पञ्चम तरङ्ग
जय़ जय़ श्री-गौरगोविन्द सर्वेश्वर ।
जय़ जय़ नित्यानन्द देव हलधर ॥१॥
जय़ श्री-अद्वैत भक्तिदाता-शिरोमणि ।
जय़ श्री-पण्डित गदाधर प्रेमखनि ॥२॥
जय़ जय़ श्री-वास पण्डित दीन-बन्धु ।
जय़ सनातन रूप करुणार सिन्धु ॥३॥
जय़ दय़ामय़ श्री-प्रभुर भक्त-गण ।
अनुग्रह कर सबे लईनु शरण ॥४॥
जय़ जय़ श्रोतागण गुणेर आलय़ ।
एबे ये कहिय़े शुन हईय़ा सदय़ ॥५॥
श्रीनिवासाचार्य नरोत्तम महाशय़े ।
श्री-जीवेर स्नेह यैछे कहिल ना हय़े ॥६॥
एकदिन स्री-जीव-गोस्वामी कैल मने ।
दोꣳहे पाठाइब शीघ्र सर्वत्र दर्शने ॥७॥
सङ्गे के याबेन मने ऐछे विचारिते ।
राघव गोसाञि आइल गोवर्धन हईते ॥८॥
श्री-जीव गोस्वामी ताꣳरे देखि हर्ष हैय़ा ।
जिज्ञासिल कुशल आसने बसाइय़ा ॥९॥
तेꣳहो कहे व्रजे आमि करिब भ्रमण ।
एइ हेतु हैल शीघ्र आमार गमन ॥१०॥
श्री-जीव कहय़े भाल हैल सर्वमते ।
श्रीनिवास नरोत्तम याबेन सङ्गेते ॥११॥
शुनि श्री-राघव अति आनन्द पाइला ।
हेन काले श्रीनिवास नरोत्तम आइला ॥१२॥
दुꣳहु प्रणमिते दोꣳहे कैला आलिङ्गन ।
हैल दोꣳहार महा उल्लसित मन ॥१३॥
श्री-जीव गोस्वामी नरोत्तम श्रीनिवासे ।
श्री-वन-भ्रमण-कथा कहिल उल्लासे ॥१४॥
शुनि श्रीनिवास-नरोत्तम हर्ष मने ।
सर्वत्र विदाय़ हईल सेइ क्षणे ॥१५॥
श्री-जीव-गोस्वामी महा-मनेर सन्तोषे ।
करिल विदाय़ नरोत्तम श्रीनिवासे ॥१६॥
श्री-राघवेर सहित श्रीनिवास-नरोत्तमेर वनयात्रा—
श्री-राघव श्रीनिवास-नरोत्तमे लईय़ा ।
गेलेन मथुरा अति उल्लसित हैय़ा ॥१७॥
श्री-क्रेशव-देवेर मन्दिर-सन्निधाने ।
रहिलेन श्री-सुबुद्धि छिलेन येखाने ॥१८॥
श्री-सुबुद्धिराय़ेर कहिय़ा गुण-गण ।
सन्ध्या-समय़ेते कैला श्री-नाम-कीर्तन ॥१९॥
प्रेमानन्दे सदा मत्त राघव गोसाञि ।
राघवेर चरित्र कहिते अन्त नाइ ॥२०॥
श्री-राघव-गोस्वामीर महिमार वर्णन—
दाक्षिणात्य विप्र महा-कुलीन प्रचार ।
परम-वैष्णव क्रिय़ा के वर्णिबे ताꣳर ॥२१॥
दीनहीने अनुग्रह-सीमा देखाइला ।
भक्ति-रत्न-प्रकाशादि ग्रन्थ ये वर्णिला ॥२२॥
याहार सर्वस्व श्री-पर्वत गोवर्धन ।
गोवर्धने वास सर्व-शास्त्रे विचक्षण ॥२३॥
तथाहि श्री-गौर-गणोद्देश-दीपिकाय़ाꣳ १६२ श्लोकः—
श्री-राधा-प्राण-रूपा या श्री-चम्पकलता व्रजे ।
साद्य राघव-गोस्वामी गोवर्धन-कृत-स्थितिः ।
भक्ति-रत्न-प्रकाशाख्य-ग्रन्थो येन प्रकाशितः ॥२४॥
मध्ये मध्ये व्रजेते भ्रमण करे रङ्गे ।
मध्ये मध्ये रहे दास-गोस्वामीर सङ्गे ॥२५॥
कभु कभु एक योगे आसि वृन्दावने ।
महानन्द पाय़ प्रभु-गणेर दर्शने ॥२६॥
राधा-कृष्ण-चैतन्य-चरित्र सदा गाय़ ।
ना धरे धैरय़ नेत्रजले भासि याय़ ॥२७॥
धूलाय़ धूसर स्पृहा नाहि भक्षणेते ।
प्रबल वैराग्य-चेष्टा के पारे बुझिते ॥२८॥
श्रीनिवास नरोत्तम प्रेम-भक्तिमय़ ।
दोꣳहे एक जानि स्नेह करे अतिशय़ ॥२९॥
प्रदोष-समय़े दोꣳहे कहय़े विरले ।
कृष्णेर अशेष लीला मथुरा-मण्डले ॥३०॥
मथुरा-मण्डले राजा वज्र-नाभ हैला ।
कृष्ण-लीला-नामे बहु ग्राम वसाइला ॥३१॥
श्री-विग्रह-सेवा कैला कुण्डादि-प्रकाश ।
नाना-रूपे पूर्ण हईल ताꣳर अभिलाष ॥३२॥
कथोदिन परे सब हैल गुप्त-प्राय़ ।
तीर्थ प्रसङ्गादि केहो ना करे कोथाय़ ॥३३॥
श्री-कृष्ण-चैतन्यचन्द्र व्रजेन्द्र-कुमार ।
मथुरा आइला हईला कौतुक अपार ॥३४॥
करिय़ा भ्रमण किछु दिग्दर्शाइला ।
सनातन-रूप-द्वारे सब प्रकाशिला ॥३५॥
यद्यपि से सब स्थान वेद्य से दोꣳहार ।
तथापि करिला शास्त्ररीत अङ्गीकार ॥३६॥
नाना शास्त्र-प्रमाण करिय़ा सङ्कलन ।
करिलेन व्रजेते भ्रमण दुइ जन ॥३७॥
शुप्त-तीर्थ उद्धार करिल यत्न करि ।
व्यक्त कैल राधा-कृष्ण-रसेर माधुरी ॥३८॥
प्रभु-प्रिय़ रूप-सनातनेर कृपाय़ ।
मथुरा-महिमा एबे सर्व-लोके गाय़ ॥३९॥
श्री-राघव-कर्तृक श्रीनिवास-नरोत्तमेर निकट मथुरा-माहात्म्य वर्णना—
मथुरा-मण्डल एइ विꣳशति-योजने ।
घुचय़े पातक सब यथा तथा स्नाने ॥४०॥
तथाहि आदि-वाराहे—
विꣳशति-योजनानान्तु माथुरꣳ मम मण्डलम् ।
यत्र तत्र नरः स्नातो मुच्याते सर्व-पातकैः ॥४१॥
यैछे सूर्योदय़े अन्धकार दूर करे ।
यैछे वज्र-भय़ेते पर्वत काꣳपे डरे ॥४२॥
गरुड़े देखिय़ा यैछे सर्प पाय़ भय़ ।
यैछे, मेघ-घटा वाय़ु-स्पर्शे दूर हय़ ॥४३॥
यैछे तत्त्व-ज्ञाने दुःख ना रहे किञ्चित् ।
सिꣳहे देखि यैछे मृग हय़ेत कम्पित ॥४४॥
तृण-पुञ्ज अग्नि-सꣳयोगेते हय़ यैछे ।
मथुरा-दर्शने सर्व पाप-ध्वꣳस तैछे ॥४५॥
तथाहि आदिवाराहे—
सूर्योदाय़े तमो नश्येत् यथा वज्र-भय़ान्नगाः ।
तार्क्ष्यत् दृष्ट्वा यथा सर्पा मेघा वातहता इव ॥४६॥
तत्त्व-ज्ञानाद्यथा दुःखꣳ सिꣳहꣳ दृष्ट्वा यथा मृगाः ।
तथा पापानि नश्यन्ति मथुरा-दर्शनात् क्षणात् ॥४७॥
अन्यद् यथा पाद्मे पाताल-खण्डे हर-गौरी-सꣳवादे—
यथा तृण-समूहन् तु जलय़न्ति स्फुलिङ्गकाः ।
तथा महान्ति पापानि दहति मथुरा-पुरी ॥४८॥
विꣳशति-योजन एइ मथुरा-मण्डले ।
पदे पदे अश्वमेध-यज्ञ-पुण्य मिले ॥४९॥
तथाहि आदिवाराहे—
विꣳशतिर् योजनानान्तु माथुरꣳ मम मण्डलम् ।
पदे पदे’श्वमेधीय़ꣳ पुण्यꣳ नात्र विचारणम् ॥५०॥
ज्ञाने वा अज्ञानेते ये पाप उपार्जय़ ।
अन्यत्र कृत से पाप मथुरा नाशय़ ॥५१॥
तथाहि आदिवाराहे—
अन्यत्र हि कृतꣳ पापꣳ मथुराय़ाꣳ विनश्यति ।
ज्ञानातो’ज्ञानतो वापि यत् पापꣳ समुपापार्जितम् ॥५२॥
बहु-जन्मार्जित पाप मथुरा विनाशे ।
मथुरा-महिमा सर्व-पुराणे प्रकाशे ॥५३॥
पाद्मे पाताल-खण्डे—
बहु-जन्मानि पापानि सञ्चितानि निवर्तन्ते ।
मथुरा-प्रभवꣳ पापꣳ नश्यति क्षणमात्रतः ॥५४॥
मथुराय़ कैले पाप मथुरा नाशाय़े ।
स्थिति हैले धर्म-अर्थ-काम-मोक्ष पाय़े ॥५५॥
तथाहि वाय़ु-पुराणे—
मथुराय़ाꣳ कृतꣳ पापꣳ मथुराय़ाꣳ विनश्यति ।
धर्मार्थ-काम-मोक्षाख्यꣳ स्थित्वा तत्र लभेन् नरः ॥५६॥
अन्यत्र प्रारब्ध पाप भुञ्जे दश वर्ष ।
मथुराते से पाप भुञ्जय़े दिन दश ॥५७॥
तथाहि पाद्मे पाताल-खण्डे—
अन्यत्र दशभिर् वर्ष्यैः प्रारब्धꣳ भुञ्जते तु यत् ।
किल्बिषꣳ तन् महादेवि माथुरे दशभिर् दिनैः ॥५८॥
सर्व-तीर्थ अधिक श्री-मथुरा निश्चय़ ।
कृष्ण-प्रिय़ स्थान ऐछे अन्यत्र ना हय़ ॥५९॥
तथ्याहि आदिवाराहे—
न विद्यते च पाताले नान्तरीक्षे न मानुषे ।
समन्तु मथुराय़ा हि प्रिय़ꣳ मम वसुन्धरे ॥६०॥
भारत-वर्षेते फल मिले बन्ध दिने ।
से फल मिलय़े एइ मथुरा-स्मरणे ॥६१॥
तथाहि स्कान्दे मथुरा-खण्डे नारद-वाक्यम्—
तिꣳशद् वर्ष-सहस्राणि त्रिꣳशद् वर्ष-शतानि च ।
यत् फलꣳ भारते वर्षे तत् फलꣳ मथुराꣳ स्मरन् ॥६२॥
ये ना देखि मथुरा देखिते येबा चाय़ ।
यथा तथा मैले से माथुरे जन्म पाय़ ॥६३॥
तथाहि पाद्मे पाताल-खण्डे—
न दृष्टा मथुरा येन दिदृक्षा यस्य जाय़ते ।
यत्र तत्र मृतस्यास्य माथुरे जन्म जाय़ाते ॥६४॥
सर्व-श्रेष्ठ श्री-मथुरा बहु तीर्थाश्रय़ ।
मथुराते तीर्थ यत सꣳख्या नाहि हय़ ॥६५॥
तथाहि आदिवाराहे—
षष्टि-कोटि-सहस्रानि षष्टि-कोटि शतानि च ।
तीर्थ-सꣳख्या च वसुधे मथुराय़ाꣳ मय़ोदिता ॥६६॥
तथाहि स्कान्दे मथुरा-खण्डे—
रजसाꣳ गणना भुमेः कालेनापि भवेन् नृप ।
माथुरे यानि तीर्थानि तेषाꣳ सꣳख्या न विद्यते ॥६७॥
मथुरा निवास सर्व शास्त्रे उपदेशे ।
सर्व-सिद्धि हय़ एइ मथुरा-निवासे ॥६८॥
तथाहि पाताल-खण्डे—
कुरु भो कुरु भो वासꣳ माथुरीय़ाꣳ पूरीꣳ प्रति ।
यत्र गोप्यश् च गोविन्दस् त्रैलोक्यस्य प्रकाशकः ॥६९॥
तथाहि तत्रैव—
रे रे सꣳसारमग्नाढ्य शिक्षाम् एकान्ततः शृणु ।
यदीच्छसि सुखꣳ सान्द्रꣳ वासꣳ कुरु मधोः पुरे ॥७०॥
ये मथुरा त्यजि करे स्पृहा अन्यत्रेते ।
से अति पामर मुग्ध प्रभुर माय़ाते ॥७१॥
तथाहि आदिवाराहे—
मथुराञ् च परित्यज्य यो’न्यत्र कुरुते रतिम् ।
मूढ़ो भ्रमति सꣳसारे मोहितो मम माय़य़ा ॥७२॥
तथाहि स्कान्दे मथुरा-खन्डे च—
मथुरामापि सꣳप्राप्य यो’न्यत्र कुरुते स्पृहाम् ।
दुर्बुद्धेस्तस्य किꣳ ज्ञानम् अन्ज्ञानेन विमोहितः ॥७३॥
यार कोन गति नाइ सर्व प्रकारेते ।
मथुरा ताहार गाति—विदित शास्त्रेते ॥७४॥
तथाहि आदिवाराहे—
मात्रा पित्रा परित्यक्ता ये त्यक्ता निज-बन्दुभिः ।
येषाꣳ कापि गतिर् नास्ति येषाꣳ मधुपुरी गति ॥७५॥
सारात् सारतरꣳ स्थानꣳ गुह्यानाꣳ गुह्यम् उत्तमम् ।
गतिम् अन्वेषमाणानाꣳ मथुरा परमा गतिः ॥७६॥
मथुराते स्वय़ꣳ कृष्ण-स्थिति निरन्तर ।
सर्व-श्रेष्ठ क्षेत्र विस्तारित मनोहर ॥७७॥
तथाहि आदिवाराहे—
मथुराय़ाꣳ परꣳ क्षेत्रꣳ त्रैलोक्य न हि विद्यते ।
यस्याꣳ वसाम्य् अहꣳ देवि मथुराय़ान्तु सर्वदा ॥७८॥
तथाहि श्रीमद् भागवते चतुर्थ-स्कन्धे—
तत् तात गच्छ भद्रꣳ ते यमुनाय़ास् तटꣳ शुचि ।
पुण्यꣳ मधुवनꣳ यत्र सान्निध्यꣳ नित्यदा हरेः ॥७९॥
तथाहि विष्णु-पुराणे—
हत्वा च लवणꣳ रक्षो मधु-पुत्रꣳ महाबलम् ।
शत्रुघ्ने मथुरा नाम पुरीꣳ यत्र चकार वै ॥८०॥
तत्रैव देव-देवस्य सान्निध्यꣳ हरिमेधसः ।
सर्व-पापहरे तस्मिन् तपस् तीर्थे चकार सः ॥८१॥
तथाहि वाय़ु-पुराणे—
चत्वारिꣳशद् योजनानाꣳ ततस् तु मथुरा स्थिता ।
तत्र देवो हरिः साक्षात् स्वय़ꣳ तिष्ठति सर्वदा ॥८२॥
श्री-कृष्ण-कृपाते मथुराते रति हय़ ।
पुण्य-दानतपादिते अलभ्य निश्चय़ ॥८३॥
तथाहि आदि-पुराणे—
न तत् पुण्यैर् न तद् दानैर् न तपोर्भिन तज् जपैः ।
न लभ्यꣳ विविधैर् यागैर् लभ्यते मद् अनुग्रहात् ॥८४॥
श्री-विष्णु कृपय़ा नूनꣳ तत्र वासो भविष्यति ।
विना कृष्ण-प्रसादेन क्षण-मात्रꣳ न तिष्ठति ॥८५॥
तथाहि पाद्मे उत्तर-खण्डे—
हरौ येषाꣳ स्थिरा भक्तिर् भूय़सी येषु तत्कृपा ।
तेषाम् एव हि धन्यानाꣳ मथुराय़ाꣳ भवेद् रतिः ॥८६॥
मथुरा लभ्य भगवद् ध्यानादिते हय़ ।
अन्यथा अप्राप्य मधु-पुरी सुनिश्चय़ ॥८७॥
तथाहि पाद्मे निर्वाण-खण्डे—
यदा विशुद्धान्तप-आदिना जनाः
शुभाश्रय़ा ध्यानधना निरन्तरम् ।
तदैव पश्यन्ति ममोत्तमाꣳ पुरीꣳ
न चान्यथा कल्पशतैर् द्विजोत्तम ॥८८॥
श्री-मथुरा मोक्षप्रदा सर्व प्रकारेते ।
पूराणादि कहे व्यक्त, विदित जगते ॥८९॥
तथाहि आदिवाराहे—
या गतिर् योग-युक्तस्य ब्रह्मज्ञस्य मनीषिणः ।
सा गतिस् त्यजतः प्राणान् मथुराय़ाꣳ नरस्य च ॥९०॥
तीर्थै चैव गृहे वापि, चत्वरे पानि चैव हि ।
यत्र तत्र मृता देवि मुक्तिꣳ यान्ति न चान्यथा ॥९१॥
काश्यादिपुर्यो या हि सन्ति लोके
तासान्तु मध्ये मथुरैव धन्या
आजन्म-मौञ्जी-कृतमृत्युदाहैर्-
नृणाꣳ चतुर्धा विदधाति मोक्षम् ॥९२॥
कृमिकीट-पतङ्गाद्या मथुराय़ाꣳ मृता हि ये ।
कूलात् पतन्ति ये वृक्षान्ते’पि यान्ति पराꣳ गतिम् ॥९३॥
तथाहि पाद्मे पाताल-खण्डे—
चाण्डाल-पुक्कस-स्त्रीणाꣳ जीव-हिꣳसारतस्य च ।
मथुरा-पिण्ड-दानेन पुनर् जन्म न विद्यते ॥९४॥
प्रणाल्यामिष्टके चापि श्मशाने व्योम्नि मञ्चके ।
अट्टाले वा मृता देवि माथुरे मुक्तिम् आप्नुय़ुः ॥९५॥
तथाहि सौर-पुराणे—
अस्तीह मथुरा नाम त्रिषु लोकेषु विश्रुता ।
कृष्ण-पादरजोमिश्र-वालुकापूत-वीथिका ॥९६॥
तथाहि—
स्पर्शेन रजसस् तस्या मुच्यते जन्म-बद्धनात् ॥९७॥
तथाहि मथुरा-खण्डे—
मथुराय़ाꣳ वसिष्यामि यास्यामि मथुराम् अहम् ।
इति यस्य भवेद् बुद्धि सो’पि बन्धात् प्रमुच्यते ॥९८॥
विष्णुलोक-प्रद एइ मथुरा-मण्डल ।
सर्वमते नाशय़े जीवेर अमङ्गल ॥९९॥
तथाहि ब्रह्माण्ड-पुराणे—
ये पश्यन्त्य् अच्युतꣳ देवꣳ माथुरे देवकी-सुतम् ।
ते विष्णुलोकमासाद्य क्षरन्ते न कदाचन ॥१००॥
तथाहि—
यात्राꣳ करोति कृष्णस्य श्रद्धय़ा यः समाहितः ।
सर्व-पाप-विनिर्मुक्ता विष्णुलोकꣳ स गच्छति ॥१०१॥
तथाहि पाद्मे पाताल-खण्डे—
स्त्रियो म्लेच्छाश् च शूद्राश् च पशवः पक्षिणो मृगाः ।
मथुराय़ाꣳ मृता ये च ते यान्ति परमाꣳ गतिम् ॥१०२॥
सर्पदष्टाः पशुहताः पारकाम्बु-विनाशिताः ।
लब्धापमृत्यवो ये च माथुरे हरिलोकगाः ॥१०३॥
सर्वातीष्टप्रद श्री-मथुरा—शास्त्रे कय़ ।
यार ये कामना तारे ताहाइ मिलय़ ॥१०४॥
तथाहि ब्रह्माण्ड-पुराणे—
सत्यꣳ सत्यꣳ मुनि-श्रेष्ठ ब्रुवे शपथ-पूर्वकम् ।
सर्वातीष्टप्रदꣳ नान्यन् मथुराय़ाः समꣳ क्वचित् ॥१०५॥
तथाहि स्कान्दे मथुरा-खण्डे—
क्षेत्रपालो महादेवो वर्तते यत्र सर्वदा ।
यत्र विश्यान्ति-तीर्थञ् च तत्र किꣳ दुर्लभꣳ फलम् ॥१०६॥
त्रिवर्गदा कामिनाꣳ च मुमुक्षुणाञ् च मोक्षदा ।
भक्तीच्छोर् भक्तिदा सा वै मथुरामाश्रय़ेद् बुधः ॥१०७॥
श्री-मथुरा-मण्डल प्रपञ्चातीत हन ।
के वर्णिते पारे मथुरार गुण-गण ॥१०८॥
तथाहि आदिवाराहे—
अन्यैव काचित् सा सृष्टिर् विधातुर् व्यतिरेकिणी ।
न यत् क्षेत्र-शुणान् वक्तुम् ईश्वरो’पीश्वरो यतः ॥१०९॥
तथाहि मथुरा-खण्डे—
तन् मण्डलꣳ माथुरꣳ हि विष्णु-चक्रोपरि-स्थितम् ।
पद्माकारꣳ सदा तत्र वर्तते शाश्वतꣳ नृप ॥११०॥
देव-त्रय़-रूप श्री-मथुरा मानोहित ।
माथुर-शब्देर अर्थ पुराणे विदित ॥१११॥
तथाहि पाद्मे पाताल-खण्डे—
मकारे च थुकारे च रकारे चान्तसꣳस्थिते ।
निष्पन्नो मथुरा शब्द ओꣳकारस्य ततः समः ॥११२॥
महारुद्रो मकारः स्यात् थुकारो विष्णु-सꣳज्ञकः ।
रकारो’न्तस्थो ब्रह्मा स्यात् त्रि-शब्दꣳ माथुरꣳ भवेत् ॥११३॥
अतः श्रेष्ठतमꣳ क्षेत्रꣳ सत्यम् एव भवत्युत ।
सा त्रि-देवमय़ी मूर्तिर् मथुरा तिष्ठते सदा ॥११४॥
श्रीमद् विष्णु-भक्ति मथुराते लभ्य हय़ ।
विविध प्रकारे नाना पुराणेते कय़ ॥११५॥
तथाहि पाद्मे पाताल-खण्डे—
अन्येषु पुण्य-क्षेत्रेषु मुक्तिर् एव महा-फलम् ।
मुक्तैः प्रार्थ्या हरे-भक्तिर् मथुराय़ान्तु लभ्यते ॥११६॥
त्रिवात्रम् अपि ये तत्र वसन्ति मनुजा मुने ।
हरिर् दद्यात् सुखꣳ तेषाꣳ मुक्तानाम् अपि दुर्लभम् ॥११७॥
तथाहि ब्रह्माण्ड-पुराणे—
त्रैलोक्य-वर्ति-तीर्थानाꣳ सेवनान्द्दुर्लभा हि या ।
परानन्द-मय़ी सिद्धिर् मथुरास्पर्शमात्रतः ॥११८॥
तथाहि स्कान्दे मथुरा-खण्डे—
स्मरन्ति मथुराꣳ ये च मथुरेशꣳ विशाम्पते ।
सर्व-तीर्थ-फलꣳ तेषाꣳ स्याच् च भक्ति-हरौ परे ॥११९॥
स्वतो मथुरा परम-फल वितरय़ ।
हेन मथुराय़ केबा ना करे आश्रय़ ? ॥१२०॥
तथाहि पाद्मे पाताल-खन्डे—
अहो मधु-पुरी धन्या वैकुण्ठाच् च गरिय़सी ।
दिनम् एकꣳ निवासेन हरौ भक्तिः प्रजाय़ते ॥१२१॥
आदिवाराहे—
यदीच्छेत् परमाꣳ सिद्धिꣳ सꣳसारस्य च मोक्षणम् ।
मथुरा गीय़ताꣳ नित्यꣳ कर्मणा मनसापि च ॥१२२॥
श्री-कृष्णेर मथुरा-मण्डल सर्वोत्तम ।
विꣳशति योजन सीमा अति मनोरम ॥१२३॥
तथाहि आदिवाराहे—
विꣳशतिर् योजनानान्तु माथुरꣳ मम मण्डलम् ॥१२४॥
मथुरा-मण्डल-सीमा—‘यायावर’ हैते ।
‘शौकरी वटेश्वर’ पर्यन्त—शास्त्रमते ॥१२५॥
यायावर विप्र नामे ‘यायावर’-स्थान ।
आदि शूकरेर नामे ‘शौकरी’-आख्यान ॥१२६॥
वटेश्वर शिव येꣳहो सबार पूजित ।
श्री-शूरसेनेर राज्य सबार विदित ॥१२७॥
‘वराहदशन ह्रद’—एबे कहय़े लोकेते ।
यायावर शौकरी प्रसिद्ध पुराणेते ॥१२८॥
तथाहि पाद्मे यमुना-माहात्म्ये—
रम्यम् अप्सरसः स्थानꣳ यस्मिन् चञ्चलताꣳ गतः ।
यायावरꣳ पुरा विप्रस् तपस्वी विजितेन्द्रिय़ः ॥१२९॥
चिरकालꣳ प्रतप्तꣳ तम् इन्द्रशापाग्निनार्दितम् ।
स्पृष्ट्वा वारिकणेनेमꣳ मोचय़ित्वार्थ पातकात् । इत्यादय़ः ॥१३०॥
तत्रैव—
पुनः स प्राङ्मुखꣳ गत्वा सꣳप्राप्तः शौकरीꣳ पुरीम् ।
यस्याह् धराꣳ समुद्धर्तम् उत्पन्नश् चादिशूकरः ॥१३१॥
यैछे यायावर शौकरी सीमार प्रचार ।
ऐछे सर्व-दिशा विश योजन विस्तार ॥१३२॥
बहु तीर्थ हय़ एइ विश योजनेते ।
तार मध्ये विशेष कहय़े पुराणेते ॥१३३॥
द्वादश योजन व्याप्त मथुरा-मण्डल ।
तथा बहु-तीर्थ रामकृष्ण-क्रीड़ास्थल ॥१३४॥
तथाहि मथुरा-खण्डे—
मथुरा-मण्डलः तद्धि योजनानान्तु द्वादश ।
तत्र तीर्थ-सहस्राणि कृष्णराम-क्रिय़ाणि च ॥१३५॥
तथापि वैशिष्ट्य एइ मथुरा-प्रवरा ।
चतुर्विꣳशति-क्रोशमय़ी मनोहरा ॥१३६॥
कुमुद-वनादि-द्वादशारण्य सꣳयुता ।
सर्व-सिद्धि-प्रदाय़िनी सर्वत्र विदिता ॥१३७॥
तथाहि आदिवाराहे—
गव्यूति-द्वादशमय़ी द्वादशा-रण्य-सꣳयुता ।
तत्रापि मथुरा-देवी सर्व-सिद्धि-प्रदाय़िनी ॥१३८॥
तत्रापि वैशिष्ट्य—श्री-मथुरा पद्माकृति ।
क्लेशघ्न केशव-देवेर कर्णिकाय़ स्थिति ॥१३९॥
तत्र हि आदिवाराहे—
इदꣳ पद्मꣳ महाभागे सर्वेषाꣳ मुक्तिदाय़कम् ।
कर्णिकाय़ाꣳ स्थितो देवः केशवः क्लेशनाशनः ॥१४०॥
कर्णिकाय़ाꣳ मृता से तु ते नरा मुक्ति-भागिनः ॥
पत्रमध्ये मृत्य ये च तेषाꣳ मुक्तिर् वसुन्धरे ॥१४१॥
पश्चिम पत्रेते ‘हरिदेव’ मनोहर ।
गोवर्धन-निवासी परमानन्द-कर ॥१४२॥
तथाहि तत्रैव—
पश्चिमे च हरिꣳ देवꣳ गोवर्धन-निवासिनम् ।
दृष्ट्वा तꣳ देव-देवेशꣳ किꣳ मनः परितप्यसे ? ॥१४३॥
उत्तरे ‘श्री-गोविन्द’ परमानन्दमेय़ ।
याꣳहार दर्शने सर्व-पाप मुक्त हय़ ॥१४४॥
तथाहि तत्रैव—
उत्तरेण तु ‘गोविन्द’ दृष्ट्वा देवꣳ परꣳ शुभम् ।
नासौ पतति सꣳसारे यावदाहूत-सꣳप्लवम् ॥१४५॥
पूर्वपत्रे ‘विश्रान्ति’-सꣳज्ञक-देव-स्थिति ।
याꣳहार दर्शने मनुष्येर हय़ मुक्ति ॥१४६॥
तथाहि तत्रैव—
विश्रान्ति-सꣳज्ञको देवः पूर्वपत्रे व्यवस्थितः ।
यꣳ दृष्ट्वा तु नरो याति मुक्तिꣳ नास्त्यत्र सꣳशय़ ॥१४७॥
श्री-वराह-देव शोभे दक्षिण-पत्रेते ।
सर्व-सिद्धि मनुष्येर याꣳर कृपा हैते ॥१४८॥
तथाहि तत्रैव—
दक्षिणेन तु माꣳ विद्धि प्रतिमाꣳ दिव्य-रूपिणीम् ।
महाकाय़-स्वरूपाञ् च ताञ् च केशव-सन्निभाम् ।
माꣳ दृष्टा मनुजो देवि ब्रह्मलोके महीय़ते ॥१४९॥
मथुराय़ निवासादि कालविशेषे ।
ये फल मिलय़े ताहा पुराणे प्रकाशे ॥१५०॥
ज्यैष्ठे शुक्ल द्वादशी मथुरा-स्नान करि ।
मिलय़े परमा गति देखिले श्री-हरि ॥१५१॥
आदिवाराहे—
ज्यैष्ठस्य शुक्ल-द्वादश्याꣳ स्नात्वा तु निय़तेन्द्रिय़ः ।
मथुराय़ाꣳ हरिꣳ दृष्ट्वा प्राप्नोति परमाꣳ गतिम् ॥१५२॥
चातुर्मास्ये मथुराय़ फल अतिशय़ ।
पृथिवीर यत तीर्थ माथुरे वैसय़ ॥१५३॥
आदिवाराहे—
पृथिव्याꣳ यानि तीर्थानि आसमुद्रसराꣳशि च ।
मथुराय़ाꣳ गमिष्यन्ति मय़ि सुप्ते वसुन्धरे ॥१५४॥
ऐछे भाद्र-जन्माष्टम्य् आदिक काल याहा ।
कहिते कि—पुराणादि शास्त्रे व्यक्त ताहा ॥१५५॥
मथुरा-वनास्तर्गत मथुरा-पुरी—यार ।
माहात्म्य कहिते केह नाहि पाय़ पार ॥१५६॥
मधुदैत्य-वध एथा कैला भगवान् ।
एइ हेतु ‘मधुवन’ मथुरा आख्यान ॥१५७॥
स्कान्दे मथुरा-खण्डे—
माधोर्वनꣳ प्रथमतो यत्र बै मथुरा-पुरी ।
मधुदैत्यो हतो यत्र हरिणा विश्वमूर्तिना ॥१५८॥
एथाते यतेक तीर्थ, लेखा नाइ तार ।
से सब तीर्थेर नाम कहे शक्ति कार ? ॥१५९॥
तथाहि तत्रैव—
तस्मिन् मधुवने राजन् दुर्घटꣳ किꣳ हरि-प्रिय़े ।
वक्तुꣳ नामानि तीर्थानाꣳ शक्यते न मय़ाधुना ॥१६०॥
ऐछे मथुराय़ महा-माहात्म्य कहिते ।
राघव-पण्डित हार्षे नारे स्थिर हैते ॥१६१॥
रजनी-प्रभाते सङ्गे लईय़ा दुइजने ।
प्रातःक्रिय़ा करि चले मथुरा-भ्रमणे ॥१६२॥
आगे गेला सनोड़िय़ा विप्र यथा छिला ।
यार घरे श्री-कृष्ण-चैतन्य भिक्षा कैला ॥१६३॥
माधवेन्द्र-पुरी गोस्वामीर येꣳह शिष्य ।
ये देखिल गौराङ्गेर परम रहस्य ॥१६४॥
श्री-राघव-पण्डित कहय़े श्रीनिवासे ।
‘एथा गौरचन्द्र नृत्य कैला प्रेमावेशे ॥१६५॥
आइल असꣳख्य लोक प्रभुर दर्शने ।
सबे महामत्त हईला श्री-नाम-कीर्तने ॥१६६॥
सबार नेत्रेते अश्रु झरे अनिवार ।
‘व्रजेन्द्र-नन्दन’-ज्ञान हईल सबार ॥१६७॥
तिलार्धेक छाड़िय़ा याइत केहो नारे ।
सबे साꣳतारय़े प्रेम-समुद्र-पाथारे ॥१६८॥
एथाते अद्भुत गौरचन्द्रेर विलास ? ।
एत कहि श्री-राघव छाड़े दीर्घ-श्वास ॥१६९॥
गौराङ्ग-चान्देर लीला करिय़ा श्रवण ।
श्रीनिवास-नरोत्तम करय़े क्रन्दन ॥१७०॥
करिते विलाप अति अधैर्य अन्तर ।
हईलेन विप्राङ्गने धूलाय़ धूसर ॥१७१॥
क्षणे क्षणे कत ना तरङ्ग उठे चिते ।
कतोक्षणे स्थिर हैय़ा चाहे चारिभिते ॥१७२॥
श्रीनिवास प्रति कहे राघव-पण्डित ।
शुनिनु प्राचीन-मुखे एकथा विदित ॥१७३॥
तीर्थ-पर्यटनकाले अद्वैत-गोसाञि ।
देखि मथुरार शोभा छिला एइ ठाञि ॥१७४॥
मथुराय़ अनुदेशी एक विप्राधम ।
वैष्णवे निन्दय़े सदा—ए तार निय़म ॥१७५॥
पण्डिताभिमानी दुष्ट, सकल प्रकारे ।
मथुरार शिष्ट लोक काꣳपे तार डरे ॥१७६॥
एक दिन प्रभु अद्वैतेर सन्निधाने ।
करय़े वैष्णव-निन्दा दुःसह श्रवणे ॥१७७॥
शुनि अद्वैतेर क्रोधावेश अतिशय़ ।
काꣳपे ओष्ठाधर, रक्त-वर्ण नेत्रद्वय़ ॥१७८॥
महादर्प करिय़ा कहय़े वारवार ।
‘ओरे रे पाषण्ड ! तोर नाहिक निस्तार ॥१७९॥
चक्र लईय़ा हाते एइ देख विद्यमान ।
तोर मुण्ड काटिय़ा करिब खान खान’ ॥१८०॥
एत कहिय़ाइ प्रभु चतुर्भुज हैला ।
देखि विप्राधम भय़े काꣳपिते लागिला ॥१८१॥
करयोड़ करिय़ा कहय़े वारवार ।
‘ये उचित दण्ड प्रभु करह आमार ॥१८२॥
दुःसङ्ग-प्रयुक्त मोर बुद्धिनाश हैल ।
ना जानि वैष्णव-तत्त्वे अपराध कैल ॥१८३॥
कैनु अपराध यत सꣳख्या नाइ तार ।
मो हेन पाषण्डे प्रभु करह उद्धार’ ॥१८४॥
एत कहि विप्राधम करय़े रोदन ।
चतुर्भुज मूर्ति प्रभु कैला सम्वरण ॥१८५॥
देखिय़ा विप्रेर दशा दय़ा हैल मने ।
अनुग्रह करि कहे मधुर वचने ॥१८६॥
कैला अपराध महा-नरक भुञ्जिते ।
एबे ये कहिय़े ताहा कर साबहिते ॥१८७॥
आपनाके सापराध हैय़ा सर्वक्षण ।
सर्व-त्याग करि कर नाम-सङ्कीर्तन ॥१८८॥
प्राणपण करि सन्तोषिवा वैष्णवेरे ।
सदा सावधान हबा वैष्णवेर द्वारे ॥१८९॥
भक्ति-अङ्ग याजनेते निय़ुक्त हईबे ।
देखिले ये मूर्ति ताहा गोपने राखिबे ॥१९०॥
ऐच्छे कत कहि प्रभु गेलेन भ्रमणे ।
विप्र महामत्त हैला श्री-नाम-कीर्तने ॥१९१॥
मथुराय़ वैष्णवेर घरे घरे गिय़ा ।
करय़े रोदन महा-दैन्य प्रकाशिय़ा ॥१९२॥
देखिय़ा विप्रेर चेष्टा वैष्णव सकल ।
प्रसन्न हईय़ा चिन्ते विप्रेर मङ्गल ॥१९३॥
कहे कहे—अकस्मात् आश्चर्य देखिय़े ।
केह कहे—आछय़े कारण, निवेदिय़े ॥१९४॥
मथुराय़ आसि एक तैर्थिक ब्राह्मण ।
छिलेन गोपने—ताꣳर तेज सूर्य-सम ॥१९५॥
विचारिनु—से ईश्वर मनुष्य आकार ।
ताꣳर अनुग्रहे विप्र हैल ए प्रकार ॥१९६॥
देखिय़ा विप्रेर भक्ति ऐछे कत कय़ ।
एस्थान दर्शने भक्ति-रत्न लभ्य हय़ ॥१९७॥
अहे श्रीनिवास ! देख किबा सुशोभित ।
एइ अर्ध-चन्द्र स्थान-माहात्म्य विदित ॥१९८॥
तथाहि आदिवाराहे—
तत्र मध्ये तु यत् स्थानम् अर्ध-चन्द्रꣳ व्यवस्थितम् ।
तत्रैव वासिनो लोका मुक्तिꣳ यान्ति न सꣳशय़ः ॥१९९॥
अर्ध-चन्द्रे तु यः स्नानꣳ करोति निय़ताशनः ।
तेनैव चाक्षय़ा लोकाः प्राप्ता एव न सꣳशय़ः ॥२००॥
अर्ध-चन्द्रे मृता देवि मम लोकꣳ व्रजन्ति ते ।
अन्यत्र तु मृता देवि अर्ध-चन्द्रे कृत-क्रिय़ाः ।
तेहपि मुक्तिꣳ गमिष्यन्ति दाहादिकरणैर् विना ॥२०१॥
यावदस्थीन्य् अर्ध-चन्द्रे यस्य तिष्ठति देहिनः ।
तावत् स पाप-कर्तापि ब्रह्मलोके महीय़ते ॥२०२॥
एत कहि श्रीनिवासाचार्य करे धरि ।
मनेर आनन्दे पुनः कहे धीर धीर ॥२०३॥
मधुवनान्तर्गति मथुरा तेजोमय़ ।
कालविशेषेते यात्रा-फल अतिशय़ ॥२०४॥
सर्व-पाप दूरे याय़ मथुरा-भ्रमणे ।
अन्ये’ओ पवित्र हय़ ताहार दर्शने ॥२०५॥
तथाहि आदिवाराहे—
ब्रह्मघ्नश् च सूरापश् च गोघ्नो भग्न-व्रतस् तता ।
मथुराꣳ प्रदक्षिणी-कृत्य पूतो भवति पातकात् ॥२०६॥
अन्यदेशागतो दूरात् परिक्रामति यो नरः ।
तस्य सन्दर्शनादेव पूताः स्युर्गत-कल्मषाः ॥२०७॥
एइ देख वसुदेव-देवकीर घर ।
एथा जन्मिलेन कृष्ण जगत्-ईश्वर ॥२०८॥
जन्मस्थान माहात्म्य पुराणे व्यक्त कय़ ।
काल-विशेषे फलेर सीमा नाहि, हय़ ॥२०९॥
तथाहि स्कान्दे—
जपोपवास-निरतो मथुराय़ाꣳ षड़ानन ।
जन्मस्थानꣳ समासाद्य सर्व-पापैः प्रमुच्यते ॥२१०॥
पाद्मे—
कार्तिके जन्म-सदने केशवस्य च ये नराः ।
सकृत् प्रविष्टा वै कृष्णꣳ ते यान्ति परम्-अव्यय़म् ॥२११॥
अहे श्रीनिवास ! कर केशव दर्शन ।
एथा श्री-चैतन्य कैला अद्भुत नर्तन ॥२१२॥
भासिल सकल लोक प्रेमेर वन्याय़ ।
सबे कहे—‘इहो एइ श्री-केशव राय़’ ॥२१३॥
केशवेर माहात्म्य कहिते साध्य कार ? ।
सपद्वीप प्रदक्षिण प्रदक्षिणे याꣳर ॥२१४॥
केशव-कीर्तने सर्वपाप याय़ क्षय़ ।
काल-विशेषे ये फल—अन्य नाहि हय़ ॥२१५॥
आदिवाराहे—
प्रदक्षिश्णीकृता तेन सप्तद्वीपा वसुन्धरा ।
प्रदक्षिणीकृतो येन मथुराय़ान्तु केशवः ॥२१६॥
इह जनौ कृतꣳ पापमन्यजन्मकृतꣳ च यत् ।
तत् सर्वꣳ नश्यति शीघ्रꣳ केशवस्य च कीर्तने ॥२१७॥
देख देख कि आश्चर्य मथुरानगरे ।
श्रीभगवानेर मूर्ति सदा शोभा करे ॥२१८॥
‘दीर्घविष्णु, पद्मनाभ, स्बाय़म्भुव’ नाम ।
ये देखे सकृत् तार पूरे सर्व काम ॥२१९॥
तथाहि आदिवाराहे—
दीघाविष्णुꣳ समालोक्य पद्मनाभꣳ स्वाय़म्भुवम् ।
मथुराय़ाꣳ सकृद्देवि सर्वाभीष्टमवाप्नुय़ात् ॥२२०॥
देख श्रीनिवास ! श्रीकृष्णेर परिवार ।
एकानꣳशा देवी, यशोदा, देवकी आर ॥२२१॥
महाविद्येश्वरी ए सभार दर्शनेते ।
ब्रह्महत्या हैते मुक्त व्यक्त पुराणेते ॥२२२॥
तथाहि आदिवाराहे—
एकानꣳशाꣳ ततो देवी यशोदाꣳ देवकीꣳ तथा ।
महाविद्येश्वरीꣳ दृष्ट्वा मुच्यते ब्रह्महत्यय़ा ॥२२३॥
एइ महादेव भूतेश्वर क्षेत्रपाल ।
दृष्टिमात्र हरे पाप—परम दय़ाल ॥२२४॥
कृष्णभक्ति लभे कैले इहार पूजन ।
इहाते ये विमुख—ताहार विडुम्बन ॥२२५॥
तथाहि आदिवाराहे—
मथुराय़ाञ्च देब त्वꣳ क्षेत्रपालो भाविष्यसि ।
त्बय़ि दृष्टे महादेव मम क्षेत्रफलꣳ लभेत् ॥२२६॥
पुनस्तत्रैव—
दृष्टा भूतपतिꣳ देवꣳ वरदꣳ पापनाशनम् ।
तेन दृष्टेन बसुधे माथुरꣳ फलमाप्लुय़ात् ॥२२७॥
तथाहि निर्वाणखण्डे—
यत्र भूतेश्वरो देवो मोक्षदः पापिनामापि ।
मम प्रिय़तमो नित्यꣳ देवो भूतेश्वरः परः ॥२२८॥
कथꣳ वा मय़ि भक्तिꣳ स लभेत पापपुरुषः ।
यो मदीय़ꣳ परꣳ भक्तꣳ शिवꣳ सꣳपूजय़ेन्नहि ॥२२९॥
मन्माय़ामोहितधियः प्राय़न्ते मानबाधमाः ।
भूतेश्वरꣳ ये स्मरन्ति न नमन्ति स्तुवन्ति बा ॥२३०॥
मथुराधामस्थित तीत्र्थसकलेर वर्णना—
एइ देख महातीर्थ—स्रीविश्रान्ति नाम ।
कꣳसे बधि कृष्ण एथा करिला किश्राम ॥२३१॥
अहे श्रीनिवास, एथा न्यासिशिरोमणि ।
कैल ये अद्भुत कर्म—कहिते ना जानि ॥२३२॥
किबा स्त्री पुरुष बाल वृद्ध युबा यत ।
सबे चतुर्दिके धाय़ हईय़ा उन्मत्त ॥२३३॥
लक्ष लक्ष लोक सब कहे उभराय़ ।
‘सन्न्यासीर शिरोमणि आइला मथुराय़’ ॥२३४॥
ऐच्छे कत कहि सबे भासे नेत्रजले ।
ऊर्ध्वबाहु करि चतुर्दिके हरि बले ॥२३५॥
भुवनमोहन-गौरचन्द्र-शोभा देखि ।
फिराइते नारे केह अनिमिख-आꣳखि ॥२३६॥
प्रभु पूर्ण कैल सर्व-लोक-अभिलाष ।
विश्रामतीर्थेते ऐछे अद्भुत विलास ॥२३७॥
विश्रान्ति-तीर्थ-माहात्म्य विदित जगते ।
परम दुर्लभ पद प्राप्ति विश्रान्तिते ॥२३८॥
सर्वपाप हरे सꣳसारेर क्लेश यत ।
विश्रान्ति-स्नानेर फल के कहिबे कत ॥२३९॥
तथाहि स्कान्दे मथुराखण्डे—
तत्र तीर्थꣳ महाराज विश्रान्तिर्लोकविश्रुतम् ।
भ्रमित्वा सवतीर्थानि विश्रान्तिꣳ यान्ति शाश्वतीम् ॥२४०॥
तथाहि सौरपुराणे—
ततो विश्रान्तितीर्थाख्यꣳ तीर्थमꣳहोविनाशनम् ।
सꣳसारमरुसञ्चारक्लेशविश्रान्तिदꣳ नृणाम् ॥२४१॥
तत्र तीर्थे कृतस्नानो यो’र्चय़ेदच्युतꣳ नरः ।
स मुक्तो भवसन्तापादमृतत्वाय़ कल्पते ॥२४२॥
पाद्मे यमुनामाहात्म्ये—
कलिन्दपर्बतोद्भेदे मथुराय़ाꣳ तथा पुरि ।
प्रत्यङ्मुख्याञ्च शौकर्याꣳ भागीरथ्याश्च सङ्गमे ॥२४३॥
फलमुत्तरोत्तरोक्तꣳ तत् कालिन्द्याꣳ शताधिकम् ।
तदेव कोटिगुणितꣳ विश्रान्त्याꣳ कथ्यते बुधैः ॥२४४॥
तथाहि आदिवाराहे—
विश्रान्तिसꣳज्ञक नाम तीर्थꣳ त्रैलोक्यविश्रुतम् ।
यस्मिन् स्नातो नरो देवि मम लोके महीय़ते ॥२४५॥
एइ गतश्रम देव—देख रम्यस्थाने ।
सर्वतीर्थ-फलप्राप्ति इहार दर्शने ॥२४६॥
तथाहि आदिवाराहे—
सर्वतीर्थेषु यत् स्नानैः सर्वतीर्थेषु यत् फलम् ।
तत् फलꣳ लभते देवि दृष्ट्वा देवꣳ गतश्रमम् ॥२४७॥
मथुराय़ प्रबाहित यमुनाय़ चविवशतीर्थ—
अहे श्रीनिवास ! एइ अर्धचन्द्रस्थित ।
श्रीयमुना-तीर्थ चतुर्विꣳशाति विदित ॥२४८॥
एइ अविमुक्त तीर्थ-स्नाने मुक्ति हय़ ।
प्राणत्यागे विष्णुलोक-प्राप्ति सुनिश्चय़ ॥२४९॥
तथाहि आदिवाराहे—
अविमुक्त नरः स्नातो मुक्तिꣳ प्राप्नोत्यसꣳशय़म् ।
तत्राथ मुञ्चते मम लोकꣳ स गच्छति ॥२५०॥
एइ देख गुहातीर्थ एथा स्नान कैले ।
सꣳसारेते मुक्त हय़—विष्णुलोक मिले ॥२५१॥
तथाहि आदिवाराहे—
अस्ति चान्यतरद् गुह्यꣳ सर्वसꣳसारमोक्षणम् ।
तस्मिन् स्नातो नरो देवि मम लोके महीय़ते ॥२५२॥
देवेर दुर्लभ ए प्रय़ागतीर्थ नाम ।
अग्निष्टोमफल मिले एथा कैले स्नान ॥२५३॥
तथाहि सौरपुराणे—
प्रय़ाग-नाम तीर्थन्तु देवानामपि दुर्लभम् ।
तस्मिन् स्नातो नरो देवि अग्निष्टोमफलत् लभेत् ॥२५४॥
एइ कनखल-तीर्थ—एथा कैले स्नान ।
परम ऐश्वर्य लभे, पुराणे प्रमाण ॥२५५॥
तथाहि आदिवाराहे—
तथा कनखलꣳ तीर्थꣳ गुह्यतीर्थꣳ परꣳ मम ।
स्नानमात्रेण तत्रापि नाकपृष्ठे च मोदते ॥२५६॥
एइ देख महातीर्थ तिन्दुक-आख्यान ।
विष्णुलोक-प्राप्ति हय़ एथा कैले स्नान ॥२५७॥
तथाहि आदिवाराहे—
अस्ति क्षेत्रꣳ परꣳ गुह्यꣳ तिन्दुकꣳ मम नामतः ।
तस्मिन् स्नातो नरो देवि मम लोके महीय़ते ॥२५८॥
एइ सूर्यतीर्थ पाप नाशय़े सकलि ।
एथा तप कैला विरोचन-पुत्र बलि ॥२५९॥
चन्द्रसूर्य-ग्रहण, सꣳक्रान्ति, रविवारे ।
राजसूय़-फल लभे स्नान येइ करे ॥२६०॥
तथाहि आदिवाराहे—
ततः परꣳ सूर्यतीर्थꣳ सर्वपापप्रमोचनम् ।
वैरोचनेन बलिना सूर्यस्त्वाराधितः पुरा ॥२६१॥
आदित्ये’हनि सꣳक्रान्तौ ग्रहणे चन्द्रसूर्यय़ोः ।
तस्मिन् स्नातो नरो देवि राजसूय़फलꣳ लभेत् ॥२६२॥
ए देख वटस्वामीतीर्थ तीर्थोत्तम।
वटस्वामी सूर्य एथा विख्यात भुवन ॥२६३॥
भक्तिपूर्व ए तीर्थ-सेवने रोगा-क्षय़ ।
