८६

१५७ ८६

भा० १२ १२१३६ श्लोक के द्वारा श्रीकृष्ण चरण कमल स्मृति की विशेष महिमा का कीर्तन करते हैं ।

(८) “अविस्मृतिः कृष्णपदारविन्दयोः, क्षिणोत्यभद्राणि च शं तनोति ।

सत्त्वस्य शुद्धि परमाञ्च भक्त, ज्ञानञ्च विज्ञानविरागयुक्तम् ॥ " १५६ ॥

• १२६ ]

स्पष्टम् ॥