरणे दोषं क्रोड़ी करोति । तथापि विधिसापेक्षेयं नभवतीति तथाभूतस्वभावाग्निलक्षण वस्तु दृष्टान्तेन सूचितम् । अतएव (भा० ११ ॥ २। ३५ ) ’ यानास्थाय ’ इत्यादिकमपि दृश्यते । “सुसमिद्धाच्चिः” इत्यनेन साधनान्तर सापेक्षत्वमशक्य साध्यत्वं विलम्बिततञ्च निराकृतम् । तदेव व्यक्त’ पाद्म े ‘तत् क्षणात्’ इति । यद्वा, यथा मद् विषया भक्ति

[[२४४]]

यद्यपि ( भा० ६।२।१५) “हरिरित्यवशेनाह पुमान्नार्हति यातनाम्” इत्यादौ लिङादिप्रत्यय- विरहेऽपि (यजुः) “पूषा प्रपिष्टभागः”, (यजुः ) “यदाग्नेयोऽष्टाकपालो भवति”

" पूषा

इत्यादिवद्विधित्वमस्ति, (भा० २।१।१५) -

यथा कथञ्चिच्छ्रवणादि लक्षणा (भक्तचा भास रूपा) समस्तानि पापानीति ।

SEP

टीका - पाकाद्यर्थं प्रज्वालितोऽग्निर्यथा काष्ठाणि स्वीकरोति तथा रागादिनापि कथञ्चिमद्विष्या सती भक्तिः समस्त पापानीति ‘भगवानपि स्वभक्ति महिमाश्चर्येण सम्बोधयति । अहो उद्धव ! विस्मयं श्रृण्विति ।

श्रीभगवद् भक्ति में सर्वपाप विनष्ट करने की सामर्थ्य है । उस के मध्य में अप्रारब्ध पाप अर्थात् जो पाप, फल भोग प्रदान हेतु आरम्भ नहीं हुआ है, उसको विनष्ट करने की क्षमता को कहते हैं- ‘यथाग्निः’ भगवान् श्रीकृष्ण, उद्धव को कहे थे, हे उद्धव ! प्रज्वलित अग्नि, जिस प्रकार काष्ठ समूह को भस्मीभूत करता है, उस प्रकार मद्विषयिणी भक्ति निखिल पाप राशि को विनष्ट करती है । स्वामिपादकृत टीका क व्याख्यार्थ यह है जिस प्रकार पाक कार्य्यादि सम्पादन निबन्धन प्रज्वालित अग्निकाष्ठ समूहको भस्मसात् करता है, उस प्रकार वागिन्द्रिय के द्वारा भी किसी प्रकार मद्विषया भक्ति अनुष्ठित होने पर समस्त पाप विनष्ट होते हैं । तात् पर्य यह है कि–अग्नि प्रज्वालन का मुख्य उद्देश्य पाककार्य निष्पादन करना है, आनुषङ्गिक रूप से काष्ठ समूह भस्मीभूत होते हैं, उस प्रकार, श्रीभगवान् में प्रेमभक्ति लाभ हेतु अनुष्ठित भक्ति, अनुषङ्गिक भाव से कृत क्रियमाण, करिष्यमाण, तीन प्रकार पाप को ही विनष्ट करती हैं । भगवान्, भक्ति महिमा से विस्मित होकर स्वयं कहे थे, हे उद्धव ! विस्मय की कथा सुनो, यह है टीका का तात्पर्य्यं । पद्म पुराण के पाताल खण्ड के वैशाख माहात्म्य में लिखित है-

“यथाग्निः सुसमिद्धाच्चिः करोत्येधांसि भस्मसात् ।

पापानि भगवद् भक्तिस्तथा दहति तत्क्षणात् ॥ ३४५॥

जिस प्रकार प्रज्वलित अग्नि काष्ठ समूह को भस्मसात् करता है, उस प्रकार भगवद् विषया भक्ति, पाप समूह को तत् क्षणात् विनष्ट करती है, यद्यपि, भा० ६।२।१५ में उक्त है-

“पतितस्खलितो भग्नः सन्दष्टस्तप्त आहतः ।

हरिरित्यवशेनापि पुमान् नार्हति यातनाम् ॥”

यहाँपर यद्यपि सङ्कल्प पूर्वक श्रीहरिनाम ग्रहण नहीं हुआ, अर्थात् यह श्रीहरिनाम ग्रहण करने से मेरे निखिल पार विनष्ट हो जायेंगे, इस प्रकार सङ्कल्प अजामिल का नहीं था, किन्तु पुत्र स्नेह से नारायण नाम ग्रहण उसने किया था, तथापि सङ्कल्प के बिना भी अननुसन्धान से जो व्यक्ति श्रीहरि नामोच्चारण करते हैं, उनको यम यातना भोगनी नहीं पड़ती है, श्रीहरिनाम ग्रहण विषय में विधि की अपेक्षा नहीं है ।

प्रसाद से निपतित होकर, पथ में स्खलित होकर, भग्नगात्र होकर सर्पादि द्वारा सन्दष्ट होकर, ज्वरादि द्वारा सन्तप्त होकर, अथवा दण्डादि द्वारा आहित होकर अननुसन्धान से भी यदि श्रीकृष्ण नाम गृहीत होता है तो, उस से नाम ग्रहण कारी को किसी प्रकार यातना भोगनी नहीं पड़ती है ।

यद्यपि उक्त श्लोक में लिङ्गादि प्रत्यय का प्रयोग नहीं हुआ है, तथापि, पूर्व मीमांसा में लिखित “पूषा प्रपिष्ट भागो यदाग्नेयौष्टाकपालो भवतीत्यादिवद् विधित्वमस्ति” अर्थात् पूषा प्रपिष्ट भाग भी आग्नेय भाग में अष्ट कपाल होता है, यहाँ विधिलिङ्ग का प्रयोग न होने से भी विधि धर्म का बोध होता है, अर्थात् अवश्य कर्त्तव्यता का बोध होता है, उस प्रकार प्रकृत स्थल में भी विधिलिङ्ग प्रयोगाभाव से भी

[[२४५]]

“तस्माद्भारत सर्वात्मा भगवान् हरिरीश्वरः ।

श्रोतव्यः कीर्त्तितव्यश्च स्मर्त्तव्यश्चेच्ताभयम् ॥ ३४६ ॥

इत्यादी साक्षाद्विधिश्रवणमप्यस्ति, ‘तस्मात्’ इति हेतु निद्दशश्चाकरणे दोषं छोड़ीकरोति तथापि विधिसापेक्षेयं न भवतीति तथाभूत-स्वभावाग्निलक्षण–वरतुदृष्टान्तेन सूचितम् । अतएव (भा० ११।२।३५) “यानास्थाय नरो राजन्” इत्यादिकमपि दृश्यते । ‘सुसमिद्धाचिः’ इत्यनेन साधनान्तरसापेक्षत्व मशक्य-साध्यत्वं विलम्बितत्वश्च निराकृतम् । तदेव व्यक्तं पाद्मात् ‘तत्क्षणात्’ इति ॥ श्रीभगवान् ॥