ऐश्वर्य लभ्य, उत्तम गति अन्ते हय़ ॥२६४॥
तथाहि सौरपुराणे—
ततः परꣳ वटस्वामितीर्थाख्यꣳ तीर्थमुत्तमम् ।
वटस्वामीति विख्यातो यत्र देवो दिवाकरः ॥२६५॥
तत्तीर्थꣳ चैव यो भक्त्या रविवारे निषेवते ।
प्राप्नोत्यारोग्यमैश्वर्यमन्ते च परमाꣳ गतिम् ॥२६६॥
एइ ‘ध्रुवतीर्थ’—ध्रुव-तपस्यार स्थान ।
ध्रुवलोकप्राप्ति ध्रुव हय़ कैले स्नान ॥२६७॥
तीर्थमुख्य एथा श्रान्धे पितृउलोक तारे ।
सर्वतीर्थफल पाय़ जपादि ये करे ॥२६८॥
तथाहि आदिवाराहे—
यत्र ध्रुवेश सन्तप्तमिच्छय़ा परमꣳ तपः ।
तत्रैव स्वानमात्रेण ध्रुवलोके महीय़ते ॥२६९॥
ध्रुवतीर्थे तु वसुधे यः श्राद्धꣳ कुरुते नरः ।
पितृन् सꣳतारय़ेत् सर्वान् पितृपाक्षे विशेषतः ॥२७०॥
तथाहि सौरपुराणे—
ध्रुवतीर्थमिति ख्यातꣳ तीर्थमुख्यꣳ ततः परम् ।
यत्र स्नानकृतो मोक्षो ध्रुव एव न सꣳशय़ः ॥२७१॥
तथाहि स्कान्दे मथुराखाण्डे—
गय़ाय़ाꣳ पिण्डदानेन यत् फलꣳ हि नृणाꣳ भवेत् ।
तस्माच्छतगुणꣳ तीर्थे पिण्डदाने ध्रुवस्य च ॥२७२॥
ध्रुवतीर्थे जपो होमस्तपोदानꣳ समर्चनम् ।
सर्वतीर्थाच्छतगुणꣳ नृणाꣳ तत्र फलꣳ भवेत् ॥२७३॥
देख ‘ऋषितीर्थ’ ध्रुवतीर्थेर दक्षिणे ।
विष्णुलोक-प्राप्ति हय़ ए तीर्थेर स्नाने ॥२७४॥
कृष्णप्रिय़ ऋषितीर्थ पुराणेते कय़ ।
एथा स्नान कैले कृष्णभक्ति लभ्य हय़ ॥२७५॥
तथाहि आदिवाराहे—
दक्षिणे ध्रुवतीर्थस्य ऋषितीर्थꣳ प्रकीर्तितम् ।
यत्र स्नातो नरो देवि मम लोक महीय़ते ॥२७६॥
तथाहि स्कान्दे मथुराखण्डे—
तस्मिन् मधुवने पुण्यमृषितीर्थꣳ हरेः प्रिय़म् ।
स्नानमात्रेण भूपाल हरौ भक्तिꣳ पराꣳ लभेत् ॥२७७॥
एइ ‘मोक्षतीर्थ’ ऋषितीर्थ-दक्षिणेते ।
एथा मोक्षप्राप्ति अवगाहन-मात्रेते ॥२७८॥
तथाहि आदिवाराहे—
दक्षिणे ऋषितीर्थस्य मोक्षतीर्थꣳ वसुन्धरे ।
स्नानमात्रेण तत्रापि मोक्षꣳ प्राप्नोति मानवाः ॥२७९॥
एइ ‘कोटितीर्थ’ देवदुर्लभ—एथाय़ ।
स्नान दान करे ये से विष्णुलोक पाय़ ॥२८०॥
तथाहि आदिवाराहे—
तत्रैव कोटितीर्थꣳ तु देवानामपि दुर्लभम् ।
तत्र स्नानेन दानेन मम लोके महीय़ते ॥२८१॥
एइ ‘बोधितीर्थ’ एथा पिण्डप्रदानेते ।
पितृलोकप्राप्ति हय़ कहे पुराणेते ॥२८२॥
तथाहि आदिवाराहे—
तत्रैव बोधितीर्थाख्यꣳ देवानामपि दुर्लभम् ।
पिण्डꣳ दत्त्वा तु वसुधे पितृलोकꣳ हि गच्छति ॥२८३॥
ए द्वादशतीर्थ शुभ विश्रामदक्षिणे ।
सर्वपापमुक्त हय़ ए सब स्मरणे ॥२८४॥
तथाहि आदिवाराहे—
द्वादशैतानि तीर्थानि देवानाꣳ दुर्लभाणि च ।
तेषाꣳ, स्मरणमात्रेण सर्वपापैः प्रमुच्याते ॥२८५॥
देख ‘नवतीर्थ’ असिकुण्ड-उत्तरेते ।
ऐछे तीर्थ ना हय़, ना हबे पृथिवीते ॥२८६॥
तथाहि आदिवाराहे—
उत्तरे त्वसिकुण्डाच्च तीर्थꣳ च नवसꣳज्ञकम् ।
नवतीर्थात् परꣳ तीर्थꣳ न भूतꣳ न भविष्यति ॥२८७॥
त्रैलोक्य-विदित एइ तीर्थ सꣳयमन ।
एथा स्नाने फल—विष्णुलोकेते गमन ॥२८८॥
तथाहि आदिवाराहे—
ततः सꣳयमनꣳ नाम तीर्थꣳ त्रैलोक्यविश्रुतम् ।
तत्र स्नातो नरो देवि मम लोकꣳ हि गच्छति ॥२८९॥
ए ‘धारापतन’ तीर्थ—स्नाने हरे शोक ।
पाय़ महैश्वर्य, प्राणत्यागे विष्णुलोक ॥२९०॥
तथाहि आदिवाराहे—
धारापतनके स्नात्वा नाकपृष्ठे हि मोदते ।
अथात्र मुञ्चते प्राणान् मम लोकꣳ स गच्छति ॥२९१॥
ए ‘नागतीर्थ’—-तीर्थोत्तम शास्त्रे कहे ।
स्नाने स्वर्गप्राप्ति, मैले पुनर्जन्म नहे ॥२९२॥
तथाहि आदिवाराहे—
ततः परꣳ नागतीर्थꣳ तीर्थानामुत्तमोत्तमम् ।
यत्र स्नात्वा दिवꣳ यान्ति ये मृतास्ते’पुनर्भवाः ॥२९३॥
सर्वपाप नशे ‘घण्टाभरण’ प्रदान ।
सूर्यलोके पूज्य एथा करय़े ये स्नान ॥२९४॥
तथाहि आदिवाराहे—
घण्टाभरणकꣳ तीर्थꣳ सर्वपापरिमोचनम् ।
तस्मिन् स्नातो नरो देवि सूर्यलोके महीय़ते ॥२९५॥
एइ ‘ब्रह्मतीर्ह’—तीर्थोत्तम ए विदित ।
स्नानादिते विष्णुलोक-प्राप्ति सुनिश्चित ॥२९६॥
तथाहि आदिपुराणे—
तीर्थानामुत्तमꣳ तीर्थꣳ ब्रह्म लोक’तिविश्रुतम् ।
तत्र स्नात्वा च पीत्वा च सꣳयतो निय़तासनः ।
ब्रम्मणा समनुज्ञातो विष्णुलोकꣳ स गच्छति ॥२९७॥
अहे श्रीनिवास, एइ ‘सोमतीर्थ’-स्थल ।
देखह यमुनावारि बहुय़े निर्मल ॥२९८॥
एथा अभिषिक्त हैले सर्वसिद्धि हय़ ।
सोमलोके सुखी—इथे नाहिक सꣳशय़ ॥२९९॥
तथाहि आदिवाराहे—
सोमतीर्थे तु वसुधे पवित्रे यमुनाम्भसि ।
तत्राभिषेकꣳ कुर्वीत स्व-स्व-कर्मप्रतिष्ठितः ।
मोदते सोमलोक्षे तु एवमेव न सꣳशय़ः ॥३००॥
‘सरस्वस्तीपतन’-तीर्थे येइ स्नान करे ।
अवर्ण हय़ेन यति, पाप याय़ दूरे ॥३०१॥
तथाहि आदिवाराहे—
सरस्वत्याश्च पतनꣳ सर्वपापहरꣳ शुभम् ।
तत्र स्नात्वा नरो देवि अवर्णो’शि यतिर्भवेत् ॥३०२॥
‘चक्रतीर्थ’ विख्यात देखह श्रीनिवास ।
एथा स्नाल करय़े त्रिरात्र-उपवास ॥३०३॥
स्नानमात्रे मनुष्येर ब्रह्महत्या याय़ ।
कहिते कि—परम दुर्लभ फल पाय़ ॥३०४॥
तथाहि आदिवाराहे—
चक्रतीर्थꣳ तु विख्यातꣳ माथुरे मम मण्डले ।
यस्तत्र कुरुते स्नानꣳ त्रिरात्रोपोषितो नरः ।
स्नानमात्रेण मनुजो मुच्यते ब्रह्महत्यय़ा ॥३०५॥
देश्खह ‘दशाश्वमेध’-तीर्थ पूर्वे ऋषि ।
एथा प्रभु पूजा सदा कैल सुखे भासि ॥३०६॥
हेन तीर्थे निय़त ये सबे स्नान करे ।
स्वर्गपद दुर्लभ ना हय़ से सबारे ॥३०७॥
तथाहि आदिवाराहे—
दशाश्वामेधमृषिभिः पूजितꣳ सर्वदा पुरा ।
तत्र ये स्नान्ति निय़तास्तेषाꣳ स्वर्गो न दुर्लभः ॥३०८॥
एइ ‘विघ्नराजतीर्ह’ कल्मष नाशय़ ।
एथा स्नान कैले विघ्नराज न पीड़य़ ॥३०९॥
तथाहि आदिवाराहे—
तीर्थन्तु विघ्नराजस्य पुण्यꣳ पापहरꣳ शुभम् ।
तत्रैव स्नातꣳ मनुजꣳ विघ्नराजो न पीड़य़ेत् ॥३१०॥
एइ देख ‘कोटितीर्थ’ परम मङ्गल ।
एथा स्नानमात्रे मिले गङ्गाकोटि-फल ॥३११॥
तथाहि आदिवाराहे—
ततः परꣳ कोटि तीर्थꣳ परित्रꣳ परमꣳ शुभम् ।
तत्रैव स्नानमात्रेण गङ्गाकोटिफलꣳ लभेत् ॥३१२॥
विना विश्रान्ति उत्तर दक्षिणे ताहार ।
द्वादश द्वादश चतुर्विꣳशति प्रचार ॥ ३१३॥
तथाहि मथुराखण्डे—
चतुर्विꣳशानि तीर्थानि तत्तीर्थाद्दक्षिणोत्तरे ।
दशाश्वमेधपर्यन्तꣳ मोक्षान्तञ्च युधिष्ठिर ॥३१४॥
मथुरार अपरापर तीर्थ—
अहे श्रीनिवास, चतुर्विꣳशति घाटेते ।
महाप्रभु कैला स्नान महानन्द-चिते ॥३१५॥
प्रतिघाटे हैल यैछे, प्रेमेर आवेश ।
ताहा एक वर्णिते जानेन मात्र शेष ॥३१६॥
लक्ष लक्ष लोक स्नान कैल प्रभुसङ्गे ।
भासिल से सब लोक प्रेमेर तरङ्गे ॥३१७॥
सकल देवता आसि मनुष्ये मिलय़ ।
सबे कहे—श्रीकृष्णचैतन्य जय़ जय़ ॥३१८॥
ऐछे मथुराय़ अति अद्भुत विलास ।
मथुराते आर तीर्थ देख श्रीनिवास ॥३१९॥
एइ विश्वनाथ-तीर्थ ‘गोकर्णाख्य’-नाम ।
विष्णुप्रिय़ भुवने विदित अनुपम ॥३२०॥
तथाहि सौरपुराणे—
ततो गोकर्णतीर्थाख्यꣳ तीर्थꣳ भुवनविश्रुतम् ।
विद्यते विश्वनाथस्य विष्णोरत्यन्तवल्लभम् ॥३२१॥
प्रतिदिन एइ ‘कृष्णगङ्गा’-स्नान कैले ।
पञ्चतीर्थ हैते दशगुण फल मिले ॥३२२॥
तथाहि आदिवाराहे—
पञ्चतीर्थाभिषेकाच्च यत् फलꣳ लभते नरः ।
कृष्णगङ्गास्नानेन तत् दशगुणꣳ दिने दिने ॥३२३॥
‘वैकुण्ठ-तीर्थ’-स्नानेते महाफल पाय़ ।
सर्वपापे मुक्त हैय़ा विष्णुलोके याय़ ॥३२४॥
तथाहि आदिवाराहे—
वैकुण्ठतीर्थे यः स्नाति मुच्यते सर्वपातकैः ।
सर्वपापविनिर्मुक्तो विष्णुलोकꣳ स गच्छति ॥३२५॥
एइ ‘असिकुण्डतीर्थ’ देख श्रीनिवास ।
एथा स्नाने बहु फल—पुराणे प्रकाश ॥३२६॥
श्रीवराह, नाराय़णी, लाङ्गली, बामने ।
कुण्डे स्नान करिय़ा देखय़े चारि जने ॥३२७॥
सागर पर्यन्त तीर्थ यत मथुराय़ ।
से सकल परिक्रमा-फल मिले ताय़ ॥३२८॥
तथाहि आदिवाराहे—
एका वराहसꣳज्ञा च तथा नाराय़णी परा ।
वामना च तृतीय़ा वै चतुर्थी लाङ्गली शुभा ॥३२९॥
एताश्चतस्रो यः पश्येत् स्नात्वा कुण्डे’सिसꣳज्ञके ।
चतुःसागरपर्यन्ता क्रान्ता तेन धरा ध्रुवम् ।
तीर्थानाꣳ माथुराणाञ्च सर्वेषाꣳ फलमश्नुते ॥३३०॥
एइ ‘चतुःसामुद्रिक’-नाम कृप हय़ ।
एथा स्नान कैले देवलोके विलसय़ ॥३३१॥
तथाहि आदिवाराहे—
चतुःसामुद्रिको नाम कुपः लोकेषु विश्रुतः ।
तत्र स्नातो नरो भद्रे देवैस्तु सह मोदते ॥३३२॥
ओहे श्रीनिवास, एइ यमुना-महिमा ।
केबा कत कहिबे ? कहिते नाइ सीमा ॥३३३॥
गङ्गा हईते शतगुण मथुरामण्डले ।
विष्णुलोके पूज्य यमुनाय़ स्नान कैले ॥३३४॥
तथाहि आदिवाराहे—
गङ्गाशतगुणा प्रोक्ता माथुरे मम मण्डले ।
यमुना विश्रुता देवि नात्र कार्या विचारणा ॥३३५॥
तत्र तीर्थानि गुह्यानि भविष्यान्ति ममानघे ।
येषु स्नातो नरो देवि मम लोके महीय़ते ॥३३६॥
यमुनार जले स्नान-पाने, से कीर्तने ।
पुण्य लभे, परम मङ्गल से दर्शने ॥३३७॥
स्नान-पाने पवित्र सप्तम कुल हय़ ।
प्राणत्यागे परम गति—ए सुनिष्चय़ ॥३३८॥
तथाहि मात्स्यो-युधिष्ठिर-नारद-सꣳवादे—
तत्र स्नास्वा च पीत्वा च यमुनाय़ाꣳ युधिष्ठिर ।
कीर्तनाल्लभते पुण्यꣳ दृष्ट्वा भद्राणि पश्यति ॥३३९॥
तवगाह्य च पीत्वा च पुनात्यासप्तमꣳ कुलम् ।
प्राणाꣳस्त्यजति यस्तत्र प्रय़ाति परमाꣳ गतिम् ॥३४०॥
इथे श्राद्ध ये करे अक्षय़ फल तार ।
सच्चिदानन्दादि स्वय़ꣳ यमुना-प्रचार ॥३४१॥
तथाहि विष्णुधर्मोत्तरे—
यत्र सचलकालिन्द्याꣳ कृत्वा श्राद्धꣳ नराधिप ।
अक्षय़ꣳ फलमाप्नोति नाकपृष्ठे च मोदते ॥३४२॥
तथाहि पद्मपुराणे पातालखण्डे मरीचिसर्गे—
रसो यः परमाधारः सच्चिदानन्दलक्षणः ।
ब्रह्मेत्युपनिषद्गीतः स एव यमुना स्वय़म् ॥३४३॥
कालविशेषे यमुना-स्नानादिक फल ।
अशेष विशेषे वर्णे पुराणसकल ॥३४४॥
अहे श्रीनिवास, एइ कालिन्दी-कृपाते ।
मिलय़े वाञ्छित फल—विदित जगते ॥३४५॥
लौह स्वर्ण हय़ स्पर्शमणि-स्पर्शे यैछे ।
पाप हय़ पुण्य कृष्णाजल-स्पर्शे तैछे ॥३४६॥
तथाहि स्कान्दे—
यथा स्पर्शमणिस्पर्शात् लौहꣳ याति सुवर्णताम् ।
तथा कृष्णजलस्पर्शात् पापꣳ गच्छति पुण्यताम् ॥३४७॥
एइ श्रीमाथुर-विप्र-महिमा अपार ।
निजमुखे कहे प्रभु विविध प्रकार ॥३४८॥
तथाहि आदिवाराहे—
अनृचो माथुरो यश्च चतुर्वेदस्तथापरः ।
चतुर्वेदꣳ परित्यज्य माथुरꣳ भोजय़ेद्दिजम् ॥३४९॥
कृषीबलो दुराचारो धर्ममार्गपराङ्मुखः ।
ईदृशो’पि पूजनीय़ो माथुरो मम रूपधृक् ॥३५०॥
माथुराणाꣳ च यद्रूपꣳ तन्मे रूपꣳ बसुन्धरे ।
एकस्मिन् भोजिते बिप्र कोटीर्भवति भोजिताः ॥३५१॥
माथुरा मम पूज्या हि माथुरा मम वल्लभाः ।
माथुरे परितुष्टे बै तुष्टो’हꣳ नात्र सꣳशय़ः ॥३५२॥
भवन्ति पुण्यतीर्थानि पुण्यान्याय़तनानि च ।
मङ्गलानि च सर्वाणि यत्र तिष्ठन्ति माथुराः ॥३५३॥
अहे श्रीनिवास, श्रीमथुरावासी यत ।
वेदपुराणे सबे महिमा बहु मत ॥३५४॥
तथाहि आदिवाराहे—
ये वसन्ति महाभागे मथुरामितरे जनाः ।
ते’पि यान्ति पराꣳ सिद्धिꣳ मत्प्रसादान्न सꣳशय़ः ॥३५५॥
मधुरावासिनो लोकाः सर्वे तु मुक्तिभाजनम् ।
आपि कीटपतङ्गा वा तिर्यग् योनिगता अपि ॥३५६॥
परदाररता ये च नरा अज्जितेन्द्रिय़ाः ।
मथुरावासिनः सर्वे ते देवा नरविग्रहाः ॥३५७॥
तथाहि पाद्मे निर्वाणखण्डे—
मथुरावासिनाꣳ ये तु दोषꣳ पश्यन्ति पामराः ।
ते स्वदोषꣳ न पश्यन्ति जन्ममृत्युसहस्रदम् ॥३५८॥
अहे श्रीनिवास, देख मथुरानगर ।
कृष्णेर अशेष लीलास्थान मनोहर ॥३५९॥
कृष्णप्रिय़ सुदामा-मालीर घर एथा ।
कहिते कि ?—सर्वत्र विदित यार कथा ॥३६०॥
कꣳसेर रजके कृष्ण बधि एइखाने ।
कौतुके अपूर्व वस्त्र परे गणसने ॥३६१॥
एइ पत्रे कृष्ण कꣳस-निकटे चलिला ।
शोभा देखि मथुरानगरी मुग्ध हैला ॥३६२॥
एथा कृष्ण धनुक भाङ्गिय़ा महारङ्गे ।
चलय़े अद्भुतगति सखागण-सङ्गे ॥३६३॥
कुवलय़ापीड़ एथा पथ रुद्ध कैल ।
कृष्ण तारे बधिय़ा कौतुके दन्त निल ॥३६४॥
एइ रङ्गस्थल—एथा मल्लयुद्ध कैला ।
एइ मञ्चस्थले—कꣳस एथाइ बसिला ॥३६५॥
एथा नन्दादिक गोप बसिलेन सुखे ।
कृष्ण मल्लयुद्ध कैल देखिला कौतुक ॥३६६॥
कृष्ण महाकौतुके कꣳसेर हरे प्राण ।
एइ कꣳसखालि—एथा कꣳसेर निर्याण ॥३६७॥
श्रीकुब्जार मन्दिर आछिल एइखाने ।
एइ देख कुब्जाकुप—सर्वलोके जाने ॥३६८॥
कुब्जा-सह कृष्णेर ये अद्भुत विलास ।
ताहा त्रिजगत्-माझे हईल प्रकाश ॥३६९॥
बलदेवकुण्ड, कृष्णकूप एइ हय़ ।
एथा रामकृष्ण गणसह विलसय़ ॥३७०॥
अहे श्रीनिवास, नरोत्तम एइखाने ।
ये आनन्द हैल ता कहिते केबा जाने ? ॥३७१॥
श्रीकृष्णचैतन्यचन्द्र मथुरा भ्रमिय़ा ।
बसिला असꣳख्य लोक-वेष्टित हईय़ा ॥३७२॥
भावावेशे महाप्रभु हैला ये प्रकार ।
ताहा देखि लोकेर हैल चमत्कार ॥३७३॥
माथुर ब्रह्मणगण परस्पर कय़ ।
कपट सन्न्यासी एइ कृष्ण सुनिश्चय़ ॥३७४॥
अति अलौकिक—के बुझिबे एना रङ्ग ? ।
आपना गोपन कैल धरि गौर-अङ्ग ॥३७५॥
केह कहे—’मो-सबार भाग्य अतिशय़ ।
देखिलाम मथुराते प्रभुर विजय़’ ॥३७६॥
ऐछे कहे कत लोके मनेर उल्लासे ।
देखि गौरमाधुर्य परमानन्दे भासे ॥३७७॥
ऐछे कत कहिते श्रीराघव पण्डित ।
हईला अधैर्य चिन्ति चैतन्यचरित ॥३७८॥
श्रीनिवास-नरोत्तम धैर्य नाहि बान्धे ।
‘हा हा प्रभु’ ! बलिय़ा भूमेते पड़ि कान्दे ॥३७९॥
श्रीराघव पण्डितेर चरणे धरिय़ा ।
दोꣳहे कत कहे—शुनि विदरय़े हिय़ा ॥३८०॥
श्रीपण्डित स्थिर हैय़ा दोꣳहे स्थिर कैल ।
मथुरार आर ये तीर्थ देखाइल ॥३८१॥
श्रीनिवास-प्रति कहे सुमधुर भाष ।
‘एइखाने गोपाल छिलेन एकमास ॥३८२॥
श्रीरूप गोस्वामी सङ्गे लैय़ा प्रिय़गणे ।
हईला विह्वल श्रीगोपाल-सन्दर्शने ॥३८३॥
पाइय़ा गोस्वामिगणे मथुरानिवासी ।
आनन्दे निमग्न—ना जानय़े दिवानिशि ॥३८४॥
देख श्रीनिवास एइ वृक्ष पुरातन ।
एथा क्रीड़ारत पूर्वे रोहिनीनन्दन ॥३८५॥
सेइ प्रभु नित्यानन्द—तीर्थपर्षटेने ।
मथुराय़ आसिय़ा रहिला एइखाने ॥३८६॥
पूर्व जन्मभूमि देखि उल्लास हिय़ाय़ ।
अलक्षित से आवेशे सर्वत्र बेड़ाय़ ॥३८७॥
अबधूतचन्द्रे देखि मथुरार लोक ।
पाइला महानन्द पासरिला दुःख-शोक ॥३८८॥
ए स्थान-दर्शने सब ताप याय़ दूर ।
नित्यानन्दपदे भक्ति बाड़य़े प्रचुर ॥३८९॥
श्रद्धा करि शुनय़े येइ मथुरा-भ्रमण ।
अनाय़ासे हय़ तार वाञ्छित पूरण’ ॥३९०॥
श्रीमाथुर-मण्डलेर द्वादश वन—
राघव पण्डित अति मनेर उल्लासे ।
श्रीनिवास-प्रति किछु के मृदुभाषे ॥३९१॥
द्वादशाविपिनयुक्ता श्रीमथुरा पुरी ।
पुण्या पापहरा शुभा—अपूर्व-माधुरी ॥३९२॥
तेन दृष्टा च सा रम्या केशवस्य पुरी तथा ।
वनैर्द्धादशभिर्युक्ता पुण्या पापहरा शुभा ॥३९३॥
द्वादश विपिन-सर्वपुराणे प्रमाण ।
शुनिते से सब नाम जुड़ाय़ पराण ॥३९४॥
मधु, ताल, कुमुद, बहुला, काम्य आर ।
खदिरा, श्रीवृन्दावन—यमुना-एपार ॥३९५॥
श्रीभद्र, भाण्डीर, बिम्ब, लौह, महावन ।
यमुनार ओपार—ए मनिज्ञ कानन ॥३९६॥
तथाहि पद्मपुराणे—
भद्र-श्री-लौह-भाण्डीर-महा-ताल-खदिरकाः ।
बहुला कुमुदꣳ काम्यꣳ मधु वृन्दावनꣳ तथा ॥३९७॥
द्वादशैतान्यरण्यानि, कालिन्द्याः सप्त पश्चिमे ।
पूर्वे पञ्च वनꣳ प्रोक्तꣳ तत्रास्ति गुह्यमुत्तमम् ॥३९८॥
स्कान्दे—
पूर्वे तु पञ्च भद्राद्यास्तालाद्याः सप्त पश्चिमे ।
अन्यच्चोपवनꣳ प्रोक्तꣳ कृष्णक्रीड़ारसस्थलम् ॥३९९॥
इति द्वात्रिꣳशत् उपवनानि ।
(१) प्रथम—मधुवनः
अहे श्रीनिवास, एइ देख मधुब्वन ।
सर्वकाम पूर्ण हय़ करिले दर्शन ॥४००॥
तथाहि आदिवाराहे—
रम्यꣳ मधुवनꣳ नाम विष्णुस्थानमनुत्तमम् ।
यद्दृष्ट्वा मनुजो देवि सर्वान् कामानवाप्नुय़ात् ॥४०१॥
तत्र कुण्डꣳ स्वच्छजलꣳ नीलोत्पलविभूषितꣳ ।
तत्र स्थानेन दानेन ब्वञ्छितꣳ फलमाप्नुय़ात् ॥४०२॥
(२) द्वितीय़—तालवनः
तालवने प्रभु ताल-रक्षक असुरे ।
बधिल कौतुके—सुख सबार अन्तरे ॥४०३॥
स्कान्दे मथुराखण्डे—
अहो तालवनꣳ पूर्णꣳ यत्र तालैर्हतो’सुरः ।
हिताय़ यादवानाञ्च आत्मक्रीड़नकाय़ च ॥४०४॥
(३) तृतीय़—कुमुदवनः
देखह कुमुदवन परम आश्चर्य ।
एथा गतिमात्रे विष्णुलोके हय़ पूज्य ॥४०५॥
तथाहि आदिवाराहे—
कुमुदवनमेतच्च तृतीय़वनमुत्तमम् ।
यत्र गत्वा नरो देवि मम लोके महीय़ते ॥४०६॥
अहे श्रीनिवास देख मथुरा पश्चिमे ।
दन्तवक्रे बधे कृष्ण एइ उपबने ॥४०७॥
वज्रनाभ थुइल नाम दतिहा इहार ।
दति उपवन—पद्मपुराणे प्रचार ॥४०८॥
दन्तवक्र-प्रसङ्गे कहि एक कथा ।
याहार श्रवणे घुचे मरमेर व्यथा ॥४०९॥
व्रज हैते गणसह नन्दादि सकले ।
कृष्ण लागि गोला कुरुक्षेत्र यात्राच्छले ॥४१०॥
हईल कृष्णेर सह सबार मिलन ।
यथा ये उचित कैल व्रजेन्द्रनन्दन ॥४११॥
विविध प्रकारे कृष्ण सबे सन्तोषिय़ा ।
कहिलेन—व्रजे शीघ्र मिलिब आसिय़ा ॥४१२॥
कृष्ण-वाक्यामृतपान करि हृष्टचिते ।
विदाय़ हईय़ा सबे आइला तथा हैते ॥४१३॥
कृष्ण लागि रहिलेन यमुनार पारे ।
सर्व-मनोवृत्ति—कृष्णे लैय़ा याबे घरे ॥४१४॥
कुरुक्षेत्रे कृष्ण सबे विदाय़ करिय़ा ।
हईलेन व्याकुल—धरिते नारे हिय़ा ॥४१५॥
द्वारका याइय़ा शीघ्र बधि शिशुपाले ।
मथुरा आइला दन्तवक्र-बधच्छले ॥४१६॥
दन्तवक्रे बधिय़ा यमुना पार हैला ।
यथा नन्दादिक तथा त्वराय़ चालिला ॥४१७॥
कृष्ण देखि धाय़ गोप आनन्दे विह्वल ।
‘आय़ोरे आय़ोरे’ बलि करे कोलाहल ॥४१८॥
मिलिला सबारे कृष्ण, कृष्णे सबे लैय़ा ।
निजालय़े आइला यमुना पार हैय़ा ॥४१९॥
हईला परमानन्द व्रजे घरे घरे ।
पूर्वमत सबा-सह श्रीकृष्ण-विहरे ॥४२०॥
‘आय़ोरे’ बलिय़ा गोप येखाने मिलिल ।
आय़ोरे नामेते ग्राम तथाय़ हईल ॥४२१॥
नन्दादिक सब वास कैला येइखाने ।
‘गौरवाइ’ सेइ ग्रामेर नाम के ना जाने ॥४२२॥
येरूपे ए-नाम हैल शुनह से-कथा ।
ढाना-नामे एक बृहद्ग्राम आछे तथा ॥४२३॥
सेइ ढाना-ग्रामेर विशिष्ट जमिदार ।
श्रीनन्द राय़ेर सह अति प्रीति ताꣳर ॥४२४॥
कुरुक्षेत्र हैते नन्द-गमन शुनिय़ा ।
महाहार्षे आगुसरि आनिलेन गिय़ा ॥४२५॥
वास कराइला—से गौरव-सीमा नाइ ।
एइ हेतु ग्राम-नाम हैल गौरवाइ ॥४२६॥
एबे से ग्रामेर नाम गौराइ कहय़ ।
ढाना-आय़ोरे-ग्रामादि निकटस्थ हय़ ॥४२७॥
ए ग्राम-प्रसङ्ग अन्यत्रओ प्रचारय़े ।
आर ये ये ग्राम नाम कहिल ना हय़े ॥४२८॥
तथाहि श्रीगोपालचम्पूपद्ये—
कथाञ्चिदपि माथुराननुगताः कुरूणाꣳ स्थलाद्
व्रजेन्द्रमुखगोदुहः पुनरुपैतुमात्मालय़म् ।
विरक्तमनसस्तदा तपनजाꣳ समूत्तीर्य गौ-
रङ्गति विदितस्थले व्रजमवासय़न् दूरतः ॥४२९॥
गोकुलपतिरिति नाम्ना गौरव इति तद्गौरङ्गत्यपि च ।
सꣳस्कृतजꣳ प्राकृतजꣳ ग्रामजमाख्यानमञ्चति स्थानम् ॥४३०॥
गोकुलपतिरिति नाम्ना ख्यातꣳ गोकुलपतेः स्थानम् ।
पुरुषोत्तम इति यद्वत् पुरुषोत्तम धाम विख्यातम् ॥४३१॥
ये सकल ग्राम हय़ कृष्णलीला-स्थान ।
मनेर आनन्दे ता देखय़े भाग्यवान् ॥४३२॥
ऐछे कत कहिय़ा पण्डित हर्षमने ।
परिक्रमा-पथे चले श्रीवन-भ्रमणे ॥४३३॥
आदिवाराहेते यैच्छे कैल निरूपण ।
सेरूप नहिब, क्रमे हईले तेमन ॥४३४॥
राघव पण्डित पथे याइते याइते ।
मने हईल षष्ठीकराटवी देखाइते ॥४३५॥
पारिक्रमा-पथ छाड़ि अन्य पथे गिय़ा ।
श्रीनिवास कहे षष्ठीकरा प्रवेशिय़ा ॥४३६॥
पूर्वे षष्ठीकराटवी नाम से इहार ।
एबे षष्ठीघरा-नाम लोकेते प्रचार ॥४३७॥
देख श्रीनिवास एइ शक्टारोहन ।
कृष्णप्रिय़ स्थान ए परमरम्य हन ॥४३८॥
भ्रमर गुञ्जय़े सदा पुष्पेर कानने ।
परम आनन्द हय़ ए कुण्डेर स्नाने ॥४३९॥
एथा उपवास एकरात्र करे ये ।
विद्याधर-लोके सुखे विलसय़े से ॥४४०॥
कालविशेषेते फल बहुविध हय़ ।
एबे ए ‘शकटाग्राम’ नाम लोके कय़ ॥४४१॥
तथाहि आदिवाराहे—
शकटारोहणꣳ नाम तस्मिन् क्षेत्रꣳ परꣳ मम ।
मथुरा पाश्चिमे भाग आदूरादर्धयोजने ॥४४२॥
अनेकानि सहस्राणि भ्रमराणाꣳ वसन्ति वै ।
तत्राभिषेक कुरीतैकरात्रोपोषितो नरः ।
स हि विद्याधरꣳ लोकꣳ गत्वा च रमते सुखम् ॥४४३॥
‘गरुड़गोविन्द’ एइ देख श्रीनिवास ।
एथा करिलेन कृष्ण अद्भुत विलास ॥४४४॥
श्रीदाम गरुड़ हैय़ा खेलय़े आनन्दे ।
चतुर्भुज गोविन्द चड़य़े तार स्कन्धे ॥४४५॥
गरुड़ गोविन्द दुꣳहु शोभा अतिशय़ ।
एइ हेतु ‘गरुड़गोविन्द’ नाम कय़ ॥४४६॥
तथाहि श्रीभागवतामृते यथा—
श्रीदाम्नि तार्क्षत्वꣳ प्राप्ते सो’पि चतुर्भुज इत्यादि ॥४४७॥
ऐछे कत स्थान देखाइय़ा दुइजने ।
पूर्व परिक्रमापथे आइला हर्षमने ॥४४८॥
दूर हईते काहे—देख ‘गन्धेश्वरस्थान’ ।
कृष्ण गन्धद्रव्य परे—तेꣳइ ए आख्यान ॥४४९॥
देखह ‘सातोज्ञा’-ग्राम—कुण्ड सुनिर्मल ।
शान्तनु मुनिर एइ तपस्यार स्थल ॥४५०॥
एत कहि श्रीनिवास—नरोत्तमे लैय़ा ।
आगे चले नाना रम्यस्थान देखाइय़ा ॥४५१॥
(४) चतुर्थ—बहुलावनः
राघव पण्डित कहे हईय़ा उल्लास ।
श्रीबहुलावन एइ—देख श्रीनिवास ॥४५२॥
श्रीकृष्णचैतन्य वनभ्रमण-कालेते ।
प्रेमावेशे मत्त हैय़ा आइला एइ पथे ॥४५३॥
लक्ष लक्ष गाभीगण उर्ध्वपुच्छे धाय़ ।
चतुर्दिके बेड़ि गौरचन्द्र-पाने चाय़ ॥४५४॥
श्रीगौरसुन्दर हस्ते स्पार्शि गाभीगणे ।
प्रकाशय़े पूर्वे यैछे कैला गोचारणे ॥४५५॥
मृगादिक पशु, शिखि कोकिलादि पक्ष ।
महामत्त चतुर्दिके फिरे लक्ष लक्ष ॥४५६॥
वृक्षगण पुष्पवृष्टि करे गौरचन्द्रे ।
देखय़े असꣳख्य लोक परम आनन्दे ॥४५७॥
केह कहे—आहे भाइ, मने हेन वासि ।
व्रजेन्द्रनन्दन एइ कपट सन्न्यासी ॥४५८॥
श्याम सूचिक्कण रूप आच्छन्न करिय़ा ।
गौररूप धरि, फिरे लोक प्रतारिय़ा ॥४५९॥
ऐछे, कत कहे लोक अधैर्य-हिय़ाय़ ।
सर्वमनोरथ सिद्ध करे गौरराय़ ॥४६०॥
अहे श्रीनिवास, एइ बहुलावनेते ।
देखह अपूर्व कुण्ड—पद्मवन याते ॥४६१॥
आर एइ सङ्कर्षण-कुण्ड अनुपम ।
आर मान-सरसी परम मनोरम ॥४६२॥
एसब दर्शन-स्नाले बहुफल हय़ ।
लक्ष्मीसह कृष्ण देखे—पुराणेते कय़ ॥४६३॥
तथाहि आदिवाराहे—
पञ्चमꣳ बहुलꣳ नाम वनानाꣳ वनमुत्तमम् ।
तत्र गतो नरो देवि अग्निस्थानꣳ स गच्छति ॥४६४॥
स्कान्दे श्रीमथुराखण्डे—
बहुला श्रीहरेः पत्नी तत्र तिष्ठति सर्वदा ।
तस्मिन् पद्मवने राजन् बहुपुण्यफलानि च ॥४६५॥
तत्रैव रमते विष्णुर्लक्ष्म्या सार्धꣳ सदैव हि ।
तत्र सङ्कर्षणꣳ कुण्डꣳ तत्र मानसरो नृप ॥४६६॥
यस्तत्र कुरुते स्नानꣳ मधुमासे नृपोत्तम ।
स पश्यति हरिꣳ तत्र लक्ष्म्यासह विशाꣳपते ॥४६७॥
ऐ ये मयूरग्राम—कृष्ण ऐखाने ।
देखे मय़ूरेर नृत्य प्रिय़ागण-मने ॥४६८॥
कि अपूर्व ! लक्ष लक्ष मयूर-मण्डली ।
राइ-कानु-पाने चाय़ ऊर्ध्व पुच्छ तुलि ॥४६९॥
मय़ूरेर मध्ये राइ-कानु विलसय़ ।
नाचय़े नाचाय़—कि अद्भुत हर्षोदय़ ॥४७०॥
चतुर्दिके करतालि दिय़ा सखीगण ।
देखय़े अद्भुत शोभा भुवनमोहन ॥४७१॥
ऐ देख दक्षिण-ग्रामादि कथोदूरे ।
ओ-सब स्थानेते कृष्ण आनन्दे विहरे ॥४७२॥
दक्षिण ग्रामेते कृष्ण रङ्गे विलसय़ ।
दक्षिण नाय़िका-भाव व्यक्त अतिशय़ ॥४७३॥
आगे ए ‘वसति’-ग्राम—देख श्रीनिवास ।
एथा वृषभानुराजा करिलेन वास ॥४७४॥
षष्ठीकरा, राओल पर्यन्त नन्द रहे ।
‘राओल’-ग्रामेर नाम एबे ‘राल" कहे ॥४७५॥
वसति निकट राम-कृष्ण-तोष-स्थाने ।
महातोषे विलसे सकल सखागणे ॥४७६॥
आरिट-ग्रामे श्यामकुण्ड-राधाकुण्डेर प्रकाश—
एइ आगे देखह ‘आरिट’ नामे ग्राम ।
एथा कृष्णचन्द्रेर विलास अनुपम ॥४७७॥
अरिष्ट-असुर आइला वृषरूप धरि ।
परम कौतुके तारे बधिला श्रीहरि ॥४७८॥
कौतुके श्रीराधाङ्ग स्पर्शिते कृष्ण चाय़ ।
हासिय़ा राधिका कहे—‘इहा ना युय़ाय़ ॥४७९॥
यद्यपि असुर—से धरय़े वृषाकृति ।
तारे बध कैला, हैला अपवित्र अति ॥४८०॥
यदि सर्वतीत्र्थे स्नान पार कलवारे ।
तबे से घुचाय़ दोष—कहिल तोमारे’ ॥४८१॥
हासिय़ा कहय़े कृष्ण सुमधुर-वाणी ।
‘एथाइ करिब स्नान सर्वतीर्थ आनि’ ॥४८२॥
एत कहि पदाघात कैला महीतिले ।
परिपूर्ण हैल कुण्ड सर्वतीर्थ-जले ॥४८३॥
निज-निज परिचय़ दिय़ा तीर्थगण ।
साक्षात् हईय़ा कृष्णे करिला स्तवन ॥४८४॥
श्रीराधिका-सह सखीगणे देखाइय़ा ।
स्नान कैल कृष्ण तीर्थगणे सम्बोधिय़ा ॥४८५॥
अर्धरात्र हईतेइ हैल समाधान ।
अद्यापिह लोके तैछे कुण्डे करे स्नान ॥४८६॥
श्रीराधिका शुनि कृष्ण-प्रगल्भ वचन ।
सखीसह शीघ्र कुण्ड करिल खनन ॥४८७॥
हैल अपूर्व राधिकार सरोवर ।
देखिय़ा कृष्ण अति आनन्द अन्तर ॥४८८॥
सर्वतीर्थमय़ी श्रीमानसीगङ्गा-जले ।
करिबेन कुण्ड पूर्ण अति कुतूहले ॥४८९॥
एइ इच्छा जानि कृष्ण तीर्थे निर्देशिते ।
प्रवेशे राधिकाकुण्डे श्यामकुण्डे हैते ॥४९०॥
तीर्थगण करि बहुस्तुति राधिकार ।
मानय़े सौभाग्य, महाहर्ष अनिवार ॥४९१॥
दुइ कुण्ड परिपूर्ण हैल तीर्थजले ।
सखीसह दोꣳहे शोभा देखे कुतूहले ॥४९२॥
नाना वृक्षलताय़ वेष्टित कुण्डद्वय़ ।
दोꣳहार आश्चर्य केलिस्थान एइ हय़ ॥४९३॥
तथाहि स्तवाबल्याꣳ व्रजविलासे—
नीपैश्चम्पकपालिर्भिनबवराशोकै रसाल्लोत्करैः
पुन्नागैर्बकुलैर्लवङ्गलतिका-वासन्तिकाभिर्वृतम् ।
हृद्यꣳ तत्प्रिय़कुण्डय़ोस्तटमिलन्मध्यप्रदेशꣳ परꣳ
राधामाधवय़ोः प्रिय़ꣳ स्थलमिदꣳ केल्यास्तदेवाश्रय़े ॥४९४॥
श्रीराधाकुण्डेर शोभा-वर्णना—
श्रीराधिकाकुण्ड सर्वदिके निरुपम ।
ललितादि अष्टसखी-कुञ्ज मनोरम ॥४९५॥
सुबलादि-कुण्ड श्यामकुण्ड-सर्वदिके ।
दोꣳहे विलसय़े आति अशेष विशेषे ॥४९६॥
गीते यथा—
(राग सारङ्ग)
नागरवर परम धीर, रहि राधाकुण्डतीर,
निरखत अति मङ्गलमय़
मधुर सरसी-शोभा ।
निरमल परिपूरित जल, तꣳहि कत कत भाꣳति कमल,
अतुलित अलि बलित मञ्जु
गुञ्जत चितलोभा ॥
लघु लघु नर पवन-सङ्ग, उपजत मृदुतर तरङ्ग,
प्रमुदित जलचरचय़ बहु
फिरत बहु रङ्गे ।
झलकत मणिखचित घाट चय़ विचित्र चित्र-नाट
मण्डित कुटि-मण्डप
मदनालय़-मद भङ्गे ॥
प्रफुल्लित सूरसालहि अरु नीप-बकुल-चम्पक-तरु
उच्चै रुचिर रचित
रतन-दोला तहि साजे ।
उलसित शुक गाय़त घन, ‘शुनि शुनि’ उनमत खगगण
नृत्यत शिखी, बुद कुहु कुहु कुहु
कोकिल कुल गाजे ॥
कनक वेदी विलसित वन सेवित षड़ऋतु अनुखन
विकसित कत कुसुम सुषम,
सौरभ अनुपामा ।
वेष्टित ललितादि कुञ्ज, निरमित रसजनित पुञ्ज
भैरव-भर-भञ्जन-भण,
नरहरि सुखधामा ॥४९७॥
(राग सारङ्ग)
राधा मृगनय़नी गौरी, नागरकबाहु जोड़ि,
प्रमुदित चित निरखत,
घनश्याम सरसी-शोभा ।
निर्मल परिपूर्ण बारि, पीयुषभर-गरबहारि,
मन्द पवन परशत,
मृदु बीचि भुवन-लोभा ॥
विकशित नवकुञ्जनिकर, गुञ्जत मधुमत्त भ्रमर
मञ्जु नटत खञ्जन,
जन-रञ्जन अनुपामा ।
सारस-लस-हꣳस लाख, फिरतहि तहि चक्रवाक,
क्रौञ्च-कीर-कोकिल-शिखी,
कलरव अभिरामा ॥
झलकत सर-तीर अतुल, कुसुमित तरु-वल्ली-वकुल,
बलय़ित-जल-झलक छꣳह,
छुटत छबि भारी ।
अभिनव कुटि-मण्डपगण, मण्डित कत वेदि-रतन,
सुगठन मणि-जड़ित घाट
लोचन रुचिकारी ॥
चौदिश रस झरत पुञ्ज, वेष्टित सुबलादि कुञ्ज,
सुरुचि रचना तꣳहि कत,
भाꣳति भवन भ्राजे ।
षड़्अऋतु-कृत सेवन घन, अदभूत महिमा सुरगण,
गाय़त नरहरि अनुखन,
ध्याय़त हृदि माझे ॥४९८॥
श्रीराधाकुण्ड-श्यामकुण्डेर महिमा—
अरिष्ट,-कुण्डाख्ये श्यामकुण्ड सबे कय़ ।
एइ दुइ कुण्डेर महिमा अतिशय़ ॥४९९॥
एइ दुइ कुण्डे स्नान येइ जन करे ।
राजसूय़-अश्वमेध फल मिले तारे ॥५००॥
तथाहि आदिवाराहे—
अरिष्टराधाकुण्डाभ्याꣳ स्नानात् फलमवाप्यते ।
राजसुय़ास्वमेधाभ्याꣳ नात्र कार्या विचारणा ॥५०१॥
अहे श्रीनिवास, राधाकुण्डेर महिमा ।
पुराणे विदित ए कहिते नाहि सीमा ॥५०२॥
तथाहि श्रीमथुराखण्डे—
दीपोत्सवे कार्तृके च राधाकुण्डे युधिष्ठिर ।
दृश्यते सकलꣳ विश्वꣳ भुतैर्विष्णुपराय़णैः ॥५०३॥
पाद्मे कार्तिक-माहात्मे—
गोवर्धनागिरौ रम्ये राधाकुण्डꣳ प्रिय़ꣳ हरेः ।
कार्तिके बहुलाष्टम्याꣳ तत्र स्नात्वा हरेः प्रिय़ः ।
नरो भक्तो भवेद्विप्र तत्स्थितस्य प्रतोषणम् ॥५०४॥
यथा राधा प्रिय़ा विष्णोस्तस्याः कुण्डꣳ प्रिय़ꣳ तथा ।
सर्वगोपीषु सैवैका विष्णोरत्यन्तवल्लभा ॥५०५॥
तत्कुण्डे कार्तिके’ष्टम्याꣳ स्नात्वा पूज्यो जनार्दनः ।
प्रबोधन्याꣳ यथा प्रीतिस्तथा श्रीतस्ततो भवेत् ॥५०६॥
श्रीश्रीम्हाप्रभु-कर्तृक श्रीराधाकुण्ड-श्यामकुण्डेर उद्धार—
देख श्रीनिवास—राधाश्याम कुण्डद्वय़ ।
चतुर्दिके वन शोभा मुनीन्द्रे मोहय़ ॥५०७॥
श्रीकृष्णचैतन्य वन भ्रमण करिय़ा ।
एइ तमालेर तले बसिल आसिय़ा ॥५०८॥
अरिष्टग्रामीय़ लोकगणे जिज्ञासिल ।
कुण्डद्वय़-वार्ता केह कहिते नारिल ॥५०९॥
सङ्गेते आइला विप्र मथुरा हईते ।
तारे जिज्ञासिल—सेहो ना पारे कहिते ॥५१०॥
प्रभु से सर्वज्ञ गुप्ततीर्थ निरीखाय़ ।
दुइ धान्य-क्षेत्र हईय़ाछे, कुण्डद्वय़ ॥५११॥
तथा अल्प जले स्नान करि हर्ष-चिते ।
श्रीकुण्डके स्तुति करिलेन नानामते ॥५१२॥
लईय़ा मृत्तिका यत्ने तिलक करिल ।
देखि ग्रामी लोक महा-विस्मय़ हैल ॥५१३॥
केह कहे एइ ये सन्न्यासी महाशय़ ।
कोथा हैते अकस्मात् करिला विजय़ ॥५१४॥
केह कहे—अहे भाइ इहारे देखिते ।
ना जानि कि करे हिय़ा ना पारि बुझिते ॥५१५॥
केह कहे—मनुष्य सन्न्यासी कभु नय़ ।
कहिते ना पारि मोर मने याहा हय़ ॥५१६॥
कह कहे—इहारे सन्न्यासी कहे के ? ।
एइ रूपे एइ वेशे कृष्ण हय़ ए ॥५१७॥
देखह ताहार साक्षी नाना पक्षिगण ।
निकटे आसिय़ा सबे करय़े दर्शन ॥५१८॥
शुक पिक सुखे, ‘कृष्ण’ सम्बोधन करे ।
नाचय़े मय़ूर महा-उल्लास अन्तरे ॥५१९॥
नाना शब्द करे पक्षी कर्णरसाय़न ।
देखा कि अद्भुत प्रफुल्लित वृक्षगण ॥५२०॥
अहे भाइ, ए कपट-सन्न्यासी उपरे ।
देख लतासह वृक्ष पुष्पवृष्टि करे ॥५२१॥
हरिण-हरिनीगण समीपे आसिय़ा ।
एकदृष्टे रहिय़ाछे, सुखपाने छाहिय़ा ॥५२२॥
ऊर्ध्वपुच्छ धाइय़ाओ आइसे धेनुगण ।
चतुर्दिके बेड़्हि मुख करे निरीक्षण ॥५२३॥
देख आनन्दाश्रु झरे सबार नय़ने ।
इहाते सूचाय़—देखा हैल बहुदिने ॥५२४॥
अहे भाइ, भाग्य प्रशꣳसिय़े वारे वारे ।
हेन रूपे हेन वेशे देखिलु कृष्णेरे ॥५२५॥
अहे भाइ, ए प्रभुचरणे नमस्कार ।
लोके ज्ञान दिते बुझि एइ अवतार ॥५२६॥
‘काली’ ‘गौरी’ नामे एइ धान्य-क्षेत्र कैनु ।
इहार कृपाते कुण्डद्वय़ से जानिलु ॥५२७॥
ऐछे सबे परस्पर नाना कथा कय़ ।
श्रीदर्शनामृतपाने मत्त अतिशय़ ॥५२८॥
