०१३ ६

यदि उक्त प्रकार से श्रीहरि सन्तोषणार्थ में स्वनुष्ठित धर्म का फल - श्रीहरि कथा श्रवणादि रुचि लक्षणा भक्ति ही है, पुनर्वार उक्त भक्ति के द्वारा प्रवत्तित अर्थात् सञ्जात प्रीति लक्षणा भक्ति के अनुगत

[[२५]]

कर्त्तव्या, किं तत्तदाग्रहेणेत्याह (भा० ११२।१४ ) -

ि

(६) “तस्मादेकेन मनसा भगवान् सात्वतां पतिः ।

FITS

"

श्रोतव्यः कीर्त्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ २० ॥

एकेन कर्माद्या ग्रहशून्येन श्रवणमत्र नामगुणादीनाम्, तथा कीर्त्तनश्च ॥

P.P..

IPP