चैतन्यो मुख्यः।
गोपाल-भट्टः
तच्छिष्येषु श्रीरङ्गाद् गोपाल-भट्टः।
स वेङ्कटनाथार्यानुग-श्रीवैष्णव-भट्ट-परिवारग इति कथ्यते।
किञ्च तत् सन्देहास्पदम् -
तत्-पित्रा वेङ्कटेन सह
कौचन पितृव्यौ त्रिमल्ल-प्रबोधानन्दाव् उच्येते सरस्वत्य्-उपनामानौ परिव्राजकौ।
प्रबोधानन्दसरस्वत्या च काश्चन गौडीय-परम्परा-गत-कृतयो ऽपि रचिताश् श्रूयन्ते।
त्रिमल्ल, व्यङ्कट आर श्री-प्रबोधानन्द ।
ए तिन भ्रातार प्राण-धन गौरचन्द्र ॥८३॥
केह कहे श्री-प्रबोधानन्द यत्न कैल ।
अल्पकाल हैते अध्यय़न कराइल ॥१४७॥
पितृव्या-कृपाय़ सर्व-शास्त्रे हैल ज्ञान ।
गोपालेर सम एथा नाइ विद्यावान् ॥१४८॥
इति नरहरिः।
विश्वास-टिप्पनी
narahari’s bhakti-ratnAkara is a late seventeenth century “fill-in” of mid 16th chaitanya-charitAmRtam it seems.
prabodhAnanda sarasvatI doesn’t sound shrIvaiShNava at all - rather some dashanAmI muNDaka. If that’s fake, wonder what else is.
पश्चाद् वृन्दावने रूप-सनातन-गोस्वामिभ्यां मिलित्वा वैष्णवसाहित्यं वर्धयामास।