कुण्ड देखि प्रभुर ये हैल भावावेश ।
ब्रह्मादिक वर्णिते नारय़े तार लेश ॥५२९॥
श्रील दास गोस्वामीर मनोवाञ्छापूर्ति—
अहे श्रीनिवास, धान्यक्षेत्र कुण्डद्वय़ ।
एब जले परिपूर्ण हैल अतिशय़ ॥५३०॥
एरूप हैल यैच्छे धान्यक्षेत्र गिय़ा ।
शुन से प्रसङ्ग—कहि सꣳक्षेप करिय़ा ॥५३१॥
अकस्मात् रघुनाथ-मने एइ हैला ।
कुण्डद्वय़ जले पूर्ण हैले हैत भाल ॥५३२॥
अर्थेरिअ आकाङ्खा किछु इहाते बुझाय़ ।
एत विचारिय़ा हैलेन स्तब्धप्राय़ ॥५३३॥
आपनाके धिक्कार करय़े वारवार ।
केने ए वासना मने हईल आमार ॥५३४॥
विविध प्रकारे निज-मन बुझाइय़ा ।
रहय़े निर्जने अति सावधान हैय़ा ॥५३७॥
भक्तमने ये हय़ ता ना हय़ अन्यथा ।
कृष्ण से करेन पूर्ण भक्त-मनःकथा ॥५३६॥
कोन एक धनी बदरिकाश्रमे गिय़ा ।
प्रभुके दर्शन कैल बहु मुद्रा दिय़ा ॥५३७॥
नाराय़ण तारे आज्ञा करिल स्वप्नेते ।
‘मुद्रा लैय़ा याह व्रजे आरिट-ग्रामेते ॥५३८॥
तथा रघुनाथ दास वैष्णवप्रधान ।
ताꣳर आगे दिवा मुद्रा लैय़ा मोर नाम ॥५३९॥
यदि एइ मुद्रा ताꣳहा ना करे ग्रहण ।
तबे एइ कथा ताꣳरे कराबे स्मरण ॥५४०॥
कुण्डद्वय़जले स्नान-पानेर लागिय़ा ।
करिय़ाछ मने, ता करह मुद्रा लैय़ा ॥५४१॥
एत कहि विदाय़ करिला सेइ क्षणे ।
आरिट-ग्रामेते तेꣳइ आइला हर्षमने ॥५४२॥
रघुनाथ दास गोस्वामीर आगे गिय़ा ।
भूमे पड़ि प्रणमय़े मुद्रा भेꣳट दिय़ा ॥५४३॥
प्रभु यैछे आज्ञा कैल से सब कहिला ।
शुनि रघुनाथ स्तब्ध हईय़ा रहिला ॥५४४॥
कतक्षणे कहे प्रशꣳसिय़ा वारवार ।
शीघ्र कुण्डद्वय़ेर करह पङ्कोद्धार ॥५४५॥
शुनि महाजन महा-आनन्द हईला ।
सेइ क्षणे बहु लोक नियुक्त करिला ॥५४६॥
शीघ्र कुण्डद्वय़ खोदाइल यत्नमते ।
श्यामकुण्ड वक्र यैछे शुन साबहिते ॥५४७॥
श्यामकुण्ड तीरे एइ वृक्ष पूरातन ।
सबे स्थिर काइल—कलि करिब छेदन ॥५४८॥
स्वप्ने राजा युधिष्ठिर कहे रघुनाथे ।
वृक्षरूपे मोरा पञ्च आछिय़े एथाते ॥५४९॥
कालि-प्राते मानस-पावनघाटे गिय़ा ।
करिबेन रक्षा पञ्च वृक्ष निरखिय़ा ॥५५०॥
स्वप्न देखि रघुनाथ रजनी-प्रभाते ।
देखे एक वृक्षे पञ्च वृक्ष क्रममते ॥५५१॥
वृक्षेर छेदन सबे वारण करिल ।
एइ हेतु श्यामकुण्ड चौरस नहिल ॥५५२॥
निर्मल जलेते परिपूऋण कुण्डद्वय़ ।
देखि रघुनाथ हृष्ट हैल अतिशय़ ॥५५३॥
श्रील दासगोस्वामीर कुटीरवास-स्थीकार—
दिवारात्र रघुनाथ वृक्षतले रहे ।
कुटिर करिते ताꣳर कभु इच्छा नहे ॥५५४॥
एकदिन सनातन वृन्दावन हैते ।
एथा आइला श्रीगोपालभट्टेर वासाते ॥५५५॥
मानस-पावल-घाटे चलिलेन स्नाने ।
देखे—एक व्याघ्र जल पिय़े सेइखाने ॥५५६॥
रघुनाथ ध्यनावेशे आछेन बसिय़ा ।
व्याघ्र बने गेला ताꣳर निकट हईय़ा ॥५५७॥
कतक्षणे रघुनाथ चाहे चारि पाने ।
देखेन श्रीसनातन आइसेन स्नाने ॥५५८॥
भूमिते पड़िय़ा सनातने प्रणमिल ।
सनातन स्नेहवशे आलिङ्गन कैल ॥५५९॥
रघुनाथ-प्रति स्नेहे कहे धीरे धीरे ।
वृक्षतल हैते एबे रहिते कुटिरे ॥५६०॥
जानाइय़ो विशेष गोसाञी गेला स्नाने ।
कुटिरेर आरम्भ हैल सेइ दिने ॥५६१॥
अन्य हित हेतु रघुनाथ सेइ हैते ।
रहिलेन कुटिरे गोसाञीर आज्ञामते ॥५६२॥
कहे श्रीनिवास, रघुनाथ चेष्टा यत ।
एकमुखे ताहा आमि कहिब वा कत ॥५६३॥
परमहꣳसगणेर नित्यसिद्ध देहे अवस्थान—
दास नामे एक व्रजवासी एथा रय़ ।
दासगोस्वामीर तारे स्नेह अतिशय़ ॥५६४॥
तेꣳहो एकदिन सखीस्थली ग्रामे गेला ।
बृहत्, पलाशपत्र देखि तुलि निला ॥५६५॥
दासगोस्वामीर कथा मने मने कहे ।
अन्नादिक-त्याग कैला दारुण विरते ॥५६६॥
एक दोना तत्र प्रिय़े निय़म ताꣳहार ।
इथे किछु अतिरिक्त हईबे आहार ॥५६७॥
ऐच्छे मने करि घरे आसि दोना कैला ।
ताहे तत्र लैय़ा रघुनाथ आगे आइला ॥५६८॥
नव्यपत्र दोना देखि जिज्ञासे गोसाञी ।
ए बृहत् पत्र आजि पाइला कोन ठाञि ॥५६९॥
दास कहे—सखीस्थली गेनु गोचारणे ।
पाइय़ा उत्तम पत्र आनिनु एखाने ॥५७०॥
‘सखीस्थली’ नाम शुनि क्रोधे पूर्ण हैला ।
तत्रसह दोना दूरे फेलाइय़ा दिला ॥५७१॥
कतक्षणे स्थिर हैय़ा कहे दासप्रति ।
से चन्द्राबलीर स्थान—ना याइबा तथि ॥५७२॥
इहा शुनि दास व्रजवासी स्थिर हैय़ा ।
जानिलेन साधकदेहेते सिद्ध-क्रिय़ा ॥५७३॥
ए-सबार एइ देह नित्यसिद्ध हय़ ।
इथे ये पामर सेइ करय़े सꣳशय़ ॥५७४॥
अहे श्रीनिवास, एकदिन रघुनाथ ।
भुञ्जिलेन मानसे प्रसादी दुग्ध-भात ॥५७५॥
हईल अजीर्ण, देह-भार अतिशय़ ।
कैछे, देह-भार हैल केह ना बुझय़ ॥५७६॥
श्रीवल्लभपुर श्रीविट्ठल नाथ शुनि ।
दुइ चिकित्सक लैय़ा आइला आपनि ॥५७७॥
नाडी देखि चिकित्सक कहे वार वार ।
‘दुग्ध-अन्न खाइला इहोꣳ इथे देह-भार ॥५७८॥
श्रीविट्ठल नाथ कहे हईय़ा विस्मय़ ।
‘दुग्ध अन्न इहारे सम्भव कभु नय़’ ॥५७९॥
रघुनाथ कहे—‘एइ सूसत्य वचन ।
मानसे करिनु मुइ दुग्धान्न-भोजन’ ॥५८०॥
शुनिय़ा सबार मने हैल चमत्कार ।
ऐछे रघुनाथ क्रिय़ा, कि कहिब आर ॥५८१॥
एकमात्र श्रील दासगोस्वामीर कृपातेइ राधाकुण्डे अधिकार—
अहे श्रीनिवास, ए निश्चय़ ज्ञान चिते ।
राधाकुण्डवास रघुनाथकृपा हैते ॥५८२॥
श्रीकुण्ड, श्रीगोवर्धनशिला, गुञ्जाहार ।
श्रीरघुनाथेर एइ सेवा सूप्रचार ॥५८३॥
परम उज्ज्वल कुण्डे वृक्षलतागण ।
देख राधाश्यामकुण्डद्वय़ेर मिलन ॥५८४॥
एइ ‘माल्यहारि’ कुण्ड अहे श्रीनिवास ।
मुक्तामाला-छले एथा अद्भुत विलास ॥५८५॥
श्रीमुक्ता-चरित्र-ग्रन्थे एसब विचारि ।
वर्णिल श्रीरघुनाथदास कृपा करि ॥५८६॥
एइ ‘शिवखोर’ ‘भानुखोर’ कुण्डद्वय़ ।
एत कहि राघवेर उल्लास हृदय़ ॥५८७॥
ऐछे आर कुण्ड नाना स्थान देखाइय़ा ।
श्रीदास गोस्वामी आगे गेला दोꣳहे लैय़ा ॥५८८॥
श्रीराघव पण्डित सकल निवेदिल ।
शुनि दास गोस्वामीर चित्ते हर्ष हैल ॥५८९॥
श्रीनिवास-नरोत्तम अति साबधाने ।
भूमे पड़ि प्रणमिला गोस्वामि-चरणे ॥५९०॥
गोस्वामीर शुद्ध देह दुर्बलातिशय ।
तथापि उठिय़ा दुइ बाहु पसारय़ ॥५९१॥
श्रीनिवास-नरोत्तमे आलिङ्गन करि ।
श्रीनिवास-प्रति कि कहिला धीरि धीरि ॥५९२॥
कृष्णदास कविराज तथाय़ आइला ।
ताꣳरे प्रणमिते ये उचित तेꣳहो कैला ॥५९३॥
श्रीनिवासे जाने तेꣳहो प्राणेर समान ।
कहिते कि—परम अद्भुत चेष्टा तान ॥५९४॥
दास गोस्वामीर प्रिय़ दास व्रजवासी ।
तेꣳहो सेइखाने शीघ्र मिलिलेन आसि ॥५९५॥
आर ये ये वैष्णव छिलेन कुण्डतीरे ।
श्रीनिवास-नरोत्तम मिले से सबारे ॥५९६॥
सबे हृष्ट हैय़ा स्नाने अनुमति दिला ।
भक्षणसामग्री अति शीघ्र कराइला ॥५९७॥
दोꣳहे स्नान करिबारे गेला शीघ्र करि ।
नय़न भरिय़ा देखे कुण्डेर माधुरी ॥५९८॥
सुबलेर कुञ्ज श्याम-कुण्डेर उत्तरे ।
तथा घाट मानस-पावन शोभा करे ॥५९९॥
मानस-पावन राधिकार प्रिय़ अति ।
तथा वृक्षरूपे पञ्चपाण्डरेर स्थिति ॥६००॥
सेइ घाटे दोꣳहे स्नान कैल प्रेमावेशे ।
बाड़िल दोꣳहार सुख अशेष विशेषे ॥६०१॥
श्रीगोपालभट्ट गोस्वामीर कुटीर यथा ।
श्रीमहाप्रसाद-सेवा करिलेन तथा ॥६०२॥
से दिवस परम आनन्दे गोङाइय़ा ।
चलिला पण्डित प्रातःकाले दोꣳहे लैय़ा ॥६०३॥
श्रीकुण्डदक्षिणे ‘मुखराइ’ ग्राम हय़ ।
तथा गिय़ा पण्डित श्रीनिवास-प्रति कय़ ॥६०४॥
रासिकार मातामही मुखरा प्राचीना ।
ताꣳर एइ वासस्थान—जाने सर्वजना ॥६०५॥
एथा महा-कौतुक—मुखरा अलक्षित ।
राधाकृष्णे मिलाय़ हईय़ा उल्लासित ॥६०६॥
गोवर्धने विविध लीलास्थान—
एत कहि आगे गिय़ा कहे श्रीनिवासे ।
बहु लीलास्थली गोवर्धन-चारिपाशे ॥६०७॥
देखह, ‘कुसुमसरोवर’ एइ, वन ।
दोꣳहार अद्भुत रङ्ग कुसुमचय़ने ॥६०८॥
एइ ये ‘नारदकुण्ड’ नारद एथाते ।
तपः करि कैला पूर्ण ये छिल मनेते ॥६०९॥
मुनि मनोरथ व्यक्त पुराणे अशेष ।
मनोरथ-सिद्धि-हेतु वृन्दा-उपदेश ॥६१०॥
एइ रत्नसिꣳहासल—इथे बहुअ कथा ।
रत्न-सिꣳहासने श्रीराधिका छिल एथा ॥६११॥
शङ्खचूड़-बधेर कारण एथा हैते ।
यैछे कृष्ण बधे—ता विदित भागवते ॥६१२॥
एइ देख ‘पालिग्राम’ अपूर्व उद्यान ।
पालिता नामेते यूथेश्वरी-वासस्थान ॥६१३॥
ओइ देख दूरे यमुना अत-ग्रामेते ৷
तथा विलसय़े कृष्ण सखागण-साथे ॥६१४॥
इन्द्रध्वजवेदी एइ—एथा नन्दराय़ ।
करितेन इन्द्रपूजा सर्वलोके गाय़ ॥६१५॥
एइ देख कृष्ण एथा करे गोचारण ।
वꣳशीस्वने निकटे आनय़े धेनुगण ॥६१६॥
ए ऋणमोचन पापमोचन-आख्यान
ऋणपाप घुचे कुण्डद्वय़े कैले स्नान ॥६१७॥
एइ देख ‘सङ्कर्षणकुण्ड’ तेजोमय़ ।
एथा स्नान कैले मनोरथ सिद्ध हय़ ॥६१८॥
एइ परासौलि-ग्राम—देख स्रीनिवास ।
वसन्तसमय़े एथा करिलेन रास ॥६१९॥
एइ देख ‘चन्द्रसरोवर’ अनुपम ।
एथा रासावेशे कृष्णचन्द्रेर विश्राम ॥६२०॥
देखह गन्धर्वकुण्ड अतिरम्य स्थल ।
एथा कृष्णगुणगाने गन्धर्व विह्वल ॥६२१॥
गोवर्धने वसन्तरासेते रङ्ग यत ।
परम मधुर—ता वर्णिबे केबा कत ? ॥६२२॥
तथाहि श्रीस्तवाबल्याꣳ गोवर्धनाश्रय़दशके—
रासे श्रीशतबन्द्यसुन्दरसखीवृन्दाञ्चिता सौरभ-
भ्राज्तत्कृष्णरसालबाहुविलसत्कण्ठी मधौ माधवी ।
राधा नृत्यति यत्र चारु बलते रासस्थली सा परा
यस्मिन् कः सुकृती तमुन्नतमय़े गोवर्धनꣳ नाश्रय़ेत् ॥६२३॥
देख ‘पैठ’-नामे ग्राम अति सुशोभित ।
पैठ नाम हैल यैछे कहिय़े किञ्चित् ॥६२४॥
रासे कृष्ण अन्तर्धान हैला एइ वने ।
कृष्ण अन्वेषण करि फिरे गोपीगणे ॥६२५॥
चतुर्त्भुज हैय़ा कृष्ण साक्षात् हईल ।
राइदृष्टे दुइ भुज देहे प्रवेशिल ॥६२६॥
तथाहि श्रीमदुज्ज्वलनीलमणौ नाय़िका प्रकरणे पञ्चमषष्ठ श्लोकौ-
भुजचतुष्टय़ꣳ क्वापि नर्मणा दर्श्य़न्नपि ।
वृन्दावनेश्वरीप्रेम्ना द्विभुजः कृय़ते हरिः ॥६२७॥
रासारम्भविधौ निलीय़ वसता कुञ्ज मृगाक्षीगणैर्-
दृष्टꣳ गोपय़ितुꣳ समुद्धुरधिय़ा या सुष्ठु सन्दर्शिता ।
राधाय़ाः प्रणय़स्य हन्त महिमा यस्य श्रिय़ा रक्षितुꣳ
सा शक्या प्रभविष्णुनाप हरिणा नासीच्चतुर्बाहुता ॥६२८॥
देहे पैऋहे द्विभुज—ए कौतुक अपार ।
एइ हेतु पैठनाम लोकेते प्रचार ॥६२९॥
पैठग्राम-आदि रम्यस्थान देखाइय़ा ।
‘गौरीतीर्थे’ पण्डित आइला उलटिय़ा ॥६३०॥
पण्डित उल्लासे कहे—देख श्रीनिवास ।
एइ गौरीतीर्थे हय़ अद्भुत विलास ॥६३१॥
गौरीतीर्थे नीप-वृक्षराज मनोहर ।
‘नीपकुण्ड’ देख एइ परम सुन्दर ॥६३२॥
एइ ‘आनिय़ोर’-ग्राम गिरिसन्निधाले ।
एथा यय कौतुक—ता कहिते केबा जाने ? ॥६३३॥
नन्दादिक गोप इन्द्रपूजा त्याग करि ।
कृष्णेर कथाय़ पूजे गोवर्धनगिरि ॥६३४॥
विविध सामग्री गोवर्धने भोग दिला ।
कृष्णे एकरूपे तथा सकल भुञ्जिला ॥६३५॥
मेघ हैछे गभीर वचन उच्चारय़ ।
‘आनिऔर आनिऔर’ वारवार कय़ ॥६३६॥
गोपगोपी भुञ्जाय़ेन कौतुके अपार ।
एइ हेतु ‘आनिय़ोर’ नाम से इहार ॥६३७॥
‘अन्नाकुट’-स्थान एइ—देख श्रीनिवास ।
एइ स्थानदर्शने पूर्ण हय़ अभिलाष ॥६३८॥
तथाहि श्रीस्तवाबल्याꣳ व्रजविलासे ७५तम श्लोकः—
व्रजेन्द्रवर्यार्पितभोगमुच्चैर्-
धृत्वा बृहत्काय़मघारिरुत्कः ।
वरेण राधाꣳ छलय़न् विभुङ्क्ते
यात्रान्नकुटꣳ तदहꣳ प्रपद्यो ॥६३९॥
एइ ‘श्रीगोविन्दकुण्ड’—महिमा अनेक ।
एथा इन्द्र कैल गोविन्देर अभिषेक ॥६४०॥
तथाहि श्रीस्तवाबल्याꣳ व्रजविलासे ७४तम श्लोकः—
नीचैः प्रोढ़भय़ात् स्वय़ꣳ सुरपतिः पादौ विधृत्येह यैः
स्वर्गङ्गासलिलैश्चकार सुरभिद्वाराभिषेकोत्सवम् ।
गोविन्दस्य नवꣳ गवामधिपताराज्ये स्फुटꣳ कौतुकात्तैर्षत्
प्रादुरभुत् सदा स्फूरतु तदेगाबिन्दुकुण्डꣳ दृशोः ॥६४१॥
एइ श्रीगोविन्दकुण्ड स्नाने फल यत ।
पुराणे प्रचार—ताहा के वर्णिबे कत ? ॥६४२॥
तथाहि मथुराखण्डे—
यत्राभिषिक्तो भगवान् मघोना यदुवैरिणा ।
गोविन्दकुण्डꣳ तज्जातꣳ स्नानमात्रेण मोक्षदम् ॥६४३॥
एथा शत्रु कृष्णे स्तुति कैल नानामते ।
बहुफल शत्रु-तीर्थ-स्नान-तर्पणेते ॥६४४॥
तथाहि आदिवाराहे—
अन्नकूटस्य सान्निध्ये तीर्थꣳ शत्रुविनिर्मितम् ।
तस्मिन् स्नाने तर्पणे च शतक्रतुफलꣳ लभेत् ॥६४५॥
कुण्डेर निकट देख निबिड़ कानन ।
एथाइ गोपाल छिला हैय़ा सङ्गोपन ॥६४६॥
‘दाननिर्वर्तन’-कुण्ड देख एइखाने ।
ए अति गोपन-स्थान—अन्ये नाहि जाने ॥६४७॥
तथाहि श्रीस्तवाबल्याꣳ व्रजविलासे ७८तम श्लोकः—
निभृतमजनि यस्माद्दाननिर्वृत्तिरस्मिन्-
नत इदमभिधानꣳ प्राप यत्तत्सभाय़ाम् ।
रसविमुखनिगृढ़े तत्र तज्ज्ञैकवेद्ये
सरसि भवतु वासो दाननिर्वर्तनेन ॥६४८॥
माधवेन्द्र पुरी एथा छिल वृक्षतले ।
गोपाल दिलेन देखा दुग्धदान-छले ॥६४९॥
गोपालेर स्थान ओइ देखह पर्वते ।
मध्ये मध्ये गोपालेर स्थिति गाठुलिते ॥६५०॥
देखह ‘अप्सराकुण्ड’ गोवर्धन-अन्ते ।
एथा स्नान करय़े परम भाग्यवन्ते ॥६५१॥
एइ देख पलाशेर वृक्ष पुरातन ।
‘श्यामढाक’ कहे लोके—ए अति निर्जन ॥६५२॥
एत कहि आगे चले मनेर उल्लासे ।
निज-वासस्थाने गिय़ा कहे श्रीनिवासे ॥६५३॥
एइ मोर गोफा—आमि रहिय़े एथाय़ ।
देखि गोवर्धन-शोभा महासुख पाइ ॥६५४॥
एइ गोवर्धन-गुहा अति मनोहर ।
एथा राधाकृष्ण विलसय़े निरन्तर ॥६५५॥
तथाहि श्रीस्तवाबल्याꣳ व्रजविलासे ६५तम श्लोकः—
येषाꣳ क्वापि च माधवो विहरते स्निग्धैर्वय़स्योत्करैस्-
तद्धातुद्रवपुञ्जचित्रिततरैस्तैस्तैः स्वय़ꣳ चित्रितः ।
खेलाभिः किल पालनैरपि गवाꣳ कुत्रापि नर्मोत्सवैः ।
श्रीराधासहितो गुहासु रमते तान शैलवर्यान् भजे ॥६५६॥
देख ऐरावतपदचिह—इन्द्र एथा ।
कहिलेन कृष्णेर अद्भुत कृपाकथा ॥६५७॥
देखह ‘सुरभिकुण्ड’ महिमा अपार ।
एथा नाना कौतुक कहिते साध्य कार ॥६५८॥
देख ‘रुद्रकुण्ड’—शोभा निर्जन कानने ।
एथा महादेव मग्न हैला कृष्णध्याने ॥६५९॥
एइ ये ‘कुदमखन्डि’—कृष्ण एइखाने ।
चाहि रहे राधिकागमनपथ-पाने ॥६६०॥
अहे श्रीनिवास, एइ ‘दानघाटि’-स्थान ।
रसिकेन्द्र कृष्ण एथा साधे गव्य-दान ॥६६१॥
एइखाने श्रीचैतन्य-सङ्गेर विप्रेरे ।
जिज्ञासेन दान-प्रसङ्गादि धीरे धीरे ॥६६२॥
दान-प्रसङ्गादि विप्र कहिल विबरि ।
शुनि हर्षे मन्द मन्द हासे गौरहरि ॥६६३॥
प्रेमावेशे करि हरिदेवेर दर्शन ।
करय़े अद्भुत नृत्य—देखे सर्वजन ॥६१४॥
प्रेमे मत्त लोक, नेत्रे बहे अश्रुधार ।
सबे कहे—एइ हरिदेव-अवतार ॥६६५॥
यैछे प्रभु आपना प्रकाशे गोवर्धने ।
अहे श्रीनिवास, ता वर्णिते केबा जाने ॥६६६॥
दानघाट परम निर्जन स्थान हय़ ।
दानघाट-नाम केह ‘कृष्णवेदी’ कय़ ॥६८७॥
तथाहि श्रीस्तवाबल्याꣳ व्रजविलासे ७७तम श्लोकेः—
घट्टक्रीड़ा कुतुकितमना नागरेन्द्रो नवीनो
दानी भूत्वा मदननृपतेर्गव्यदानच्छलेन ।
यत्र प्रातः सखिभिरभितो वेष्टितः सꣳरुरोध
श्रीगान्धर्वाꣳ निजगणवृताꣳ नौमि ताꣳ कृष्णवेदीम् ॥६६८॥
एथा दान-लीलार उपमा नाहि दिते ।
वर्णिल श्रीरूप दानकेलिकौमुदीते ॥६६९॥
एइ देख ‘ब्रह्मकुण्ड’—महिमा अस्पार ।
चारिपार्श्वे तीर्थ चारु पुराणे प्रचार ॥६७०॥
तथाहि मथुराखण्डे—
अत्र यातꣳ ब्रह्म्यकुण्डꣳ ब्रम्मणा तोषितो हरिः ।
इन्द्रादिलोकपालानाꣳ जातानि च सराꣳसि च ॥६७१॥
आदिवाराहे—
ह्रदꣳ तत्र महाभागे द्रुमगुल्मलतायुतम् ।
चत्वारि तत्र तीर्थानि पुण्यानि च शुभानि च ॥६७२॥
इन्द्रꣳ पूर्वेण पार्श्वेन यमतीर्थन्तु दक्षिणे ।
वारुणꣳ पश्चिमे तीर्थꣳ कुबेरꣳ चोत्तरेण तु ।
तत्र मध्ये स्थितस्चाहꣳ क्रीड़यिष्ये यदृच्छय़ा ॥६७३॥
देखह मानसगङ्गा—श्रीकृष्ण एथाय़ ।
लौका-विहारादि करे आनन्द-हिय़ाय़ ॥६७४॥
तथाहि श्रीस्तवाबल्याꣳ व्रजविलासे ६४तम श्लोकः—
गान्धर्विका-मुररिमर्दन-नौविहार-
लीलाविनोदरस-निर्भरभोगिमौलौ ।
गोवर्धनोज्ज्वल-शिलाकुलमुन्नय़न्ती
वीचीभरैरवतु मानसजह्नवी माम् ॥६७५॥
श्रीमानसगञ्गावारि परम निर्मल ।
के कहिते पारे एथा यैछे स्नान-फल ॥६७६॥
एत कहि हरिदेवे दर्शन करिय़ा ।
गोवर्धनमहिमा कहय़े हर्ष हैय़ा ॥६७७॥
अहे श्रीनिवास, गोवर्धनानन्दमय़ ।
मथुरा हईते अष्ट क्रोश पथ हय़ ॥६७८॥
मथुरा पश्चिमभागे ‘गोवर्धन-क्षेत्र’ ।
विषम सꣳसारदुःख याय़ दृष्टिमात्र ॥६७९॥
मानसगङ्गाय़ स्नान करे येइ जन ।
गोवर्धने हरिदेवे करय़े दर्शन ॥६८०॥
अन्नकूट-गोवर्धन परिक्रमा करे ।
तार गतागति कभु ना हय़ सꣳसारे ॥६८१॥
एइ गोवर्धन कृष्ण वाम करे धरि ।
व्रज रक्षा कैल इन्द्र गर्व चूर्ण करि ॥६८२॥
गोवर्धने कृष्णेर सुखेर नाइ सीमा ।
विविध प्रकारे गाय़ पुराणे महिमा ॥६८३॥
तथाहि आदिवाराहे—
अस्ति गोवर्धनꣳ नाम क्षेत्रꣳ परमदुर्लभम् ।
मथुरापश्चिमे भागे अदूराद्योजनद्वय़म् ॥६८४॥
अन्नकूटꣳ ततः प्राप्य कुर्यादस्य प्रदक्षिणम् ।
न तस्य पुनरावृत्तिर्देवि सत्यꣳ ब्रवीमि ते ॥६८५॥
स्नात्वा मानसगङ्गाय़ाꣳ दृष्ट्वा गोवर्धने हरिम् ।
अन्नकूटꣳ परिक्रम्य किꣳ जनः परितप्यते ॥६८६॥
इन्द्रस्य वर्षतो’त्यर्थꣳ गवाꣳ पीड़ाकरꣳ जलम् ।
तासाꣳ सꣳरक्षणार्थाय़ धृतो गिरिवरो मय़ा ॥६८७॥
स्कान्दे मथुराखण्डे—
गोवर्धनश्च भगवान् यत्र गोवर्धनो धृतः ।
रक्षिता यादवाः सर्वे इन्द्रवृष्टिनिवारणात् ॥६८८॥
अहो गोवर्धनः विष्णुर्यत्र तिष्ठति सर्वदा ।
तत्र ब्रह्मा शिबो लक्ष्मीर्वसत्येव न सꣳशय़ः ॥६८९॥
आदिवाराहे—
गोवर्धनꣳ परिक्रम्य दृष्ट्वा देवꣳ हरिꣳ प्रभुम् ।
राजसूय़ाश्वमेधाभ्याꣳ फलꣳ प्राप्नोत्यसꣳशय़म् ॥६९०॥
गोवर्धन-निवासी बलदेवभक्त विप्रेर सौभाग्य—
अहे श्रीनिवास, गोवर्धन-सन्निधाने ।
छिलो एक विप्र—अर्थवन्त सबे जाने ॥६९१॥
तेꣳहो सदा विह्वल, बलाइचाꣳदे प्रीत ।
निरन्तर चिन्ते बलरामेर चरित ॥६९२॥
अवश्य दिवेन देखा दढ़ाइय़ा मने ।
करय़े भ्रमण एइ गोवर्धन-वने ॥६९३॥
विप्रेर सौभाग्य किछु कहने ना याय़ ।
अकस्मात् हैल आज्ञा—मिलिब तोमाय़ ॥६९४॥
नित्यानन्दराम प्रिय़भक्तेर कारणे ।
तीर्थ-पर्यटन-रङ्गे आइला गोवर्धने ॥६९५॥
एथाइ रहिला आसि देखिय़ा निर्जन ।
सर्वचित्ताकर्षे मूर्ति कन्दर्प-मोहन ॥६९६॥
दूरे देखि सेइ बिप्र चिन्ते मने मने ।
कोथा हईते अवधूत आइला एखाने ॥६९७॥
करिल विपिन आलो अङ्गेर छटाय़ ।
ए नहे मनुष्यमात्र—मनुष्येर प्राय़ ॥६९८॥
हबे मनोरथसिद्धि इꣳहार कृपाते ।
एत विचारिय़ा विप्र नारे स्थिर हैते ॥६९९॥
दधि-दुग्ध-छाना-नवनीत आदि लैय़ा ।
प्रभु आगे आसि किछु कहे प्रणमिय़ा ॥७००॥
अहे अवधूत ! मोर एइ निवेदन ।
कृपा कर—देखि येन रोहिणी-नन्दन ॥७०१॥
कर अङ्गीकार मुञि ये किछु आनिल ।
शुनि प्रभु हासि महाकौतुके भुञ्जिल ॥७०२॥
अवशेष लैय़ा विप्र निजस्थाने गेला ।
करिते भक्षण प्रेमे विह्वल हईला ॥७०३॥
पुनः आर प्रभु आगे याइते नारिल ।
प्राय़ सन्ध्या-समय़ेते निद्रा आकर्षिल ॥७०४॥
स्वप्नच्छले प्रभु नित्यानन्द देखा दिला ।
देखि अवधूत-चन्द्रे विप्र हर्ष हैला ॥७०५॥
बलदेव-मूर्ति प्रभु हैला सेइ क्षणे ।
विप्र लोटाइय़ा पड़े प्रभुर चरणे ॥७०६॥
किबा बलदेव-मूर्ति भुवनमोहन ।
झलमल करे सङ्गे नाना आभरण ॥७०७॥
विप्रे अनुग्रह करि अदर्शन हैते ।
निद्राभङ्ग हैल—विप्र चाहे चारि भिते ॥७०८॥
यथा प्रभु अवधूते करिला दर्शन ।
तथाइ चलय़े शीघ्र—स्थिर नहे मन ॥७०९॥
हैल दैवबाली—धैर्य धरह एखाने ।
एथा हैते याबे तथा रजनी-विहाने ॥७१०॥
शुनि विप्र मने मने करय़े विचार ।
‘हईल सफल आशा ये छिल आमार ॥७११॥
पाइल प्रभुरे, एबे ना दिव छाड़िय़ा ।
घुछाइबे एइ वेश चरणे पड़िय़ा ॥७१२॥
रजनी-प्रभाते आनाइय़ा स्वर्णकार ।
पराइब प्रभुरे विविध अलङ्कार’ ॥७१३॥
एत कहितेइ निद्रा कैल आकर्षण ।
स्वप्नच्छले नित्यानन्द दिला दरशन ॥७१४॥
विविध भूषणेते विभूषित कलेवर ।
देखि विप्रराज स्तुति करय़े विस्तर ॥७१५॥
प्रभु अन्तर्धान हैले निद्राभङ्ग हैल ।
प्राते प्रभु आगे गिय़ा सब जानाइल ॥७१६॥
मन्द मन्द हासि प्रभु विप्र करे धरि ।
जानाइला सर्व तत्त्व अनुग्रह करि ॥७१७॥
विप्र कहे—‘ये देखिनु प्रभुर भूषण ।
ता-सम निर्माण करे के आछे एमन’ ॥७१८॥
भक्ताधीन प्रभु कहे—‘कत दिन परे ।
अवश्य भूषित हब नाना अलङ्कारे ॥७१९॥
एबे ए अपूर्व गोवर्धनेर शिलाय़ ।
स्वर्णबध करि देह राखिब गलाय़ ॥७२०॥
स्वर्णबद्ध कारि विप्र शिला दिला आनि ।
राखिला गलाय़ अवधूत-शिरोमणि ॥७२१॥
ब्रह्मादि दुर्लभ नित्यानन्देर ए लीला ।
इहा अन्ये प्रकाशिते विप्रे निषेधिला ॥७२२॥
भक्तप्रीते किछुदिन रहिला एखाने ।
मिलाय़े दुर्लभ प्रीत ए-स्थान-दर्शने ॥७२३॥
चक्रतीर्थे श्रीसनातनगोस्वामी प्रभुर अन्वस्थान वृत्तान्त—
एइ ‘चक्रतीर्थ’ देख, अहे श्रीनिवास ।
इहार कृपाते पूर्ण हय़ अभिलाष ॥७२४॥
चक्रतीर्थ परम प्रसिद्ध गोवर्धने ।
श्रीराधाकृष्णेर दोला क्रीड़ा एइक्थाले ॥७२५॥
तथाहि श्रीस्तवबल्याꣳ व्रजविलासे ८९तम-९०तम श्लोकौ—
सीरि-ब्रह्म-कदम्बखण्ड-सुमनो-रुद्राप्सरो-गौरिका
ज्योत्स्नामोक्षणमाल्यहारविबुधारीन्द्रध्वजाद्याख्यया ।
यानि श्रेष्ठसराꣳसि भान्ति परितो गोवर्धनाद्रेरमु
नीड़्ए चक्रकतीर्थ-दैवतगिरि-श्रीरत्नपीठान्यपि ॥७२६॥
अहो दोलक्रीड़्आ-रसवर-भरोत्फुल्लवदनौ
मुहुः श्रीगान्धर्वा-गिरिवरधरौ तौ प्रतिमधु ।
सखीवृन्दꣳ यत्र प्रकटितमुदान्दोलय़ति तत्
प्रसिद्धꣳ गोविन्द-स्थलमिदमुदारꣳ वत भजे ॥७२७॥
अहे श्रीनिवास, गोस्वामी सनातने ।
चक्रतीर्थ आज्ञा कैल रहिते एखाने ॥७२८॥
एथा वास कैल अति-उल्लास-अन्तरे ।
एइ देख ताꣳर कुटी वनेर भितरे ॥७२९॥
प्रतिदिन गोवर्धन परिक्रमा ताꣳर ।
भ्रमने द्वादश क्रोश—ऐछे, शक्ति कार ॥७३०॥
वृद्धकाले महा श्रम देखि गोपीनाथ ।
गोपबालकेर छले हईला साक्षात् ॥७३१॥
सनातन-तनु-धर्म निवारि यतने ।
अश्रुयुक्त हैय़ा कहे मधुर वचने ॥७३२॥
‘वृद्धकाले एत श्रम करिते नारिबा ।
अहे स्वामि, ये कहि ता अवश्य मानिबा’ ॥७३३॥
सनातन कहे—‘कह, मानिब जानिय़ा’ ।
शुनि गोप गोवर्धने चड़िलेन गिय़ा ॥७३४॥
निज-पद-चिह्न गोवर्धन-शिला आनि ।
सनातने कहे पुनः सुमधुर वाणी ॥७३५॥
‘अहे स्वामि, लह एइ कृष्णपदचिन ।
आजि हैते करिबे इहार प्रदक्षिण ॥७३६॥
सब परिक्रमा सिद्ध हईते इहाते’ ।
एत कहि शिला आनि दिलेन कुटीते ॥७३७॥
शिला समर्पिय़ा कृष्ण हैल अदर्शन ।
बालके ना देखि व्यग्र हैल सनातन ॥७३८॥
सनातने व्याकुल देखिय़ा अदृश्येते ।
निज परिचय़ दिला विह्वल स्नेहेते ॥७३९॥
सनातन निज-नेत्रजले सिद्ध हैला ।
करि कत खेद चित्ते धैर्यावलम्बिला ॥७४०॥
सनातन प्रेमाधीन व्रजेन्द्रकुमार ।
एइ पुष्पवने करे विविध विहार ॥७४१॥
श्रीराधिका आइसेन सखीगण-सने ।
ता सबारे आङ्गुसारि आने एइखाने ॥७४२॥
मानसी-गङ्गार एइ घाटे लौका लईय़ा ।
करेन सबारे पार नाविक हईय़ा ॥७४३॥
श्रीराधिका-सह एथा अद्भुत विलास ।
ललितादि सखी पूण कैला अभिलाष ॥७४४॥
तथाहि श्रीस्तवाबल्याꣳ श्रीगोवर्धनाश्रय़दशके ६ष्ठ-श्लोकः—
यस्याꣳ माधवनाविको रसवतीमाधाय़ राधाꣳ तरौ
मध्ये चञ्चलके निपातबलनात्रासैः स्तवत्यास्ततः ।
स्वास्भीष्टꣳ पणमादधे बहति सा यस्मिन् मनोजाह्नवी
कस्तꣳ तन्नवदस्पतीप्रतिभुवꣳ गोवर्धनꣳ नाश्रय़ेत्? ॥७४५॥
एइ ‘सौꣳकराइ’-ग्रामे कौतुक बाड़िल ।
सखीगण कृष्णेर शपथ कराइल ॥७४६॥
शपथ करिय़ा कृष्ण कहे वार वार ।
‘श्रीराधिका विनु कभु ना जानिय़े आर’ ॥७४७॥
अहे श्रीनिवास—एइ सखीस्थली-ग्राम ।
चन्द्राबली-स्थिति एबे ‘सखीखरा’ नाम ॥७४८॥
एइ देख, उद्धव वसिय़ा एइखाने ।
कृष्णकथा कहे द्वारकार प्रिय़ागाणे ॥७४९॥
एइ गोवर्धनपाशे कृष्ण महारङ्गे ।
खेलय़े विविध खेला गोपगण-सङ्गे ॥७५०॥
देख, रामकृष्ण दुइ भाइ एइखाने ।
बसिलेन वेष्टित लईय़ा सखागणे ॥७५१॥
एत करि पण्डित लईय़ा श्रीनिवासे ।
राधाकुण्डतीरे गेला मनेर उल्लासे ॥७५२॥
श्रीगोविन्दघाट गोविन्देर प्रिय़ अति ।
तथा स्थान करि कहे श्रीनिवास-प्रति ॥७५३॥
गोविन्दघाटे श्रीसनातनेर अपरूप दर्शन—
अहे श्रीनिवास, एइ वृक्षेर तलाय़ ।
हईल ये रङ्ग ताहा कहिय़े तोमाय़ ॥७५४॥
एकदिन सनातन गोवर्धन हैते ।
एखा आइला रूप-रघुनाथेरे देखिते ॥७५५॥
श्रीरूपगोस्वामी पद्य करय़े रचना ।
बेणीर उपमा दिल व्यालाङ्गना-फणा ॥७५६॥
सनातन गोस्वामी देखिय़ा किछु कय़ ।
दिला ए उपमा—इहा हय़ वा ना हय़ ॥७५७॥
एत कहि आसिय़ा नामिला कुण्डजले ।
देखय़े—बालिकागण खेले वृक्षतले ॥७५८॥
बालिका-मस्तके वेणी पिठेते लोटाय़ ।
सनातन देखे—सर्पभ्रम हैल ताय़ ॥७५९॥
बालिकार प्राति कहे अति व्यग्र हैय़ा ।
‘माथाय़ चढ़य़े सर्प पृष्ठदेश दिय़ा ॥७६०॥
अबोध बालिकागण हओ साबधान ।
एत कहि निवारिते करिला पय़ान ॥७६१॥
सनाताने अतिशय़ व्याकुल देखिय़ा ।
अन्तर्धान हैला सबे ईषत् हासिय़ा ॥७६२॥
सनातन विह्वल हईला एइखाने ।
स्थिर हईय़ा गेला रूप-गोस्वामीर स्थाने ॥७६३॥
रूपे कहे—ये लिखिला सेइ सत्य हय़ ।
श्रीरूप जनिल सनातनेर हृदय़ ॥७६४॥
मनेर आनन्दे श्रीगोस्वामी सनातन ।
कतक्षण रहिय़ा गेलेन गोवर्धन ॥७६५॥
श्रीरूपेर स्रीराधाकुण्डे आसिवार कारण—
श्रीरूप गोस्वामीह गेलेन वृन्दावने ।
कहि किछु, आसिय़ाछिलेन ये कारणे ॥७६६॥
ललितमाधव—विप्रलम्भसीमा याते ।
पूर्वे दिय़ाछिला रघुनाथे आस्वादिते ॥७६७॥
ग्रन्थपाठे रघुनाथ दिवानिशि कान्दे ।
हईल उन्माद दुःखे—धैर्य नाहि बान्धे ॥७६८॥
कभु दूरे रहे गिय़ा ग्रन्थ परिहरि ।
कभु भूमे पड़ि रहे ग्रन्थ वक्षे करि ॥७६९॥
खेने खेले नाना दशा हय़ उपस्थित ।
सबे चिन्तायुक्त यबे हय़ेन मूर्छित ॥७७०॥
श्रीरूप-गोस्वामी मने औषध विचारि ॥
‘दानकेलि-कौमुदी’ वर्णिला शीघ्र करि ॥७७१॥
रघुनाथे कहे-इहा कर आस्वादन ।
पूर्व ग्रन्थ देह मोरे करिब शोधन ॥७७२॥
रघुनाथ ग्रन्थरत्न छाड़िते ना पारे ।
शोधन करिब शुनि दिला श्रीरूपेरे ॥७७३॥
दानकेलि-पाठे रघुनाथ विज्ञवर ।
सुखेर समुद्रे मग्न हैला निरन्तर ॥७७४॥
सनातन रूप-रघुनाथ-रीत यत ।
अहे श्रीनिवास, ता काहिबे आमि कत ? ॥७७५॥
एत कहि, पण्डित लईय़ा श्रीनिवासे ।
चलिला वासाय़ अति मनेर उल्लासे ॥७७६॥
राधाकुण्ड-निकटे आछय़े ये ये स्थान ।
से सब दर्शने शीघ्र कारिला पय़ान ॥७७७॥
श्रीनिवास-प्रति कहे राघव पण्डित ।
एइ ‘निमग्राम’-नामे—ऐछे ए विदित ॥७७८॥
गोवर्धन हैते सबे निर्गति हईय़ा ।
प्राणाधिक निर्मञ्छिल कृष्णमुख चाय़ा ॥७७९॥
तथाहि श्रीस्तवाबल्याꣳ व्रजविलासे ४३तम-श्लोकः—
प्राणोभ्यो’प्यधिक प्रिय़ैरपि परꣳ पुत्रैर्मुकुन्दस्य याः
स्नेहात् पादसरोजयुग्मविगलद्घर्मस्य बिन्दोः कर्णम् ।
निर्मञ्छ्योरुशिखण्डसुन्दरशिरश्चुम्बन्ति गोप्यश्चिरꣳ
तासाꣳ पादरजाꣳसि सन्ततमहꣳ निर्मञ्छय़ामि स्फुटम् ॥७८०॥
देखह ‘पाटल ग्राम’—एथा सखीसङ्गे ।
पाटल-पुष्प चय़न करेन राइ रङ्गे ॥७८१॥
एइ ‘डेराबलि-ग्राम’—षष्ठीघरा हैते ।
एथा डेरा कैला नन्द नन्दीश्वर याइते ॥७८२॥
एइ कुञ्जे ‘नवाग्राम’ देखह अग्रेते ।
श्रीकुण्डेर कुण्डसीमा हय़ एथा हैते ॥७८३॥
एबे लोक कहय़े ‘कुज्ञरा’-नामे ग्राम ।
एथा राधाकृष्णेर विलास अनुपम ॥७८४॥
एइ, ‘सूर्यकुण्डग्राम’—मोरलाख्या हय़ ।
देख सूर्यविग्रह, विपिने सूर्यालय़ ॥७८५॥
सखीसह सूर्य पूजे राइ महासुखे ।
कृष्ण पुरोहित हैय़ा पूजाय़ कौतुके ॥७८६॥
कृष्ण-प्रीतिदाता एइ सूर्यदय़ामय़ ।
कहिते कि महिमा—केबा ना आराधय़ ? ॥७८७॥
तथाहि—
यमुनाजनकꣳ सूर्यꣳ सर्वरोगापहारकम् ।
मङ्गलालय़रूपꣳ तꣳ वन्दे कृष्णरतिप्रदम् ॥७८८॥
एइ आगे देखह ‘केङ्नाइ’-नामे ग्राम ।
एथा राइ-विहने व्याकुल घनश्याम ॥७८९॥
केङ्ना आइ दूतीरे श्रीकृष्ण पुछय़ ।
ए हेतु केङ्नाइ—एबे कोनाइ कहय़ ॥७९०॥
हेर देख ‘भदाय़र’-नाम ग्राम हय़ ।
एइखाने भद्रा यूथेश्वरी विलसाय़ ॥७९१॥
एइ देख ‘मगहेरा’-ग्राम—ओइखाने ।
कृष्णेर गमन पथ हेरे सर्वजने ॥७९२॥
येरूप व्याकुल सबे—कहिले ना हय़ ।
एबे लोक ‘मघेरा’ इहार नाम कय़ ॥७९३॥
ऐछे आर नाना लीला-स्थान देखाइय़ा ।
आइलेन राधाकुण्डे उल्लसित हैय़ा ॥७९४॥
ए सकल दर्शन-श्रवणे यार रति ।
अनाय़ासे घुचे तार दारुण दुर्गति ॥७९५॥
से दिवस राधाकुण्डे तटेइ रहिला ।
कृष्णकथाय़ सेइ निशा प्रभात करिला ॥७९६॥
गाठुलि नामेर हेतु—
ऐछे परिक्रमा करि गोवर्धन दिय़ा ।
गेलेन ‘गाठुलि’-ग्रामे उल्लासित हैय़ा ॥७९७॥
राघव पण्डित श्रीनिवास-प्रति कय़ ।
‘कहिय़े गाठुलि-ग्राम नाम यैछे हय़ ॥७९८॥
एथा होलि खेलि’ दोꣳहे बैसे सिꣳहासने ।
सखी दुहुꣳ वस्त्रे गाꣳठि दिला सङ्गोपने ॥७९९॥
सिꣳहासन हैते दोꣳहे उठिला यखन ।
देखय़े वसने गाꣳठि, हासे सखीगण ॥८००॥
हईल कौतुक अति, दोꣳहे लज्जा पाइला ।
फागुय़ा लईय़ा केह गाꣳठि खुलि दिला ॥८०१॥
ए-हेतु गाठुलि—ए गुलालकुण्ड जले ।
एबे फागु देखे लोक वसन्तेर काले’ ॥८०२॥
एत कहि गोपालेर दर्शने चलिला ।
देखि गोपालेर रूप अधैर्य हईला ॥८०३॥
विट्ठलके गाठुलिते श्रीगोपालेर सेवाय़ निय़ोग—
विट्ठलेर सेवा—कृष्णचैतन्य-विग्रह ।
ताहार दर्शने हैल परम आग्रह ॥८०४॥
श्रीविट्ठलनाथ भट्ट वल्लभ-तनय़ ।
करिला यतेक्य प्रीति—कहिले ना हय़ ॥८०५॥
‘मध्ये मध्ये गोपालेर गाठुलिते वास ।
सर्वमते पूर्ण करे भक्त-अभिलाष ॥८०६॥
श्रीकृष्णचैतन्य सन्न्यासीर शिरोमणि ।
याꣳर तीर्थपर्यटने धन्य ए धरणी ॥८०७॥
मथुरा, श्रीवृन्दावन, कुण्ड, गोवर्धने ।
ये लीला प्रकाशे ता देखय़े भाग्यवाने ॥८०८॥
भक्तभावे प्रभु ना लङ्घय़े गोवर्धन ।
इच्छा हैल गोपालेरे करिते दर्शन ॥८०९॥
गाठुलि-ग्रामे गोपाल आइल्या छल करि ।
ताꣳरे देखि नृत्य-गीते मग्न गौरहरि ॥८१०॥
श्रीमन्महाप्रभुर अलौकिक प्रेमावेश ।
देखितेइ कारु ना रहिल धैर्यलेश ॥८११॥
से समय़े गोपालेर सेवा अधिकारी ।
सेइ दुइ विप्र—यारे शिष्य कैला पुरी ॥८१२॥
माधवेन्द्र कृपाते गौड़्ईय़ा विप्रद्वय़ ।
वैराग्यो प्रवल, प्रेमभक्ति-रसमय़ ॥८१३॥
कहिते कि—से दुइ विप्रेर अदर्शने ।
कथो दिन सेबे कोन भाग्यवन्त जने ॥८१४॥
श्रीदासगोस्वामी आदि परामर्श करि ।
श्रीविट्ठलेश्वरे कैला सेवा अधिकारी ॥८१५॥
पिता श्रीवल्लभभट्ट—ताꣳर अदर्शने ।
कथो दिन मथुराय़ छिलेन निर्जने ॥८१६॥
