१४० ७८
यतः (भा० ११११४/२० ) - ITS
(७८) “न साधयति मां योगो न सौख्यं धर्म्म उद्धव
। न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोजिता ॥ १२८ ॥
न साधयति न वशीकरोति, तपो ज्ञानम्, त्यागः सन्न्यासः ॥
१४१ ७८
तथा (भा० ११।१४।२२)
(७६) “धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता ।
(e)
मद्भक्तचापेतमात्मानं न सम्यक् प्रपुनाति हि ॥ १३०॥
धम्र्मो निष्कामः, विद्या शास्त्रीयं ब्रह्मज्ञानस्, तपस्तदीक्षणम् ॥ ८० । भक्तिलक्षणस्तु (भा० ११।१४।२६)-
(८०) " यथा यथात्मा परिमृज्यतेऽसौ मत्पुष्यगाथाश्रवणाभिधानैः ।
FRE
तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यथैवाज्जन-संप्रयुक्तम् ॥ १३१ ॥
टीका-तत् प्रकृतीनां मायागुण मूलत्वान्मन्माया मोहितधियः, अनेकान्तं नाना विधम् ॥६॥ निखिल श्रेयः साधन का एकमात्र महाफल भक्ति हो है । तज्जन्य भक्ति ही मुख्य श्रेयः साधन हैं ॥७७॥
भो
१४२ ७८
किन्तु वह सब साधन मुझ को वशीभूत करने में सझम नहीं हैं । भा० ११।१४।२० में कहते हैं-
(७८) “न साधयति मां योगो न सांख्यं धर्म्म उद्धब
न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोजिता ॥ " १२६ ॥
टीका —“अतएवम्भूतं श्रेयो नान्यदस्तीत्याह न साधयतीति द्वाभ्याम् ॥ "
“न स्वाध्यायस्तपस्त्यागः " श्लोक स्थित ‘तपः’ शब्द का अर्थ है ज्ञान साधन । अर्थात् ज्ञान साधन मुझ को वशीभूत करने में अक्षम है। त्याग शब्द का अर्थ- सन्न्यास प्रभृति आश्रम धर्म हैं ॥७८॥