परम विह्वल गौरचन्द्रेर लीलाय़ ।
सदा सावधान एबे गोपाल-सेवाय़ ॥८१७॥
गोपालेर गुण कहि राघवपण्डित ।
गाठुलि हईते चले हैय़ा उल्लासित ॥८१८॥
कथो दूरे गिय़ा श्रीनिवास-प्रति कय़ ।
एइ देख ‘रेहेज’-नामेते ग्राम हय़ ॥८१९॥
एथा इन्द्र अति हीन मानि आपनाय़ ।
कृष्ण-आगे यान करि सुरभि सहाय़ ॥८२०॥
आर एइ लीलास्थली अति तेजोमय़ ।
देख ‘देवशीर्षस्थानकुण्ड’ सुशोभय़ ॥८२१॥
सखा-सह देखिय़ा कृष्णेर गोचारण ।
एथा महाहर्षे स्तुति कैला देवगण ॥८२२॥
देख मुनिशीर्षस्थान-कुण्ड सुमाधुरी ।
एथा कृष्णे पाइला मुनिगण तप करि ॥८२३॥
एइ देख—रामकृष्ण ए सकल स्थाने ।
सखासह नाना क्रीड़ा कैला गोचारणे ॥८२४॥
एइ ‘प्रमोदना’-ग्रामे कृष्ण कुतुहले ।
दिलेन प्रमोद व्रजसुन्दरी सकले ॥८२५॥
एइ हेतु प्रमोदना-नाम-ग्राम हय़ ।
एबे ‘परमादना’ सकल लोके कय़ ॥८२६॥
एइ सेतुकन्दरा—परम रम्यस्थान ।
देखि आदि बद्रिनाराय़ण कृपावान् ॥८२७॥
परम अपूर्व सेवा वनेर भितर ।
गन्धशिला रसिय़ा पर्वत मनोहर ॥८२८॥
एथा कृष्ण आनि नन्दादिक गोपगणे ।
खेद दूर कैल देखाइय़ा नाराय़णे ॥८२९॥
एइ आगे देख शुद्ध ‘कदम्बकानन’ ।
एथा सुखे मग्न राधाकृष्ण सखीगण ॥८३०॥
विविध प्रकार क्रीड़ा करे एइखाने ।
रचिय़ा झुलना रङ्गे झुलय़े श्रावणे ॥८३१॥
एइ ‘इन्द्रोलिते’ इन्द्र मग्न कृष्णध्याने ।
एबे ग्राम इꣳद्रोलि कहे सर्वजने ॥८३२॥
अहे स्रीनिवास, एइ देख सन्निधान ।
‘कनोय़ारो’ ग्राम कङ्बमुनि-तपःस्थान ॥८३३॥
एइ देख सर्ववनोत्तम ‘काम्यवन’ ।
विष्णुलोके पूज्य एथा करिले गमन ॥८३४॥
तथाहि आदिवाराहे—
चतुर्थꣳ काम्यकवनꣳ वनानाꣳ वनमुत्तमम् ।
तत्र गत्वा नरो देवि मम लोके महीय़ते ॥८३५॥
सर्वकाम फलप्रद काम्यवन हय़ ।
यथा तथा कैले स्नान सर्वदुःख-क्षय़ ॥८३६॥
तथाहि स्कान्दे मथुराखण्डे—
ततः काम्यवनꣳ राजन् यत्र बाल्ये स्थितो भवान् ।
स्नानमात्रेण सर्वेषाꣳ सर्वकामफलप्रदम् ॥८३७॥
एइ काम्यवने कृष्णलीला मनोहर ।
करिबे दर्शन स्थान कुण्ड बहुतर ॥८३८॥
अहे श्रीनिवास, देख ‘विष्णुसिꣳहासन’ ।
‘श्रीचरण-कुण्ड’ एथा धुइल चरण ॥८३९॥
कि बलिब अहे ! एइ स्थानेर महिमा ।
ब्रह्मादि वर्णिय़ा यार नाहि पाय़ सीमा ॥८४०॥
देख महातेजोमय़ ‘शिवकामेश्वर’ ।
गरुद्̤अ-आसन-स्थान अति मनोहर ॥८४१॥
एइ ‘धर्मकुण्ड’—धर्मरूपे नाराय़ण ।
एथा विलसय़े, शोभा ना हय़ वर्णन ॥८४२॥
एइ त ‘विशोका’-नाम वेदी सबे जाने ।
पञ्चपाण्डवेर कुण्ड देख एइखाने ॥८४३॥
एइ ‘मणिकर्णिका’ सकल लोके गाय़ ।
विश्वनाथ-प्रभावादि अनेक एखाय़ ॥८४४॥
ए ‘विमल-कुण्ड’-स्नाने सर्वपाप-क्षय़ ।
एथा प्राणत्यागे विष्णुलोक-प्राप्ति हय़ ॥८४५॥
तथाहि आदिवाराहे—
विमलस्य चु कुण्डे च सर्वꣳ पापꣳ प्रमुच्यते ।
यस्तत्र मुञ्चति प्राणान् मम लोकꣳ स गच्छति ॥८४६॥
विमलकुण्डेर कथा कहा नाहि याय़ ।
एथा श्रीविमलादेवी रहेन सदाय़ ॥८४७॥
देखह ‘यशोदाकुण्ड’ परम निर्मल ।
एथा गोचारय़े कृष्ण हईय़ा विह्वल ॥८४८॥
देखह ‘नारदकुण्ड’—नारद एखाने ।
हैल महा अधैर्य कृष्णेर लीला-गाने ॥८४९॥
एइ ये ‘कामनाकुण्ड’ जाने सर्वजना ।
एथा पूर्ण हय़ सब मनेर कामना ॥८५०॥
एइ ‘सेतुबन्धकुण्ड’—इथे बहु कथा ।
समुद्रबन्धन-लीला कैला कृष्ण एथा ॥८५१॥
एइ ‘लुकलुकान-मिचली-स्थाल’ हय़ ।
एथा राधाकृष्णेर विलास अतिशय़ ॥८५२॥
मिचलीर अर्थ—नेत्र मुद्रित एखाने ।
लुकलुकनीते सुख बाड़े लुकाय़ने ॥८५३॥
लुकलुकानी मिचलीकुण्ड सुशोभय़ ।
ए अति निबिड़्अ वन अन्धकारमय़ ॥८५४॥
देख ‘काशीकुण्ड-गय़ा-प्रय़ाग-पुष्कर’ ।
गोमती-द्वारकाकुण्ड निर्जन सुन्दर ॥८५५॥
एइ तपकुण्ड-मुनि-तपस्यार स्थान ।
एइ ध्यानकुण्ड-कृष्ण कैल राधाध्यान ॥८५६॥
श्रीचरण-चिह्न देख पर्वत उपरे ।
एइ क्रीड़ाकुण्डे कृष्ण जलक्रीड़ा करे ॥८५७॥
श्रीदामादि पञ्च गोपकुण्ड मनोहर ।
घोषराणीकुण्ड एइ परमसुन्दर ॥८५८॥
घोषराणी यशोधर-गोपेर दुहिता ।
गोपराज कन्यार विवाह दिल एथा ॥८५९॥
देखह विह्वलकुण्ड- राइ एइखाने ।
हईला विह्वल कृष्ण मुरलीर गाने ॥८६०॥
एइ श्यामकुण्ड—एथा श्याम रसमय़ ।
राधिकार पथपाने निराखिय़ा रय़ ॥८६१॥
श्रीललिताकुण्ड, ओ विशाखाकुण्ड-नाम ।
एथा दोꣳहे पूर्ण कैला कृष्ण-मनस्काम ॥८६२॥
देख मानकुण्ड—राधा मानिनी एथाय़्̈अ ।
मानभङ्ग कैल कृष्ण कौटुक-कथाय़ ॥८६३॥
ए मोहिनीकुण्डे कृष्ण मोहिनी हईला ।
ये मोहिनीरूपे सुधा प्रदान करिला ॥८६४॥
देख ए मोहिनीकुण्ड गोदोहन-स्थान ।
बलभद्रकुण्ड एइ—ब्रह्मार निर्माण ॥८६५॥
एइ सूर्यकुण्ड कृष्णकुण्ड-सन्निधाने ।
कृष्णे स्तुति कैला सूर्य रहि एइखाने ॥८६६॥
चन्द्रसेन-पर्वते ए पिछलिनी-शिला ।
एथा सखा-सह कृष्ण खेले एइ खेला ॥८६७॥
भङ्गिते वसिय़ा खर्व पर्वत उपरे ।
पिछलि नामय़े—ऐच्छे पुनः पुनः करे ॥८६८॥
देख गोपिकारमण कामसरोवर ।
के वर्णिबे एथा ये विलास मनोहर ॥८६९॥
तथाहि, स्कान्दे मथुराखण्डे—
तत्र कामसरो राजन् गोपिकारमणꣳ सरः ।
तत्र तीर्थसहस्राणि सराꣳसि च पृथक् पृथक् ॥८७०॥
एइ कामसरोवर महासुखमय़ ।
कामसरोवरे कामसागर कहय़ ॥८७१॥
देखह सुरभिकुण्ड—शोभा अतिशय़ ।
गो-गोप-सहित कृष्ण एथा विलसय़ ॥८७२॥
एइ चतुर्भुजकुण्ड—परम निर्जन ।
एथा ये कौतुक ताहा ना हय़ वर्णन ॥८७३॥
देखह भोजनस्थली—कृष्ण एइखाने ।
करिलेन भोजनकौतुक सखा-सने ॥८७४॥
देखह बाजन-शिला, अहे श्रीनिवास ।
एथा नाना वाद्ये हय़ सबार उल्लास ॥८७५॥
प्रशुराम-स्थितिस्थान करह दर्शन ।
एथा सिꣳहासने वसिलेन नाराय़ण ॥८७६॥
ए सन्तनकुण्ड, वेदकुण्ड, दामोदर ।
ए गन्धर्वकुण्ड पृथुदक-कुण्डवर ॥८७७॥
देखह अयोध्या कुण्ड—परम-निर्जन ।
विस्तारिते नारि ए कुण्डेर विवरण ॥८७८॥
श्रीनृसिꣳहकुण्ड देख, अर्घ्यकुण्ड आर ।
ए मधुसूदनकुण्ड—महिमा प्रचार ॥८७९॥
रोहिणीकुण्ड, गोपालकुण्ड, गोदवरी ।
देखह देवकीकुण्ड—अपूर्व माधुरी ॥८८०॥
चौर्यखेला-स्थान ए पर्वत-व्योमासुरे ।
बधिला कौतुके कृष्ण एइ गोफाद्वारे ॥८८१॥
देखह प्रह्लादकुण्ड लक्ष्मीकुण्ड आर ।
काम्यवने यत तीर्थ—लेखा नाइ तार ॥८८२॥
कृष्णक्रीड़ा-स्थान एइ पर्वत-उपर ।
एथा हैते देख चतुर्दिक मनोहर ॥८८३॥
ओइ धूलाउड़ा ग्राम देख श्रीनिवास ।
ओथा गाभीपदरेणु व्यापिल आकाश ॥८८४॥
उधानामे ग्राम ओइ सर्वलोके कय़ ।
ओथा रहि उद्धव गेलेन नन्दालय़ ॥८८५॥
ए आटोर-ग्राम रम्य, निर्जन एथाय़ ।
कृष्णाष्टप्रहर मग्न हय़ेन क्रीड़ाय़ ॥८८६॥
देखह कदम्बखण्डी, स्वर्णहार ग्राम ।
रत्नकुण्ड, चतुर्मुख—स्थान अनुपम ॥८८७॥
स्वर्णहार-स्थानेते विलास अतिशय़ ।
‘सोन आर’ ‘सोनहेरा’ नाम एबे कय़ ॥८८८॥
देखह पर्वत—एथा कृष्ण-गोचारणे ।
ये आनन्द पान ता कहिते केबा जाने ॥८८९॥
वृषभानुपुर ए—वर्षाण नाम कय़ ।
पर्वत-समीपे वृषभानुर आलय़ ॥८९०॥
अपूर्व पर्वत—एथा व्रजेन्द्रकुमार ।
करिलेन दानलीला अन्य-अगोचर ॥८९१॥
एइखाने राधिकार मानभङ्ग हैल ।
एथा कृष्ण विविध विलासे मत्त हैल ॥८९२॥
पर्वतद्वय़ेर मध्ये ए सङ्कीणपाथे ।
ये कौतुक ताꣳहा केह ना पारे कहिते ॥८९३॥
एबे ए साꣳकरिखोर नाम सबे कय़ ।
दान मान विलास पर्वत गड़्अत्रय़ ॥८९४॥
अहे श्रीनिवास, श्रीराधिका सखीगणे ।
बाल्यावेशे नाना खेला खेलिला एखाने ॥८९५॥
राधिकार अपूर्व वय़स-सङ्धिकाले ।
एथा महा उल्लासे विलसे सखी मिले ॥८९६॥
तथाहि श्रीउज्ज्वलनीलमणौ उद्दीपने ६ष्ठः श्लोकः—
बाल्ययौवनय़ोः सन्धिर्वय़ःसन्धिरितीर्यते ॥८९७॥
बाल्ययौवनेर सन्धि ऐछे चमत्कार ।
एकराज्ये अन्ये यैछे करे अधिकार ॥८९८॥
तद्यथा तत्रैव ११शः श्लोकः—
वाद्यꣳ किङ्किणीमाहरत्युपचय़ꣳ ज्ञात्वा नितन्वो गुणी
स्वस्य ध्वꣳसमवेत्य वष्टि बलिभिर्योगꣳ ह्रसन्मध्यमम् ।
वक्षः साधु फलद्वय़ꣳ विचिनुते राजोपहारक्षमꣳ
राधाय़ान्तनुराज्यमञ्चति नवे क्षौणीपतौ यौवने ॥८९९॥
एइ कुञ्जे सखी राधिकार वेश करि ।
देखे नव्य यौवनेर शोभा नेत्र भरि ॥९००॥
तथाहि तत्रैबोद्दीपने नवयौवनलक्षणे १२शः श्लोकः—
दरोद्भिन्नस्तनꣳ किञ्चिच्चलाक्षꣳ मन्थरस्मितम् ।
मनागभिस्फुरद्भावꣳ नव्यꣳ यौवनमुच्यते ॥९०१॥
ए नीपकानने सुखे राधा विलसय़ ।
व्यक्त यौवनेर शोभा सखी निरीखय़ ॥९०२॥
तथाहि तत्रैबोद्दीपने व्यक्तयौवनलक्षणꣳ १२शः शोकः—
वक्षः प्रव्यक्तवक्षोजꣳ मध्यञ्च सुबलित्रय़म् ।
उज्ज्वलानि तथाङ्गानि व्यक्ते स्फुरति यौवने ॥९०३॥
सकल सम्भवे व्यक्तयौवनी सदाइ ।
अनङ्ग चातुरी रसबन्धिनी से राइ ॥९०४॥
ए मदनकुञ्जे सुखे सखीर सङ्गेते ।
किबा से अद्भुत शोभा पूर्णयौवनेते ॥९०५॥
तथाहि तत्रैबोद्दीपने पूर्णयौवन-लक्षणे ४१तमः श्लोकः—
नितन्वो विपुलो मध्यꣳ कृशमङ्गꣳ वरद्युति ।
पीनौ कुचाबूरुयुग्मꣳ रम्भाभꣳ पूर्णयौवने ॥९०६॥
कि बलिब—ए तमाल कुञ्जे सखीगण ।
कराइल छले राधाकृष्णेर मिलन ॥९०७॥
‘चिकसौली’ ग्राम—पूर्वे एइ चित्रशाली ।
एथा राइ विचित्र वेशेते दक्ष आलि ॥९०८॥
पर्वतनगह्वरे देख निबिड़ कानन ।
एबे लोके खे एइ ‘घवर-वन’ ॥९०९॥
ए ‘शीतलाकुण्ड’—सुवेष्टित वृक्षगण ।
देखह ‘दोहनी-कुण्ड’—एथा गोदोहन ॥९१०॥
‘डभरारो’-ग्राम एइ कृष्णेर एखाने ।
भरिल नय़ने अश्रु राधिका-दर्शने ॥९११॥
डभरारो—अर्थ अश्रुयुक्त-नेत्रे कय़ ।
एबे लोके प्रसिद्ध डाभारो नाम हय़ ॥९१२॥
देख ‘मुक्ताकुण्ड’—एथा राधिका सुन्दरी ।
मुक्ताक्षेत कैला कृष्ण-सह बाद करि ॥९१३॥
वृषभानुपुर पूर्वे देख ‘भानुखोर’ ।
अति स्निग्ध सलिल, शोभार नाइ ओर ॥९१४॥
देखह ‘पिय़ाल’-सरोवर ग्रामोत्तरे ।
प्रिय़ा-प्रिय़ दोꣳहे एथा नानाक्रीड़ा करे ॥९१५॥
जिय़ालवृक्षेर वन एथा अतिशय़ ।
शोभा देखि सखीसह दोꣳहे हर्ष हय़ ॥९१६॥
एइ ‘पिलुखोर’ एथा पिलुफलछले ।
सखीसह राइकानुक्रीड़्आ कुतुहले ॥९१७॥
‘भानुखोर’, ‘पिलुखोर” एबे लोके कय़ ।
भानु-पिलु-सरोवर पूर्वे नाम हय़ ॥९१८॥
वर्षाण-निकटे एइ नदी ये त्रिवेणी ।
एथा कृष्णलीला यैछे काहिते ना जानि ॥९१९॥
देख कृष्ण-लीलास्थली अति अनुपम ।
कथा लुप्त हैल व्रजकृत ये ये ग्राम ॥९२०॥
एइ ‘प्रेमसरोवर’ देख श्रीनिवास ।
एथा प्रेमवैचित्त्य-भावेर परकाश ॥९२१॥
देखह ‘विह्वलकुण्ड’—श्रीकृष्ण एथाते ।
हईला विह्वल राइनाम श्रवणेते ॥९२२॥
ए ‘सङ्केतकुण्डे’ सखी सङ्केत करिय़ा ।
राइ-कानु दोꣳहारे आनेन यत्न पाइय़ा ॥९२३॥
अलक्षित प्रथम गमन शुभक्षणे ।
पूर्वरागे सङ्क्षेप-मिलन एइखाने ॥९२४॥
पूर्वरागे ये कौतुक—कहिले ना हय़ ।
पूर्वरागलक्षण शास्त्रेते निरूपय़ ॥९२५॥
तथाहि उज्ज्वलनीलमणौ विप्रलम्भप्रकरणे ५म स्लोकः—
रतिर्या सङ्गमात् पूर्वꣳ दर्शनश्रवणादिजा ।
तय़ोरुन्मीलति प्राज्ञैः पूर्वरागः स उच्यते ॥९२६॥
देख ‘कृष्णकुण्डादिक’-स्थान मनोहर ।
सङ्केते अशेष लीला अन्य-अगोचर ॥९२७॥
नन्दीश्वर-वर्षाण-ग्रामीर लोकचय़ ।
ता सबार गतागति एइ पथे हय़ ॥९२८॥
एइ पथे श्रीराधिका पितार घर हैते ।
याबट-ग्रामेते यान श्वशुरालय़ेते ॥९२९॥
ए अपूर्व वन श्निग्ध छाय़ा निरन्तर ।
नाना शब्द करे पक्षी, गुञ्जरे भ्रमर ॥९३०॥
देख श्रीनिवास ‘नन्दीश्वर’ नन्दालय़ ।
एथा गुढ़रूपे रामकृष्ण विलसय़ ॥९३१॥
तथाहि श्रीदशमे ४४तम अध्याय़े १३शः श्लोकः—
पुण्या वत व्रजभुवो यदय़ꣳ नृलिङ्ग-
गुढ़ः पुराणपुरुषो वनचित्रमाल्यः ।
गाः पालय़न् सहबलः क्वणय़ꣳश्च वेणुꣳ
विक्रीड़य़ाञ्चति गिरित्ररमार्चिताङ्घ्रिः ॥९३२॥
एइ देख नन्देर वसति-सीमास्थान ।
नन्देर भवन—पूर्वे अपूर्व उद्यान ॥९३३॥
याबट हईते श्रीराधिका सखी-साथे ।
नन्देर आलय़े आइसेन एइ पथे ॥९३४॥
अहे श्रीनिवास ए पावन-सरोवरे ।
स्नान करि कृष्णे ये देखय़े नन्दीश्वरे ॥९३५॥
श्रीनन्द-श्रीयशोदार करिले दर्शन ।
सर्वाभीष्ट पूर्ण तार हय़ सेइक्षण ॥९३६॥
तथाहि मथुरामाहात्म्ये—
पावने सरसि स्नात्वा कृष्णꣳ नन्दीश्वरे गिरौ ।
दृष्ट्वा नन्दꣳ यशोदाञ्च सर्वाभीष्टमवाप्नुय़ात् ॥९३७॥
ए पावन-सरोवर कृष्णप्रिय़ अति ।
देखि ए अपूर्व शोभा केबा करे धृति ॥९३८॥
तथाहि स्तवाबल्याꣳ व्रजविलासे ५९तमः श्लोकः—
कदम्बानाꣳ व्रातैर्मधुपकुलझङ्कारललितैः
परीते यत्रैब प्रिय़सलिललीलाहृतिमिषैः ।
मुहुर्गोपेन्द्रस्यात्मजमभिसरन्त्यम्बुजदृशो ।
विनोदेन प्रीत्या तदिदमवतात् पावनसरः ॥९३९॥
देख नन्दीश्वर-चतुर्दिके कुण्डवन ।
कृष्णविलासेय़ स्थान भुवन-पावन ॥९४०॥
पर्वत-उपरे देख पुत्रेर सहिते ।
श्रीनन्द-यशोदा शोभे अपूर्व गोफाते ॥९४१॥
अहे श्रीनिवास, एथा श्रीचैतन्यराय़ ।
करिते दर्शन गिय़ा प्रवेशे गोफाय़ ॥९४२॥
श्रीनन्द-यशोदा दुइ दिके दुइ जन ।
मध्ये कृष्णचन्द्रे देखि प्रफुल्ल नय़न ॥९४३॥
श्रीनन्द श्रीय़शोदार चरण बन्दिय़ा ।
कृष्णेर सर्वाङ्ग स्पर्शे उल्लसित हैय़ा ॥९४४॥
प्रेमेर आवेशे नृत्य गीत आरम्भिल ।
देखिय़ा सकल लोक विस्मय़ हईल ॥९४५॥
केहो कहे—इहोꣳ त मनुष्य कभु नय़ ।
मनुष्ये एमन शोभा सम्भव कि हय़ ॥९४६॥
केहो कहे—इहो वैकुण्ठेर नाराय़ण ।
मनुष्येर रूपे व्रजे करय़े भ्रमण ॥९४७॥
केहो कहे—अहे ! मोर मने एइ हय़ ।
पुनः वा प्रकट हैला नन्देर तनय़ ॥९४८॥
नहिले एमन चेष्टा हईबे बा केने ।
पुनः पुनः पड़े नन्द-यशोदाचरणे ॥९४९॥
निरन्तर श्रीपद्मनय़ने अश्रु झरे ।
ना जानि कि कर-युड़ि कहे धीरे धीरे ॥९५०॥
कि बलिब अहे भाइ ! इहार दर्शने ।
‘कृष्ण ए निश्चय़’—मोर हैल मने ॥९५१॥
ऐच्छे कात कहि भासे प्रेमेर तरङ्गे ।
‘हरि-बोल’ बलिय़ा नाचय़े प्रभु-सङ्गे ॥९५२॥
श्रीकृष्णचैतन्य सन्न्यासीर शिरोमणि ।
एथा ये प्रकाशे प्रेम—कहिते ना जानि ॥९५३॥
एइ ये तड़ागतीर्थ सर्वत्र विदित ।
चतुर्दिके किबा वृक्षलता सुशोभित ॥९५४॥
अहे श्रीनिवास, अल्पे कहि आर कथा ।
देवमीढ़-पूत्र पर्जन्येर वास एथा ॥९५५॥
कृपा करि नारद आसिय़ा नन्दीश्वरे ।
लक्ष्मीनाराय़णमन्त्र दिला पर्जन्योरे ॥९५६॥
पर्जन्य तड़ागतीर्थे तपस्या करिल ।
निजाभीष्ट पूर्ण—पञ्च नन्दन हईल ॥९५७॥
उपानन्द, अभिनन्द, नन्द नाम आर ।
सनन्द, नन्दन—पञ्च भ्राता ए प्रचार ॥९५८॥
सेइ ए तड़ाग देख—कृष्णप्रिय़ हन ।
भक्तेर प्रार्थना सदा तड़ागसेवन ॥९५९॥
तथाहि स्तवाबल्याꣳ व्रजविलासे ६०तमः श्लोकः—
पर्जन्येन पितामहेन नितरामाराध्य नाराय़णꣳ
त्यक्त्वाहारामभूतपुत्रक इह स्वीय़ात्मजे गोष्ठपे ।
यत्रावापि सुरारिहा गिरिधरः पौत्रो गुणैकाकरः
क्षुण्णाहारतय़ा प्रसिद्धमवनौ तन्मे तड़ागꣳ गतिः ॥९६०॥
क्षुण्णाहार-सरोवर देख श्रीनिवास ।
कि बलिब एथा यैछे कृष्णेर विलास ॥९६१॥
धोय़ानिकुण्ड, ए—नन्दीश्वरेर ईशाने ।
दधिपात्र धौतजल राहे एइखाने ॥९६२॥
एइ कृष्णकुण्डे देख कदम्बेर बन ।
एथा विहरय़े रङ्गे व्रजेन्द्रनन्दन ॥९६३॥
देखह ललिताकुण्ड—ललिता एथाय़ ।
राधिकारे आनि छले कृष्णेरे मिलाय़ ॥९६४॥
परम आश्चर्य सूर्यकुण्ड एइखाने ।
हईला अधैर्य सूर्य कृष्णदरशने ॥९६५॥
एइ ये विशाखाकुण्ड करह दर्शन ।
एथा महारङ्गे राइकानुर मिलन ॥९६६॥
देख पौर्णमासीकुण्ड परम-निर्जने ।
पौर्णमासी रहे पर्णकुटीरे एखाने ॥९६७॥
राधाकृष्ण-विलासे उल्लास अनिवार ।
यैछे ताꣳर क्रिय़ा ता बुझिते शक्ति कार ॥९६८॥
तथाहि स्तवाबल्याꣳ व्रजविलासे २५शः स्लोकः—
गूढ़ꣳ तत्सुविदग्धतार्चितसखीद्वारोन्नय़न्ती ताय़ोः
प्रेम्ना सुष्ठु विदग्धय़ोरनुदिनꣳ मानाभिसारोत्सवम् ।
राधामाधवय़ोः सुखामृतरसꣳ यैवोपभुङ्क्ते नुहुर्गोष्ठे
भव्यविधाय़िनीꣳ भगवतीꣳ ताꣳ पौर्णमासीꣳ भजे ॥९६९॥
एथा नान्दीमुखीर आलय़ मनोहर ।
येह राधाकृष्णसुखे सुखी निरन्तर ॥९७०॥
श्रीनान्दीमुखीर चारु चरित्र यताने ।
वर्णिलेन पूर्वे महाभागवतगणे ॥९७१॥
तथाहि स्तवाबल्याꣳ व्रजविलासे ३४तमः श्लोकः—
अवन्तीतः कीर्तेः श्रवणभरतो मुग्धहृदय़ा
प्रगाढ़ोत्कण्ठाभिर्व्रजभुवमुरीकृत्य किल या ।
मुदा राधाकृष्णोज्ज्वलरसमुखꣳ वर्धय़ति ताꣳ
मुखीꣳ नान्दीपूर्वात् सततमभिवन्दे प्रणय़तः ॥९७२॥
देखह परम रम्य कुञ्ज ठाइ ठाइ ।
एसकल स्थाने कृष्ण-लीला अन्त नाइ ॥९७३॥
एइ श्रीयशोदाकुण्ड—यशोदा एखाने ।
देखे रामकृष्ण क्रीड़ा करे सखासने ॥९७४॥
अहे श्रीनिवास, कृष्ण प्रेमानन्दमय़ ।
विविध वय़से एथा विलसे अतिशय़ ॥९७५॥
तथाहि श्रीभक्तिरसामृतसिन्धौ दक्षिणविभागे प्रथमलहर्याꣳ १५८तमः श्र्लोकः—
वय़ः कौमारपौगण्डकैशोरमिति तत्रिधा ।
कौमारः पञ्चमाद्वास्तꣳ, पौगण्डꣳ दशमावधि ।
ता षोड़शाच्च कैशोरꣳ यौवनꣳ स्यात्ततः परम् ॥९७६॥
कौमार वय़से कृष्णे यशोदा एखाने ।
प्रकाशे ये वात्सल्ये ता कहिते के जाने ॥९७७॥
कौमार-वय़सावेशे कृष्ण निरन्तर ।
बार्ह्̤आन माय़ेर सुख अन्य अगोचर ॥९७८॥
तथाहि तत्रैव १५९तमः श्लोकः—
औचित्यात्तत्र कौमारꣳ वक्तव्यꣳ वत्सले रसे ॥९७९॥
पौगण्ड वय़से कृष्ण एञीप कानने ।
उपजे कौतुक ये ता देखे पिय़गणे ॥९८०॥
पौगण्ड वय़स आदि मध्य शेष त्रय़ ।
इथे ये खेलादि ये परमानन्दमय़ ॥९८१॥
तथाहि तत्रैव १५९तमः श्लोकः—
पौगण्डꣳ प्रेय़सि तथा तत्तत्खेलादियोगतः ॥९८२॥
तत्रैव पश्चिमविभागे तय़-लहर्याꣳ २३शः श्लोकः—
आद्यꣳ मध्यꣳ तथा शेषꣳ पौगण्डञ्च त्रिधा भवेत् ॥९८३॥
आद्य पौगण्डे कृषाङ्ग शोभातिसुन्दर ।
एथा वत्सचारणादि चेष्टा मनोहर ॥९८४॥
तथाहि तत्रैव २३-२४शौ श्लोकौ—
अधरादेः सुलौहित्यꣳ जठरस्य च तानवम् ।
कम्बुग्रीवोद्गमाद्यञ्च पौगण्डे प्रथमे सति ॥९८५॥
पुष्पमण्डनवैचित्री चित्राणि गिरिधातुभिः ।
पीतपट्टदुकुलाद्यमिह प्रोक्तꣳ प्रसाधनम् ॥९८६॥
सर्वाटवीप्रचारेण नैचिकीचय़चारणम् ।
नियुद्धकेलिनृत्यादिशिक्षारम्भो’त्र चेष्टितम् ॥९८७॥
मध्य पौगण्डेते प्राय़ कैशोर स्पर्शय़े ।
विलसे एथाय़ चेष्टा कहिले ना हय़े ॥९८८॥
तथाहि तत्रैव २५शः श्लोकः—
नासा सूशिखरा तुङ्का कपोलौ मण्डलाकृती ।
पार्श्वाद्यङ्गꣳ सुबलितꣳ पौगण्डे सति मध्यमे ॥९८९॥
उष्णीषꣳ पट्टसुत्रोखापाशेनात्र तड़्इत्त्विषा ।
सष्टिः श्यामा त्रिहस्तोच्चा स्वर्णाग्रेत्यादि मण्डनम् ॥९९०॥
भाङ्दीरे क्रीड़नꣳ शैलोद्धारणाद्यञ्च चेष्टितम् ॥९९१॥
तत्रैव २७शः श्लोकः—
पौगण्डमध्य एवाय़ꣳ हरिद्दीव्यन् विराजते ।
माधुर्याद्भुतरूपत्वात् कैशोराग्राꣳशभागिब ॥९९२॥
शेष पौगण्डेते अङ्ग सौष्ठवातिशय़ ।
चेष्टाद्भुत एथा सखा-सङ्गे विलसय़ ॥९९३॥
तथाहि तत्रैव २८शः श्लोकः—
वेणी नितम्बलम्बाग्रा लीलालकलताद्युतिः ।
अꣳसय़ोस्तुङ्गतेत्यादि पौगण्डे चरमे सति ॥९९४॥
उष्णीषे वक्रिमा लीला-सरसीरुप’पाणिता ।
काश्मीरेणोर्द्ध्वपुण्ड्र्यमिह मण्डनमीरितम् ॥९९५॥
तत्रैव २९शः श्लोकः—
अत्र भङ्गी गिराꣳ नर्मसखैः कर्णकथारसः ।
एषु गोकुलवालानाꣳ श्रीश्लाघेत्यादिचेष्टितम् ॥९९६॥
आद्य मध्य अन्त्य त्रिधा कैशोर वय़से ।
सर्वचित्ताकर्षे एइ विपिन-विलासे ॥९९७॥
तथाहि तत्रैव दक्षिणविभागे १म लहर्याꣳ १५९-१६०
तमौ श्लोकौ—
श्रैष्ठ्यमुज्ज्वल कैशोरस्य एवास्य तथाप्यदः ।
प्राय़ः सर्वरसौचित्यादक्रोदाह्रिय़ते क्रमात् ।
आद्यꣳ मध्यꣳ तथा शेषꣳकैशोरꣳ त्रिविधꣳ भवेत् ॥९९८॥
प्रथम कैशोरे वर्णोज्ज्वल चारु शोभा ।
विहरे ए कुञ्जे नाना चेष्टा मनोलोभा ॥९९९॥
तथाहि तत्रैव—
वर्णस्योज्ज्वलता क्वापि नेत्रान्ते चारुणच्छबिः ।
रोमाबलिल्प्रकटता कैशोरे प्रथमे सति ॥१०००॥
तत्रैव १६१तमः श्लोकः—
वैजय़न्ती शिखण्डादि नटप्रवरवेशता ।
वꣳशीमधुरिमा वस्त्रशोभा चात्र परिच्छदः ॥१००१॥
तत्रैव १६३२मः श्लोकः—
खरतात्र नखाग्राणाꣳ धनुरान्दोलिता भ्रुवोः ।
रदानाꣳ रञ्जनꣳ रागचुणैरित्यादि चेष्टितम् ॥१००२॥
मध्य कैशोरे ए कुञ्ज-पुञ्जे विलसय़ ।
कन्दर्पमोहन चेष्टा कहिले ना हय़ ॥१००३॥
तथाहि तत्रैव १६३तमः श्लोकः—
उरुद्वय़स्य बाहेवाश्च क्वाणि श्रीरुरसस्तथा ।
मूर्तेर्मधुरिमाद्यञ्च कैशोरे सति मध्यमे ॥१००४॥
मुखꣳ स्मितविलासाढ्यꣳ विभमोत्तरले दृशौ ।
त्रिजगन्मोहनꣳ पीतमित्यादिरिह माधुरी ॥१००५॥
वैदग्धीसारविस्तारः कुञ्जकेलिमहोत्सवः ।
आरम्भो रासलीलादेरिह चेष्टादि-सौष्ठवम् ॥१००६॥
ये शेष कैशोर-वय़से नव यौवन ।
ए कुञ्ज-क्रीड़ाय़ रत चेष्टा मनोरम ॥१००७॥
तथाहि तत्रैव १६४तमः श्लोकः—
पूर्वतो’प्याधिकोत्कर्षꣳ बाढ़मङ्गानि विभ्रति ।
त्रिबलिव्यतिरिक्ताद्यꣳ कैशोरे चरमे सति ॥१००८॥
तत्रैव १६५.१६६-श्लोकौ—
इदमेव हरे प्राज्ञैर्नवयौवनमुच्यते ॥१००९॥
अत्र गोकुलदेवीनाꣳ भावसर्वस्वशालिता ।
अभूतपूर्व कन्दर्पतन्त्र-लीलोत्सवादय़ः इति ॥१०१०॥
ए सकल रम्यस्थाने कृष्ण रसमय़ ।
चतुर्विध कैशोर-वय़से विलसय़ ॥१०११॥
तथाहि श्रीउज्ज्वललीलमणौ उद्दीपन प्रकरणे ५म श्लोकः—
वय़श्चतुर्विधस्त्वत्र कथितꣳ मधुरे रसे ।
वय़ःसन्धिस्तता नव्यꣳ व्यक्तꣳ पूर्णमिति क्रमात् ॥१०१२॥
देखह ‘करेल’-कुण्ड ‘करिलेर वन’ ।
एथा कृष्ण रहि शोभा करे निरीक्षण ॥१०१३॥
नन्दीश्वर-पर्वते कृष्णेर पदचिन ।
देखय़े प्रभाव बहु कहय़े प्राचीन ॥१०१४॥
ए ‘मधुसूदन’-कुण्ड पुष्प-वनास्तरे ।
कृष्ण महा-हर्ष एथा भ्रमर गुञ्जरे ॥१०१५॥
देख ‘पाणिहारि’-कुण्ड परम निर्मल ।
भोजनेर काले कृष्ण पिय़े एइ जल ॥१०१६॥
एइ ये रन्धनागार देख श्रीनिवास ।
रोहिणी सहिते राधार रन्धने उल्लास ॥१०१७॥
एइखाने सखा-सह कृष्णेर भोजन ।
शत पाद आसि एथा करय़े शय़न ॥१०१८॥
श्रीराधिका कृष्ण-अवशेषान्न भुञ्जिय़ा ।
वाटी-मध्ये ए स्निग्ध आरामे बैसे गिय़ा ॥१०१९॥
अलक्षिते सखी कृष्णे आनिय़ा मिलाय़ ।
उपजे कौतुक यत केबा अन्त पाय़ ॥१०२०॥
एथा श्रीयशोदा रामकृष्ण साजाइय़ा ।
विपिने विदाय़ दिते विदरय़े हिय़ा ॥१०२१॥
सखागण मध्ये रामकृष्ण एइ पथे ।
चले गोचारणे शोभा उपमा कि दिते ॥१०२२॥
एइखाने यशोदा राधाय़ करि कोले ।
याबटे विदाय़ दिते भासे नेत्रजले ॥१०२३॥
ललितादि सखीगण-प्रति स्नेह यत ।
एक मुखे ताहा कहिबेक केबा कत ॥१०२४॥
यशोदा रोहिणी सखी-सह राधिकारे ।
करिय़ा विदाय़ स्थिर हईबारे नारे ॥१०२५॥
देख दधि-मन्थनेर स्थान एइ हय़ ।
एइ ये देखह देवी-प्रभावातिशय़ ॥१०२६॥
पौर्णमासी आसि यशोदाय़ कत कैय़ा ।
एइ पथे यान निजालय़े हर्ष हैय़ा ॥१०२७॥
एइ कथो दूरे वृन्दादेवी ए निर्जने ।
दोꣳहे, मिलाइते युक्ति विचारय़े मने ॥१०२८॥
दोꣳहे मिलाइय़ा सखी-सह सुखे भासे ।
एहेन वृन्दार गुण केबा ना प्रकाशे ॥१०२९॥
तथाहि श्रीस्तवाबल्याꣳ व्रजविलासे ३१शः श्लोकः—
प्रतिनवनवकुञ्जꣳ प्रेमपूरेण पूर्ण ।
प्रचुर सुरभिपुष्पैः भुय़ाषित्वा भ्रमेण ।
प्रणय़ति वत वृन्दा तत्र लीलोत्सवꣳ या
प्रिय़गणवृतराधाकृष्णय़ोस्ताꣳ प्रपद्ये ॥१०३०॥
ए ‘साहसि’-कुण्ड सखी कृष्णे एइखाने ।
जन्माइय़ा साहस मिलाय़ राइ-सने ॥१०३१॥
एखा वृक्षडाले रचि विचित्र हिड़ोर ।
झले राइकानु सखीसह सुखे भोर ॥१०३२॥
एइ ‘मुक्ता’-कुण्ड एथा नन्देर कुमार ।
मुक्ताक्षेत कैल, हैल कौतुक अपार ॥१०३३॥
अहे श्रीनिवास, एइ अक्रूरेर स्थान ।
कहिते ताहार कथा विदरे पराण ॥१०३४॥
मथुरा हईते कꣳस-प्रेषित अक्रूर ।
रामकृष्णे लईय़ा याइबेन मधुपुर ॥१०३५॥
ए हेतु आसिय़ा हेथा चिन्ते मने मने ।
कृष्णेर चरणचिह्न देखे एइखाने ॥१०३६॥
प्रेमेते विह्वल एथा हईला अक्रूर ।
अक्रूरेर स्थान एइ लोके कहे क्रूर ॥१०३७॥
देखह ‘योगिय़ा’-स्थान उद्धव एखान ।
कहिलेन योग-कथा विविध विधाने ॥१०३८॥
‘उधो-क्रिय़ा’-स्थान एइ उद्धव हेथाय़ ।
गोपी क्रिय़ा देखि धन्य माने आपनाय़ ॥१०३९॥
एइ ठाइ उद्धव नन्दादि प्रबोधिला ।
देखिय़ा अद्भुतभाव अधैर्य हईला ॥१०४०॥
खथोदिन उद्धव छिलेन एइखाने ।
सर्व कार्य सिद्ध हय़ ए स्थान-दर्शने ॥१०४१॥
तथाहि श्रीस्तवाबल्याꣳ व्रजविलासे ९९तमः श्लोकः—
पूऋणः प्रेमरसैः सदा मूररिपोर्दासः सखा च प्रिय़ꣳ
स्वप्राणार्बुदतो’पि तत्पदयुगꣳ हित्वेह मासान् दश ।
प्रीत्या यो निवसꣳस्तदीरकथय़ा गोष्ठꣳ मुहुर्जीवय़-
त्याय़ातꣳकिल पश्यकृष्णमिति तꣳ मूर्ध्न बहाम्युद्धवम् ॥१०४२॥
अहे श्रीनिवास सखासह कृष्ण एथा ।
विचारय़े गोचारणे याइबेन यथा ॥१०४३॥
ए सब ‘गोशाला’-स्थान देख श्रीनिवास ।
एथा गोपगणसह कृष्णेर विलास ॥१०४४॥
सुबलादि सह कृष्ण उल्लसित-चिते ।
अतिशय़ शोद्भा एइ विपिन याइते ॥१०४५॥
(गीते यथा)
आजु विपिने आओत कान,
मुरति मुरत कुसुमवाण,
यनु जलधर रुचिर अङ्ग,
भङ्गि लटवर सोह्नी ।
ईषत हसित वय़ान चन्द,
तरुणी नय़न-नय़न फन्द,
बिम्ब अधरे मुरली-खुरलि,
त्रिभुवन-मनोमोहिनी ॥१०४६॥
कुसुममिलित चिकुरपुञ्ज,
चौदिके भ्रमरा भ्रमरी गुञ्ज,
पिञ्छनिचय़-रचित मुकुट,
मकरकुण्डल-दोलली ।
चञ्चलनयनखञ्जन जोर,
सघने धाओत श्रवण ओर,
गीमसोहत रतन-राज,
मोतिम-हार लोलनी ॥१०४७॥
कटि पीत पट किङ्किणीराज,
मदगति जित कुञ्जरराज,
जानुलम्बित कदम्बमाल,
मत्त मधुकर-भोरणी ।
अरुण-वरण चरण कुञ्ज,
तरुण तरणि किरण-गञ्ज
गोविन्द दास-हृदय़रञ्ज
मञ्जु-मञ्जीरबोलनी ॥१०४८॥
देखह गोलवत्स-बन्धनेर शङ्कुगण ।
पूजे व्रजस्त्री आद्यापि करिय़ा यतन ॥१०४९॥
नन्दीश्वरे कृष्णलीला-स्थान बहु हय़ ।
यथा से विलास ता कहिते साध्य नय़ ॥१०५०॥
एइ परिक्रमा-पाथ दक्षिण वामेते ।
कृष्ण-लीला-स्थान बहु के पारे कहिते ॥१०५१॥
नन्दीश्वर-चतुस्पार्शे देखि कथो स्थान ।
पुन एइ पथे आगे करिब पय़न ॥१०५२॥
एत कहि चलिलेन ‘नन्दग्राम’ हईते ।
बाढ़य़े आनन्द चाहितेइ चारिभिते ॥१०५३॥
श्रीनिवासे कहे ए शोभार नाहि ओर ।
नन्दीश्वर वाय़ूकोणे देख ‘गेदुखोर’ ॥१०५४॥
एइ गेदुखोरे गेदु लईय़ा उल्लासे ।
सखा-सह, रामकृष्ण मत्त खेलारसे ॥१०५५॥
एइ देख ‘कदम्बकानन’ शोभामया ।
एथा बलराम नाना रङ्गे विलसय़ ॥१०५६॥
एइखाने बलदेव करिला शय़न ।
कृष्ण करिलेन ताꣳर पादसम्बाहन ॥१०५७॥
तथाहि पूर्व गोपालचम्पू द्वादश पूरणे ४८तम गीतꣳ—
रमते रामꣳ परितः कृष्ण, सखिगण गीतगुणेषु सतृष्णः ।
अनुगाय़ति पिकषट्पदगानꣳ, परिजल्पति शुकहꣳससमानम् ॥१०५८॥
एवꣳ चक्रुचकोरबकादि, अनुरौति स्फुटहासविवादि ।
द्वीपिमुखार्पितभीतिपशूनाꣳ, रुतिमिव सृजति भय़ाय़ शिशूनाम् ॥१०५९॥
पक्षिमृगादिकमहवहवचनꣳ, विरचितनामभिराह च सकलम् ।
भ्रमति सखा यदि तस्मिन्को’पि, कर्षति विहसन प्रणय़मुतापि ॥१०६०॥
दूरगपशुमाहरय़ति च नाम्ना, कृत-गो-गोप-मनोरमसान्ना ।
गवाहूतौ शिखिनाꣳ हुतिः, जाता यदोसौ घनक्रुतिभूतिः ॥१०६१॥
व्यतियुञ्जानोभ्राता स्वकरꣳ, शꣳसति हसति सखीहितनिकरम् ।
सखिभिर्श्रमय़न्नमार्यꣳ, प्रणय़ति तत्पदलालनकार्यम् ॥१०६२॥
सुललित पल्लवतल्पविधानः, सुहृदुरुस्थिरमूर्ध निधानः ।
केलिश्रममनु कृतशय़नेहः, पुण्यतमैरुपवीजितदेहः ॥१०६३॥
अत्र च कैरपि लालितचरणः, अस्मत्तृण्मात्रद परिचरणः ।
यः स्निग्धानाꣳ गानविनोदैः, निद्रामितवान् स्वरकृतमोदैः ॥१०६४॥
स्मरताꣳ तन्नꣳ किमापि मनःस्थꣳ समय़ꣳ सहते नान्यावस्थाम् ।
वय़मिह के वा लुब्धन्मन्याः यस्मिन् शुकमुखर्धन्याः ॥१०६५॥
श्रीमद्भागवते १०म स्कन्धे १४श अध्याय़ १५श श्लोकः ।
क्वचित् क्रीड़ापरिश्रान्तꣳ गोपोत्सङ्गोपबर्हणम् ।
स्वय़ꣳ विश्रामय़त्यार्यꣳ पादसम्बाहनादिभिः ॥१०६६॥
एइ ‘गुप्त’-कुण्ड एथा गुप्त नाना रङ्ग ।
भ्रमय़े कानने कृष्ण सुबलादिसह ॥१०६७॥
ऐ देख ‘मेहेरान’-ग्राम सबे जाने ।
अभिनन्द-गोपेर गोशाला ऐखाने ॥१०६८॥
अहे श्रीनिवास आर एइ रम्यस्थान ।
एइ देख याओग्राम ‘याबट’ आख्यान ॥१०६९॥
याबट-ग्रामेते विलासेर स्थान यत ।
से अति आश्चर्य ताहा के कहिबे कत ॥१०७०॥
देख अभिमन्युर आलय़ एइखाने ।
एथा विलसय़े राइ सखीगण-सने ॥१०७१॥
अभिमन्यु श्रीयोगमाय़ार प्रभावेते ।
राधिका का कथा छाय़ा ना पाय़ स्पर्शिते ॥१०७२॥
अभिमन्यु रहे निज गो-गोप-समाजे ।
जटिला कुटिला सदा रहे गृहकार्य़े ॥१०७३॥
सखी सुचतुरा कृष्ण आनिय़ा एथाय़ ।
दोꣳहार विलास देखे उल्लास हिय़ाय़ ॥१०७४॥
जटिला कुटिला अभिमन्यु भाꣳड़ाइय़ा ।
विलसे कौतुके कृष्ण एकाइ आसिय़ा ॥१०७५॥
मूखरा नातिनी एथा देखिय़ा उल्लासे ।
जटिलार प्रति कत कहे मृदुभाषे ॥१०७६॥
एइखाने कुटिला हईय़ा महाहर्ष ।
राधिकार दुषिते करय़े परामर्श ॥१०७७॥
ए पथे राधिका चलेन सूर्यालय़े ।
कदम्ब-कानने रहि कृष्ण निरिखय़े ॥१०७८॥
पथे आसि राधिकार वस्त्र आकर्षय़ ।
राइकानु दोꣳहार कौतुक अतिशय़ ॥१०७९॥
श्रीस्तवमाला-गीतावल्याꣳ यथा—
न कुरु कदर्थनमत्र सरण्याम् ।
मामवलोक्य सतीमशरण्याम् ॥१०८०॥
चञ्चल मुञ्च पटाञ्चलभागम् ।
करवाण्याधुना भास्करयागम् ॥१०८१॥
न रचय़ गोकुलवीर विलम्बम् ।
विदधे विधुमुख विनति कदम्बम् ॥१०८२॥
रहसि विभेमि विलोलदृगन्तम् ।
वीक्ष्य सनातनदेव भवन्तम् ॥१०८३॥
एइ ‘कृष्ण’ कुण्ड वटवृक्षादि-वेष्टित ।
एथा श्रीकृष्णेर लीला अति सुललित ॥१०८४॥
एइ ‘मुक्ता’-कुण्ड—ग्रीष्मसमय़े एथाय़ ।
मुक्तामय़ भृषा सखी राइरे पराय़ ॥१०८५॥
एइ ‘पीबन’-कुण्ड-नदी कदम्बकानने ।
सुखे राधाकृष्ण विलसय़े सखीसने ॥१०८६॥
परम कौतुकी कृष्ण सखीङ्गित पाइय़ा ।
राधिका अधर-सुधा पिय़े मत्त हईय़ा ॥१०८७॥
एइ ये ‘लाड़िली’-कुण्ड—ललिता एथाय़ ।
सङ्गोपने राइ-कानु मिलन कराय़ ॥१०८८॥
देखह ‘नारद’-कुण्ड अहे श्रीनिवास ।
एथा स्नान कैले पूर्ण हय़ अभिलाष ॥१०८९॥
एइखाने मुनि राधिकारे वर दिल ।
हईल अमृतहस्ता सबेइ जानिल ॥१०९०॥
श्रीराधिका एथाय़ दाꣳड़ाइय़ा सखीसने ।
देखेन श्रीकृष्ण यबे यान गोचारणे ॥१०९१॥
सखागण सङ्गे रङ्गे वेणु बाजाइय़ा ।
गोचारणे यान कृष्ण एइ पथ दिय़ा ॥१०९२॥
भुवनमोहन कृष्ण गो-गोप-मध्येते ।
राइ-नेत्रे नेत्र समर्पय़े अलक्षिते ॥१०९३॥
गीते यथा—
लसन्त अति, प्रचण्ड प्रताप, धेनु भुवन वन्दित इय़ा ।
चञ्चल खुररेणु गत दिवि देववृन्द-नन्दित इय़ा ॥१०९४॥
आय़त वन प्रपन्न रञ्जन, गमन मञ्जु कुञ्जर-गञ्जन,
मृदुतर तनु सूचिक्वणाञ्जन, नृत्यत दृग् नवीन खञ्जन ।
कामिनीगण-धैर्य-विभञ्जन, गोपमध्य विलसत ईय़ा ॥१०९५॥
विकसित-श्वेत-सरोज-कानन, विजय़ स्वच्छझलकतानन ।
मञ्जु अलकावलि अलि-सम, श्यामरङ्ग तरलित इय़ा ॥१०९६॥
ता ता थिर्वा मिर्वा किटि झिक् झिक्, झाङ्किटि ता झुक
झुङ्क झिक् झिक्, तेनाति आइ आइय़ा ।
आइय़ा श्यामघन सुवर्णित इय़ा ॥१०९७॥
बाजत यन्त्र, सुगान सुश्रुति, सुरमुक्त-मधुरिम छन्दय़ा ।
वꣳशीध्वनि शुनि, राधिका गृह तेजो, सह सखीवृन्दय़ा ॥१०९८॥
ललित नटवर—वेश निरखत, नय़न अनिमिख-नन्दय़ा ।
प्रबल मनसिज, अङ्ग थर थर, कम्पगति अति मन्दय़ा ॥१०९९॥
ता ता ताकुट, ताकुट नाकुट, ताकु थै ता, थै थै दिग्ता ।
थैता ता-ता किटितक् थो दि किटि तक् ।
थुन्नाद्रूमकट झाꣳझाꣳकिटिझक्, झाङ्कुणा झाङ्कुणा कृणा कृणा ॥११००॥
मिलत दृगान्ते, कलित दौ अन्तर, को जनते अद्भुत लगना
कौतुक आधिक, होत व्रजवीथन, शोभा-सिन्धुश्यामघन-मगना ।
विलसत श्यामघन-मगना ॥११०१॥
दिग् दिग् थै थै थैता,
धिधि कट धिधि कटति आइ आइय़ा ।
झाꣳ, किन किन झाꣳ, किन किन किन झाꣳ,
झाꣳ किन किन झाꣳ झाꣳ झाङ्कृणा झाङ्कृणा कृणा कृणा कृणा ॥११०२॥
अहे श्रीनिवास ! एइ याबट-ग्रामेते ।
राधिकारे मिले कृष्ण अति कौतुकेते ॥११०३॥
नन्द कुटिला, श्वाश जटिला राधार ।
लखिते ना पारे कृष्ण चातुर्य अपार ॥११०४॥
कहिते कि—-से सकल सुखेर नाइ अन्त ।
विविध प्रकारे आस्वादय़े भाग्यवन्त ॥११०५॥
गीते यथा—क्वचिदपि समय़े यथारागꣳ—
नागर-वर वर, बरज धृतिहर,
हरष हिय़ा पिय़ा-रसभरे ।
कुसुमसज्ज करि मालिनीवेश धरि
याबटपुर परवेश करे ॥११०६॥
आपनि आपनारे, हेरिय़ा वारे वारे,
वसने झाꣳपि मुख विहसिय़ा ।
अति मधुरस्वरे, कहय़े घरे घरे
के लिबे हाय़ आइस लहसिय़ा ॥११०७॥
कोकिल-जिनि बाणी, शुनिय़ा विनोदिनी,
विशाखा-सखी-सञे कहे कथा ।
अपूर्व हार हबे, पाछे वा केहो लिबे,
तुरिते मालिनीरे आन एथा ॥११०८॥
विशाखा शुनि वाणी परम सुख मानि,
मालिनी-प्रति कहे—हेर आइस ।
फिराय़ा मालिनीरे, लईय़ा आसे घरे,
आदरे कहे—एइखाने बैस ॥११०९॥
मालिनी-पाने चाय़ा, राधिका चले धाय़ा,
आनन्द पाय़ा मने मने भावे ।
एरूप ए मालिने, ना देखि कोन खाने,
बुझि ए सुरपुरवासी हबे ॥१११०॥
एमति चिते वासि मालिनी काछे वसि,
कहय़े—तुय़ा हार देखि ओहे ।
शुनि, देखाय़ हार, उपमा नाहि यार,
शोभाय़े सबाकार मन मोहे ॥११११॥
राधिका रसवती, मदनभवे अति,
पीड़ित पुनः पुलकित हिय़ा ।
चाहिय़ा हार-पाने, विचार करे मने,
एरूप गाꣳथे मोर प्राणपिय़ा ॥१११२॥
सुन्दरी थिर नहे, मालिनी प्रति कहे,
मने करि, प्राण दिय़े तोरे ।
गुण कि कर आमि, धन्य धन्य हे तुमि,
मुल्य ये हय़ ताहा कह मोरे ॥१११३॥
मालिनी कहे—शुन, ना बलि पुन पुन,
मिछा ना कहि कभु कार काछे ।
ए हार पराइब, ओ-गजमति लिब,
साजिले ये दिवे ता लब पाच्छे ॥१११४॥
मालिनी-प्रति धनी काय़् प्रिय़वाणी,
ये चाहि लेह ताहा निज-बले ।
शुनिय़ा रसे भासि, ईषत हासि, हासि,
परान हार राधिकार गले ॥१११५॥
कत यतन करि, रुचिर कुचगिरि,
उपरे साजाइय़ा करे झाꣳपे ।
मालिनी परशिते, उल्लास वासि चिते,
अमनि ध्बनी थरहरि काꣳपे ॥१११६॥
बुझिय़ा नरहरि, यतेक सहचरी,
रहय़े दूरे हरषित मना ।
निभृत मन्दिरेते, ना पारे धिर हैते,
अनङ्ग-रङ्गे माते दुइ ज्ञना ॥१११७॥
क्वचिच्च पौरवी—
नागरवर बरजशशी, नारी सुवेश धरि विहसि,
रसेर भरे याबट-पुरे प्रवेश करय़े ।
जनि सजल जलद घटा, ललित-प्रति अङ्गेर छटा,
पहिरे वास-भूषण शोभा पराण हरय़े ॥१११८॥
राधिका ताꣳरे निरखि दूरे वारेक ताꣳखि फिराइते नारे,
कहय़े निज-सखीर प्रति करेते धरिय़ा ।
ए धनी कोथा हईते आइलो, देखह रूपे करिल आलो
आनह एथाइ इहारे अति यतन करिय़ा ॥१११९॥
विनोदिनीर व्याकुलवाणी, शुनिय़ सखी मरम जानि,
से धनी यथा आइसे तथा तुरिते चलाय़ ।
चातुरी करि निकटे गिय़ा, मधुरतर वचन कैय़ा,
हैय़ा हरष लैय़ा तारे सुप्रवेशे निलय़े ॥११२०॥
आइसे पाशे उलासे धनी वसाय़ा तारे रमणी-मणि,
आदरे कहे—कथन आमि ना देखि तोमारे ।
अशेष सुख पाइनु आजि, निश्चय़ बलि कपट तेजि,
कि काषे एका याइछ कोथा बलह आमारे ॥११२१॥
अमिय़ा-सम वचन शुनि अधिक सुखे मगन धनी,
दरिद्र जन येन परम रतन पाइल ।
सुचारु चान्द-वदन पाने, चाहिय़ा कहे चातुरी-मने,
शुन गो यदि पुछिले किछु कहिते हईल ॥११२२॥
आधिक साधे मनेर मत, शिखिनु वेष-रचना यत
करिनु श्रम अशेष ताहे हईय़ा नवीना ।
ये सब प्रकशिवार तरे, फिरिय़े एइ वरजपुरे
शुणविचार करय़े हेन ना पाइय़ा प्रवीणा ॥११२३॥
ताहाते एक रमणी मोरे, काहिल—वृथा फिरह पुरे,
एथा परम-चातुरा अभिमन्युर घरणी ।
रूपे गुणे कि हबेक रमा, जगते केह नाहिक समा,
याꣳहार पद-परशे धन्य मानय़े धरणी ॥११२४॥
आछय़े बहु नाय़िका एथा, कत ना कब तादेर कथा,
तिलेक वश करिय़ा यारे राखिते नारय़े ।
से श्याम-शशी सुघर वर, नाहिक केहो याहार पर
ताहर प्रेमे अधीन हैय़ा सतत फिरय़े ॥११२५॥
याह सेखाने मानह कथा, गुणेर पूजा हईबे तथा,
एतेक शुनि अन्तरे अति उल्लास हईनु ।
कि कब तुय़ा आगे से वाणी, आइनु ताꣳर वचन मानि
यरूप तेꣳहो कहिल ताहा देखिते पाइनु ॥११२६॥
ए वाणी शुनि सुन्दरी राइ, अन्तरे अति आनन्द पाइ,
काहेन—वेश रचह ओगो आपन जानिय़ा ।
पाइय़ा अनुमति सुभाय़े, उचाय़े उठि बैसय़े पाशे,
वेशेर यत सामग्री दासी देओय़े आनिय़ा ॥११२७॥
यतने धनी धैरय धरि, मध्य पृष्ठ-माधुरी हेरि,
रचयो वेणी फणी निरसि मुनिरे माहाय़े ।
परश-रसे हरय हिय़ा, नय़ने चारु काजर दिय़ा
आचरे सुख मोछय़े साधे अधिक सोहय़े ॥११२८॥
सुचारु चाꣳपा पराय़ा काणे, आपना धन्य कारिय़ा माने,
सोꣳपिय़ा सिꣳथे सिन्दूर भले सुचित्र रचय़े ।
नासाय़ दिय़ा वेशरखानि, दोलाय़ा कहे मधुर वाणी,
उपमा नाहि—मदन इथे मुरछे निश्चय़े ॥११२९॥
चिबुके चारु कस्तुरीबिन्दु, दिते उथले आनन्द-सिन्धु,
ता देखि दूरे निमिख आꣳखि फिराते नारय़े ।
परशि कुच रुचिर तर, काचुलि दिते अथिर कर,
भूधरधर धृतिलेश ना धरिते पारय़े ॥११३०॥
अतुल तनु सघने काꣳपे, यतने मुख ओमुखे झाꣳपे,
ता देखि सखी कहे चिबुके अङ्गुलि धरिय़ा ।
ए कि विषम ना शुनि काणे, रमणी हैय़ा रमणी सने,
एरूप क्रिय़ा करह ओगो किरूप करिय़ा ॥११३१॥
अपूर्व वेश रचिले तुमि, कि कब निज-सखीरे आमि,
ना बुझि यारे तारे आपन करिय़ा जानय़े ।
भाल-—ये केह नाहिक एथा, नहे, ए अति लाजेर कथा,
कारे कब ए दुःख—-निषेध कभु ना मानय़े ॥११३२॥
शुनिय़ा स्मितवदनी राइ, लज्जित श्यामपानेते चाइ,
कहय़े—ओहे चपल ! इथे केबा ना हासिबे ।
नागर कहे—कर उचित, बाꣳधह भुजपाशे तुरित,
तब् से घनश्याम सुखेर साय़रे भासिबे ॥११३३॥
क्वचिच्च गौरी—(११३४-४३)
श्याम सुनागरबर सुखकारी, कुन्दलता सह युकति बिचारि
अपरूप नारी-बेश धरे राइ-दरशन-आशे हरष हैय़ा ।
यशोदाप्रेषित कुन्दलतासती, याबटेते चले अतुलितगति,
ता-सह सुन्दर चले चारु करे थारि करि किछु सामग्री लैय़ा ॥११३४॥
प्रवेशि याबटे जटिलार पाय़, प्रणमय़े हरि हरष हिय़ाय़,
हाते धरि अभिमन्युर जननी कहे कत भाꣳति मधुर कथा ।
कुन्दलता ताइचातुरी प्रकाशि सामग्री देखाय़ा निकटेते वसि
यशोमतिवणी कैय़ा अनुमति पाइय़ा चले राइ विलसे यथा ॥११३५॥
रसवती अति आनन्द हईय़ा, हासि कुन्दलता-पानेते चाहिय़ा,
कत कत मते कौतुकेते पाशे बैसाय़य़े साधे धरिय़ा हाते ।
प्राणपिय़ा-कथा पुछिय़ा यतने, पुन कहे राइ चाहिय़ा तापाने,
एनवरङ्गिनी कोथाते पाइले केन बा आइसे तोमार साथे ॥११३६॥
शुनिकुन्दलता आनन्देते-भासि, कहे आमादेर पꣳड़स निवासि
ए नवीना बधु अधिक साधेर, पाछे परिचय़ दिव ये आमि ।
मोर मुखे शुनि तुय़ा शुणकथा, नितिसाध करे आसिवारे एथा
देखि विय़ाकुल आनिलाम आजि, निजजनसम जानिबे तुमि ॥११३७॥
बहुगुणे बिहि गड़िल इहारे, जगते उपमा दिव वा काहारे,
सदा थाके अति गोपने आपन, काये विचक्षणा चरितचारु ।
कि कहिब आर चातुरिर कथा, परशिते नाशे देहादिर बेथा
सुखमय़ी तुय़ा सखीगण-माझे, हेन मृदुकर नाहिक कारु ॥११३८॥
शुनि विनोदिनी उलसित चिते, मने हैल तनु परश कराइते
बुझि कुन्दलता श्यामवधू-प्रति, कहे भङ्गि करि ईषत् हासि ।
सफल हल ये मने छिल साधा, आपन करिय़ा निल तोहे राधा
ताहे चारु करकमले चरण, चापिय़ा सिञ्चह अमिय़ा-राशि ॥११३९॥
शुनि वाणी मने मानि महासुख, आꣳखि भरि हेरि सुधामाखा मुख,
पालङ्केर पाशे वसि हासे मृदु, चरण-पराशे रसेर भरे ।
चमकि-चञ्चल काꣳपे राइतनु, बातातुर हेमलता तड़ित् यनु,
अनुपम गुण प्रकाशि हासिय़ा श्याम-शशी थिर हईते नारे ॥११४०॥
अपरूप दुꣳह दुꣳह मनोलोभा, प्रेमरङ्गे बहु वाटे दुꣳह शोभा,
भङ्ग नहे नव आलिङ्गन घन, चुम्बन विपुल पुलक अङ्गे ।
दूरे सखीगण मने महासुख, विहसि वसने झापि रहे मुख,
आꣳखि-कोणे ठाराठारि, परिहास करे कुन्दलतार सङ्गे ॥११४१॥
समय़ जानिय़ा पुन कुन्दलता, हासि विनोदिनी पाशे आसि तथा,
हेरि श्यमपाने राइप्रति कहे एकि विपरीत करिला तुमि
वधू आलिङ्गिले बन्धुय़ार भाणे, ना जानि ये ओ कि करिबेक मने
एमति यदि तुय़ा क्रिय़ा जानितु, तबे ना इहारे आनितु आमि ॥११४२॥
राइ रङ्गे कहे नतमुखी हैय़ा, बुझलाम लाजे, तिलाञ्जलि दिय़ा
एइरूप वेश बनाइय़ा निज, देय़रे लईय़ा विलस नीति ।
एतदिन इहा गोपने आछिल, ये से हüक एबे प्रकाश हईल
एमति दोहे कत, ता शुनि घनश्याममन मगन अति ॥११४३॥
पुनः गौरी—
श्याम मूनागर, रसेर सागर,
गर गर राइ-दरश-आशे ।
चन्द्रोदय़ हेरि, द्विजवेश धरि,
चलिला याबटे जटिलापाशे ॥११४४॥
देखि द्विजवर, जुड़ि दुइ कर,
प्रणमिय़ा तारे जटिला कहे ।
जानु धन्य मानि, शुनि तुय़ा वाणी,
बोल—केने आइला गोपेर गृहे ॥११४५॥
शुनि द्विजराज, कहे—आछे काज,
चन्द्र पूजि आजि किछु ना खाइनु ।
तुय़ा वधुखानि, पतिरता जानि,
ताꣳरे हाते किछु लईते आइनु ॥११४६॥
जाटिला शुनिय़ा, आनन्दित हेय़ा,
विशाखारे कहे मधुर वाणी ।
राधा आछे यथा, लैय़ा याह तथा,
ये चान ता दिवे सुकृति मानि ॥११४७॥
करयोड़्अ करि चरणेते धरि
आशीर्वाद निते कहिरे तारे ।
अमङ्गल याबे मङ्गल हईबे
धेनुधन एइ द्विजेर वरे ॥११४८॥
एतेक शुनिय़ा द्विजे सङ्गे लईय़ा
आइलेन यथा रमणीमणि ।
शाशुड़्ई-वचन कैल निल्वेदन
परम आनन्द पाइला शुनि ॥११४९॥
अपूर्व आसने बसाइय़ा प्राह्माणे
प्रणामि विनय़-वचन कैय़ा ।
दधि-दुग्ध घृत आदि यत यत
आलिल निकटे यतन पाय़ा ॥११५०॥
द्विज बेड़ि बेड़ि राइ-पाने हेरि
विशाखारे कहे—शुनह सखि ।
निति नानाछान्दे पूजित ये चान्दे
से चान्द इहार वदने देखि ॥११५१॥
पाइनु समीपे उपेक्षि किरूपे
आगे सुधापान करिते हैल ।
एत कहि आसि प्रेमरसे भासि
राइमुखशशी चुम्बन कैल ॥११५२॥
विनोदिनी कहे— इकि कर अहे,
ब्राह्मण हईय़ा एमन केने ? ।
द्विज कहे—भुख गेल मनोदुःख
सुख पाइ मुख-अमृत-पाने ॥११५३॥
रोषे रसवती विशाखार प्रत्ति
कहे—ना बुझि ए तोमार खेला ।
विशाखिका भाणे— जानिलाम मने
अलौकिक शाशुड़ी-बौर लीला ॥११५४॥
शुनि शशिमुखी हासे नत-ताꣳखि,
ता देखि घनश्याम प्रिय़ हासि ।
राइय़े क्रोड़े करि, काꣳपे थरहरि
किबा से अनङ्ग-रङ्गेते भासि ॥११५५॥
कि बलिब अहे श्रीनिवास, नरोत्तम ।
ब्रह्मार दुर्लभ कृष्णलीला मनोरम ॥११५६॥
सर्वभाषा-विज्ञ कृष्ण रसेर मुरति ।
कोकिलादि-शब्द उच्चारिते प्राज्ञ अति ॥११५७॥
सङ्केते-प्रयुक्त मिले अभिमन्व्यालय़े
दैवयोगे कोन दिन मिलन ना हय़े ॥११५८॥
तथाहि श्रीपद्यावल्याम्—
सङ्केतीकृतकोकिलादिनिनदꣳ कꣳसद्द्विषः कुर्वतो
द्वारोन्मोचनलोलशङ्खबलय़क्वाणꣳ मुहुः शृण्वतः ।
केय़ꣳ केय़मिति प्रगल्भजरतीवाकोन दूलात्मनो
राधा प्राङ्गणकोणकोलिविटपित्रोड़े गता शार्वरी ॥११५९॥
कृष्ण महाकौतुकी परमानन्दमय़ ।
कोकिल सौभाग्यहेतु से शब्दे मिलय़ ॥११६०॥
याबटेर पश्चिमे ए वन मनोहर ।
लक्ष लक्ष कोकिल कुहरे निरन्तर ॥११६१॥
एकदिन कृष्ण एइ वनेते आसिय़ा ।
कोकिल-सदृश शब्द करे हर्ष हैय़ा ॥११६२॥
सकल कोकिल हैते शब्द सुमधुर ।
ये शुने वारेक तार धैर्य याय़ दूर ॥११६३॥
जटिला कहय़े विशाखारे प्रिय़वाणी ।
कोकिलेर शब्द ऐछे कभु नाहि शुनि ॥११६४॥
विशाखा कहय़े—एइ मो सभार मने ।
यदि कह ए कोकिले देखि गिय़ा वने ॥११६५॥
वृद्धा कहे—’याओ’ शुनि उल्लास अशेष ।
राइ—सखीसह बने करिला प्रवेश ॥११६६॥
हैल महाकौतुक सुखेर सीमा नाइ ।
सकलेइ आसिय़ा मिलिला एक ठाꣳइ ॥११६७॥
कोकिलेर शब्दे कृष्ण मिले राधिकारे ।
ए हेतु ‘कोकिलावन’ कहय़े इहारे ॥११६८॥
अहे श्रीनिवास, देख ‘आꣳजनक’-ग्राम ।
एथा राधाकृष्णेर विलास अनुपम ॥११६९॥
श्रीराधिका निजवेश करय़े निर्जने ।
हईला भूषिता नाना रत्नादि भूषणे ॥११७०॥
केशबन्धनादि करि अञ्जन परिते ।
अकस्मात् वꣳशीध्वनि प्रवेशे कर्णेते ॥११७१॥
सेइक्षणे श्रीराधिका सखीगण-सङ्गे ।
एथा आसि कृष्णे मिलिलेन महारङ्गे ॥११७२॥
आगुसरि आनि कृष्ण विह्वल हईला ।
वृन्दा-विरचित पुष्पासने बसाइला ॥११७३॥
देखे अङ्गशोभा—नेत्रे ना देखे आञ्जन ।
जिज्ञासिते वृत्तान्त कहिला सखीगण ॥११७४॥
रसेर आवेशे कृष्ण अञ्जन लईय़ा ।
दिलेन राधिकानेत्रे महा-हार्षे हैय़ा ॥११७५॥
अञ्जनेर छले नाना परिहास कैल ।
ए हेतु ए स्थान-नाम ‘आꣳजनक’ हैल ॥११७६॥
एइ विद्युद्वारि ग्राम, ‘विज्ञो-आरि’ कय़ ।
ए ग्राम प्रसङ्ग शुनि, केबा ना द्रवय़ ॥११७७॥
अहे श्रीनिवास, व्रजे अक्रूर आसिते ।
हैल एइ ध्वनि—आइला रामकृष्ण निते ॥११७८॥
रात्रिवास आनन्दे करिय़ा नन्दालय़े ।
नन्दादिक-सह प्राते मथुरा चलय़े ॥११७९॥
व्रजशून्य हैल रामकृष्णेर गमने ।
कहिते कि—ताहा ये देखिल सेइ जाने ॥११८०॥
कृष्णेरे देखिते धाय़ व्रजाङ्गनागण ।
नदीर प्रवाह-प्राय़ झरय़े नय़न ॥११८१॥
से दशा देखिते दारु-पाषाण विदरे ।
लक्ष लक्ष मुखे ता वर्णिते केह नारे ॥११८२॥
चतुर्दिके व्याकुल कृष्णेर प्रिय़ागण ।
एथा कृष्ण रखेते करिला आरोहण ॥११८३॥
कृष्णमुखपद्मे गोपी नेत्र समर्पिला ।
हा हा प्राणनाथ बलि मूर्छित हईला ॥११८४॥
स्थिर बिजुरिर पुञ्ज आकाश हईते ।
यैच्छ पड़े तैछे गोपी पड़े पृथिवीते ॥११८५॥
बिजरिर पुञ्ज-ज्ञान हईल सबार ।
एइ हेतु ‘बिजो-आरि’-नाम से इहार ॥११८६॥
‘परशो’-नाम ग्राम एइ देखह अग्रेते ।
परशो-नाम हैल यैछे कहि सङ्क्षेपेते ॥११८७॥
रथे चड़ि कृष्ण मथुराय़ यात्रा कैला ।
गोपिकार दश देखि व्याकुल हईला ॥११८८॥
लोकद्वारे कहिलेन शपथ खाइय़ा ।
‘कालि परश्वेर मध्ये मिलिब आसिय़ा’ ॥११८९॥
ए हेतु पराशो-नाम हईल इहार ।
कहिते ना जानि—यैच्छे चेष्टा गोपिकार ॥११९०॥
परशो-निकट एइ ‘श्री-नामेते’ ग्राम ।
सङ्क्षेपे कहिय़े यैछे हईल श्री-नाम ॥११९१॥
एथा कृष्णचन्द्र धैर्य धरिते ना पारे ।
गोपिकार दशा देखि कहे वारे वारे ॥११९२॥
मथुर हईते शीघ्र करिब गमन ।
एइ हेतु शीघ्र शी, कहय़े सर्वजन ॥११९३॥
रखे चड़ि कृष्णचन्द्र चले मथुराय़ ।
कृष्ण विना गोपीगण हैला मृत्युप्राय़ ॥११९४॥
असꣳख्य गोपीर नेत्र-अञ्जन-सहिते ।
नेत्र-अश्रु बुक बाहि पड़े पृथिवीते ॥११९५॥
एकत्र हईय़ा जल चले नदीपारा ।
सबे कहे—एइ हय़ यमुनार धारा ॥११९६॥
एइ गोपिकार प्रेम-अश्रुमय़ स्थान ।
अहे श्रीनिवास, ए देखय़े भाग्यवान् ॥११९७॥
देख एइ ‘कामाइ’, ‘कराला’-ग्रामद्वय़ ।
कामाइ-ग्रामेते विशाखार जन्म हय़ ॥११९८॥
ललितार स्थान एइ कराला-ग्रामेते ।
‘लुधौनी’-ग्रामेओ वास विदित व्रजेते ॥११९९॥
एइ कराला-ग्रामेते चन्द्राबली-स्थिति ।
करालार पुत्र गोवर्धन यार पति ॥१२००॥
चन्द्रभानु पिता, इन्दुमती माता यार ।
चन्द्राबली हन ज्येष्ठा भग्नी राधिकार ॥१२०१॥
श्रीचन्द्राबलीर पिता—-पञ्च सहोदर ।
सकलेर ज्येष्ठ वृषभानु नृपवर ॥१२०२॥
चन्द्रभानु, रत्नभानु, सुभानु, श्रीभानु ।
क्रमे ए पञ्चेर सूर्य-सम तेज यनु ॥१२०३॥
गोवर्धन मल्ल चन्द्राबलीर सहिते ।
सखीस्थली-ग्रामे कभु रहे करालाते ॥१२०४॥
पद्मा-आदि युथेश्वरी रहि एइ ठाꣳइ ।
कृष्णे यैछे मिले से कौतुक अन्त नाइ ॥१२०५॥
ओइ ये ‘पिय़ासो’-ग्रामे कृष्णे पिय़ास हैल ।
बलदेव आनि जल कृष्णे पिय़ाइल ॥१२०६॥
श्रीनन्देर प्रिय़ ओ मन्त्री उपनन्द महाशय़—
ए ‘साहार’-ग्रामे उपनन्देर वसति ।
अधिक वय़स मन्त्रणाते विज्ञ अति ॥१२०७॥
तथाहि श्रीस्तवाबल्याꣳ व्रजविलासे १६श-स्लोकः—
स्वेतश्मश्रुभरेण सुन्दरमुखः श्यामः कृती मन्त्रणा-
भिज्ञः सꣳसदि सन्ततꣳ व्रजापतेः कुर्वन् स्थितिꣳ यो’र्चितः ।
स्वप्राणार्बुदखण्डनैर्मुरभिदꣳ भ्रातुः सुतꣳ तोषय़ेत् ।
साहारे निवसन् स गोष्ठटमवतान्नाम्नोपनन्दः सदा ॥१२०८॥
उपनन्द गोपेर अद्भुत स्नेह-प्रथा ।
यार पुत्र सुभद्र कृष्णेर ज्येष्ठ भ्राता ॥१२०९॥
श्रीनन्देर प्रिय़ गुण कहिल ना हय़ ।
परम पण्डित, कृष्णे स्नेह आतिशय़ ॥१२१०॥
तथाहि तत्रैव व्रजविलासे १७श श्लोकः—
श्यामः सूक्ष्मामतिर्युवातिमधुरो ज्योतिर्विदामग्रणीः
पाण्डित्यैर्जितगीष्पतिर्व्रजपतेः सब्ये कृतावस्थितिः ।
कृष्णꣳ पालय़तीह यः प्रिय़तय़ा प्राणार्बुदैरप्यलꣳ
मन्त्रेणाप्युपनन्दसूनुमिह तꣳ प्रीत्या सुभद्रꣳ नुमः ॥१२११॥
सुभद्रेर भार्या कुन्दलता नाम यार ।
कृष्ण से जीवन—येहोꣳ सखी राधिकार ॥१२१२॥
तथाहि तत्रैव व्रजविलासे ३२श श्लोकः—
सख्येनालꣳ परमरुचिरा नर्मभव्येन राधाꣳ
पाकार्थꣳ या व्रजपतिमहिष्याज्ञय़ा सन्नय़न्ती ।
प्रेम्ना शश्वत् पथि पथि हरेर्वार्तय़ा तर्पय़न्ती ।
तुष्यत्येताꣳ परमिह भाजे कुन्दर्पूर्वाꣳ लताꣳ ताम् ॥१२१३॥
साहार-ग्रामेते ये आनन्द दिवाराति ।
ताहा विवरिय़ा कहे काहार शकति ॥१२१४॥
एइ ‘साꣳखि’-नामे ग्राम देख—एइखाने ।
दुष्ट शङ्खचुड़े कृष्ण बधिला आपने ॥१२१५॥
शङ्खचुड़ माथे मणि छिल—ताहा लैय़ा ।
बलदेव पाशे आसि दिला हर्ष हैय़ा ॥१२१६॥
एइ कथो दूर यथा छिला बलराम ।
तथा, ‘रामकुण्ड’ एबे ‘रामतलाओ’ नाम ॥१२१७॥
बलदेव मणि मधुमङ्गल-द्वाराय़ ।
राधिकारे दिला—महाकौतुक ताहाय़ ॥१२१८॥
आहे श्रीनिवास नरोत्तम ! एइ खाने ।
कौतुक विह्वल राइ सखीगण-मने ॥१२१९॥
छत्रवनेर उमराओ नाम हईबार लीला-विवरण—
‘छत्रवने’ कृष्णे राजा कारि सखागण ।
राज-आज्ञा-बले करे सर्वत्र शासन ॥१२२०॥
मधुमङ्गलादि सबे प्रगल्भ वचने ।
कृष्णेर दोहाइ दिय़ा फिरे वने वने ॥१२२१॥
‘महाराज छत्रपति नन्देर कुमार ।
ताꣳर ए राज्येते नाइ अन्य अधिकार ॥१२२२॥
यदि केह पुष्पचय़नेते एथा आइसे ।
तबे दण्ड दिव तारे लैय़ा राजा-पाशे’ ॥११२३॥
ललितादि सखी क्रोधे कहे वार वार ।
‘राधिकार राज्ये के करय़े आधिकार’ ॥१२२४॥
ऐछे कत कहि ललितादि सखीगण ।
राधिकारे उमराओ कैला सेइक्षण ॥१२२५॥
उमराओ योग्य सिꣳहासने वसि राइ ।
सखीगण प्रति कहे चतुर्दिके चाइ ॥१२२६॥
‘मोर राज्ये अधिकार करे येइ जन ।
पराभव करि तारे आन एइक्षण’ ॥१२२७॥
शुनि सज्ज हैय़ा चले युद्ध करिबारे ।
वृन्दा विनिर्मिति पुष्प षष्ठि लैय़ा करे ॥१२२८॥
सहस्र सहस्र सखी चले चारिभिते ।
सुबलादि सखा ताहा देखे दूर हैते ॥१२२९॥
श्रीमधुमङ्गल ना कहिय़ा पलाइल ।
कोन सखी गिय़ा मधुमङ्गले धरिल ॥१२३०॥
पुष्पमाला दिय़ा हस्त बन्धन करिला ।
उमराओ-पाशे शीघ्र लईय़ा आइला ॥१२३१॥
देखि मधुमङ्गले कहये बार बार ।
‘कार राज्ये कराओ काहार अधिकार ॥१२३२॥
तोमा सबासह दण्ड दिव से राजारे ।
येन ऐच्छे कर्म आर कभु नाहि करे’ ॥१२३३॥
शुनि मधु कहय़े करिय़ा मुण्ड हेꣳट ।
ऐछे दण्ड कर याते भरे मोर पेट ॥१२३४॥
उमराओ कहे—एइ पेटार्थी ब्राह्मणे ।
छाड़ि देह याउक राजार सन्निधाने ॥१२३५॥
सखीगण दिला मधुमङ्गले छाड़िय़ा ।
बन्धन-सहित मधु चलिल धाइय़ा ॥१२३६॥
महादर्पे राजा वसि राज-सिꣳहासने ।
मधुमङ्गलेरे कहे—ऐछे दशा केने ॥१२३७॥
विमर्ष हईय़ा मधु कहे वार वार ।
‘तोमारे करिनु राजा एइ फल तार ॥१२३८॥
तेꣳह उमराओ—ताꣳर प्रताप अपार ।
तुमि कि करिबे ताꣳर राज्य अधिकार ॥१२३९॥
ये कन्दर्प जगतेर धैर्यधन हरे ।
से कन्दर्प काꣳपे ताꣳर नेत्र-भङ्गिद्वारे ॥१२४०॥
ताहाते मानह तुमि आमार वचन ।
निजाङ्ग समपि लेह ताꣳहार शरण’ ॥१२४१॥
कृष्ण कहे—मधु ये कहिला सर्वोपरि ।
तोमारे बान्धिल दुःख सहिते ना पारि ॥१२४२॥
मधु कहे—‘तोमार मङ्गल मात्र चाइ ।
अपमान हईलेओ कोन दुःख नाइ’ ॥१२४३॥
एत कहि कृष्णहस्त करि आकर्षण ।
राधिकार निकटे आइसे सेइक्षण ॥१२४४॥
प्राणनाथ-गमन देखिय़ा सुखे राइ ।
हईलेन अधैर्य—लज्जार सीमा नाइ ॥१२४५॥
उमराओ-वेश राइ घुचाइते चाय़ ।
सखी कहे—एइ वेशे रहिरे एथाय़ ॥१२४६॥
राधिकार ऐछे वेश कृष्ण देखि दूरे ।
हईला अस्थिर, धैर्य धरिते ना पारे ॥१२४७॥
कृष्णचेष्टा देखि मधु उल्लास हिय़ाय़ ।
राधिका-समीपे कृष्ण आनिल त्वराय़ ॥१२४८॥
राधिका-दक्षिणपाशे कृष्णे बसाइल ।
कृष्णवामे राइ—कि अद्भुत शोभा हैल ॥१२४९॥
राधिकार प्रति मधु कहे वारवार ।
एबे कृष्ण लह, राज्ये कर अधिकार ॥१२५०॥
कृष्ण ये दिवेन एक आलिङ्गन-रत्न ।
से तोमार भेट—ता लईबे करि यत्न ॥१२५१॥
शुनि मधुवचन ललिता हासि सुखे ।
दिलेन मोदक मधुमङ्गलेर मुखे ॥१२५२॥
मधु कहे—कैला दोष, बाꣳधिला आमाय़ ।
ऐछे लक्ष लाड्डु तुञ्जाइले दोष याय़ ॥१२५३॥
एत कहि भङ्गि करि मोदक भुञ्जय़े ।
सखी-सुवेष्टित दुꣳह-शोभा निरीक्षय़े ॥१२५४॥
मोदक भुञ्जिय़ा अति सुमधुर भाषे ।
‘बहु कार्य आछे’—बलि चलय़े उल्लासे ॥१२५५॥
उमराओ, राजा—दोꣳहे निकुञ्ज भवने ।
करिला प्रवेश अति उल्लासित मने ॥१२५६॥
सुरत-समय़े दोꣳहे श्रमयुक्ता हैला ।
विविध कौतुके सखी श्रमदूर कैला ॥१२५७॥
अहे श्रीनिवास, रङ्ग कहिते कि आर ।
‘उमराओ’-ग्राम-नाम ए-हेतु इहार ॥१२५८॥
किशोरीकुण्ड-प्रसङ्गे लोकनाथगोस्वामीर वैराग्य ओ सेवार कथा—
वृषभानु किशोरीर प्रिय़ अतिशय़ ।
एइ ये ‘किशोरी’ –कुण्ड सदा शोभामय़ ॥१२५९॥
देखि ए अपूर्व वन महा-हर्षमने ।
लोकनाथ गोस्वामी छिलेन एइखाने ॥१२६०॥
ये वैराग्य ताꣳर-ता कहिते अन्त नाइ ।
श्रीराधाविनोद-कृपा कैल एइ ठाꣳइ ॥१२६१॥
फल, मूल, शाक, अन्न यबे ये मिलय़ ।
यत्ने ताहा श्रीराधाविनोदे समर्पय़ ॥१२६२॥
वर्षा श्रीतादिते एइ वृक्षतले वास ।
सङ्गे जीर्ण काꣳथा, अतिजीर्ण बहिर्वास ॥१२६३॥
आपनि हईते सिक्त अतिवृष्टि-नीरे ।
ठाकुरे राखित एइ वृक्षेर कोटरे ॥१२६४॥
अन्य समय़ेते जीर्ण झोलाय़ लईय़ा ।
राखितेन वक्षे अति उल्लसित हिय़ा ॥१२६५॥
श्रीगौरचन्द्रेर लीला करिय़ा स्मरण ।
हईत व्याकुल, एथा करित क्रन्दन ॥१२६६॥
ऐछे कत कहि धैर्य धरिते ना पारे ।
राघव-पण्डित नेत्र-जलेइ साꣳतारे ॥१२६७॥
श्रीनिवास नरोत्तम धूलाय़ लोटाय़ ।
छाड़े दीर्घश्वास, भासे नेत्रेर धाराय़ ॥१२६८॥
कतक्षणे श्रीपण्डित सुस्थिर हईय़ा ।
दोꣳहे स्थिर करि, आगे चले दोꣳहे लैय़ा ॥१२६९॥
पण्डित कहय़े—’नरीसेमरी’ ए ग्राम ।
‘श्यामरी-किन्नरी’—ए ग्रामेर पूर्वञाम ॥१२७०॥
राधिकार मानभङ्ग-उपाय़ ना देखि ।
एइखाने श्रीकृष्ण हईला श्यामासखी ॥१२७१॥
वीणायन्त्र बाजाइय़ा आइला एखाय़ ।
श्रीराधिका कहे—‘ए किन्नरी सर्वथाय़’ ॥१२७२॥
शुनि वीणावाद्य राइ विह्वल हईला ।
निज-रात्नमाला तार गले पराइला ॥१२७३॥
किन्नरी कहे—‘मानरत्न मोरे देह’ ।
अनुग्रह करिय़ा आपन करि लेह ॥१२७४॥
ए बाक्य शुनिय़ा राइ मन्द मन्द हासे ।
दूरे गेल मान—मग्न हईला उल्लासे ॥१२७५॥
एइरूपे एइ दुइ ग्रामेर नाम हय़ ।
एथा एइ देवीर प्रभाव अतिशय़ ॥१२७६॥
अहे श्रीनिवास, आगे देख छत्रबन ।
एइखाने हैला राजा व्रजेन्द्रनन्दन ॥१२७७॥
कृष्ण राजा हईले किछु दिने पौर्णमासी ।
राधिकार अभिषेक कैला सुखे भासि ॥१२७८॥
वृन्दारण्य-राणी राधास्थली स्थाने ।
अभिषेके ये रङ्ग ता कहिते के जाने ॥१२७९॥
तथाहि श्रीस्तबाबल्याꣳ व्रजविलासे १७तम-श्लोकः—
सार्धꣳ मानसजाहृवीमुखनदीवर्गैः सरङ्गोत्करैः
सावित्र्यादिसुरीकुलैश्च नितरामाकाशवाण्या विधोः ।
वृन्दारण्यवरण्यराज्यविषय़े श्रीपौर्णमासी मुदा
राधाꣳ यत्र सिषेच सिञ्चतु सुखꣳ सान्मत्तराधास्थली ॥१२८०॥
(६) खदिरवन ओ तदन्तर्गति लीलास्थानसमूहेर विवरणः—
देखह ‘खदिरवन’ विदित जगते ।
विष्णुलोक-प्राप्ति एथा गमन-मात्रेते ॥१२८१॥
तथाहि आदिवाराहे—
सप्तमन्त वनꣳ भुमौ खदिरꣳ लोकविश्रुतम् ।
तत्र गत्वा नरो भद्रे मम लैकꣳ स गच्छति ॥१२८२॥
अहे श्रीनिवास, देख कृष्ण एइखाने ।
सखासह नाना खेला खेले गोचारणे ॥१२८३॥।
देखह ‘सङ्गमकुण्ड’ अति मनोरम ।
कृष्णसह गोपिकार एथा सूसङ्गम ॥१२८४॥
परम निर्जन एथा सुखे लोकनाथ ।
मध्ये मध्ये रहितेन भूगर्भेर साथ ॥१२८५॥
एइ ये ‘कदम्बखण्डि’ शोभा मनोहर ।
एथाद्भुत लीला करे व्रजेन्द्रकुमार ॥१२८६॥
‘बकथरा-ग्राम ए यावट-सन्निधाने ।
बकासुरे कृष्ण बधिलेन एइखाने ॥१२८७॥
‘नेओछाक’ स्थान एइ—देख श्रीनिवास ।
एथा श्रीकृष्णेर हय़ भोजन-विलास ॥१२८८॥
छाक-शब्दे भक्षण-सामग्री व्रजे कय़ ।
कृष्ण भुञ्जिबेन—तेञि यशोदा प्रेरय़ ॥१२८९॥
आर यत गोपबालकेर मातागाणे ।
सबे भक्ष्यद्रब्य पाठाय़ेन एइ वने ॥१२९०॥
एइ ‘भाण्डागोर’-ग्राम देख श्रीनिवास ।
एथा श्र्कृष्णेर अति अद्भुत विलास ॥१२९१॥
एबे ग्राम-नाम लोके ‘भादालि’ कहय़ ।
ए कुण्डेर स्नानादिते सर्वसिद्धि हय़ ॥१२९२॥
तथाहि आदिवाराहे—
भाण्डागोरमिति ख्यातꣳ गुह्यमस्ति ततो मम ।
लभन्ते मनुजा भूमि सिद्धिꣳ तत्र न सꣳशय़ः ॥१२९३॥
तत्र कुण्डꣳ महाभागे द्रुम-गुल्मलतावृतम् ।
तत्र स्नान प्रकुर्वीत यो’होरात्रोषितो नरः ॥१२९४॥
लोकꣳ वैद्याधरꣳ गत्वा मोदते कृतोनिश्चय़ः ।
तत्राश्चर्यꣳ प्रवक्ष्यामि भूमि गुह्यꣳ परꣳ मम ॥१२९५॥
चतुर्विꣳशति द्वादश्याꣳ मम भक्तिर्व्यवस्थिता ।
अर्धरात्रेषु शृण्वस्ति गीतꣳ कर्ण सुखावहम् ॥१२९६॥
एत कहि आर नाना स्थान देखाइय़ा ।
पुनः नन्दीश्वरे आइला उल्लसित हैय़ा ॥१२९७॥
नन्दादि-चरित्र किछु कहि श्रीनिवासे ।
दाꣳड़ाइला श्रीपारन-सरोवर-पाशे ॥१२९८॥
पावनसरोवरे श्रीसनातन गोस्वामीर अवस्थान वृत्तान्त—
सनातन गोस्वामीर कुटीर-दर्शने ।
हईला आधैर्य—अश्रु झरय़े नय़ने ॥१२९९॥
राघव पण्डित कहे श्रीनिवास-प्रति ।
कहि किछु किछु यैछे गोस्वामीर स्थिति ॥१३००॥
वृन्दावन हैते आसि ए निर्जन वने ।
प्रेमेते विह्वल सदा कृष्ण-आराधने ॥१३०१॥
सङ्गोपने रहे, भक्षणेर चेष्टा नाइ ।
केहो ना जानय़े—आछय़े एइ ठाꣳइ ॥१३०२॥
कृष्ण गोपबालकेर छले दुग्ध लैय़ा ।
दाꣳड़्आइला गोस्वामि-सम्मुखे हर्ष हैय़ा ॥१३०३॥
गोरक्षक-बेश, माथे उष्णीय शोभय़ ।
दुग्धभाण्ड हाते करि गोस्वामीरे कय़ ॥१३०४॥
आछह निर्जने, तोमा कह नाहि जाने ।
देखिलाम तोमारे आसिय़ा गोचारणे ॥१३०५॥
एइ दुग्ध पान कर आमार कथाय़ ।
लईय़ा याइबे भाण्ड राखिह एथाय़ ॥१३०६॥
कुटीरे रहिले मो-सभार सुख हबे ।
ऐच्छे रह—इथे व्रजवासी दुःख पाबे ॥१३०७॥
एत कहि गोपालेर हईले गमन ।
मुग्ध हैय़ा दुग्ध-पान कैल सनातन ॥१३०८॥
दुग्धपानमात्रे प्रेमे अधैर्य हईला ।
नेत्रजले सिक्त हैय़ा बहु खेद कैला ॥१३०९॥
अलक्षित प्रभु सनातने प्रबोधिला ।
व्रजवासीद्वारे एक कुटीर कराइला ॥१३१०॥
ऐच्छे सनातनेर हईले वासालय़ ।
मध्ये मध्ये एथा श्रीरूपेर स्थिति हय़ ॥१३११॥
एकदिन श्रीरूपगोस्वामी सनातने ।
भुञ्जईते दुग्धान्नादि करिलेन मने ॥१३१२॥
ऐच्छे मने करि पुनः सङ्कोचित हईला ।
श्रीरूपेर मनोवृत्ति राधिका जानिला ॥१३१३॥
घृत-दुग्ध-तण्डुल शर्करादिक लईय़ा ।
गोपबालिकार छले आइला हर्ष हैय़ा ॥१३१४॥
रूप-प्रति कहे—‘स्बामी, एइ सब लेह ।
शीघ्र पाक करि कृष्णे समर्पि भुञ्जह ॥१३१५॥
माता मोर एइ कथा कहिल कहिरते ।
कोनई सङ्कोच येन नहे कभु चिते’ ॥१३१६॥
एत कहि श्रीराधिका कौतुके चलिला ।
श्रीरूपगोस्वामी सुखे शीघ्र पाक कैला ॥१३१७॥
कृष्णे समर्पिय़ा गोस्वामी सनातने ।
करे पर्वेशन परमानन्द-मने ॥१३१८॥
सनातन गोस्वामी सामग्री-सुगन्धिते ।
ना जाने कतेक सुख उपजय़े चिते ॥१३१९॥
दुइ एक ग्रास मुखे दिय़ा सनातन ।
हईला अधैर्य—अश्रु नहे निवारण ॥१३२०॥
सनातन सामग्रीवृत्तान्त जिज्ञासिल ।
श्रीरूप क्रमेते सब वृत्तान्त कहिल ॥१३२१॥
शुनिय़ा गोस्वामी निषेधय़े वार वार ।
‘ऐछे भक्ष्यद्रव्य-चेष्टा ना करिह आर’ ॥१३२२॥
एत कहि श्रीमहाप्रसाद-सेवा कैला ।
श्रीरूपगोस्वामी अति खेदयुक्त हैला ॥१३२३॥
स्वप्नच्छले श्रीराधिका दिय़ा दरशन ।
प्रबोधिला श्रीरूपे—जानिला सनातन ॥१३२४॥
अहे श्रीनिवास, यैछे श्रीरूपेर धैर्य ।
वैष्णवसमाजे व्यक्त हईल आश्चर्य ॥१३२५॥
एकदिन राधाकृष्ण-विच्छेद-कथाते ।
कान्दय़े वैष्णव मूर्छागत पृथिवीते ॥१३२६॥
अग्निशिखाप्राय़ ज्वले रूपेर हृदय़ ।
तथापि बाहिरे किछु प्रकाश ना हय़ ॥१३२७॥
कारु देहे श्रीरूपेर निश्वास स्पर्शिल ।
अग्निदग्ध-प्राय़ तार देहे व्रण हैल ॥१३२८॥
देखिय़ा सबार मने हैल चमत्कार ।
ऐछे श्रीरूपेर क्रिय़ा—कहिते कि आर ॥१३२९॥
कि कहिब—यतसुख एइ नन्दीश्वरे ।
एत कहि चले गोस्वामीर श्रीकुटीरे ॥१३३०॥
तथा विप्र श्रीगोपालमिश्र सुचरित्र ।
सनातन गोस्वामीर पुरोहित पुत्र ॥१३३१॥
श्रीसनातन-शिष्य सर्वाꣳशे सुन्दर ।
ए सबे देखिते ताꣳर उल्लास अन्तर ॥१३३२॥
श्रीउद्धवदास, माधवादि ये ये छिला ।
परस्पर मिलि सबे महा हर्ष हैला ॥१३३३॥
व्रजवासिगण अति उल्लसित मने ।
भक्षणसामग्री आनाइला सेइक्षणे ॥१३३४॥
सेइ दिवस तथा महामहोत्सव हईल ।
नाम सङ्कीर्तने सबे रात्रि गोङाइल ॥१३३५॥
एहेन अपूर्व कथा ये करे श्रवण ।
अचिरे मिलय़े तारे कृष्ण प्रेमधन ॥१३३६॥
श्रीगोपालदास-आदि यत विज्ञवर ।
हईल सबार महा उल्लास अन्तर ॥१३३७॥
श्रीराघव दोꣳहे लैय़ा रजनी-प्रभाते
विदाय़ हईय़ा चले परिक्रमा-पथे ॥१३३८॥
श्रीपण्डित श्रीनिवास-नरोत्तमे कय़ ।
आगे एइ देखह ‘बैठान’ ग्राम हय़ ॥१३३९॥
यबे ये करय़े परामर्श गोपगण ।
एइखाने आसिय़ा बैसय़े सर्वजन ॥१३४०॥
गोपगण बैसे—एइ हेतु ए बैठान ।
एबे लोके कहे ‘छोट’ ‘बड़’ दुइ नाम ॥१३४१॥
व्रजवासिस्नेहे बद्ध हैय़ा हर्षमने ।
सनातन गोस्वामी छिलेन एइ खाने ॥१३४२॥
येरूपे रहिल एथा—से चारु चरित्र ।
कहिरे किञ्चित्—याते जगत परित्र ॥१३४३॥
सनातन गोस्वामी ए व्रजवासिगणे ।
निरन्तर प्राणेर अधिक करि माने ॥१३४४॥
व्रजपरिक्रमा यबे करेन गोꣳसाइ ।
ग्रामे ग्रामे रहे—से सुखेर सीमा नाइ ॥१३४५॥
ग्रामे ग्रामे सनातन गोस्वामीर प्रति व्रजवासिगणेर व्यवहार—
एक ग्रामे राहि आर ग्रामे यबे याय़ ।
ग्रामवासी लोक गोस्वामीर पाछे धाय़ ॥१३४६॥
किबा बाल, वृद्ध—केह धैर्य नाहि माने ।
गोस्वामीर विच्छेदे कान्दय़े सर्वजने ॥१३४७॥
सनातन गोस्वामीओ क्रन्दन करिय़ा ।
निज निज गृहे पाठाय़ेन प्रबोधिय़ा ॥१३४८॥
क्रन्दन सम्वरि सबे निज गृहे गेले ।
तबे सनातन अन्य ग्रामे शीघ्र चले ॥१३४९॥
ये ग्रामे याइब सेइ ग्रामवासिगण ।
दूर हैते देखे सनातनेर गमन ॥१३५०॥
किबा बाल, वृद्ध, युवा, स्त्री, पुरुषगणे ।
सबे कहे—ऐ देख रूप-सनातने ॥१३५१॥
व्रजवासिगणेर अद्भुत स्नेह हय़ ।
रूपे दोखिलेओ रूप सनातन कय़ ॥१३५२॥
ग्रामी लोकगण केह स्थिर हैते नारे ।
आगुसरि चले सनातने आनिवारे ॥१३५३॥
बहु रत्न लभ्ये दरिद्रेर सुख यैछे ।
सनातन दर्शने सबार सुख तैछे ॥१३५४॥
अतिवृद्ध, वृद्धा यत स्त्री-पुरुषगण ।
पत्रभावे सनातने करय़े लालन ॥१३५५॥
कहे केह—अरे पुत्र ! मो-सबे भुलिय़ा ।
किरूपे आछिला कोथा मरि ए चिन्तिय़ा ॥१३५६॥
ऐछे कहि सबे सनातन-मुख चाइ ।
आपना निर्मञ्जे मने महासुख पाइ ॥१३५७॥
स्त्री, पुरुष, युवा—यार जन्म से ग्रामेते ।
ता सबार भ्रातृभाव—विह्वल स्नेहेते ॥१३५८॥
केह कहे—भ्राता, तुमि आछिला केमने ।
बुझि मो-सबारे कभु ना करिला मने ॥१३५९॥
केने भ्राता ! मो-सबारे हईला निर्दय़ ।
ऐच्छे कत कहे—नेत्रे अश्रुधारा वय़ ॥१३६०॥
बालिका बालक आसे चरण स्पर्शिते ।
करे निवारण सबे—नारे निवारिते ॥१३६१॥
किछु दूरे रहिय़ा ग्रामेर बधूगण ।
सङ्कोचित हैय़ा सबे करय़े दर्शन ॥१३६२॥
अहे श्रीनिवास ! सनातनेर दर्शने ।
प्रणामादि-क्रिय़ा कारु स्मृति नाइ मने ॥१३६३॥
ग्रामे प्रवेशिते ये ये आइसे धाइय़ा ।
हस्ते धरि लैय़ चले दृढ़ आलिङ्गिय़ा ॥१३६४॥
दिव्य वृक्षतले सबे मनेर उल्लासे ।
सनातने बसाइ बैसय़े चारि पाशे ॥१३६५॥
दधि, दुग्ध, नवनीत आदि गृह हैते ।
आने यत्ने सबे सनातने भुञ्जाइते ॥१३३६॥
भोजन-कौतुक समाधिय़ा कतक्षणे ।
सुस्थिर हैय़ा सुखे बैसे सर्वजने ॥१३६७॥
सनातन गोस्वामी परम स्नेहावेशे ।
सबे सर्वप्रकारेइ मङ्गल जिज्ञासे ॥१३६८॥
कार कत कन्या, पुत्र—विवाह कोथाय़ ।
कि नाम काहार—कैछे प्रवीण निर्भय़ ॥१३६९॥
गाभी-वृषादिक कत कृषिकर्म कार ।
कार गृहे शस्य कत, कैछे, व्यवहार ॥१३७०॥
शरीर आरोग्य कार, कैछे मनोवृत्ति ।
ऐछे जिज्ञासिते सबे हर्ष अति ॥१३७१॥
गोस्वामीरे क्रमे सबे सब निवेदय़ ।
कारु दुःख शुनितेइ महा दुःखी हय़ ॥१३७२॥
सनातन-प्रबोधे ताहार दुःखा-क्षय़ ।
ए सब प्रसङ्गे रात्रि प्रभात करय़ ॥१३७३॥
प्राते प्रातःक्रिय़ा शीघ्र करि सनातन ।
स्नानादिक करितेइ आइसे सर्वजन ॥१३७४॥
दधि-दुग्धादिक सबे शीघ्र आनय़य़ ।
सनातन गोस्वामीरे भुञ्जिते कहय़ ॥१३७५॥
भुञ्जेन श्रीगोस्वामी सबारे भुञ्जाइय़ा ।
देखय़े सबार शोभा उल्लसित हैय़ा ॥१३७६॥
पूर्वमत ग्राम हैते करिते गमन ।
व्याकुल हईय़ा कान्दे व्रजवासिगण ॥१३७७॥
यैछे, स्नेहचर्या—ता कहिते अन्त नाइ ।
विविध प्रकारे सबे प्रबोधे गोꣳसाइ ॥१३७८॥।
कथोदूर सङ्गे सबे गमन करिते ।
देन निज शपथ सबारे फिराइते ॥१३७९॥
एइरूपे ग्रामे ग्रामे करिय़ा भ्रमण ।
आइसेन बैठान ग्रामेते सनातन ॥१३८०॥
सनातने देखिय़ा ग्रामेर लोक यत ।
ये आनन्दे मग्न—ता कहिते केब कत ॥१३८१॥
सनातन सबार मङ्गल जिज्ञासय़ ।
गोङाय़ेन दिवानिशि उल्लास हिय़ाय़ ॥१३८२॥
एक रात्रि वास—ए निर्बन्ध सबे जाने ।
हईय़ा व्याकुल तेञि कहे सनातने ॥१३८३॥
‘कथो दिन थाकिले सबार भाल हय़ ।
मान मो-सबार कथा, ना हओ निर्दय़ ॥१३८४॥
प्रातःकाले याबे एइ निर्बन्ध तोमार ।
छाड़ह निर्बन्ध—प्राण राखह सबार’ ॥१३८५॥
ऐछे ग्रामवासी कत कहेन कान्दिय़ा ।
ए हेतु रहिल एथा सबे सुख दिय़ा ॥१३८६॥
बैठान-ग्रामीय़, आर निकटस्थ यत ।
सबे सनातनगुणे मग्न अविरत ॥१३८७॥
अहे श्रीनिवास ! महा आनन्द एथाय़ ।
देख ‘नीपवन’—मन मोहय़े शोभाय़ ॥१३८८॥
एइ ‘कृष्णकुण्ड’—एथा कौतुक अशेष ।
ए ‘कुण्डलकुण्डे’ कृष्ण कैल केशवेश ॥१३८९॥
एइ ‘बेड़ोखोर’—कुञ्ज भनन-माझार ।
विलसय़े दोꣳहे बन्ध करि कुञ्जद्वार ॥१३९०॥
‘चरणपाहाड़ि’ एइ पर्वतेर नाम ।
एथा कृष्णचन्द्रेर कौतुक अनुपम ॥१३९१॥
सखा-सुवेष्टित कृष्ण चड़िय़ा पर्वते ।
गो-गण चरय़े दूरे—देखे चारिभिते ॥१३९२॥
भुवनमोहनवेशे वꣳशी करे लैय़ा ।
दाꣳड़ाइल वृक्षतले त्रिभङ्ग हईय़ा ॥१३९३॥
वꣳशीवाद्यारम्भमात्रे जागत मातिल ।
ये यथा छिलेन सबे धाइय़ा आसिल ॥१३९४॥
वꣳशीगान श्रवणे स्थगित सबे हैला ।
दुलना कि गाने ?—एइ पर्वत द्रबिला ॥१३९५॥
वꣳशीध्वनि शुनिय़ा ये आइल एथाय़ ।
ता सबार पदचिह्न देखह शिलाय़ ॥१३९६॥
श्रीकृष्णेर पादपद्मचिह्न ए रहिल ।
एइ हेतु ‘चरणपाहाड़ि’ नाम हैल ॥१३९७॥
देख कृषणकुण्ड एइ, ‘हारोय़ाल’ ग्राम ।
एथा विलसय़े रङ्गे राइ घनश्याम ॥१३९८॥
पाशा खेलाइते राइ कृष्णे हाराइला ।
खेलाय़ हारिया कृष्ण महा लज्जा पाइला ॥१३९९॥
ललिता कहय़े—‘राइ, पाशक-क्रीड़ाते ।
अनाय़ासे तुमि हाराइला प्राणनाथे ॥१४००॥
हईल तोमार जित अनेक प्रकारे ।
देखिब—कन्दर्पयुद्धे केबा जिते हारे ॥१४०१॥
एत कहि निकुञ्ज-मन्दिरे दोꣳहे थुइय़ा ।
सखीगण देखे रङ्ग अलक्षित हैय़ा ॥१४०२॥
हईल परमानन्द—कहिते कि आर ।
एइ हारोय़ाले हय़ अद्भुत विहार ॥१४०३॥
देखह ‘सातोञा’ नाम ग्राम शोभा करे ।
एथा आश्रीशान्तनुमुनि आराधे कृष्णेरे ॥१४०४॥
‘सूर्यकुण्ड’, ‘नन्दनकृप’, ‘वाद्यशिला’, आर ।
अपूर्व पर्वत—एथा कृष्णेर विहार ॥१४०५॥
देख ‘पाइ-ग्राम’, राइ सखीगणसने ।
कृष्णेर अद्वेषण करि पाइल एखाने ॥१४०६॥
देख ए ‘चलनशिला’—एथा श्यामराय़ ।
चलिते नारय़े प्रेमे, बैसय़े शिलाय़ ॥१४०७॥
देखह ‘कामरिग्राम’—कृष्ण एइ खाने ।
कामे व्यस्त हईय़ा चाहे राइपथ पाने ॥१४०८॥
देख ए ‘बिछोर-ग्राम’—एथा चन्द्रमुखी ।
कृष्णसह मिलय़े सङ्गेते प्रिय़सखी ॥१४०९॥
क्रीड़ावसानेते दोꣳहे चले निजालय़ ।
विच्छेद प्रयुक्त ए बिछोरञाम हय़ ॥१४१०॥
देखह कदम्बखण्डि ‘तिलोय़ार’-ग्राम ।
एथा क्रीड़ारत नाइ तिलेक विश्राम ॥१४११॥
एइ ये ‘शृङ्गार-वट’—कृष्ण एइखाने ।
राधिकार वेश कैल विविध शिधाने ॥१४१२॥
एइ देख कृष्णेर अपूर्व लीलास्थान ।
एबे ए हईल ‘ललापुर’ नाम ग्राम ॥१४१३॥
एइ ये ‘वासोसी’ ग्राम—कृष्णाङ्ग सुवासे ।
भ्रमर मातिब कि ?—जगतधैर्य नाशे ॥१४१४॥
एथा राधाकृष्ण प्रिय़सखीगण-सङ्गे ।
निरन्तर मग्न होलिखेलादिक-रङ्गे ॥१४१५॥
ओहे, देख ‘पय़-ग्राम’—श्रीकृष्ण एखाने ।
पय़ःपान कैला सर्व सखागण सने ॥१४१६॥
ए ‘कोटरवन’, ‘कोटवन’ सबे कय़ ।
एथा सखासह कृष्ण सुखे विलसय़ ॥१४१७॥
एइ ‘देखि-ग्रामे’ कृष्ण दधि लुट कैल ।
गोपाङ्गना सह महा कौतुक बार्ह्̤इल ॥१४१८॥
व्रजेर सीमान्ते शेषशाय़ी दर्शने श्रीमहाप्रभु—
ए ‘शेषशाय़ी’ ‘क्षीरसमुद्र’—एथाते ।
कौतुक शुइला कृष्ण अनन्तशय्याते ॥१४१९॥
श्रीराधिका पादपद्म करय़े सेवन ।
ये आनन्द हैल—ताहा ना हय़ वर्णन ॥१४२०॥
तथाहि स्तवाबल्याꣳ व्रजविलासे ९२तम श्लोकः—
यस्य श्रीमच्चरणकमले कोमले कोमलापि
श्रीराधोच्चैर्निजसुखकृते सन्नय़न्ती कुचाग्रे ।
भीताप्यारादथ नहि दधात्यस्य कार्कश्यदोषात्
स श्रीगोष्ठे पथय़तु सदा शेय़शाय़ी स्थितिꣳ नः ॥१४२१॥
एइ शेषशाय़ि मूर्ति दर्शन करिते ।
श्रीकृष्णचैतन्यचन्द्र आइला एथाते ॥१४२२॥
करिय़ा दर्शन महा कौतुक बार्ह्̤इल ।
से प्रेम-आवेशे प्रभु अधैर्य हईल ॥१४२३॥
प्रभुतेज देखि भाग्यवन्त लोकगण ।
आनन्दे उन्मत्त—नेत्रे धारा अनुक्षण ॥१४२४॥
परस्पर कहे-—ए मनुष्य कभु नय़ ।
सन्न्यासीर वेशा—ए ईश्वर सत्य हय़ ॥१४२५॥
केह कहे—अहे भाइ, इथे नाहि आन ।
ए सन्न्यासी—एइ शेषशाय़ी भगवान् ॥१४२६॥
ऐछे कत कहे-—केह स्थिर हैते नारे ।
प्रभुमुखचन्द्र निरीखय़े वारे वारे ॥१४२७॥
अहे श्रीनिवास ! प्रभु चरित्र अपार ।
प्रभु जानाइले से पारय़े जानिवार ॥१४२८॥
एइ देख कदम्कानन मनोहर ।
एथा विहरय़े रङ्गे रसिकशेखर ॥१४२९॥
एइ व्रज-सीमा—खम्बहारे ‘खानिग्राम’ ।
एथा गोचारये रङ्गे कृष्ण-बलराम ॥१४३०॥
‘वनाचारी’ आदि ग्रामे अद्भुत विलास ।
ए सब व्रजेर सीमा, ओहे श्रीनिवास ॥१४३१॥
यमुना-निकट ग्राम ‘खररो’—एखाने ।
बलराम मङ्गल जिज्ञासे सखागणे ॥१४३२॥
देखह ‘उजानि’-स्थान—यमुना एखाने ।
बहय़े उजान श्रीकृष्णेर वꣳशीगाने ॥१४३३॥
देखह ‘खेलनवन’—एथा दुइ भाइ ।
सखासह खेले—भक्षणेर चेष्टा नाइ ॥१४३४॥
माय़ेर यत्नेते भुञ्जे कृष्ण-बलराम ।
ए खेलनवनेर ‘श्रीखेलातीर्थ’ नाम ॥१४३५॥
रामघाटे श्रीबलरामेर रासलीला—
अहे श्रीनिवास ! एइ ‘रामघाट’ हय़ ।
एथा रासलीला करे रोहिणीत्रनय़ ॥१४३६॥
यथा कृष्ण प्रिय़ासह कैल रासकेलि ।
तथा हैते दूर—ए रामेर रासस्थली ॥१४३७॥
कहिते कि—तेꣳहो कोटि-समुद्र गभीर ।
कृष्णेर द्वितीय़ देह—परम सुखीर ॥१४३८॥
द्वारका हईते उत्कण्ठाय़ व्रजे आइला ।
चैत्र वैशाख दुइमास स्थिति कैला ॥१४३९॥
श्रीनन्द-यशोदा-आदि प्रबोधे सबारे ।
सखागणे सन्तोषय़े विविध प्रकारे ॥१४४०॥
नाना अनुनय़विज्ञ रोहिणीतनय़ ।
कृष्णप्रिय़ागणे नाना प्रकारे शान्तय़ ॥१४४१॥
निज प्रिय़ गोपीगण-मनोहित करे ।
ये सब सहित पूर्वे वसन्त विहरे ॥१४४२॥
के वर्णिते पारे से कौतुक अतिशय़ ।
शङ्खचुड़-बध कृष्ण से समय़ ॥१४४३॥
बलदेवप्रिय़ा कृष्णप्रिय़ा सम्बलित ।
होरिक्रीड़ा—रङ्गवृद्धि हैल यथोचित ॥१४४४॥
राम-कृष्ण दोꣳहे निज निज प्रिय़ा सने ।
विलसय़े यैच्छे—ता वर्णाय़े विज्ञगणे ॥१४४५॥
तथाहि श्रीमुरारिगुप्तकृतश्रीकृष्णचैतन्यचरिते चतुर्थप्रक्रमे—
ततश्च पश्यात्र वसन्तवेशौ
श्रीरामकृष्णौ व्रजसुन्दरीभिः ।
चिक्रीड़तुः स्ब-स्व-युथेश्वरीभिः
समꣳ रसज्ञौ कुलधौतमण्डितौ ॥१४४६॥
नृत्यन्तौ गोपीभिः सार्द्धꣳ गाय़न्तौ रसभावितौ ।
गाय़न्तीभिश्च रामाभिर्नृत्यन्तीभिश्च शोभितौ ॥१४४७॥
परम अद्भुत बलदेवेर विहार ।
बलदेव प्रेय़सीगणेर नाहि पार ॥१४४८॥
कृष्णक्रीड़ाकाले अनुत्पन्न बालागण ।
बलदेव-प्रिय़ार से-सबार गणन ॥१४४९॥
ए सकल गोपी-रतिवर्धन बलाइ ।
यैछे क्रीड़ारत—ता कहिते अन्त नाइ ॥१४५०॥
चैत्रैवैशाख मासेर भाग्य अतिशय़ ।
रोहिणीनन्दन याते व्रजे विलसय़ ॥१४५१॥
तथाहि श्रीदशमे १५तम अध्याय़े ११श श्लोकः—
द्वौ मासौ तत्र चावात्सीन्मधुꣳ माधवमेव च ।
रामः क्षपासु भगवान् गोपीनाꣳ रतिमावहन् ॥१४५२॥
अहे श्रीनिवास ! बलदेव प्रिय़ासने ।
करिबेन रासक्रीड़ा—ए उल्लास मने ॥१४५३॥
के बुझिते पारे बलरामेर चरित ।
परम कौतुक एथा हैला उपनीत ॥१४५४॥
एइ रम्य यमुना-पुलिन-उपवन ।
सदा मन्द मन्द बहे सुगन्धि पवन ॥१४५५॥
पूर्णचन्द्रकिरणे रजनी उजिय़ार ।
विकशित पुष्पपुञ्ज—शोभा चमत्कार ॥१४५६॥
भ्रमर भ्रमरीगण गुञ्जे मनोहर ।
नाना पक्षी नाना शब्द करे निरन्तर ॥१४५७॥
लक्ष लक्ष मय़ूर मय़ूरी नृत्य करे ।
कुरङ्ग-कुरङ्गी रङ्गे चतुर्दिके फिरे ॥१४५८॥
वृक्षतले रहि देखे रोहिणीनन्दन ।
किबा से अपूर्व भङ्गि भुवनमोहन ॥१४५९॥
श्रीरामेर शोभा देखि आनन्द-अन्तरे ।
स्वर्गे देवगण जय़ जय़ ध्वनि करे ॥१४६०॥
गीते यथा—राग वेलाबली
जय़ रोहिणीनन्दन बल वीर !
कम्बु-कुन्द-कर्णपूर-रजतगिरि—गरवहारि रुचि रुचिर शरीर ॥ ध्रु ॥१४६१॥
मञ्जुल केश, अलककुल चञ्चल, झलमल तिलक, तरुणी-चित-चोर ।
लोचन-कमल विशल, भृङ्ग-भुरु टलमल, कुण्डल श्रवण-उजोर ॥१४६२॥
नासा खगपति-चञ्चु, चन्द्र जिनि आनने, अमिय़ वरिषे अनिवार ।
सुबलित बाहु-बलनी बलय़ा-कर, पारिसर वक्षे विलसे मणिहार ॥१४६३॥
सिꣳह-दरपभर-भञ्जन कटितट, नीलवसन-पहिरण अनुपम ।
सुगठन जानुयुगल जनरञ्जन, पदनखनिकर निछनि घनश्याम ॥१४६४॥
अहे श्रीनिवास! बलदेव-सन्दर्शने ।
त्रिजगते धैर्य वा धरिब कोन् जने ॥१४६५॥
एथा राम रत्नसिꣳहासने विलसय़ ।
रामोत्सव-वेशेर सुषमा अतिशय़ ॥१४६६॥
बलदेव-शोभा कोटिकन्दर्प जिनिय़ा ।
प्रति अङ्ग-बलनी मुनीन्द्र-मोहनिय़ा ॥१४६७॥
अङ्गेर छटाय़ त्रिजगत आलो करे ।
कोटि कोटि चन्द्रेर किरण-दर्प हरे ॥१४६८॥
शिरे चारु चाꣳचर चिकण केशजाल ।
मणिमय़ मुकुट वेष्टित पुष्पमाल ॥१४६९॥
ललाट उज्ज्वल, भुरु भ्रमरेर पाꣳति ।
आकर्ण पर्यन्ति नेत्रारुणपद्म-भाꣳति ॥१४७०॥
जिनिय़ा खगेन्द्र-चञ्चु नासिका सुन्दर ।
निरुपम श्रीमुखमण्डल मनोहर ॥१४७१॥
पाका बिम्बफल जिनि ओष्ठाधर-आभा ।
मुक्तामद नाशे मञ्जु दशनेर शोभा ॥१४७२॥
रजत दर्पण जिनि श्रीगण्ड युगल ।
कर्ण एक कुण्डल करय़े झलमल ॥१४७३॥
कि मधुर चिबुक-उपमा नाइ दिते ।
सिꣳहेर गरव हरे ग्रीवार भङ्गिते ॥१४७४॥
त्रिबलि बलित कण्ठ, सुबलित कङ्क्ष ।
तरुणी ना धरे हिय़ा हेरि पीन वक्ष ॥१४७५॥
कि छार कुञ्जर-कर श्रीभुजेर आगे ।
कत साधे केबा ना परश-रस मागे ॥१४७६॥
अङ्गद, बलय़ा नानाभूषणे तूषित ।
वाम करे शृङ्ग रतने जड़ित ॥१४७७॥
वैजन्तीमाला गले दोले अनिवार ।
भ्रमय़े भ्रमर याते करय़े गुञ्जार ॥१४७८॥
उदार मधुर नाभि मध्य अति क्षीण ।
परिधेय़ नीलिम वसन तनुलीन ॥१४७९॥
उलट कदली ऊरु रसेर आलय़ ।
पदतले अरुणगरव पराजय़ ॥१४८०॥
चरणमाधुरी मोद बाढ़ाय़ सबार ।
ताहाते नूपुर से चञ्चल अनिवार ॥१४८१॥
नखेर किरणे अन्धकार दूर करे ।
कि दिव तुलना—नाइ भुवन भितरे ॥१४८२॥
बलदेव-ध्यान ऐछे पुराणे प्रचार ।
भाग्यवन्त जन से देखय़े अनिवार ॥१४८३॥
भुवनमोहन प्रभु रोहिणी नन्दन ।
याꣳर शृङ्गवाद्ये हरे ब्रह्मादिर मन ॥१४८४॥
एइ खाने बलदेव त्रिभङ्ग हईय़ा ।
बाजाय़ मोहन शिङ्गा उलशितहिय़ा ॥१४८५॥
गीते यथा—मालक्कोष—
आजु मधुर मधु-यामिनी पूरण शशी शोहय़े ।
यमुना वन पुलिन हेरि, उनमत चित बेरि बेरि,
वाय़त बलदेव शृङ्गनाद जगत मोहय़े ॥ ध्रु ॥१४८६॥
कर्षत ध्वनि प्रेय़सीगण, पर्शति श्रुति, तेजि भवन,
आय़त, हिय़ा हर्ष-सरस सुषमा मन रञ्जय़े ।
किङ्किनी रिणि झिनिन् झनन् नूपुर-रव धिरज-हरण,
कञ्ज चरण-धरण मञ्जु खञ्जन-गति गञ्जय़े ॥१४८७॥
बहु पिय़ चüतोर सकल, कामिनी वनि वेश विमल,
दामिनी जिनि झलकत, अति कौतुक परकाशय़े ।
नाह परम कौतुकरत, मृदु मृदु मृदु भाखत कत,
चातुरीमय़ वचन चारु अमिय़ गरव नाशय़े ॥१४८८॥
चञ्चल युगभ्रमर-नय़न, ललनाकुल कमलवय़न-
माधुरी मधु पिय़त मगन घन भण तन आय़रे ।
विपुल पुलक उय़त देह, अतुलित नित ललित-लेह
नरहरि कि ए बुझब, परश पररस उमताय़े ॥१४८९॥
एथा श्रीबलाइर अति अद्भुत विलास
एकमुखे कि बलिब अहे श्रीनिवास ॥१४९०॥
कौमुदी गन्ध-वाय़ु सेवित निरन्तर ।
किबा चन्द्रकिरण उज्ज्वल मनोहर ॥१४९१॥
यमुनोपवन क्रीड़ारत बलराम ।
लक्ष लक्ष प्रिय़ाय़ वेष्टित अनुपम ॥१४९२॥
तथाहि श्रीदशमे ६५तम अध्याय़े १२श श्लोकः—
पूर्णचन्द्रकलामृष्टे कौमुदीगन्धवाय़ूना ।
यमुनोपवने रेमे सेविते स्त्रीगणैर्वृतः ॥१४९३॥
प्रिय़ासह वारुणी पानेते महारङ्ग ।
सर्वत्र विदित एइ वारुणी प्रसङ्ग ॥१४९४॥
तथाहि तत्रैव १३श श्लोकः—
वरुणप्रेषिता देवी वारुणी वृक्षकोटरात् ।
पतन्ती तद्वनꣳ सर्वꣳ सुगन्धेनाध्यवासय़त् ॥१४९५॥
तद्गन्धꣳ मधुधाराय़ा वाय़ुनोपहृतꣳ बलः ।
आघ्राय़ोपगतस्तत्र ललनाभिः समꣳ पपौ ॥१४९६॥
मदिराधिष्ठात्री देवी सुधा-सहोत्पन्ना ।
रामे जानाइल—मुइ वरुणेर कन्या ॥१४९७॥
तथाहि हरिवꣳशे—
समीपꣳ प्रेषिता पित्रा वरुणेन तवानण इति ॥१४९८॥
एथा प्रिय़ागणसह रोहिणीकुमार ।
रासारम्भे मत्त हईलेन अनिवार ॥१४९९॥
मृदङ्ग, पिनाक, वीणा आदि यन्त्रगणे ।
विविध भङ्गिते वाजाय़ेन बहुजने ॥१५००॥
प्रेय़सी प्रवीणा नानाराग आलापय़ ।
श्रुति, स्वर, मूर्छना-ग्रामादि प्रकाशय़ ॥१५०१॥
गाय़ प्राणनाथेर चरित्र गोपीगण ।
ब्रह्मादि मोहित गीत करिय़ा श्रवण ॥१५०२॥
श्रीरासमण्डले से सुखेर सीमा नाइ ।
गीत, वाद्य, नृत्यो महा विह्वल बलाइ ॥१५०३॥
गीते यथा—शङ्कराभरण—
नृत्यत बलदेव विपुल पुलकित प्रति अङ्ग ।
दाꣳ दाꣳ दृमि दृमि कट, धा दृगु दृगुध बिथुङ्कट,
तक तक धिकि तक थोरि, कु कु बाजत मृदु मृदङ्ग ॥ ध्रु ॥१५०४॥
गीम धुनत अति सुमधुर, पीन परमपरिसर उर
मञ्जुल वनमाल अतुल दोतल अलिसङ्ग ।
गण्ड रजतदर्पणदर, चञ्चल श्रुत-कुण्डलवर,
बङ्किम दिठि खञ्जनभुरु, भामिनी-कृत रङ्ग ॥१५०५॥
हस्तक कृत भाꣳति सुघट, मस्तक मणिमोर मुकुट,
कुटिल अलक झलकत कत, मनमथ-मदभङ्ग ।
पदतल थलकमल भाल, धर तꣳहि तꣳहि विविध ताल,
उघटत तक थै थै थै, तितक धिलञ्ज ॥१५०६॥
झनु नु नु नु नु नुपुरध्वनि, कोइ धिरज धरत ना शुनि,
किङ्किणीरण रनि रणि रव, उपजात हिय़ उमङ्ग ।
प्रेय़सीगण वदनचन्द्र, चुम्बत हसि मन्द मन्द,
गाय़त मनोरञ्जन घनश्याम रसतरङ्ग ॥१५०७॥
पुनः केदार—
बाजे झिग झिग झिप्ग झेन्द्राꣳ दृगु दृमिदिग् द्राꣳ
ताल त्रिपुट प्रकटत मृदु मर्दन गति घोर ।
तक थै थै ताथै ता, थोदि थुन्न थोꣳ कृणा ।
कृणा झिनि ना ना ना कृत, रतिपति मति भोर ॥१५०८॥
सुन्दर बलवीर धीर नृत्यत रवितनाय़-तीर,
रास रभस प्रेय़सीगण, विलसत चüतोर ।
चञ्चल पगभङ्गि झिनिनि, झङ्कृत कटि-किङ्किणी मणि,
झनु नु नु नु नूपुर-रव, मुनिगण मनछोर ॥१५०९॥
झलकत मणिकुण्डलक लोल, मञ्जुल वनमाल लोल,
सौरभभर-बलितपुञ्ज, गुञ्जत अलियोर ।
सरस परश हसत चमकत-वर वदनचन्द,
पीयूषरस पीय़त घनश्याम दृक्चकोर ॥१५१०॥
प्रेय़सी सकल महा आनन्द अन्तरे ।
बलदेव बेड़िय़ा अद्भुत नृत्य करे ॥१५११॥
गीते यथा—केदार—
आजु पूर्णिम पूरण शशी निर्मल मधुयामिनी ।
धा धा धिगि तगबिलङ्ग, दृमि दृमि दृमि राज मृदङ्ग,
नृत्यत बलदेव बलित विलसत सब भामिनी ॥ ध्रु ॥१५१२॥
किङ्किणी मृदुनाद नूपुर, निरुपमगति गान मधुर,
हस्तकचय़ चञ्चल दृग भङ्गिम अभिरामिणी ।
गीम धुनत मन्द मन्द हसत लसत दशनवृन्द,
भणव कि घनश्याम, सुतनु झलकत यनु दामिनी ॥१५१३॥
पूनः—भूपाली—
आजु कि मधुर मधु-निशा ।
चाꣳदे आलो कैल सब दिशा ॥१५१४॥
यमुनापुलिन-परिसरे ।
प्रिय़ासह बलाइ विहारे ॥१५१५॥
किबा रासमण्डल-सुषमा ।
चतुर्दिके गोपी मनोरना ॥१५१६॥
राय़ नाना यन्त्र कुतुहले ।
गाय़ गीत रसेर हिलोले ॥१५१७॥
प्राणनाथे बेड़्हि नृत्य करे ।
शोभय़े भुवनमन हरे ॥१५१८॥
रसिकशेखर बलराम ।
नाचय़े जिनिय़ा कोटि काम ॥१५१९॥
सघने सुचारु शृङ्ग पूरे ।
जगात माताय़ से ना सुरे ॥१५२०॥
कत ना चातुरी प्रकाशय़े ।
प्रिय़ाभुजे भुज आरोपय़े ॥१५२१॥
वदने वदन-विधु दिय़ा ।
उल्लासे धरिते नारे हिय़ा ॥१५२२॥
पूराय़ सबार अभिलाष ।
निछनि ए नरहरिदास ॥१५२३॥
अहे श्रीनिवास ! श्रीरामेर रासलीला ।
प्रभु-भक्तगण बहु प्रकारे वर्णिला ॥१५२४॥
यमुना आकर्षि रङ्गे आनि एइखाने ।
जल-क्रीड़ा कैल बलदेव प्रिय़ासने ॥१५२५॥
गीते यथा—भूपाली—
श्रीरासविलासी बल वीर ।
तिले तिले विह्वल, हईते नारे थिर ॥१५२६॥
के बुझे बलाइर एइ लीला ।
अनाय़ासे लाङ्गुले यमुना आकर्षिला ॥१५२७॥
बसिय़ा रमणीगण-सङ्गे ।
यमुनाय़ जलकेलि करे नाना रङ्गे ॥१५२८॥
जलयुद्ध करि उठे तीरे ।
परे वास भूषण-शोभाय़ प्राण हरे ॥१५२९॥
बलराम रसेर मूरति ।
करे मधुपानादि मदनमदे माति ॥१५३०॥
प्रिय़ासह निकुञ्ज-भवने ।
शुतय़े कुसुमशेषे, कत उठे मने ॥१५३१॥
देखि निशि शेष प्रिय़ागण ।
प्राणनाथे छाड़ि नारे याइते भवन ॥१५३२॥
बलाइ कत ना आदरिय़ा ।
करिते विदाय़ हिय़ा याय़ विदरिय़ा ॥१५३३॥
सबे गेला निज निज वासे ।
नरहरि निछनि ए बलाइर विलासे ॥१५३४॥
एथा प्रिय़गण-सङ्गे विविध विहार ।
निशान्ते हईल गृहगमन सबार ॥१५३५॥
एइ खाने यमुना पाइय़ा महाभय़ ।
बलदेव-पादपद्मे पड़ि प्रणमय़ ॥१५३६॥
आपना मानिय़ा हीन कातर अन्तरे ।
दुइ कर युड़्इय़ा अनेक स्तुति करे ॥१५३७॥
गीते यथा—देशपाल—
हे राम रोहिणीतनय़ नलिनाक्ष
यदुकुलतिलक बलदेव प्रणतबन्धो ।
भक्तवत्सल हलाय़ुध मोदसदन
गुणधाम भय़हरण करुणैकसिन्धो ॥१५३८॥
हे जगतबन्द्या चन्द्रास्य सुन्दर
शृङ्गवाद्यातिनिपुण धिकि धिकट धेन्ना ।
सरिग सरिगम पमगरिमपधनिति
अय़ि कुरु कृपाꣳ मय़ि नृहरिनाथ तेन्ना ॥१५३९॥
मनेर उल्लासे पुन प्रणमे यमुना ।
कहिते कि—अन्यहितचिन्ताय़ निपुणा ॥१५४०॥
गीते यथा—श्रीराग—
जय़ जय़ रेवतीरमण रसालय़
निखिलभुवन-जनरञ्जन रे ॥
अमल-कमलदल लोचन, धृतिभर-मोचन
गजगति-गञ्जन रे ॥१५४१॥
चन्द्रवदन नबताण्डवपण्डित
हलधर यदुकुलमण्डन रे ।
कम्बु-कुन्दनिभ नीलाम्बरधर
मकरध्वजमद-खण्डन रे ॥१५४२॥
शरणागत-रक्षक, नरहरिमब,
झाꣳ झाꣳ झाꣳ झाꣳ त्रिगड़्अतिय़ा
एइ अई अई अई, आइ अति अई अ,
तेन्ना तेन्ना ति अति अई इय़ा ॥१५४३॥
कि बलिब अहे श्रीनिवास, से ना कथा ।
यमुनाके प्रसन्न बलाइ हैल एथा ॥१५४४॥
विविध कौतुक एइ रासविलासेते ।
ए रामेर रासस्थली विख्यात जगते ॥१५४५॥
कि बलिब—रामघाट-प्रदेश सुन्दर ।
भक्तगोष्ठी बन्दना करय़े निरन्तर ॥१५४६॥
तथाहि श्रीस्तवाबल्याꣳ व्रजविलासे ९४तम-श्लोकः—
आकृष्टा या कुपितहलिना लाङ्गलाग्रेण कृष्णा
धीरा यान्ती लवणजलधौ कृष्णसम्बन्धहीना ।
अद्यापीत्थꣳ सकलमनुजैर्दृश्यते सैव यस्मिन्
भक्त्या बन्दे’द्भुतमिममहो रामघट्टप्रदेशम् ॥१५४७॥
रामघाटे श्रीमन्नित्यानन्द प्रभुर लीला—
रामघाट-प्रसङ्ग शुनिते यार मन ।
अनाय़ासे घुचे तार ए-भवबन्धन ॥१५४८॥
श्रीरासविलासी राम नित्यानन्दराय़ ।
तीर्थपर्यटनकाले रहिला एथाय़ ॥१५४९॥
गोपशिशु-सङ्गे सदा खेलाय़ विह्वल ।
क्षुधा हैले भुञ्जो दधि, दुग्ध, मुल, फल ॥१५५०॥
बलदेव-आबेशे नारय़े स्थिर हैते ।
आपना लुकाय़—ना पारय़े लुकाइते ॥१५५१॥
सबे कहे—एइ सेइ रोहिणी-नन्दन ।
अवधूत-वेशे व्रजे करय़े भ्रमण ॥१५५२॥
अहे श्रीनिवास, देखि निताइर रीत ।
किबा बाल, वृद्ध, युबा सबेइ मोहित ॥१५५३॥
निताइचन्देर एथा अद्भुत विहार ।
एइ ये शाकटवृक्ष दन्तकाष्ठ ताꣳर ॥१५५४॥
एइ रामघाटे एक विप्र भाग्यवान् ।
बलदेव विनु से धरिते नारे प्राण ॥१५५५॥
नित्यानन्द-राम भक्त-रक्षार कारण ।
बलदेवरूपे विप्रे दिलेन दर्शन ॥१५५६॥
श्रीरासविलासी नित्यानन्द बलरामे ।
स्तुति कैल कालिन्दी देखिय़ा एइखाने ॥१५५७॥
एथा नित्यानन्द-रङ्ग देखि देवगण ।
हईला विह्वल—अश्रु नहे निवारण ॥१५५८॥
एइ वृक्षतले धूलावेदीर उपर ।
शय़ने विह्वल नित्यानन्द-हलधर ॥१५५९॥
शय़ने थाकिय़ा प्रभु कहे वार वार ।
‘कत दिने पायण्डीर हईब उद्धार ॥१५६०॥
नवद्वीपनाथ नवद्वीपे कतदिने ।
हईबेन व्यक्त—गिय़ा देखिर नय़ने’ ॥१५६१॥
ऐछे कत कहे—केह बुझिते ना पारे ।
निताइर अद्भुत लीला विदित सꣳसारे ॥१५६२॥
रामघाट-निकट देखह ‘काच्छवन’ ।
कच्छपेर प्राय़ एथा खेले शिशुगण ॥१५६३॥
देखह ‘भूषणवन’ ए अति निर्जने ।
कृष्णे पुष्पभूषा पराइल सखागणे ॥१५६४॥
एइ आर देख कृष्णविलासेर स्थान ।
ए सब दर्शने कार ना जुड़ाय़ प्राण ॥१५६५॥
एत कहि पण्डित चलय़े धीरे धीरे ।
देखि वनशोभा धैर्य धरिते ना पारे ॥१५६६॥
चलय़े ‘भाण्डीरपथे’ उल्लास अन्तरे ।
एबे लोक कहय़े ‘अक्षय़वट’ तारे ॥१५६७॥
भाण्डीर-निकट गिय़ा सुमधुरभाषे ।
अति स्नेहे पण्डित कहय़े श्रीनिवासे ॥१५६८॥
देखह ‘भाण्डीरवट’-स्थान अनुपम ।
एथा भाल विलसय़े कृष्ण-बलराम ॥१५६९॥
सखासह मल्लवेशे खेला खेलाइते ।
प्रलम्ब-असुर आसि मिशाइल ताते ॥१५७०॥
बलराम कौतुके प्रलम्ब-बध कैला ।
सखासह भाण्डीरे कृष्णेर नाना लीला ॥१५७१॥
एकदिन कृष्ण एका भाण्डीर-तलाय़ ।
वꣳशीवाद्य कैल-—याते जगत माताय़ ॥१५७२॥
वꣳशीध्वनि शुनि राधा अधैर्य हईला ।
सखीसह आसि शीघ्र कृष्णेरे मिलिला ॥१५७३॥
हईले परमानन्द दोꣳहार अन्तरे ।
सङ्गीगणसङ्गे नाना रङ्गेते विहरे ॥१५७४॥
भाण्डीरे मल्लवेशे राधा-कृष्णेर मल्लयुद्ध-लीला—
श्रीराधिका कृष्णप्रति कहे मृद्युभाषे ।
‘सखासह कैछे क्रीड़ा कर ए-प्रदेशे’ ॥१५७५॥
श्रीकृष्ण कहेन—‘एथा मल्लवेश धरि ।
सखागणसह सुखे मल्लयुद्ध करि ॥१५७६॥
मोर सम मल्लयुद्ध केह ना जानय़ ।
अनाय़ासे करि अन्य मल्ले पराजय़’ ॥१५७७॥
हासिय़ा ललिता कृष्णे कहे वार-वार ।
‘मल्लवेशे युद्ध आजि देखिब तोमार’ ॥१५७८॥
एत कहि सकलेइ कैला मल्लवेश ।
कृष्ण मल्लवेशे दर्प करय़े अशेष ॥१५७९॥
कृष्णपाने चाहि राइ मन्द मन्द हासे ।
मल्लयुद्धहेतु युद्धस्थलेते प्रवेशे ॥१५८०॥
महा-मल्लयुद्धे नाहि जय़-पराजय़ ।
हईल आनन्द कन्दर्पेर अतिशय़ ॥१५८१॥
तथाहि श्रीस्तवाबल्याꣳ व्रज्रविलासे ९३तम-श्लोकः—
मल्लीकृत्य निजाः सखीः प्रिय़तमा गर्वेण सम्भाविता ।
मल्लीभुय़ मदीस्वरी रसमय़ी मल्लत्वमुत्कण्ठया ।
यस्मिन् सम्यगुपेय़ुषा बकभिदा राधा नियुद्धꣳ मुदा
कुर्वाणा मदनस्य तोषमतनोद्भाण्डीरकꣳ तꣳ भजे ॥१५८२॥
ऐछे नाना कौतुके भ्वल भाण्डीरेते ।
भाण्डीरे य़े विलास ता के पारे वर्णिते ॥१५८३॥
भाण्डीर-निकटे देख एइ ‘आराग्राम’ ।
‘मुञ्जाटवी’ ए पुनः ईषिकाटवी-नाम ॥१५८४॥
एथा दावानल पान करि कृष्णचन्द्र ।
रक्षा कैल गो-गोपादि—हैल महानन्द ॥१५८५॥
ऐ ये ‘भाण्डारी’-ग्राम यमुनार पार ।
उहा मुञ्जाटवी सब लोकेते प्रचार ॥१५८६॥
अहे श्रीनिवास, एइ देख ‘तपोवन’ ।
एइखाने कैल तप गोपकन्यागण ॥१५८७॥
देख ‘गोपीघाट’—एथा गोपीपगण आइला ।
यमुना-स्नानेते अति उल्लसित हैला ॥१५८८॥
एइ ‘टारघाट’-एथा गोपकन्यागण ।
कात्याय़नी पूजिय़ा सबार हर्ष मन ॥१५८९॥
परिधेय़ वस्त्र राखि यमुनार कुले ।
स्नान करिबारे सबे प्रवेशिला जले ॥१५९०॥
अलक्षिते सबाकार वस्त्र चुरि करि ।
नीपवृक्ष-उपरे कौतुक देखे हरि ॥१५९१॥
गोपकन्यागण महा-लाज्जित हईय़ा ।
कृष्णके मागेन वस्त्र जलेते रहिय़्̈आ ॥१५९२॥
निज-मनोवृत्ति कृष्ण करिय़ा प्रकाश ।
दिलेन सबारे वस्त्र हईय़ा उल्लास ॥१५९३॥
वस्त्र परिलेन हर्षे गोपकन्यागण ।
निज-निज-आत्मा कृष्णे करि समर्पण ॥१५९४॥
एइ ‘नन्दघाट’ देख—नन्दादिक एथा ।
करिला यमुना-स्नान—इथे बहु कथा ॥१५९५॥
एकादशी निराहार करि द्वादशीते ।
स्नानहेतु प्रवेशय़े कालिन्दी-जलेते ॥१५९६॥
वरुणेर दूत नन्दे हरिय़ा लईल ।
कृष्ण तथा हैते नन्दे कौतुके आनिल ॥१५९७॥
अहे श्रीनिवास, एथा नन्द भय़ पाइला ।
तेञि ‘भय़’-नामे ग्राम वज्र बसाइला ॥१५९८॥
एत कहि चलिलेन ‘भय़’-ग्राम हैते ।
परिक्रमा-मध्ये ये ये स्थान ता देखिते ॥१५९९॥
श्रीनिवासे कहे—एइ देख ‘वत्सवन’ ।
एथा चतुर्मुख हरिलेन वत्सगण ॥१६००॥
तथाहि तत्रैव व्रजविलासे ९६तम-स्लोकः—
द्रष्टुꣳ साक्षात् स्वपतिमहिमोद्रेकमुत्केन धात्रा
वत्सव्राते द्रुतमपहृते वत्सपालोत्करे च ।
तत्तद्रूपो हरिरथ भवन् यत्र तत्तत्प्रसूनाꣳ
मोदꣳ चक्रे’शनमपि भजे वत्सहारस्थलीꣳ ताम् ॥१६०१॥
एइ ये ‘उनाइ’ ग्राम—एथा सखा सङ्गे ।
विविध सामग्री कृष्ण तुञ्जे नाना रङ्गे ॥१६०२॥
एइ ‘बालहारा’ञाम ग्राम—एइखाने ।
बालकादि हरे चतुर्मुख हर्यमने ॥१६०३॥
‘परिखम’-नाम स्थान देखह एथाते ।
चतुर्मुख छिला कृष्णे परीक्षा करिते ॥१६०४॥
‘सेइ’-स्थान-नाम ए सकल लोके जाने ।
कृष्णेर माय़ाते ब्रह्मा मोहित एखाने ॥१६०५॥
शिशु-वत्स हरि ब्रह्मा राखि सङ्गोपने ।
सेइ शिशु-वत्स देखे कृष्ण सन्निधाने ॥१६०६॥
‘सेइ एइ, एइ सेइ’ बले वार-वार ।
एइ हेतु ‘सेइ’ नाम हैल से इहार ॥१६०७॥
‘एचोमुहा’-ग्रामे ब्रह्मा आसि कृष्णपाशे ।
करिल कृष्णेर स्तुति अशेष-विशेषे ॥१६०८॥
तथाहि तत्रैव व्रजविलासे ९७तम-स्लोकः—
बाढ़ꣳ वत्सकवत्सपालहृतितो जातापराधाद्भय़ोर्ब्रह्मा
सास्रमपूर्वपद्यनिबहैर्यायस्मिन्निपत्यावनौ ।
तुष्टाबाद्भुतवत्सपꣳ व्रजपतेः पुत्रꣳ मुकुन्दꣳ मनाकृ-
स्मेरꣳ भीरुचतुर्मुखाख्यमनिशꣳ सेशः प्रदेशꣳ नुमः ॥१६०९॥
अघासुर बधे कृष्ण—एइ सर्पस्थली ।
‘अघवन’ नाम, लोके कहय़े ‘सपौली’ ॥१६१०॥
तथाहि तत्रैव व्रजविलासे ९५तम-श्लोकः—
प्राणप्रेष्ठवय़स्यवर्गमुदरे पापीय़सो’घासुर-
स्यारण्योद्भटपारकोत्कटविषैर्दुष्टे प्रविष्टꣳ पुरः ।
व्यग्रꣳ प्रेक्ष्य रुषा प्रविश्या सहसा हत्वा खलꣳ तꣳ बली
यत्रैनꣳ निजमाररक्ष मुरजित् सा पातु सर्पस्थली ॥१६११॥
एथा पुष्प वर्षे देव, जय़ध्वनि करे ।
ए हेतु ‘जय़ेत’-ग्राम कहये इहारे ॥१६१२॥
सबे कहे—अघासुर-बधे ए सिय़ान ।
तेञि ए ‘सोय़ानो’-ग्राम—सेहोना-आख्यान ॥१६१३॥
एइ देख ‘तरोली’, ‘बरोली’-ग्रामद्वय़ ।
पूर्वे गोपकृत नाम—सकले कहय़ ॥१६१४॥
अहे श्रीनिवास ! आर देख रम्यस्थान ।
एथा विहरय़े नन्दपुत्र भगवान् ॥१६१५॥
एत कहि, ‘कृष्णकुण्डटीलाय़’ चड़िय़ा ।
चतुर्दिके चाहे महा-प्रफुल्लित हैय़ा ॥१६१६॥
श्रीनिवासे कहे—देख ‘मघेरा’ ए ग्राम ।
पूर्वे जानाइल ‘मघहेरा’ हय़ नाम ॥१६१७॥
अहे देख तमालकानन ऐखाने ।
बार्ह्̤ए महारङ्ग राधाकृष्णेर मिलने ॥१६१८॥
एत कहि कौतुके नामिय़ा टीला हैते ।
श्रीनिवास-प्रति कहे परम स्नेहेते ॥१६१९॥
ए ‘आटसु’-ग्रामे महा-कौतुक हईल ।
अष्टवक्रमुनि एथा तपस्या करिल ॥१६२०॥
एइ ‘शत्रुस्थान’ एबे ‘शकरोय़ा’ कय़ ।
व्रजे वृष्टि करि शत्रु एथा पाइल भय़ ॥१६२१॥
एइ ‘वराहर’-ग्रामे वराहरूपेते ।
खेलाइला कृष्ण प्रिय़ सखार सहिते ॥१६२२॥
देख ‘हरासली’-ग्राम अहे श्रीनिवास ।
एइ रासस्थली—कृष्ण एथा कैल रास ॥१६२३॥
तथाहि तत्रैव व्रजविलासे ६३तम श्लोकः—
वैदग्ध्योज्ज्वलवल्गुवल्लबवधूवर्गेण नृत्यन्नसौ
हित्वा तꣳ मूरजिद्रसेन रहसि श्रीराधिकाꣳ मण्डय़न् ।
पुष्पालङ्कृतिसञ्चय़ेन रमते यत्र प्रमोदत्कारैस्त्रैलोक्या-
द्भुतमाधुरीपरिवृता सा पातु रासस्थली ॥१६२४॥
एत कहि श्रीनिवास-नरोत्तमे लैय़ा ।
पुनः नन्दघाटे आइला महा-हर्ष हैय़ा ॥१६२५॥
नन्दघाटे श्री-जीवप्रभुर अवस्थान-वृत्तान्त—
श्रीनिवास कहे—एइ निर्जन एथाते ।
श्री-जीव छिलेन अति अज्ञात रूपेते ॥१६२६॥
कहि से प्रसङ्ग—एकदिन वृन्दावने ।
श्रीरूप लिखेन ग्रन्थ बसिय़ा निर्जने ॥१६२७॥
ग्रीष्म-समय़ेते स्वेद व्यापय़े अङ्गेते ।
श्री-जीव वातास करे रहि एकभिते ॥१६२८॥
यैछे रूपगोस्वामीर सौन्दर्यातिशय़ ।
तैछे श्रीजीवेर शोभा, यौवन-समय़ ॥१६२९॥
केबा ना करय़े साध श्रीरूपे देखिते ।
श्रीवल्लभभट्ट आसि मिलिला निभृते ॥१६३०॥
भक्तिरसामृतग्रन्थ-मङ्गलाचरण ।
देखि भट्ट कहे—इहा करिब शोधन ॥१६३१॥
एत कहि गेला स्नाने यमुनार कूले ।
श्री-जीव चलिला जल आनिवार छले ॥१६३२॥
श्रीवल्लाभभट्ट सह नाहि परिचय़ ।
‘मङ्गलाचरणे कि सन्देह ?’—जिज्ञासय़ ॥१६३३॥
शुनि श्रीवल्लभभट्ट से किछु कहिल ।
श्री-जीव से सब शीघ्र खण्डन करिल ॥१६३४॥
प्रसङ्गे हईल नाना शास्त्रेर विचार ।
श्रीजीवेर वाक्य भट्ट नारे खण्डिवार ॥१६३५॥
कतक्षण करि चर्चा, चर्चा समाधिय़ा ।
श्रीरूपेर प्रति भट्ट कहे पुनः गिय़ा ॥१६३६॥
‘अलप-वय़स ये छिलेन तोमा-पाशे ।
ताꣳर परिचय़-हेतु आइनु उल्लासे’ ॥१६३७॥
श्रीरूप कहेन—‘किबा दिव परिचय़ ।
जीवञाम, शिष्य मोर, भ्रातार तनय़ ॥१६३८॥
एइ कथो दिन हैल आइला देश हैते’ ।
शुनि भट्ट प्रशꣳसा करिल सर्वमते ॥१६३९॥
रूप-समादरे भट्ट करिला गमन ।
श्री-जीव यमुना हैते आइला सेइक्षण ॥१६४०॥
श्रीरूप कहेन श्रीजीवेरे मृदुभाषे ।
‘मोरे कृपा करि’ भट्ट आइला मोर पाशे ॥१६४१॥
मोर हित लागि ग्रन्थ शुधिब कहिला ।
ए अति अलप वाक्य सहिते नारिला ॥१६४२॥
ताहे पूर्व देश शीघ्र करह गमन ।
मन स्थिर हईले, आसिबा वृन्दावन ॥१६४३॥
गोस्वामीर आज्ञाय़ चलिला पूर्वपाने ।
कथो दूरे मन स्थिर कैला-सावधाने ॥१६४४॥
गोस्वामीर आज्ञा नाइ निकटे आसिते ।
एहेतु आइला एथा निर्जन वनेते ॥१६४५॥
रहि पत्रकुटीरे खेदित अतिशय़ ।
कभु किछु भुञ्जे, कभु उपवास हय़ ॥१६४६॥
देह हैते प्राण भिन्न करिय़ा त्वरिते ।
प्रभु-पादपद्म पाब—एइ चिन्ते चिते ॥१६४७॥
अकस्मात् सनातनगोस्वामी आइला ।
ग्रामिलोक आगुसरि ग्रामे लैय़ा गेला ॥१६४८॥
परम उल्लासे बसाइय़ा गोस्वामीरे ।
जिज्ञासि वृशल पुनः कहे धीरे धीरे ॥१६४९॥
अलप वय़स एक तपस्वी सुन्दर ।
कथो दिन हैल रहे ए वन-भितर ॥१६५०॥
भुञ्जाइते यत्न करि अनेक प्रकार ।
कभु फल-मूल भुञ्जे, कभु निराहार ॥१६५१॥
बहु यत्ने किञ्चित् गोधूमचूर्ण लैय़ा ।
करय़े भक्षण ताहा जले मिशाइय़ा ॥१६५२॥
ऐछे शुनि जानिल—आछय़े जीव एथा ।
वात्सल्ये हईय़ा आर्द्र चलिलेन तथा ॥१६५३॥
श्री-जीव छिलेन पत्रकुटीरे बसिय़ा ।
गोस्वामीर दर्शने धरिते नारे हिय़ा ॥१६५४॥
लोटाइय़ा पड़े गोस्वामीर पदतले ।
श्रीजीवेर चेष्टा देखि विस्मित सकले ॥१६५५॥
स्नेहावेशे सनातन जिज्ञासिल याहा ।
श्री-जीव सꣳक्षेपे क्रमे निवेदिल ताहा ॥१६५६॥
शुनि श्रीगोस्वामी जीबे राखि सेइखाने ।
ग्रामिलोके प्रबोधि गेलेन वृन्दावने ॥१६५७॥
गोस्वामीर गमन शुनिय़ा सेइक्षणे ।
श्रीरूप गेलेन गोस्वामीर दरशने ॥१६५८॥
गोस्वामी श्रीरूपे जिज्ञासेन समाचार ।
‘भक्तिरसामृतसिन्धु अपेक्षा कि आर’ ॥१६५९॥
श्रीरूप कहेन—‘प्राय़ हईल लिखन ।
जीव रहिलेइ शीघ्र हईत शोधन’ ॥१६६०॥
गोस्वामी कहेन—‘जीव जीय़ा मात्र आछे ।
देखिनु—ताहार देह वातासे हालिछे’ ॥१६६१॥
ऐछे कहि जीवेर वृत्तान्त जानाइल ।
श्रीरूप जीवे सेइक्षणे आनाइल ॥१६६२॥
श्रीजीवेर दशा देखि श्रीरूप गोꣳसाइ ।
करिलेन शुश्रुषा—कृपार सीमा नाइ ॥१६६३॥
श्रीजीवेर आरोग्ये सबार हर्ष मन ।
दिलेन सकल भार रूप-सनातन ॥१६६४॥
श्रीरूप-श्रीसनातन-अनुग्रह हैते ।
श्रीजीवेर विद्याबल व्यापिल जगते ॥१६६५॥
वृन्दावने आइला दिग्विजय़ी एक जन ।
बहुलोक सङ्गे, सर्वशास्त्रे विचक्षण ॥१६६६॥
तेꣳह कहे—यदि चर्चा ना पार करिते ।
तबे मोर जय़पत्री पाठाह त्वरिते ॥१६६७॥
शुनिय़ा श्री-जीव शीघ्र पत्री पाठाइल ।
पत्रीपाठे दिग्विजय़ी पराभव हैल ॥१६६८॥
ऐछे दर्प करि यत दिग्विजय़ी आइसे ।
पराभव हईय़ा पलाय़ निज-देशे ॥१६६९॥
श्रीजीवेर प्रभाव कहिते नाहि पार ।
अहे श्रीनिवास—एइ कुटीर ताꣳहार ॥१६७०॥
ऐछे कत कहिय़ा यमुना पार हैला ।
‘सुरुखुरु’-ग्रामे आसि से दिन रहिला ॥१६७१॥
तथा यैछे कृष्ण प्रसन्न देवगणे ।
ताहा जालाइला श्रीनिवास-नरोत्तमे ॥१६७२॥
तथा हैते दूरस्थ ग्रामेओ देखाइल ।
यथा ये विलास ताहा सꣳक्षेपे कहिल ॥१६७३॥
(७म) भद्रवन—
सुरुखुरु हैते कारि प्रभाते गमन ।
श्रीनिवासे कहे—‘एइ देख भद्रबन ॥१६७४॥
कृष्णप्रिय़ हय़ भद्रवन-गमनेते ।
नाकपृष्ठ-लोक-प्राप्ति वन-प्रभावेते’ ॥१६७५॥
तथाहि आदिवराहे—
अस्ति भद्रवनꣳ नाम षष्ठञ्च वनमुत्तमम् ।
तत्र गत्वा च वसुधे मद्भक्तो मत्पराय़णः ।
अद्वनस्य प्रभावेन नाकलोकꣳ स गच्छति ॥१६७६॥
(८म) भाण्डीरवन—
परम निर्जन देख ए ‘भाण्डीर-वने’ ।
नाना खेला खेले रामकृष्ण सखा-सने ॥१६७७॥
योगिगणप्रिय़ ए भाण्डीरवन हय़ ।
दर्शनमात्रेते गर्भयातना घुचय़ ॥१६७८॥
सर्ववनोत्तम ए भाण्डीर—शास्त्रे कहे ।
एथा वासुदेवदृष्टे पुनर्जन्म नहे ॥१६७९॥
भाण्डीरे निय़त स्नानादिक करे ये ।
सर्वपापनुक्त इन्द्रलोके याय़ से ॥१६८०॥
तथाहि आदिवराहे—
एकादशन्तु भाण्डीरꣳ योगिनाꣳ प्रिय़मुत्तमम् ।
तस्य दर्शनमात्रेण नरो गर्भꣳ न गच्छति ॥१६८१॥
भाण्डीरꣳ समनुप्राप्य वनानाꣳ वनमुत्तमम् ।
वासुदेवꣳ ततो दृष्ट्वा पुनर्जन्म न विद्यते ॥१६८२॥
तस्मिन् भाण्डीरके स्नातो निय़तो निय़ताशनः ।
सर्वपापविनिर्मुक्त इन्द्रलोकःꣳ स गच्छति ॥१६८३॥
सखासह श्रीकृष्ण भाण्डीरे खेलाइय़ा ।
भुञ्जे नाना सामग्री ए-छाय़ाय़ बसिय़ा ॥१६८४॥
ए हेतु ‘छहेरी’ नाम ग्राम एइ हय़ ।
यमुना-निकट स्थान देख शोभामय़ ॥१६८५॥
एइ ‘माठग्राम’—महा आनन्द एखाने ।
नाना क्रीड़ा करे राम-कृष्ण सखासने ॥१६८६॥
मृत्तिका-निर्मित बृहत् पात्र—‘माठ’-नाम ।
माठोत्पति-प्रशस्त—ए हेतु माठ-ग्राम ॥१६८७॥
दधिमन्थनादि लागि व्रजवासिगण ।
लय़ेन असꣳख्य ‘माठ’-आइछे सबे कन ॥१६८८॥
(९म) बिल्ववन—
रामकृष्ण सखासह ए ‘बिल्ववने’ ते ।
पक्ब बिल्वफल भुञ्जे महाकौतुकेते ॥१६८९॥
देवता-पूजित बिल्ववन शोभामय़ ।
ए बन-गमने ब्रह्मलोके पूज्य हय़ ॥१६९०॥
तथाहि आदिवराहे—
वनꣳ बिल्ववनꣳ नाम दशमꣳ देवपूजितम् ।
तत्र गत्वा तु मनुजो ब्रह्मलोके महीय़ते ॥१६९१॥
बिल्ववने श्रीकृष्णकुण्डे ये करे स्नान ।
सर्वपागे मुक्त से परम भाग्यवान् ॥१६९२॥
देख अति पूर्वे एइ धारा यमुनार ।
मान-सरोवर छिल यमुना-ओपार ॥१६९३॥
एबे हईलेन यमुनार धाराद्वय़ ।
मध्ये मान-सरोवर अति शोभामय़ ॥१६९४॥
एइ आर देख ए प्रदेशे नाना ग्राम ।
कृष्णलीलास्थली ए सकल अनुपम ॥१६९५॥
(१०म) लौहवन, लौकाकेलि—
अहे श्रीनिवास ! एइ देख ‘लौहवन’ ।
लौहवने कृष्णेर अद्भुत गोचारण ॥१६९६॥
नानापुष्प-सुगन्धे व्यापित रम्यस्थान ।
एथा लोहजङ्घासुरे बधे भगवान् ॥१६९७॥
लौहजङ्घावन-नाम हय़त इहार ।
ए सर्वपातक हैते करय़े उद्धार ॥१६९८॥
तथाहि आदिवराहे—
लौहजङ्घवनꣳ नाम लौहजङ्घेन रक्षितम् ।
नवमन्तु वनꣳ देबि सर्वपातकनाशनम् ॥१६९९॥
देख ए प्रदेशे नानास्थान मनोहर ।
सर्वत्र विहरे सदा नन्देर कुमार ॥१७००॥
एत कहि सर्वत्रई करिल दर्शन ।
कृष्ण-बलराम नृसिꣳहादि मूर्तिगण ॥१७०१॥
यमुना-निकट याइ श्रीनिवासे कय़ ।
एइ घाटे कृष्ण ‘नौका-क्रीड़ा’ आरम्भय़ ॥१७०२॥
से अति कौतुक राइ सखीर सहिते ।
दुग्धादि लईय़ा आइसेन पार हैते ॥१७०३॥
देखि से अपूर्व शोभा कृष्ण मुग्ध हैय़ा ।
एक भिते रहे एक जीर्ण लौका लैय़ा ॥१७०४॥
श्रीराधिका सखीसह कहे वारे वारे ।
‘पार कर नाविक—याइब शीघ्र पार’ ॥१७०५॥
तथाहि श्रीपद्याबल्याꣳ नौक्रीड़ाय़ाꣳ २६९तम-श्लोकः—
कुरु पारꣳ यमुनाय़ा मुहुरिति गोपीभिरुत्क्रत्कराहुतः ।
तरितटकपटशय़ालुर्द्विगुणालस्यो हरिर्जय़ति ॥१७०६॥
कतक्षणे कृष्ण चड़ाइय़ा से लौकाय़ ।
किछुदूर चले अति आनन्दहिय़ाय़ ॥१७०७॥
उपजिल ये कौतुक कहिते ना पारि ।
वर्णिलेन कविगण ए रङ्ग विस्तारि ॥१७०८॥
तथाहि श्रीपद्याबल्याꣳ तत्रैव २७२तम ओ २७४-७६तम श्लोकः—
जीर्णा तरिः सरिदतीवगभीरनीरा ।
बाला वय़ꣳ सकलमित्थमनर्थहेतुः ।
निस्तारबीजमिदमेव कृशोदरीणाꣳ
यन्माधव त्वमसि सम्प्रति कर्णधारः ॥१७०९॥
वाचा तत्रैव यदुनन्दन गब्यभारो-
हारो’पि बारिणि मय़ा सहसा विकीर्णः ।
दूरीकृतञ्च कुचय़ोरनय़ोर्दुकुलꣳ
कुलꣳ कलिन्ददुहितुर्न तथाप्यदूरम् ॥१७१०॥
पय़ःपूरैः पूर्णा सपदि गतघुर्णा च पवनैर्-
गभीरे कालिन्दीपय़सि तरिरेषा प्रविशति ।
अहो मे दुर्दैवꣳ परमकुतुकाक्रान्तहृदय़ो-
हरिर्वारꣳवारꣳ तदपि करतालीꣳ रचय़ति ॥१७११॥
पानीय़सेचनविधौ मम नैव पाणी
विश्राम्यतस्तदापि ते परिहासवाणी ।
जीवामि चेत् पुनरहꣳ न तदा कदापि
कृष्ण त्वदीय़तरणौ चरणौ ददामि ॥१७१२॥
(११श) महावन—-
‘महावने’ गिय़ा श्रीपण्डित महावेशे ।
श्रीनिवास-नरोत्तमे कहे मृदुभाषे ॥१७१३॥
देख नन्द-यशोदा-आलय़ महावने ।
एथा ये ये रङ्ग—ता के वर्णिते जाने ॥१७१४॥
एइ देख ‘श्रीकृष्णचन्द्रेर जन्मस्थल’ ।
पुत्रमुख देखि एथा नन्दादि विह्वल ॥१७१५॥
व्रज-गोप-गोपी धाइ आइसे ए अङ्गने ।
पुत्रजन्म-उत्सव हईल एइखाने ॥१७१६॥
बहु दान कैल नन्द-पुत्र कल्याणेते ।
परम अद्भुत सुख व्यापिल जगते ॥१७१७॥
तथाहि श्रीस्तवाबल्याꣳ व्रजविलासे ८९तम-श्लोकः—
आविर्भवमहोत्सवे मुररिपोः स्वर्णोरुमुक्ताफल-
श्रेणीविभ्रममण्डिते नवगन्वीलक्षे दनौ द्वे मुदा ।
दिव्यालङ्कृतिरत्नपर्वततिलप्रस्थादिकः चादरा-
द्विप्रेभ्यः किल यत्र स व्रजपतिर्वन्दे बृहत्काननम् ॥१७१८॥
श्रीस्तवमाला-गीतबल्याꣳ प्रथमꣳ नन्दोत्सवे भैरवः—
पुत्रमुदारसूत यशोदा ।
समजनि वल्लबततिरतिमोदा ॥ ध्रुꣳ ॥१७१९॥
को’प्युपनय़ति विविधमुपहारम् ।
नृत्यति को’पि जनो बहुवारम् ॥१७२०॥
को’पि मधुरमुपगाय़ति गीतम् ।
विकिरति को’पि सदधि नवनीतम् ॥१७२१॥
को’पि तनोति मनोरथपूर्तिम् ।
पश्यति को’पि सनातनमूर्तिम् ॥१७२२॥
पुनस्तत्रैव आशावरी
विप्रवृन्दमभुदलङ्कृति गोधनैरपि पूर्णम् ।
गाय़नानपि मद्विधान् व्रजनाथ तोषय़ तूर्णम् ॥१७२३॥
सूनुरद्भुतसुन्दरो’जनि नन्दराज तवाय़म् ।
देहि गोष्ठजनाय़ वाञ्छितमुत्सवोचितदाय़म् ॥ ध्रु ॥१७२४॥
तारकात्मजवीक्षणक्षणनन्दि मद्विधचित्तम् ।
यन्न कैरपि लब्धमथिभिरेतदिच्छति वित्तम् ॥१७२५॥
श्रीसनातनचित्तमानसकेलिनीलमराले ।
मादृशाꣳ रतिरत्र तिष्ठतु सर्वदा तव बाले ॥१७२६॥
अहे श्रीनिवास, एथा सुखेर अवधि ।
कैल कृष्णजन्मेर लौकिक ये ये विधि ॥१७२७॥
एइ देख नन्देर गोशाला-स्थान एथा ।
गार्गाचार्ये नन्द जानाइल मनःकथा ॥१७२८॥
कꣳसभय़े गर्ग रामकृष्णेर गोपने ।
कैल नामकरण एथाइ हर्षमने ॥१७२९॥
पूतना बधिला एथा व्रजेन्द्रकुमार ।
एइखाने अग्निक्रिय़ा हैल पूतनार ॥१७३०॥
ओहे श्रीनिवास, कृष्ण रहिय़ा शय़ने ।
शकट भञ्जन करिलेन एइखाने ॥१७३१॥
उत्तान शय़ने कृष्ण-शोभा अतिशय़ ।
शेशवे अद्भुत लीला देखिते विस्मय़ ॥१७३२॥
तथाहि श्रीपद्याबल्याꣳ ‘स्रीकृष्णशैशवे १३०तम-श्लोकः—
अतिलोहितकरचरणꣳ मञ्जुलगोरोचनालसत्तिलकम् ।
हठपरिवर्तितशकटꣳ मुररिपुमुत्तानशाय़िनꣳ वन्दे ॥१७३३॥
एथा कृष्णचन्द्र चड़ि माय़ेर क्रोड़ेते ।
स्तनदुग्ध पिय़े महा अद्भुत भङ्गिते ॥१७३४॥
यशोदा कृष्णेर मुख करि निरीक्षण ।
आनन्दे विह्वल हैला पिय़ाय़ेन स्तन ॥१७३५॥
तथाहि श्रीपद्याबल्याꣳ तत्रैव १३१तम-श्लोकः—
अर्ध्वोन्मीलितलोचनस्य पिबतः पर्याप्तमेकꣳ स्तनꣳ
सद्यःप्रस्नुतदुग्धदिग्धमपरꣳ हस्तेन सꣳमार्जतः ।
मात्रा चाङ्गुलिलालितस्य वदने स्मेराय़माणे मुहुर्विष्णोः
क्षीरकणोरुधामधबला दन्तद्युतिः पातु वः ॥१७३६॥
एथा कृष्ण यशोदा आकर्षे महासुखे ।
हामागुड़ि यान, कि मधुर हासि मुखे ॥१७३७॥
तथाहि श्रीपद्याबल्याꣳ तत्रैव १३२तम-श्लोकः—
गोष्ठेश्वरीवदनफुत्कृतिलोलनेत्रꣳ
जानुद्वय़ेन धरणीमनुसञ्चरन्तम् ।
किञ्चिन्नवस्मितसुधामधुराधराभꣳ
बालꣳ तमालदलनीलमहꣳ भजामि ॥१७३८॥
एथा कृष्णे गोपीगण जिज्ञासय़े याहा ।
अङ्गुलिनिर्देशे कृष्ण देखाय़ेन ताहा ॥१७३९॥
तथाहि तत्रैव १३३तम-श्लोकः—
क्वाननꣳ क्व नय़नꣳ क्व नासिका
क्व श्रुति क्व च शिखेति देशितः ।
तत्र तत्र निहिताङ्गुलीदलो
वल्लवीकुलमनन्दय़त् प्रभुः ॥१७४०॥
एथा कृष्ण धूलाय़ धूसर हैय़ा हासे ।
देखि माता-पुत्रे कत कहे मृदुभाषे ॥१७४१॥
तथाहि तत्रैव १३४तम-स्लोकः—
इदानीमङ्गमक्षालि रचितꣳ चानूलेपनम् ।
इदानीमेर ते कृष्ण धूलिधूसरितꣳ वपुः ॥१७४२॥
परमसुन्दर कृष्ण वसि एइखाने ।
दुग्धपान लागि चाहे जननीर पाने ॥१७४३॥
एथा तृणावर्त दुष्ट कृष्णेरे लईय़ा ।
उठिल आकाशे अति उल्लासित हैय़ा ॥१७४४॥
परम कौतुके कृष्ण चाहि चारि पाशे ।
तृणावर्ते बधे एइ कꣳसेर आवासे ॥१७४५॥
एथा कृष्ण मृत्तिका-भक्षण कैल सुखे ।
व्रजेश्वरी ब्रह्माण्ड देखिल कृष्णमुखे ॥१७४६॥
ए-हेतु ‘ब्रह्माण्डघाट’-नाम से इहार ।
देख यमुनार तीर शोभा चमत्कार ॥१७४७॥
यशोदा आनन्दे वसि गोपीगण-सने ।
देखय़े पुत्रेर चारु-शोभा ए अङ्गने ॥१७४८॥
तथाहि तत्रैव १३५तम स्लोकः—
पञ्चवर्षमतिलोलमङ्गने धारमानमलकाकुलेक्षणम् ।
विक्षिणी-बलय़-हार-नूपुरैःरञ्जितꣳ नमत नन्दनन्दनम् ॥१७४९॥
शैशवे तारुण्य कृष्ण प्रकाशय़े यथा ।
वर्णे कविगण सुखे ए अद्भुत कथा ॥१७५०॥
तथाहि तत्रैव शैशवे’पि तारुण्ये १३६तम-श्लोकः—-
अधरमधरे कण्ठꣳ कण्ठे सुचारुदृशोर्दृशा-
बलिकमलिके दत्त्वा गोपीज्जनेन ससम्भ्रमम् ।
शिशुरिति रुदन् कृष्णो वक्षःस्थले निहितश्चिरान्-
निभृतपुलकः स्मेरः पाय़ात् स्मरालसविग्रहः ॥१७५१॥
तत्रैव १३८तम-१४०तम श्लोक—
वनमालिनि पितुरङ्के रचयति वाल्योचितꣳ चरितम् ।
नवनवगोपवधूटीस्मितपरिपाटी परिस्फुरति ॥१७५२॥
नीतꣳ नवनवनीतꣳ किय़दिति कृष्णः यशोदय़ा पुष्टः ।
इय़दिति गुरुजननविधे विधृतधनिष्ठापायोधरः पाय़ात् ॥१७५३॥
क्व यासि ननु चौरिके प्रमुदितꣳ स्फुटꣳ दृश्यते,
द्वितीय़मिह मामकꣳ वहसि कञ्चुके कन्दुकम् ।
त्यजेति नवगोपिकाकुचयुगꣳ निमथन् बलाल्-
लसत्पुलकमण्डलो जय़ति गोकुले केशवः ॥१७५४॥
एथा कृष्ण मने विचारय़े मातृभय़ ।
नवनीत-चौर्य़ेते निपुण अतिशय़ ॥१७५५॥
तात्रैव १४१तम श्लोकः—
दूरदृष्टनवीतभाजनꣳ जानुचꣳक्रमणजातसम्भ्रमम् ।
मातृतीभितिपरिबर्तिताननꣳ कैशरꣳ किमपि शैशबꣳ भजे ॥१७५६॥
एखा कृष्ण स्वप्ने सम्बोधय़े देवताय़ ।
शुनिय़ा से वाक्य माता व्याकुल हिय़ाय़ ॥१७५७॥
तत्रैव १४७तम श्लोकः—
शन्तो स्वागतमास्यतामित इतो वामेन पद्मोद्भव
क्रौञ्चारे कुशलꣳ सुखꣳ सुरपाते वित्तेश नो दृश्यसे ।
इत्थꣳ स्वप्नगतस्य कैटभरिपोः श्रुत्वा जनन्या गिरः
किꣳ किꣳ बालक जल्पसीत्यनुचितिꣳ थुकृतꣳ पातु वः ॥१७५८॥
एथा नन्द-यशोदा कृष्णेरे निदाइते ।
श्रीराम-प्रसङ्गादि शुनान नाना माते ॥१७५९॥
तत्रैव १५१तम-१५२तम श्लोकौ—
रामो नाम बभुव हुꣳ तदबला सीतेति हुꣳ ताꣳ
पितुर्वाचा पञ्चवटीवने निवसतस्तस्याहरद्रावणः ।
कृष्णस्येति पुरातनीꣳ निजकथामाकर्ण्य मात्रेरिताꣳ
सौमित्रे क्व धनुर्धनुर्धनुरिति व्यग्रा गिरः पान्तु वः ॥१७६०॥
पुनः—
श्यामोच्चन्द्रा स्वपिषि न शिशो नैति मामम्ब निद्रा-
निद्राहेतोः शृणु सुत कथाꣳ कामपूर्वाꣳ वदस्व ।
व्यक्तः स्तम्भान्नरहरिरभूद्दानवꣳ दारमिषन्-
नित्युक्तस्य स्मितमुदय़ते देवकीनन्दनस्य ॥१७६१॥
एथा उदूखले कृष्णे यशोदा बान्धिला ।
बन्धन स्वीकार कृष्ण कौतुके करिला ॥१७६२॥
एइ ‘यमलार्जुन-भञ्जा-तीर्थस्थल ।
अपूर्व कुण्डेर शोभा सुनिर्मल जल ॥१७६३॥
मिलय़े अनन्त फल स्नानोपवासेते ।
इन्द्रलोके पूज्य महावन-गमनेते ॥१७६४॥
देख गोपीश्वर—महापातक नाशय़ ।
कृष्णप्रिय़ महावन कृष्णलीलामय़ ॥१७६५॥
सप्तसामुद्रिक कूप देख एइखाने ।
पिण्ड-प्रदानादि-फल व्यक्त से पुराणे ॥१७६६॥
तथाहि आदिवाराहे—
महावनꣳ चाष्टमन्तु सदैव तु मम प्रिय़म् ।
तस्मिन् गत्वा तु मनुज इन्द्रलोके महीय़ते ॥१७६७॥
यमलार्जुनतीर्थञ्च खण्डꣳ कुण्डꣳ तत्र च वर्तते ।
पर्यस्तꣳ यत्र शकटꣳ भिन्नभाण्डकटीघटम् ॥१७६८॥
तत्रस्नानोपवासेन अनन्तफलमाप्नुय़ात्
तत्र गोपीश्वरो नाम महापातकनाशनः ॥१७६९॥
महावने श्रीश्रीमहाप्रभु—
अहे श्रीनिवास कृष्णचैतन्य एथाय़ ।
जन्मोत्सव-स्थान देखि उल्लास हिय़ाय़ ॥१७७०॥
भावावेशे प्रभु नृत्यगीते मग्न हईला ।
कृपा करि सर्व चित्त आकर्षण कैला ॥१७७१॥
चतुर्दिके धाय़ लोक देखिय़ा प्रभुरे ।
हईय़ा अधैर्य हरि हरि ध्वनि करे ॥१७७२॥
सबार नेत्रेते अश्रु झरे अनिवार ।
सबे कहे—न्यासी नहे, कृष्ण ए निर्धार ॥१७७३॥
प्रभुप्रेमे लोक सब उन्मत्त हईय़ा ।
ऐछे कत कहे, भूमे पड़े लोटाइय़ा ॥१७७४॥
श्रीगौरचन्द्रेर भङ्गि बुझे शक्ति कार ।
महाबले हैल महा-आनन्द पाथार ॥१७७५॥
मदनगोपाल देखि अधैर्य हईला ।
के वर्णिते प्रभुर ए-अलौकिक-लीला ॥१७७६॥
महावने श्रील सनातन गोस्वामीर मदनगोपाल-लीला-दर्शन—
अहे श्रीनिवास ! स्थान करह दर्शन ।
एइखाने छिलेन गोस्वामी सनातन ॥१७७७॥
महावनवासी यत लोक भाग्यावान् ।
सनातने देखिलेइ सबे पाय़ प्राण ॥१७७८॥
सनातन मदनगोपाल-दरशने ।
महासुख पाईय़ा रहय़े महावने ॥१७७९॥
‘रमणक’-बालु एइ यमुनार तीरे ।
एथा रङ्गे मदनगोपाल क्रीड़ा करे ॥१७८०॥
एकदिन महावनवासी शिशुसने ।
गोपशिशुरूपे आइला ए दिव्य पुलिने ॥१७८१॥
नाना खेला खेलय़े—ता देखि सनातन ।
मने विचारय़े—ए सामान्य शिशु नन ॥१७८२॥
खेला साङ्ग करि शिशु गमन करिते ।
सनातन चलिलेन ताहार पश्चाते ॥१७८३॥
मन्दिरे प्रवेशे शिशु, तथा सनातन ।
शिशु ना देखिय़ा देखे मदनमोहन ॥१७८४॥
सनातन मदनगोपाले प्रणमिय़ा ।
आइलेन वासाघरे किछु ना कहिय़ा ॥१७८५॥
गोस्वामीर प्रेमाधीन मदनगोपाल ।
व्यापिल जगते याꣳर चरित्र रसाल ॥१७८६॥
देख एइ कूप ‘गोपकृप’ सबे कय़ ।
श्रीगोकुल, महावन—दुइ एक हय़ ॥१७८७॥
एइ श्रीगोकुल-महावन-शोभा अति ।
क्रमे उपननन्दादिक गोपेर वसति ॥१७८८॥
गोकुले कृष्णेर बाल्यलीला अतिशय़ ।
याते उल्लसित गोप-गोपीर हृदय़ ॥१७८९॥
अहे श्रीनिवास, एइ वृक्ष पूरातन ।
देख एइ वृक्षेर शोभा ना हय़ वर्णन ॥१७९०॥
महाप्रभुर गोकुले आगमन-वृत्तान्त—
गोकुलनिवासी लोक एथा स्निग्ध हय़ ।
गौराङ्ग गोकुले आसि एथाइ बैसय़ ॥१७९१॥
येरूपे हईल एथा प्रभुर गमन ।
ताहा विस्तारिय़ा वर्णिवेक कोन् जन ॥१७९२॥
प्रय़ाग हईते क्रमे आसि अग्रवने ।
आईलेन शीघ्र जमदग्निर आश्रमे ॥१७९३॥
ताꣳर भार्या रेणुका, ‘रेणुका’ नामे ग्राम ।
यथा जन्म लभिलेन श्रीपरशुराम ॥१७९४॥
रेणुका हईते शीघ्र ‘राजग्राम’ दिय़ा ।
एइ वृक्षतले रहे गोकुले आसिय़ा ॥१७९५॥
तथाहि श्रीचैतन्यचरिते चतुर्थप्रक्रमे द्वितीय़सर्गे—
ततः प्रय़ागमासाद्य दृष्ट्वा श्रीमाधवꣳ प्रभुम् ।
प्रेमानन्दसुधापूर्णो ननर्त स्वजनैः सह ॥१७९६॥
श्रीलाक्षय़वटꣳ दृष्ट्वा त्रिवेणीस्नानमाचरन् ।
यमुनाय़ाञ्च सꣳमज्य मत्तवारणलीलय़ा ॥१७९७॥
हुꣳकारगम्भिररावैः प्रेमाश्रुपुलाकैर्वृतः ।
व्रजन् क्रमात्तामुत्तीर्य़ वनꣳ चाग्रꣳ ददर्श ह ॥१७९८॥
तत्रैव रेणुका नाम ग्रामो यत्र युधाꣳ पतिः ।
जामनग्न्यो माहात्मा च पुण्यक्षेत्रे ह्यवातरत् ॥१७९९॥
तत्रैव यमुनाꣳ दृष्ट्वा वृन्दारण्योन्मुखीꣳ सदा ।
राजग्रामꣳ ततो गत्वा गोकुलꣳ प्रेक्ष्य विह्वलः ॥१८००॥
एथा महामत्त हैय़ा नाम-सꣳकीर्तने ।
बहुलोक सङ्गे गेला कृष्ण-जन्मस्थाने ॥१८०१॥
अहे श्रीनिवास, एथा सुखेर अवधि ।
कैल कृष्णजन्मेर लौकिक ये ये बिधि ॥१८०२॥
एथा यत प्राचीन गोपीका महासुखे ।
कृष्णेर मङ्गलगीत गाय़ेन कौतुके ॥१८०३॥
एइखाने बैसे नन्दादिक गोपगण ।
परस्पर नाना परामर्शे विचक्षण ॥१८०४॥
एथा मध्ये मध्ये नाना उत्पात देखिय़ा ।
सबे स्थित्र कैल—वृन्दावन रहि गिय़ा ॥१८०५॥
गोकुल-राबल-आदि हैते गोपगण ।
देख एइ पथे सबे गेला वृन्दावन ॥१८०६॥
पथे महा-कौतुक भाण्डीरवन-पाशे ।
हैला यमुना पार परम उल्लासे ॥१८०७॥
गोवत्सादि सबे सङ्गलय़े एव ठाꣳइ ।
तेञि ‘सकरौली’-ग्राम कहय़े तथाइ ॥१८०८॥
अहे श्रीनिवास देख ए ‘राबल-ग्राम’ ।
एथा वृषभानुर वसति अनुपम ॥१८०९॥
श्रीराधिका प्रकट हईला एइखाने ।
याहार प्रकटे सुख व्यापिल भुवने ॥१८१०॥
तथाहि श्रीस्तवाबल्याꣳ व्रजविलासे ९०तम-श्लोकः—
गान्धर्वाय़ा जनिमणिरभुत् यत्र सङ्क्रीतिताय़ा-
मानन्दोत्कैः सुरमुनिनरैः कीर्तिदा गर्भखन्याम् ।
गोपीगोपैः सुरभिनिकरैः सꣳपरीते’त्र मुख्य
राबलाख्ये वृषरविपुरे प्रीतिपूरो ममास्ताम् ॥१८११॥
गीते यथा—
आजु कि आनन्द वृषभानुर मन्दिरे ।
जन्मिला राधिकादेवी कृत्तिका-उदरे ॥१८१२॥
दिशा दश करे आलो-रूपेर छटाय़ ।
ये देखे वारेक तार ताप दूरे याय़ ॥१८१३॥
सुकोमल तनु जिनि कुलकलवनी ।
आहा मरि ! किबा प्रति अङ्गेर बलनी ॥१८१४॥
जननी-जनक-धृति धरिते ना पारे ।
कत साधे चाꣳदमुख देखे वारे वारे ॥१८१५॥
जय़ जय़ कलरबे भविल भुवन ।
गाओय़े मङ्गलगीत गोपनारीगण ॥१८१६॥
वाजय़े विविध वाद्य परम रसाल ।
नाचय़े सकल लोक बले—भाल भाल ॥१८१७॥
दधि दुध हल्दि अङ्गने छड़ाइय़ा ।
हासय़े हासाय़ कत भङ्गि प्रकाशिय़ा ॥१८१८॥
विप्र, बन्दिगणे दान करे नाना भाति ।
देखि घनश्याम ओ ना रङ्ग सुखे माति ॥१८१९॥
पुनः—
आजु कि आनन्द व्रज भरिय़ा ।
नव बास-भूषा परि धाय़त गोपनारी ।
रहिते नारय़े धृति धरिय़ा ॥ ध्रु ॥१८२०॥
किबा अपरूप साजे प्रवेशे भवन माझे
गोपगण कान्धे भार करिय़ा ।
वृषभानु नृपमणि आपना मानय़े धनि
बालिका वदन-विधु हेरिय़ा ॥१८२१॥
सुभानु, सुचन्द्रभानु, धरिते नारय़े तनु
नाचे सब गोप तारे घिरिय़ा ।
बाजे वाद्य नाना भाति, गीत गाय़ प्रेमे माति
वसन उड़ाय़ फिरि फिरिय़ा ॥१८२२॥
घृत दधि दुग्ध सेह हरिदा सलिल केह
ढाले कारु माथे छल करिय़ा ।
मुखरार साध कत करय़े मङ्गल कत
कौतुक देखय़े नरहरिय़ा ॥१८२३॥
मातापिता प्रकटसमय़े शोभा देखि ।
आनन्दे अधैर्य—फिराइते नारे आꣳखि ॥१८२४॥
कन्यार मङ्गलहेतु करे नाना दान ।
के पारे वर्णिते ता—देखे भाग्यवान् ॥१८२५॥
एथा श्रीराधिका बहु बलिका-सहित ।
करय़े भ्रमण—देखि माता उल्लसित ॥१८२६॥
गणसह वृषभानु बैसे एक ठाꣳइ ।
राबले ये रङ्ग—ता कहिते अन्त नाइ ॥१८२७॥
अहे श्रीनिवास ! गौरचन्द्र गणसने ।
गोकुल हईते आसि रहे एइखाने ॥१८२८॥
देखिय़ा राबलग्राम यैछे भावासेश ।
आनेक का कथा—ता वर्णिते नारे शेष ॥१८२९॥
चतुर्दिके धाय़ लोक, करे हरिध्वनि ।
सबे कहे—देख भाइ, न्यासिशिरोमणि ॥१८३०॥
प्रभुमुखचन्द्र सुधा-पाने मत्त अति ।
उल्लसित हैय़ा केह कहे कारु प्रति ॥१८३१॥
‘मने विचारिनु—इह कृष्ण सुनिश्चय़ ।
एइ वेशे व्रजेते भ्रमय़े इच्छामय़’ ॥१८३२॥
केह कहे—’एइ गौरदेह-दरशने ।
कहिते ना आइसे मुखे याहा हय़ मन’ ॥१८३३॥
ऐछे कत कहि लोक चैतन्य-कृपाय़ ।
ना धरे धैरजशक्ति नेत्रेर धाराय़ ॥१८३४॥
अलौकिक लीला प्रभु प्रकाशि एखाने ।
मथुरा गेलेन सेइ सनोड़िय़ा सने ॥१८३५॥
अहे श्रीनिवास ! एइ परम निर्जान ।
एथा राधिकार बाल्यलीला मनोरम ॥१८३६॥
ऐछे कत कहि, रात्रि राबले रहिल ।
कृष्णकथारसे निशि प्रभात हईल ॥१८३७॥
श्रीराघव श्रीनिवास-नरोत्तम-सने ।
ये प्रेमे निमग्न—ता वर्णिब कोन् जने ॥१८३८॥
ए सब प्रसङ्ग यत्ने ये करे श्रवण ।
तारे मिले राधाकृष्ण-चैतन्य चरण ॥१८३९॥
प्रातःकाले राबल हईते यात्रा कैला ।
हईय़ा यमुना पार मथुरा आइला ॥१८४०॥
उग्रसेन, वसुदेव, कꣳसेर आलय़ ।
यथा यशोदार कन्या कꣳसे आकर्षय़ ॥१८४१॥
देवीरे वधिते कꣳस उद्यत येखाने ।
वसुदेव कारागारे छिलेन ये-स्थाने ॥१८४२॥
वासुदेव मूत्रोत्सर्ग कैला ये शिलाते ।
कृष्णे लैय़ा वसुदेव चलिला ये पथे ॥१८४३॥
वसुदेव येखाने यमुना पार हैला ।
पुत्रे राखि गोकुले ये पथे गृहे आइला ॥१८४४॥
श्रीनिवासे से सकल स्थान देखाइय़ा ।
राघवपण्डित कत कहे विवरिय़ा ॥१८४५॥
अन्विकाकानने सुदर्शन-विद्याधरेर वृत्तान्त—
विश्राम-तीर्थेते स्नान करि हर्षमने ।
कृष्णगङ्गातीरे आइला अम्बिकाकानने ॥१८४६॥
श्रीअम्बिकादेवी, गोकर्णाख्य शिव देखि ।
श्रीनिवास-नरोत्तम हैला महासुखी ॥१८४७॥
राघवपण्डित दोꣳहे कहे धीरे धीरे ।
देखह अपुर्व स्थान कृष्णगङ्गातीरे ॥१८४८॥
एखा नन्दादिक गोप सुसज्ज हईय़ा ।
आइलेन देवयात्रा दर्शन लागिय़ा ॥१८४९॥
गोकर्णाख्य महादेव, अम्बिका दोꣳहारे ।
पूजिलेन नन्दराय़ विविध प्रकारे ॥१८५०॥
एइ रम्यस्थाने नन्द शय़नेते छिला ।
अकस्मात् महाकालसर्पे ग्रस्त हैला ॥१८५१॥
पिता सर्पे ग्रस्त देखि कृष्ण सेइक्षणे ।
मन्द मन्द हासि सर्पे स्पर्शिला चरुणे ॥१८५२॥
प्रभुपादपद्म स्पर्शे उल्लास अन्तर ।
सर्पदेह गेल हैल दिव्यकलेवर ॥१८५३॥
पूर्वे सुदर्शन-नामे विद्याधर छिला ।
विप्रशापे सर्पदेह—प्रभुरे कहिला ॥१८५४॥
करिय़ा प्रभुर चारु चरण वन्दन ।
निजस्थाने गमन करिला सुदर्शन ॥१८५५॥
नन्दादिक गोप स्नेहे महाहर्ष हैला ।
सखासह रामकृष्णे लैय़ा गृहे आइल्या ॥१८५६॥
देख ‘श्रीअक्रूरतीर्थ’-तीर्थश्रेष्ठ हय़ ।
सर्वत्र विदित कृष्णप्रिय़ अतिशय़ ॥१८५७॥
कहिब कि फल—स्नान कैले पूर्णिमाते ।
मुक्त हय़ सꣳसारे—विशेष कार्त्तिकेते ॥१८५८॥
सर्वतीर्थे स्नान कैले ये फल मिलय़ ।
अक्रूरतीर्थेर स्नाने ताहा प्राप्त हय़ ॥१८५९॥
सूर्याग्रहणेते ए तीर्थे ये स्नान करे ।
राजसूय़-अश्वमेध-फल मिले तारे ॥१८६०॥
तथाहि सौरपुराणे—
अनन्तरमतिश्रेष्ठ सर्वपापविनाशनम् ।
अक्रूरतीर्थमत्यर्थमस्ति प्रिय़तरꣳ हरेः ॥१८६१॥
पूर्णिमाय़ाꣳ तु यः स्नाय़ात् तत्र तीर्थवरे नरः ।
स मुक्त एव सꣳसारात् कार्त्तिक्यान्तु विशेषतः ॥१८६२॥
आदिवाराहे—
तीर्थराजꣳ हि चाक्रूरꣳ गुह्यानाꣳ गुह्यमुत्तमम् ।
तात्फलꣳ समवाप्नोति सर्वतीर्थावगाहनात् ॥१८६३॥
अक्रूरे च पुनः स्नात्वा राहुग्रस्ते दिवाकरे ।
राजसूय़ाश्वमेधाभ्याꣳ फलमाप्नोति मानवः ॥१८६४॥
अक्रूर ग्रामे श्रीकृष्णेर अन्नभिक्षा-लीला—
अहे श्रीनिवास ! एइ अक्रूर-ग्रामेते ।
श्रीकृष्णचैतन्यप्रभु छिलेन निभृते ॥१८६५॥
वृन्दावने लोक भिड़ु—ए हेतु एथाय़ ।
भिक्षा करितेन आसि उल्लास-हिय़ाय़ ॥१८६६॥
श्रीकृष्णचैतन्य प्रभु भुवनपावन ।
ताꣳर मनोवृत्ति बा बुझिबे कोन् जन ॥१८६७॥
देख श्रीनिवास ! ए परम राम्य स्थाने ।
करिलेन यज्ञ अङ्गिरादि मुनिगणे ॥१८६८॥
अन्न लागि कृष्ण एथा सखा पाठाइला ।
गोपशिशुवाक्ये विप्र क्रोधयुक्त हैला ॥१८६९॥
सखा गिय़ा कृष्णेरे सकल निवेदिल ।
पुनः कृष्ण मुनिपत्नी आगे पाठाइल ॥१८७०॥
मुनिपत्नीगण महा मनेर आनन्दे ।
एथा अन्न आनिय़ा दिलेन कृष्णचन्द्रे ॥१८७१॥
गणसह कृष्ण अन्न दुञ्जेन एथाइ ।
भोजने कौतुक यत, तार अन्त नाइ ॥१८७२॥
हईल सबार अति आनन्द हृदय़ ।
ए ‘भोजन-स्थल’ नाम सकले जानय़ ॥१८७३॥
तथाहि स्तवाबल्याꣳ व्रजविलासे ८६तम-श्लोकः—
अन्नैर्यत्र चतुर्विधैः पृथुगुणैः स्वेरꣳ सुधानिन्दिभिः
कामꣳ रामसमेतमच्युतमहो स्निग्धैर्वय़स्यैर्वृतम् ।
श्रीमान् याज्ञिकविप्र-सुन्दरवधूवर्गः स्वय़ꣳ यो मुदा ।
भक्त्या भोजितवान् स्थलञ्च तदिदꣳ तञ्चापि वृन्दामहे ॥१८७४॥
(१२श) श्रीवृन्दावन—
अहे श्रीनिवास ! देख ‘वृन्दावन’-शोभा ।
उपमा कि—योगीन्द्र-मुनीन्द्र-मनोलोभा ॥१८७५॥
वृन्दा-निषेवित कृष्णप्रिय़ वृन्दावन ।
सर्व पाप नाशे ए-—दुर्लभ रम्य हन ॥१८७६॥
तथाहि आदिवाराहे—
वृन्दावनꣳ द्वादशकꣳ वृन्दय़ा परिरक्षितम् ।
मम चैव प्रिय़ꣳ भूमे सर्वपातकनाशनम् ॥१८७७॥
तत्राहꣳ क्रीड़य़िष्यामि गोपी—गोपालकैः सह ।
सुरम्यः सुप्रतीतञ्च देव-दानव—दुर्लभम् ॥१८७८॥
ब्रह्मा-रुद्रादिक वृन्दावन-सेवारत ।
मुनिगण वृदावन धिय़ाय़ सतत ॥१८७९॥
लक्ष्मी प्रिय़तमा भक्तिपराय़णा यैछे ।
गोविन्देर प्रिय़ वृन्दावन हय़ तैछे ॥१८८०॥
विलसय़े गोवर्धन-पर्वत येखाने ।
सखासह रामकृष्ण रत गोचारणे ॥१८८१॥
जीवमात्रे मुक्ति देन सर्वतीर्थमय़ ।
सर्व दुःख नाशे वृन्दावनानन्दालय़ ॥१८८२॥
स्कान्दे मथुराखण्डे—
ततो वृन्दावनꣳ पुण्यꣳ वृन्दादेवीसमाश्रितम् ।
हरिणाधिष्ठितꣳ तद्धि ब्रह्मरुद्रादिसेवितम् ॥१८८३॥
वृन्दावनꣳ सुगहनꣳ विशालꣳ विस्तृतꣳ बहु ।
मुनीनामाश्रमैः पूर्णꣳ वन्यवृन्दासमन्वितम् ॥१८८४॥
यथा लक्ष्मीः प्रिय़तमा सदा भक्तिपराय़णा ।
गोविन्दस्य प्रिय़तमꣳ तथा वृन्दावनꣳ भुवि ॥१८८५॥
वत्सैर्वत्सतरीभिश्च साकꣳ क्रीड़ति माधवः ।
वृन्दावनान्तरगतः सरामो बालकैर्वृतः ॥१८८६॥
अहो वृन्दावनꣳ रम्यꣳ यत्र गोवर्धनो गिरिः ।
तत्र तीर्थान्यलेकानि विष्णुदेवकृतानि च ॥१८८७॥
पाद्मे निर्वाणखन्डे—
वनमानन्दकन्दाख्यꣳ महापातकनाशनम् ।
समस्तदुःखसꣳहन्त जीवमात्रविमुक्तिदम् ॥१८८८॥
निरन्तर वृन्दावन नवीन कानन ।
वृन्दावन-शोभाय़ विमुग्ध गोपीगण ॥१८८९॥
तथाहि श्रीदशमे ११श अध्याय़े २८श-श्लोकः—
वनꣳ वृन्दावनꣳ नाम पशव्यꣳ नवकाननम् ।
गोपगोपीगवाꣳ सेव्याꣳ पुण्याद्रितृणवीरुधम् ॥१८९०॥
तत्रैव २१श अध्याय़े १०म-श्लोकः—
वृन्दावनꣳ सखि भुवो वितनोति कीर्तिꣳ
यद्देवकीसुतपदाम्बुजब्धलक्ष्मि ।
गोविन्दवेणुमनु मत्तमयूरनृत्यꣳ
प्रेक्ष्याद्रिसाम्बपरतान्यसमस्तसत्त्वम् ॥१८९१॥
आहे श्रीनिवास ! सर्वशास्त्रे निरूपण ।
कृष्णेर परम प्रिय़ धाम वृन्दावन ॥१८९२॥
एथा पशुपक्षि-वृक्ष-कीट-नरादय़ ।
ये बैसय़े अन्ते तार प्राप्ति कृष्णालय़ ॥१८९३॥
कृष्णदेहरूप पञ्चयोजन ए वन ।
सूक्ष्मरूपे देवादि रहय़े सर्वक्षण ॥१८९४॥
सर्वदेवमय़ कृष्ण कभु ना छाड़य़ ।
आबिर्भाव-तिरोभाव युगे युगे हय़ ॥१८९५॥
तेजोमय़ वृन्दावन अति मनोहर ।
प्रेमनेत्र विना चर्मचक्षु अगोचर ॥१८९६॥
तथाहि गौतमीय़े नारदꣳ प्रति श्रीकृष्णवाक्यम्—
इदꣳ वृन्दावनꣳ रम्यꣳ मम धामैव केवलम् ॥१८९७॥
अत्र ये पशवः पक्षि-वृक्ष-कीट-नरामराः ।
वसन्ति ते ममाधिष्ठे मृता यान्ति ममालय़म् ॥१८९८॥
अत्र या गोपकन्याश्च निवसन्ति ममालय़े ।
योगिन्यस्ता मय़ा नित्यꣳ मम सेवापराय़णाः ॥१८९९॥
पञ्चय़ोजनमेवास्ति वनꣳ मे देहरूपकम् ।
कालिन्दीय़ꣳ सुषुम्नाख्या परमामृतवाहिनी ॥१९००॥
अत्र देवाश्च भूतानि वर्तन्ते सूक्ष्मरूपतः ।
सर्वदेवमय़स्चाहꣳ न त्यजामि वनꣳ क्वाचित् ॥१९०१॥
आविर्भावस्तिरोभावो भवेदत्र युगे युगे ।
तेजोमय़मिदꣳ रम्यमदृश्यꣳ चर्मचक्षुषा ॥१९०२॥
आहे श्रीनिवास ! वृन्दावनेर महिमा ।
ये से रूपे कहे—केह नाहि पाय़ सीमा ॥१९०३॥
वृन्दावन षोल क्रोश—-लोके ए प्रचार ।
शास्त्रेते प्रसिद्ध—पञ्चयोजन विस्तार ॥१९०४॥
लोके ये कहय़े ताहा अन्यथा ना हय़ ।
अचिन्त्य धामेर शक्ति सर्व समाधय़ ॥१९०५॥
वृन्दावने गोविन्दे ये देखे भाग्यवान् ।
से ना यय़ यमपुर—सर्वत्र प्रमाण ॥१९०६॥
तथाहि आदिवाराहे—
वृन्दावने च गोविन्दꣳ ये पश्यन्ति वसुन्धरे ।
न ते यमपुरꣳ यान्ति यास्ति पुण्यकृताꣳ गतिम् ॥१९०७॥
वृन्दावने श्रीगोविन्ददेवेर आलय़ ।
सेवके वेस्टित सदा—अति शोभामय़ ॥१९०८॥
अहे श्रीनिवास ! ताहा कि आर कहिते ।
ये वारेक देखे से कृतार्थ पृथिवीते ॥१९०९॥।
स्कान्दे मथुराखन्डे नारदोक्तौ—
तस्मिन् वृन्दावने पुण्यꣳ गोविन्दस्य निकेतनम् ।
तत् सेवकसमाकीर्णꣳ तत्रैव स्थीय़ते मय़ा ॥१९१०॥
भुवि गोविन्दवैकुण्ठꣳ तस्मिन् वृन्दावने नृप ।
तत्र वृन्दादय़ो भृत्याः सन्ति गोविन्दलालसाः ॥१९११॥
वृन्दावने महासद्म यैर्दृष्टꣳ पुरुषोत्तमैः ।
गोविन्दस्य महीपाल ते कृतार्थः महीतले ॥१९१२॥
वृन्दावने योगपीठे श्रीगोविन्ददेव ओ अर्चा-रहस्य—
गोविन्ददेव साक्षात् व्रजेन्द्रतनय़ ।
विप्रहेर न्याय़ लीला करे इच्छामय़ ॥१९१३॥
प्रापञ्चिक लोके देखे प्रतिमा आकार ।
स्वजन देखय़े श्रीगोविन्द साक्षात्कार ॥१९१४॥
मौनमुद्रादिक अङ्गीकार करि अङ्गे ।
परिकरे देन मुख रसेर तरङ्गे ॥१९१५॥
वृन्दावने अष्टदलपद्म कर्णिकाय़ ।
प्रिय़ासह विलसे कि अद्भुत शोभाय़ ॥१९१६॥
तथाहि अथर्ववेदे (गोपाल तापन्याꣳ)—
गोकुल्यख्ये मथुरामण्डले वृन्दावनमध्ये सहस्रदलपद्मे
षोड़्अशदलमध्ये अष्टदलकेशरे गोविन्दो’पि श्यामः पीता-
स्वरो द्विभुजो मय़ूरपुच्छशिरा वेणुवेत्रहस्तो निर्गुणः सगुणो
निराकारः साकारो निरीहः सचेष्टो विराजत इति । द्वे
पार्श्वे चन्द्रावली राधा च इत्यादि ॥१९१७॥
तथाहि स्सम्मोहनतन्त्रोक्तिः—
गोविन्दसहिताꣳ भूरिहावभावपराय़णाम् ।
योगपीठेश्वरीꣳ राधाꣳ प्रणमामि निरन्तरम् ॥१९१८॥
वृन्दावने योगपीठ परम आश्चर्य ।
योगपीठे गोविन्देर अद्भुत सौन्दर्य ॥१९१९॥
तथाहि पद्मपुराणे वृन्दावन-माहात्म्यो—
पार्ववत्युवाच—
गोविन्दस्य किमाश्चर्यꣳ सौन्दर्यामृतमद्भुतम् ।
तदहꣳ श्रोतुमिच्छामि कथय़स्व कृपानिधे ॥१९२०॥
ईश्वर उवाच—
मध्ये वृन्दावने रम्य मञ्जुमन्दार शोभिते ।
योजनोच्छ्रिततद्वृक्षशाखापल्लव-मण्डिते ॥१९२१॥
महत् पदꣳ महद्धाम महानन्दरसाश्रय़े ।
प्रवालकुसुमगन्धमत्तावृन्दसेवितम् ॥१९२२॥
तत्राध्यस्तात् सिन्धपीठे गोविन्दस्थलमव्यय़म् ।
सप्तावरणकꣳ स्थानꣳ श्रुतिमृग्यꣳ निरन्तरम् ॥१९२३॥
तत्र शुद्धꣳ हेमपीठꣳ मणिमण्डमण्डितम् ।
तन्मध्ये मञ्जुनिर्माणꣳ योगपीठꣳ समुज्ज्वलम् ॥१९२४॥
यच्चाष्टकोणनिर्माणꣳ नाना दीप्टिमनोहरम् ।
यच्चोपरि च माणिक्यस्वर्ण्यसिꣳहासनोज्ज्वलम् ॥१९२५॥
तस्मिन्नष्टदलꣳ पद्मꣳ कर्णिकाय़ाꣳ सुखश्रिय़ाम् ।
गोविन्दस्य प्रिय़ꣳ स्थानꣳ किमस्य महिमोच्यते ॥१९२६॥
श्रीमदेगोविन्दमत्रस्थꣳ वल्लबीवृन्दसेवितम् ।
दिव्यव्रज्यावय़ोरूपꣳ कृष्णꣳ वृन्दावनेश्वरम् ॥१९२७॥
व्रजेन्द्रꣳ सन्तैश्वर्यꣳ व्रजरामैकवल्लभम् ।
यौवनोद्भिन्नरय़साद्भुतविग्रहधारिणम् ॥१९२८॥
वृन्दावनपति श्रीगोविन्द प्रेमालय़ ।
राधासह सद्य सिꣳहासने विलसय़ ॥१९२९॥
योगपीठाष्टकोणे प्रकृतिसुवेष्टित ।
सिꣳहासन रत्नमण्डपादि अतुलित ॥१९३०॥
तथाहि वराहतन्त्रे पञ्चपटले—
श्रीवराह उवाच—
कर्णिका च महद्धाम गोविन्दस्थानमव्यय़म् ।
तत्रोपरि स्वर्णपीठꣳ मणिमण्डपमण्डितम् ॥१९३१॥
तथाहि—
कर्णिकाय़ाꣳ महालीला तल्लीलारसवद् गिरौ ।
यत्र कृष्णेर नित्यो वृन्दाकाननस्य पतिर्भवेत् ॥१९३२॥
कृष्णो गोविन्दताꣳ प्राप्तः किमान्यैर्बहुभाषितैः ।
दलꣳ तृतीय़कꣳ रम्यꣳ सर्वश्रेस्ठोत्तमोत्तमम् ॥१९३३॥
तथाहि—
गोविन्दस्य प्रिय़ꣳ स्थानꣳ किमस्य महिमोच्यते ।
गोविन्दꣳ तत्र सꣳस्थञ्च वल्लवीवृन्दबलभम् ॥१९३४॥
दिव्यव्रज्यावय़ोरूपꣳ वल्लवीप्रीतिवर्द्धनम् ।
व्रजेन्द्रꣳ निय़तैश्वर्यꣳ व्रजवालैकवल्लभम् ॥१९३५॥
तथाहि पृथिव्युवाच—
परमꣳ कारणꣳ कृष्णꣳ गोविन्दाख्यꣳ परात्परम् ।
वृन्दावनेश्वरꣳ नित्यꣳ निर्गुणस्यैककारणम् ॥१९३६॥
वराह उबाच—
राधय़ा सह गोविन्दꣳ स्वर्ण-सिꣳहामने स्थितम् ।
पूर्वोक्तरूपलावण्यꣳ दिव्यभूषꣳ सु सुन्दरम् ॥१९३७॥
त्रिभङ्गमञ्जुसुस्निग्धꣳ गोपीलोचनतारकम् ।
तत्रैव योगपीठे च स्वर्णशिꣳहासनावृते ॥१९३८॥
प्रत्यङ्गरभसावेशाः प्रधानाः कृष्णवलभाः ।
ललिताद्याः प्रकृतय़ो मूलप्रकृती राधिका ॥१९३९॥
सम्मुखे ललितादेवी श्यामलापि च वाय़बे ।
उत्तरे श्रीमधुमती धन्यैशान्याꣳ हरिप्रिय़ा ॥१९४०॥
विशाखा च तथा पूर्वे शैब्या चाग्नौ ततःपरम् ।
पद्मा च दक्षिणे भद्रा नैरृते क्रमशः स्थिताः ॥१९४१॥
योगपीठस्य कोणाग्रे चारुचन्द्रावली प्रिय़ा ।
प्रकृत्यष्टौ तदन्याश्च प्रधानाः कृष्णवल्लभाः ॥१९४२॥
प्रधाना प्रकृतिश्चाद्या राधिका सर्वसाधिका ।
चित्रवेशा च वृन्दा च चन्द्रा मदनसुन्दरी ॥१९४३॥
सुप्रिय़ा च मधुमती शशिरेखा हरिप्रिय़ा ।
सम्मुखादिक्रमाद्दिक्षु विदिक्षु च तथा स्थिताः ॥१९४४॥
षोड़शप्रकृतिश्रेष्ठा प्रधाना कृष्णवल्लभा ।
वृन्दावनेश्वरी राधा तद्वत्तु ललिता प्रिय़ा ॥१९४५॥
॥१९४६॥
श्रीगौतमीय़तन्त्रे—
रत्नभुधरसꣳलग्नरत्नासनपरिग्रहम् ।
कल्पपादपमध्यस्थहेममण्डपिकागतम् ॥१९४७॥
गोविन्देर माधुर्येते जगत् माताय़ ।
ये देखे वारेक तारे किछुइ ना भाय़ ॥१९४८॥
श्रीभक्तिरसामृतसिन्धौ पूर्वाविभागे द्वितीय़लहर्याꣳ १११तम-श्लोकः—
स्मेराꣳ भङ्गित्रय़परिचिताꣳ साचिविस्तीर्णदृष्टिꣳ
वꣳशीन्यस्ताधरकिशलय़ामुज्ज्वलाꣳ चन्द्रकेण ।
गोविन्दाख्याꣳ हरितनुमितः केशितीर्थोपकण्ठे
मा प्रेक्षिष्ठास्तव यदि सखे बन्धुसङ्गे’स्ति रङ्गः ॥१९४९॥
गोविन्द सच्चिदानन्दविग्रह सुन्दर ।
मौनमुद्रायुक्त द्विभुजादि मनोहर ॥१९५०॥
तथाहि श्रीगोपालतापन्याꣳ पूर्वविभागे १३श श्लोकः—
सत्पुण्डरीकनय़नः मेघाभꣳ वैद्युताम्बरम् ।
द्विभुजꣳ मौनमुद्राढयꣳ वनमालिनमीश्वरम् ॥१९५१॥
गोपगोपीदगवावीतꣳ सुरद्रुमतलाश्रय़म् ।
दिव्यालङ्करणोपेतꣳ रत्नपङ्कजमध्यगम् ॥१९५२॥
कालिन्दीजलककल्लोलसङ्गिमारुतसेवितम् ।
चिन्तय़ꣳश्चेतसाकृष्णꣳ मुक्तोभवति सꣳसृतेः ॥१९५३॥
तत्रैव ३५तम श्लोकः—
तमेकꣳ गोविन्दꣳ सच्चिदानन्दविग्रहम् । इत्यादि च ॥१९५४॥
अहे श्रीनिवास ! श्रीमधुर वृन्दावने ।
केबा ना प्रणत एइ तिनेर चरणे ॥१९५५॥
श्रीगोविन्द, गोपीनाथ, मदनमोहन ।
सबार सर्वस्व एइ तिनेर चरण ॥१९५६॥
मदनमोहन कहि मदनगोपाले ।
ए-नाम विख्यात—इहा जानय़े सकले ॥१९५७॥
श्रीगोपालतापन्याꣳ पूर्वविभागे ३७तम-४१तम-८४तम-श्लोकः—
गोपालाय़ गोवर्धनाय़ गोपीनाथाय़
गोविन्दाय़ नमो नमः ॥१९५८॥
॥१९५९॥
अहे श्रीनिवास ! ए कहिते नाइ, पार ।
ऊर्ध्वाम्नाय़-तन्त्रे हय़ एसब प्रचार ॥१९६०॥
तथाहि—
श्रीपार्वत्युवाच—
को’सौ गोविन्ददेवो’स्ति यस्त्वया सूचितः पुरा ।
कीदृशꣳ तस्य माहात्म्याꣳ किꣳ स्वरूपञ्च शङ्कर ॥१९६१॥
श्रीसहादेव उवाच—
गोपाल एव गोविन्दः प्रकटाप्रकटः सदा ।
वृन्दावने योगपीठे स एव सततꣳ स्थितः ॥१९६२॥
असौ युगचतुष्के’पि श्रीमद्वृन्दावनाधिपः ।
पूजितो नन्दगोपाद्यैः कृष्णेनापमुपूजितः ॥१९६३॥
चीरहर्तो व्रजस्त्रीणाꣳ व्रतपूर्तिविधाय़कः ।
चिदानन्दमय़ाकारो व्यापको व्रजमण्डले ॥१९६४॥
किशोरतामतिक्रम्य वर्तमानो दिने दिने ।
ताम्बूलपूजितमुखो राधिकाप्राणदैवतः ॥१९६५॥
रत्नबन्धचतुस्कूलꣳ हꣳसपद्मादिसङ्कुलम्
ब्रह्मकुण्डꣳ नाम कुण्डꣳ तस्य दक्षिणतो दिशि ॥१९६६॥
रत्नमण्डपमाभाति मन्दारतरुभिर्वृतम् ।
तन्मध्ये योगपीठाख्यꣳ सास्राज्यपदमूत्तमम् ॥१९६७॥
वृन्दावनेश्वरीप्राज्य-सास्राज्यरसरञ्जितः ।
इहैव निर्जितः कृष्णो राधय़ा प्रौर्ह्̤अहासय़ा ॥१९६८॥
तस्याङ्गश्रीः सदा वृन्दा वीरा चाखिलसाधना ।
योगपीठस्य पूर्वत्र नाम्ना लीलावती स्थिता ॥१९६९॥
दक्षिणम्याꣳ स्थिता श्यामा कृष्णकेलिविनोदिनी ।
पश्चिमे सꣳस्थिता देवी भगिनी नाम सर्वदा ॥१९७०॥
उत्तरत्र स्थिता नित्यꣳ सिद्धेशी नाम देवता ।
पञ्चवक्त्रः स्थितः पूर्वे दशवस्त्रश्च दक्षिणे ॥१९७१॥
पश्चिमे तु चतुर्वक्त्रः सहस्रवक्त्र उत्तरे ।
सुवर्णवेत्रहस्ता च सर्वत्र शासने स्थिता ॥१९७२॥
मदनोन्मादिनी नाम राहिकाय़ाः प्रिय़ा सखी ।
पादपे पादय़त्येव गोविन्दꣳ मानविह्वलम् ॥१९७३॥
रतिपतिमानदापि साक्षादिह युगलाकृतिधामकामदम्भे ।
हरिमणिनवनील माधुरीभिः पदि पादि ।
मन्मथसौधमुच्चिनोति ॥१९७४॥
मन्मथद्वितय़ꣳ पश्चात् श्रीकृष्णाय़ेति सत्पदम् ।
गोविन्दाय़ ततः पश्चात् स्वाहाय़ꣳ द्वादशाक्षरः ।
गोविन्दस्य महामन्त्रः काले पूर्वानुरागभाक् ॥१९७५॥
ततःपरꣳ प्रवक्ष्यामि गोविन्दꣳ युगलात्मकम् ।
लक्ष्मीमन्मथतो राधागोविन्दाभ्याꣳ नमः पदम् ॥१९७६॥
एतस्य ज्ञानमात्रेण राधाकृष्णौ प्रसीदतः ।
अनय़ोस्तु ऋषिः कामो विराट छन्द उदाहृतम् ॥१९७७॥
देवता नित्यगोविन्दो राधागोविन्दो एव च ।
योगपीठेश्वरी शक्तिः षड़ङ्गꣳ कामबीजकैः ॥१९७८॥
ध्याय़ेद् गोविन्ददेव नवघनमधुरꣳ दिव्यलीलाः नटन्तꣳ
विस्फुर्जन्मल्लकच्छꣳ करयुगमुरलीरत्नदण्डश्रितञ्च ।
अꣳसन्यन्ताच्छपीताम्बरविपुलदशाद्बन्द्वगुच्छाभिरामꣳ ॥१९७९॥
पूर्णꣳ श्रीमोहनेन्द्रꣳ तमितरचरणाक्रान्तदक्षाङ्घ्रिनालम् ।
एबꣳ ध्यात्वा जपेन्मन्त्रꣳ यावल्लक्षचतुष्टय़म् ।
तिलाजाहवनस्यान्ते योगपीठेश्वरौ यजेत् ॥१९८०॥
चम्पकाशोकतुलसीकहलरैः कमलैस्तथा ।
राधागोविन्दयुगलꣳ साक्षात् पश्यति चक्षुषा ॥१९८१॥
श्रीमन्मदनगोपालो’पात्रैव सुप्रतिष्ठितः ।
कैशोररूपी गोपालो, गोविन्दः प्रौढविग्रहः ॥१९८२॥
उभय़ोस्तारतम्येन गोपीनाथो’तिसुन्दरः ।
धीरोद्धतस्तु गोपालो, धीरोदत्ततय़ोच्यते ॥१९८३॥
गोविन्दो, गोपिकानाथो यो धीरललिताकृतिः ।
सिꣳहमध्यस्तु गोपालस्त्रिभङ्गललिताकृतिः ॥१९८४॥
गोविन्दो, गोपिकानाथः पीनवक्षःस्थलो विटः ।
त्रिसन्ध्यमन्यदन्यन्धि माधुर्यꣳ गोविन्दाꣳ पतौ ॥१९८५॥
गोवर्धनदरीदण्डे पल्लवादिविचित्रिते ।
बाल्यतः समतिक्रान्ते, कैशोरात् परतो गतः ॥१९८६॥
वगाहमानः कन्दर्पꣳ श्रीगोविन्दो विराजते ।
नानारत्नमनोहारिण्यो तस्मिन् योगपीठके ॥१९८७॥
सहजो हि, प्रभावो’य़ꣳ नाचिरात् परितुष्यति ।
अन्येषु सिद्धपीठेषु या सिद्धिर्बहुहाय़नैः ॥१९८८॥
वृन्दावने योगपीठे सैकेनाह्ना प्रजाय़ते ।
प्रातर्बालार्कसङ्काशꣳ सङ्गबे मङ्गलच्छवि ॥१९८९॥
मध्याह्ने तरुणार्काभꣳ पराह्ने पद्मपत्रवत् ।
साय़ꣳ सिन्दूरपूराभꣳ रात्रौ च शशिनिर्मलम् ॥१९९०॥
तमस्विनीष्विन्द्रनीलमय़ुखमेचकप्रभम् ।
वर्षासु च सदा भात्या हरित्तृणमणिप्रभम् ॥१९९१॥
शरत्सु चन्द्रबिम्बाभꣳ हेमन्ते पद्मरागवत् ।
शिशिरे हीरकप्रख्यꣳ वसन्ते पल्लवारुणम् ॥१९९२॥
ग्रीष्मे पीयूषपूराभꣳ योगपीठꣳ विराजते ।
माधुरीभिः सदाच्छन्नमशोकलतिकावृतम् ॥१९९३॥
अधश्चोर्ध्वꣳ महारत्नमयूखैः परितोवृतम् ।
चन्द्राबलीदुरधर्षꣳ राधासौभागा मन्दिरम् ॥१९९४॥
श्रीरत्नमण्डपꣳ नाम तथा शृङ्गारमण्डपम् ।
सौभाग्यमण्डपꣳ नाम महामाधुर्यमण्डपम् ॥१९९५॥
सस्राज्यमण्डपꣳ नाम तथा सुरतमण्डपम् ।
इत्यष्टो योगपीठस्य नमानि शृणु पारति ॥१९९६॥
नामाष्टकꣳ यः पठति प्रभाते
श्रीयोगपीठस्य महत्तमस्य ।
गोविन्ददेवꣳ वशय़ेत् स तेन
प्रेमाणमाप्नोति परस्य पुꣳसः ॥१९९७॥
इत्युर्ध्वाम्नाय़े योगपीठप्रकाशनꣳ नामैकोनविꣳशꣳ पटलम् ॥
एत कहि श्रीपण्डित उल्लास-अन्तरे ।
भोजनटिला हैते चले धीरे धीरे ॥१९९८॥
कथो दूरे गिय़ा कहे सुमधुर कथा ।
करिलेन तपस्या सौभरिमुनि एथा ॥१९९९॥
देखह यमुनातीरे स्थान सुनिर्जन ।
‘सनोरख’-नाम ग्राम जाने सर्वजन ॥२०००॥
एइ ये कालिय़ह्रद देख श्रीनिवास ।
एथा श्रीकृष्णेर अति आश्चर्य विलास ॥२००१॥
कालिन्दीर तीरे केलिकदम्बे चड़िय़ा ।
कालिन्दीर जले पड़िलेन झाꣳप दिय़ा ॥२००२॥
कालिय़ दमन कबे कालिन्दीर जल ।
कालि-सर्पफणे नाचे देखय़े सकले ॥२००३॥
कालिय़-सर्पेरे कृष्ण अनुग्रह कैला ।
एथा हईते रमणकद्वीपे पाठाइला ॥२००४॥
ए कालिय़ह्रदे स्नानादिक करे ये ।
अनायासे सर्वपापे मुक्त हय़ से ॥२००५॥
विष्णुलोके याय़ एथा देह-त्याग हैले ।
पुराणे कहय़े आर नाना फल मिले ॥२००६॥
तथाहि आदिवाराहे—
कालिय़स्य ह्रदꣳ गत्वा क्रीड़ाꣳ कृत्वा वसुन्धरे ।
स्नानमात्रेण तत्रैव सर्वपापैः प्रमुच्यते ॥२००७॥
अथात्र मुञ्चते प्राणान् मम लोकꣳ स गच्छति ॥२००८॥
श्रीदशमस्कन्धे १६श अध्याय़े ६२तम श्लोकः—
यो’स्मिन् स्नात्वा मदाक्रीड़े देवादीꣳस्तर्पय़ेज्जलैः ।
उपोस्य माꣳ स्मरन्नर्चेत् सर्वपापैः प्रमुच्यते ॥२००९॥
ये कदम्बे चड़ि कृष्ण ह्रदे झाꣳप दिला ।
से बृहत्वृक्षशोभा शास्त्रे प्रकाशिला ॥२०१०॥
तथाहि आदिवाराहे—
अत्राणि महदाश्चर्यꣳ पश्यन्ति पण्डिता नराः ।
कालिय़ह्रदपूर्वेण कदम्बो महितो द्रुमः ॥२०११॥
शतशाखः विशालाक्षि शूण्यः सुरभिगन्धिश्च ।
स च द्वादशमासेषु मनोज्ञः शुभशीतलः ।
पुष्पय़ति विशालाक्षि प्रभासन्ते दिशो दश ॥२०१२॥
ए-कालिय़ तीर्थ-तीर्थपाप विनाशय़ ।
कालितीर्थ-स्नाने बहु कार्यसिन्धि हय़ ॥२०१३॥
तथाहि सौरपुराणे—
ततः कालिय़तीर्थाख्यꣳ तीर्थमङ्घोविन्यशनम् ।
अनृत्यद् यत्र भगवान् बालः कालिय़मस्तके ॥२०१४॥
तत्र यस्तु कृतस्नानो वासुदेवꣳ समर्चयेत् ।
अधन्यनदुष्प्रापꣳ कृष्णसायुज्यमश्नुते ॥२०१५॥
देखह द्वादशादित्य-तीर्थ एइ खाने ।
मिलय़े वाञ्छित फल—विदित पुराणे ॥२०१६॥
तथाहि आदिवाराहे—
सूर्यतीर्थे नरः स्नातो दृष्टवादित्यान् वसुन्धरे ।
आदित्यभुवनꣳ प्राप्य कृतकृत्यः स मोदते ॥२०१७॥
आदित्यो’हनि सꣳक्रान्तवस्मिन् तीर्थे वसुन्धरे ।
मनसाभीप्सितꣳ कामꣳ प्राप्नुवन्ति न सꣳशय़ः ॥२०१८॥
सौरपुराणे—
द्वादशादित्यतीर्थाख्यꣳ तीर्थꣳ तदनुपावनम् ।
तस्य दर्शनमात्रेण नृणामङ्घो विलश्यति ॥२०१९॥
अहे श्रीनिवास ! कृष्ण कालिह्रद हैते ।
कालिके दमन करि आइला ए टिलाते ॥२०२०॥
सूर्यगण कृष्णे अति शीतार्त जानिय़ा ।
शीत निवारय़े उग्र ताप प्रकाशिय़ा ॥२०२१॥
तथाहि श्रीस्तवाबल्याꣳ व्रजविलासे ८२तम-श्लोकः—
सूर्यैर्द्वादशभिः परꣳ मुररिपुः शीतार्त उग्रातपैर्-
भक्तिप्रेमभरैरुदारचरितः श्रीमान् मुदा सेवितः ।
यत्र स्रीपुरुषैः क्वणत्पशुकुलैरावेष्टितो राजते
स्नेहैर्द्वदशसूर्यनाम तदिदꣳ तीर्थꣳ सदा सꣳश्रय़े ॥२०२२॥
स्वप्ने सनातन प्रभुके महाप्रभुर कृपा—
अहे श्रीनिवास ! महाप्रभुर आज्ञाय़ ।
सनातन व्रजे आसि रहिला एथाय़ ॥२०२३॥
प्रभु आसिवेन—आज्ञा दिल सनातने ।
ताꣳर लागि स्थान कैला देख ए निर्जने ॥२०२४॥
सनातने उद्विग्न देखिय़ा गौरहरि ।
स्वप्नच्छले एथा देखा दिला कृपा करि ॥२०२५॥
बसिय़ा आछेन गौरचन्द्र दिव्यासने ।
सनातन लोटाइय़ा पड़िला चरणे ॥२०२६॥
सनातने प्रभु करि दृढ़ आलिङ्गन ।
सर्वमते सन्तोषिय़ा हैला अदर्शन ॥२०२७॥
अद्भुत प्रभुर लीला के पारे बुझिते ।
सदा वृन्दावने विहरय़े इच्छामते ॥२०२८॥
देख प्रस्कन्दन-क्षेत्र स्नाने पाप याय़ ।
प्राणत्याग हईलेइ विष्णुलोक पाय़ ॥२०२९॥
तथाहि आदिवाराहे—
पुनरन्यत् प्रवक्ष्यामि तच्छृणु त्वꣳ वसुन्धरे ।
क्षेत्रꣳ प्रस्कन्दꣳ नाम सर्वपापहरꣳ शुभम् ॥२०३०॥
तस्मिन् स्नातन्तु मनुजः सर्वपापैः प्रमुच्यते ।
अथात्र हि मुञ्चन् प्राणान् मम लोकꣳ स गच्छति ॥२०३१॥
अहे श्रीनिवास ! सूर्यगणेर तापेते ।
दूरे गेल शीत घर्म हईल देहेते ॥२०३२॥
सेइ घर्म-जल सूर्यकन्याय़ मिलिल ।
एइ हेतु ‘प्रस्कन्दन’-नाम तीर्थ हईल ॥२०३३॥
तथाहि श्रीस्तवाबल्याꣳ व्रजविलासे ८३म-श्लोकः—
अभ्यस्तातप-सेवनेन परितः सꣳजातघर्मोत्करैर्-
गोविन्दस्य शरीरतो निपतितैर्यत्तीर्थमुच्चैरभूत् ।
तत्तत्कोमलसान्द्रसुन्दरतरश्रीमत्सदङ्गोच्छलद्-
गन्धैर्हारि सुवारि सुद्युति भजे प्रस्कनन्दनꣳ वन्दनैः ॥२०३४॥
प्रस्कन्दनघाट देखाइय़ा श्रीनिवासे ।
प्रेमावेशे कहे अति सुमधुरभाषे ॥२०३५॥
श्रील अद्वैत प्रभुर जन्मादि-वृत्तान्त—
श्रीकृष्णचैतन्याभिन्न अद्वैत ईश्वर ।
कथोदिन छिला एइ वनेर भितर ॥२०३६॥
एइ वटवृक्षतले कृष्णे आराधय़ ।
के बुझिते पारे ताꣳर दुर्गम आशय़ ॥२०३७॥
ए प्रभुर जन्मादि-गमन यैछे एथा ।
शुन श्रीनिवास ! कहि सꣳक्षेपे से कथा ॥२०३८॥
माधवेन्द्रपुरीस्वर, शची, जगन्नाथ ।
प्रकटिला अद्वैत-ईश्वर सेइ साथ ॥२०३९॥
जीवप्रति अद्वैतेर करुणा अशेष ।
जनमेर छले धन्य कैल बङ्गदेश ॥२०४०॥
बङ्गदेशे श्रीहट्ट निकट नवग्राम ।
‘कुबेर पण्डित’ तथा नृसिꣳहसन्तान ॥२०४१॥
कुबेर पण्डित भक्तिपथे महाधन्य ।
कृष्णपादपद्म विना ना जानय़े अन्य ॥२०४२॥
तैछे ताꣳर पत्नी ‘नाभादेवी’ पतिव्रता ।
जगतेर पूज्या, येꣳहो अद्वैतेर माता ॥२०४३॥
दोꣳहे शान्तिपुरे आसि गङ्गा-सन्निधाने ।
निरन्तर मग्न कृष्णकथा-आलापने ॥२०४४॥
एकदिन श्रीकुबेर नाभार सहिते ।
वैष्णवेर निन्दा शुनि चाहय़े मरिते ॥२०४५॥
कोन भाग्यवान दोꣳहे देखि मृतप्राय़ ।
करिला दोꣳहारे स्थिर कृष्णेर इच्छाय़ ॥२०४६॥
तथापिह दुःखी हईय़ा करिला शय़न ।
किछु निद्रा हैते देखे अपूर्व स्वपन ॥२०४७॥
महातेजोमय़ एक पुरुष सुन्दर ।
तप्तहेम-पर्वत जिनिय़ा कलेवर ॥२०४८॥
ए पुरुष आर एक पुरुष-सुन्दरे ।
सुमधुर वाक्य कहे धरि दुइ करे ॥२०४९॥
‘कलिहत जीवेर ए दुःख निवारिते ।
शीघ्र अवतीर्ण तुमि हत्त पृथिवीते ॥२०५०॥
तुमि आकर्षिले आमि रहिते नारिब ।
अग्रजेर सह शीघ्र प्रकट हईब’ ॥२०५१॥
शुनिय़ा एतेक वाक्य महाहर्ष-चिते ।
शुभक्षणे प्रवेशिला नाभार गर्भेते ॥२०५२॥
ऐछे देखि विप्रेर आनन्द अतिशय़ ।
निद्रा-भङ्ग हैते हैल व्याकुल हृदय़ ॥२०५३॥
विप्र महाशास्त्रञ्च विचार कैल चित्ते ।
‘गुरुरूपे ईश्वरेर प्रकट कलिते’ ॥२०५४॥
ऐछे बहु मने हैते हईला विह्वल ।
पत्नीसह नारे निवारिते नेत्रजल ॥२०५५॥
सेइ दिन हैते नाभा हैला गर्भवती ।
पुनः नवग्रामे गिय़ा करिलेन स्थिति ॥२०५६॥
तथाइ प्रकट हैला अद्वैत ईश्वर ।
जगतेर हैल महा उल्लास अन्तर ॥२०५७॥
अन्यस्मात् एइ ध्वनि हैल इहा हैते ।
‘प्रकाटिब श्रीकृष्णचैतन्य पृथिवीते ॥२०५८॥
नित्यानन्द-रामे इहोꣳ तुरिते आनिव ।
पारिकर-वृन्दसह सुखे विहरिब ॥२०५९॥
खण्डिब जीवेर दुःख चिन्ता नाहि आर ।
घरे घरे हबे प्रेम-भक्तिर प्रचार ॥२०६०॥
सङ्कीर्तन-आनन्द-समुद्र उथलिब ।
धना एइ कलि ! केह वञ्छित नहिब’ ॥२०६१॥
ऐछे नाना ध्वनि शुनि सबे हर्ष हय़ ।
कुबेर भवन तैल मङ्गल-आलय़ ॥२०६२॥
दिने दिने बाड़्हे प्रभु अद्वैत ईश्वर ।
देखे भाघ्यवन्तु लोक उल्लास-अन्तर ॥२०६३॥
अद्वैत आपना सदा लुकाय़ा रय़ ।
कभु श्रीचैतन्य-इच्छामते व्यक्त हय़ ॥२०६४॥
अद्वैते पाइय़ा नवग्रामवासी लोक ।
आनन्दे भासय़े पासरिय़ा दुःख-शोक ॥२०६५॥
‘कमलाक्ष’ ‘अद्वैत’—प्रभुर दुइ नाम ।
‘अद्वैत’ बालिय़ा सबे डाके अविराम ॥२०६६॥
अद्वैतेर बाल्यलीला अति चमत्कार ।
देखे भाग्यवन्त—ता वर्णिते शक्ति कार ? ॥२०६७॥
श्रीअद्वैत सबार नेत्रेर ताराप्राय़ ।
शय़ने स्नपने अद्वैतेर गुण गाय़ ॥२०६८॥
धन्य ए सकल लोक बलि वारवार ।
धन्य बङ्गदेशे याते प्रभु-अवतार ॥२०६९॥
प्रेमभक्तिमय़ श्रीकुबेर महाधीर ।
कहिलेन सबारे-—य़ाइब गङ्गातीर ॥२०७०॥
ग्रामवासी प्रिय़ बन्धुवर्गेर सहिते ।
आइलेन शान्टिपुरे नवग्राम हैते ॥२०७१॥
शान्तिपुरे कैल वास प्रसन्न हृदय़ ।
कभु नवद्वीपे बन्धुवर्गेरे मिलय़ ॥२०७२॥
अद्वैते कराय़ यत्ने शास्त्र-अध्यय़ण ।
हैला पण्डित प्रभु पतित-पावन ॥२०७३॥
यद्यपिह-मातापिता पुत्रतत्त्व जाने ।
वात्सलो से सब किछु स्मृति नहे मने ॥२०७४॥
शान्तिपुरवासी यत परम पण्डित ।
अद्वैतेर चेष्टा देखि सकले विस्मित ॥२०७५॥
केह कहे-—अद्वैत मनुष्य कभु नय़ ।
मनुष्य कि ऐछे सर्वचित्त आक्र्षय़ ? ॥२०७६॥
धन्य ए कुबेर विप्र ऐछे पुत्र याꣳर ।
इꣳहा हैते हबे बुझि मङ्गल सबार ॥२०७७॥
एइमेत नाना कथा कय़ सर्वजन ।
हईला अद्वैतचन्द्र सबार जीवन ॥२०७८॥
अद्वैत प्रभुर इच्छा के पारे बुझिते ।
जननी-जनके सुख देन नानामते ॥२०७९॥
कथोदिने पितामाता हैल अदर्शन ।
गय़ा करिबारे प्रभु करय़े गमन ॥२०८०॥
गय़ाछले सर्वतीर्थ भ्रमण करिल ।
माधबेन्द्रपुरी-स्थाने दीक्षा-मन्त्र निल ॥२०८१॥
तथाहि प्राचीनैरुत्तम्-—
प्रेमभक्तिप्रदꣳ श्रीमन्माधवेन्द्रपुरीप्रिय़म् ।
श्रीलाद्वैतपभुꣳ वन्दे श्रीमाध्वसम्प्रदाय़िनम् ॥ इति ॥२०८२॥
अद्वैतेर चेष्टा बुझे ऐछे शक्ति कार ? ।
करय़े भ्रमण प्रेमे मत्त अनिवार ॥२०८३॥
भ्रमिते भ्रमिते आइला मधुरामण्डले ।
देखिय़ा व्रजेर शोभा आनन्द उथले ॥२०८४॥
सर्वत्र दर्शन करि आइल वृन्दावने ।
एथा व्रजवासिगण राखिल यतने ॥२०८५॥
फल, मूल, दुग्ध किछु करय़े आहार ॥
अद्वैतेर तेज देखि लोके चमत्कार ॥२०८६॥
प्रेमे मत्त हैय़ा करे हुꣳकार-गर्जन ।
‘कृष्ण कि दोसखिब ?’—बलि करय़े क्रन्दन ॥२०८७॥
एइरूपे नाना भाव हय़ क्षणे क्षणे ।
कृष्णे आराधय़े ए यमुना-सन्निधाने ॥२०८८॥
जानि कृष्णचैतन्येर प्रकटसमय़ ।
एथा हैते गौड़देशे करिला विजय़ ॥२०८९॥
अद्वैतचन्द्रेर लीला अमृत-समान ।
अहे श्रीनिवास ! ए आस्वादे भाग्यवान् ॥२०९०॥
ये वटवृक्षेर तले अद्वैतेर स्थिति ।
सर्वत्र हईल से ‘अद्वैतवट’-ख्याति ॥२०९१॥
ए अद्वैतवट -दृष्टे सर्वपाप-क्षय़ ।
परम दुर्लभ प्रेमभक्ति लभ्य हय़ ॥२०९२॥
देख कालिन्दीर तीरे तरुलतागण ।
सदाइ नवीन-—अतिशय़ सुशोभन ॥२०९३॥
ए तिन्तिड़्ईवृक्ष पुरातन अतिशय़ ।
एथा राधाकृष्ण सखीसह विलसय़ ॥२०९४॥
पूरब सोङ्रि कृष्णचैतन्य गोसाञि ।
एथा आसि बसिल सुखेर सीमा नाइ ॥२०९५॥
राघवकर्तृक श्रीनिवासेर निकट श्रीगौरसुन्दरेर चरित वर्णना—
एत कहितेइ प्रेमे विह्वल पण्डित ।
श्रीनिवासे कहे गोराचान्देर चरित ॥२०९६॥
श्रीगौरसुन्दर पूऋणब्रह्म सनातन ।
नवद्वीपनाथ, कृष्ण व्रजेन्द्रनन्दन ॥२०९७॥
नवद्वीपे शची जगन्नाथ-मिश्र-घरे ।
अवतीर्ण हईला प्रभु अद्वैत-हुꣳकारे ॥२०९८॥
नवद्वीपे गौराङ्गेर अद्भुत विहार ।
सहस्रवदने ताहा नारे वर्णिबार ॥२०९९॥
पितार विय़ोग हैले कथादिन परे ।
लोकरीति-प्राय़ आइला गय़ा करिबारे ॥२१००॥
तथा श्रीश्वरपुरी महाभाग्यवान् ।
देखि, गौरचन्द्रे येन पाइलेन प्राण ॥२१०१॥
भक्तेर जीवन प्रभु श्रीगौरसुन्दर ।
ईश्वरपुरीरे कैला परम आदर ॥२१०२॥
निज-दीक्षामन्त्र ताꣳर कर्णेते कहिय़ा ।
लईलेन मन्त्र भूमे पड़ि प्रणमिय़ा ॥२१०३॥
ईश्वरपुरीरे गुरु करि गौरराय़ ।
निरन्तर भासे दुइ नेत्रेर धाराय़ ॥२१०४॥
भुवनापावन विश्वम्भरे शिष्य करि ।
प्रेमानन्दे मत्त हैल्ला श्रीश्वरपुरी ॥२१०५॥
यदि कह—‘जगतेर गुरु गौरचन्द्र ।
ताꣳर गुरु अन्य—ए शुनिते लागे धन्द ॥२१०६॥
ताहाते कहिय़े—लोकाशिक्षार कारण ।
आपनि आचरि धर्म करय़े स्थापन ॥२१०७॥
प्रभुर ए अलौकिक-लीला केबा जाने ॥
कारिलेल धन्य माध्वी-सम्प्रदा आपने ॥२१०८॥
सम्प्रदा-निविष्ट हैले कायशिद्दि हय़ ।
अन्यत्र दीक्षिते मन्त्र निष्फल निश्चय़ ॥२१०९॥
श्री-ब्रम्म-रुद्र-सनक-सम्प्रदाय़ चारि ।
कलिते विदित-—कहे पुराणे विस्तारि’ ॥२११०॥
तथाहि श्रीपद्मपुराणे—
सम्प्रदाय़विहीना ये मन्त्रास्ते निष्फला मताः ।
ततः कलौ भविष्यन्ति चत्वारः सम्प्रदाय़िनः ॥२१११॥
श्री-ब्रह्म-रुद्र-सनका वैष्णबाः क्षितिपावनाः ।
चत्वारस्ते कलौ भाव्याः सम्प्रदाय़प्रवर्तकाः ॥२११२॥
सम्प्रदाय़ञामेर उत्पत्ति-विवरण-—
भक्ति-अधिकारी ए सम्प्रदाय़-चतुष्टय़ ।
सꣳक्षेपे कहिय़े-—सम्प्रदाख्या यैछे हय़ ॥२११३॥
श्रीकृष्णचैतन्य प्रभु वाञ्छाकल्पतरु ।
नाराय़णरूपे हन ए सबार गुरु ॥२११४॥
श्री-नाराय़णेर प्रिय़ा, शिष्या पुनः ताꣳर ।
सर्वशास्त्रे विस्तार अद्भुत क्रिय़ा याꣳर ॥२११५॥
श्रीशब्देते—लक्ष्मी, ताꣳर शाखा, उपशाखा ।
हैल अनेक-—-ताꣳर के करिबे लेखा ॥२११६॥
सेइ गणे रामानुज ‘आचार्य़’ हईले ।
ताꣳहा हैते ‘रामानुज-सम्प्रदा’ चलिल ॥२११७॥
‘श्रीलक्ष्मणाचार्य’ पूर्वे नाम ताꣳर हय़ ।
अत्यादरे रामानुजाचार्य सबे कय़ ॥२११८॥
निज-नामे ‘रामानुज-भाष्य’ येꣳह कैल ।
ताꣳर शाखा-उपशाखा जगत् छाइल ॥२११९॥
अहे श्रीनिवास ! माध्वी-सम्प्रदा-विषय़ ।
एबे किछु कहि, आगे कहिब ये हय़ ॥२१२०॥
श्रीनाराय़णेर शिष्य ‘ब्रह्मा’ दय़ावान् ।
जगत् व्यापिल शिष्य-प्रशिष्यादि तान ॥२१२१॥
सेइ गण-मध्येते मध्व शिष्य हैला ।
प्रथमेइ ब्रह्मसूत्र-भाष्य तेꣳह कैला ॥२१२२॥
एइ हेतु ‘मध्वाचार्य’ नाम तैल ताꣳर ।
सेइ हैते मध्वाचार्य-सम्प्रदा-प्रचार ॥२१२३॥
श्रीनाराय़णेर श्ष्यै ‘रुद्र’ कृपामय़ ।
ताꣳर शिष्य-प्रशिष्येर अन्त नाहि हय़ ॥२१२४॥
विष्णुस्वामी शिष्य हईलेन सेइ गणे ।
भक्तिरसे-मत्त हैला निज-शिष्य-सने ॥२१२५॥
परम-प्रभाव-—विद्या सकल शास्त्रेते ।
विष्णुस्वामि-सम्प्रदाख्या हैल ताꣳहा हैते ॥२१२६॥
सनक-सम्प्रदा यैछे शुन श्रीनिवास ।
नाराय़ण हैते हꣳसविग्रह-विलास ॥२१२७॥
ताꣳर शिष्य सनकादि चारि महाशय़ ।
ताꣳर शिष्य-प्रशिष्येर लेखा नाहि हय़ ॥२१२८॥
सेइ गणमध्ये निम्बादिता शिष्य हैल ।
ताꣳहा हैते निम्बादित्य-सम्प्रदा चलिल ॥२१२९॥
निम्बादित्य-प्रभाव परम चमत्कार ।
ताꣳर शिष्य-प्राशिष्येते व्यापिल सꣳसार ॥२१३०॥
श्री-ब्रह्म-रुद्र-सनक सम्प्रदाय़गणे ।
हईला सम्प्रदा बहु प्रभाव-कारणे ॥२१३१॥
यैछे रामानुजाचार्यगणेर मध्येते ।
रामानन्दाचार्य हैला पूज्य सर्व मते ॥२१३२॥
ताꣳर शिष्य-प्रशिष्यादि अनेक ताहाय़ ।
‘रामानन्दी’ ख्याति हैल सेइ सम्प्रदाय़ ॥२१३३॥
विस्णुस्वामि-सम्प्रदाय़े श्रीवल्लभाचार्य ।
कैल ‘अनुभाष्य’ तेꣳहो सर्वमते आर्य ॥२१३४॥
हईल ताहार ख्याति ‘वल्लभी’ विदित ।
कि बलिब-—अन्य सम्प्रदाय़-एइ रीत ॥२१३५॥
मध्व-सम्प्रदाय़ेर गुरु-परम्परा-—
प्रभु धन्य कैल माध्व-सम्प्रदा कलिते ।
प्रभुर गुर्वादि-नाम कहि पूर्व हैते ॥२१३६॥
सर्वादिक परव्योमनाथ नाराय़ण ।
ताꣳर शिष्य ब्रह्मा ब्रह्मलोकेर भूषण ॥२१३७॥
तꣳर शिष्य श्रीनारदमुनि प्रेममय़ ।
श्रीशुकेर गुरु व्यास ताꣳर शिष्य हय़ ॥२१३८॥
हईला व्यासेर शिष्य श्रीमध्व उदार ।
निज-नामे ‘भाष्य’ कैल-—महिमा अपार ॥२१३९॥
सेइ हैते ‘मध्वाचार्य-सम्प्रदा’ चलिल ।
श्रीमत्पद्मनाभाचार्य ताꣳर शिष्य हैल ॥२१४०॥
ताꣳर शिष्य नरहरि, श्रीमाधव ताꣳर ।
श्रीअक्षोभ्य ताꣳर शिष्य सर्वत्र प्रचार ॥२१४१॥
अय़तीर्थ ताꣳर शिष्य, ताꣳर शिष्य ज्ञनसिन्धु ।
ताꣳर शिष्य महानिधि दीनहीन-बन्धु ॥२१४२॥
ताꣳर विद्यानिधि, ताꣳर राजेन्द्र विदित ।
जय़धर्म मुनि ताꣳर-—अद्भुत चरित ॥२१४३॥
इहार गणेते विस्णुपुरी शिष्य हैला ।
‘भक्तिरत्नावली’-ग्रन्थ पकाश करिला ॥२१४४॥
जय़धर्ममुनिर शिष्येर शुद्ध रीत ।
नाम श्रीपुरुषोत्तमब्रह्मण्य विदित ॥२१४५॥
ताꣳर शिष्य व्यासतीर्थ-महाविज्ञ तेꣳह ।
वर्णिलेन ‘श्रीविष्णुसꣳहिता’-ग्रन्थ येꣳह ॥२१४६॥
ताꣳर शिष्य लक्ष्मीपति गुणेर आलय़ ।
ताꣳर शिष्य माधवेन्द्र भक्ति चन्द्रोदय़ ॥२१४७॥
ताꣳर शिष्य ईश्वरपुरी करुणानिधान ।
ताꣳर शिष्य प्रभु गौरचन्द्र भगवान् ॥२१४८॥
तथाहि कविकर्णपुरकृत-श्रीमद्गौरगणोद्देशदीपिकाय़ाम्-—
प्रादुर्भूताः कालियुगे चत्वारः सम्प्राय़िनः ।
श्री-ब्रह्म-रुद्र-सनकाह्वय़ाः पाद्मे यथा स्मृताः ॥२१४९॥
ततः कलौ भविष्यन्ति चत्वारः सम्प्रदाय़िनः ।
श्री-ब्रह्म-रुद्र-सनका वैष्णवाः क्षितिपावनाः ॥२१५०॥
तत्र माध्वसम्प्रदाय़ः प्रस्तावादत्र लिख्यते ।
परव्योमेश्वरस्याभूच्छिष्यो ब्रह्म जगत्पतिः ॥२१५१॥
तस्य शिष्य नारदो’भूद्व्यासन्त्रस्याप शिष्यताम् ।
शुकोव्यासस्य शिष्यत्वꣳ प्राप्त्रो ज्ञानावरोधनात् ॥२१५२॥
तस्य शिष्याः प्रशिष्याश्च बहवो भूतले स्थिताः ।
व्यासाल्लब्धकृष्णदीक्षो मध्वाचार्यो महायशाः ॥२१५३॥
चक्रे वेदान् विभज्यासौ सꣳहिताꣳ शतदूषणीम् ।
निर्गुणाद्ब्रह्मणो यत्र सगुणस्य परिक्रिय़ा ॥२१५४॥
तस्य शिषो’भवत् पद्मनाभाचार्यो महाशय़ः ।
तस्य शिष्यो नरहरिस्तच्छिष्यो माधवो द्विजः ॥२१५५॥
अक्षोभ्यस्तस्य शिष्यो’भूत्तच्छिष्यो जय़तीर्थकः ।
तस्य शिष्यो ज्ञानसिन्धुतस्य शिष्यो महानिधिः ॥२१५६॥
विद्यानिधिस्तस्य शिष्यो राजेन्द्रस्तस्य सेवकः ।
जय़धर्मो मुनिस्तस्य शिष्यो यद्गणमध्यतः ॥२१५७॥
श्रीमद्विष्णुपुरी यस्य भक्तिरत्नावली कृतिः ।
जय़धर्मस्य शिष्यो’भूद्ब्रह्मण्यः पुरुषोत्तमः ॥२१५८॥
व्यासतीर्थस्तस्य शिष्यो यश्चक्रे विष्णुसꣳहिताम् ।
श्रीमल्लक्ष्मीपत्तिस्तस्य शिष्यो भक्तिरसाश्रय़ः ॥२१५९॥
तस्य शिष्यो माधवेन्द्रो यद्धर्मो’य़ꣳ प्रवर्तितः ।
कल्पवृक्षस्यावतारो व्रजधामनि तिष्ठतः ॥२१६०॥
प्रीत-प्रेय़ो वत्सलतो’ज्ज्वलाख्यफलधारिणः ।
तस्य शिष्यो’भरच्छ्रीमानीश्वराख्यः पुरीर्यतिः ॥२१६१॥
ईश्वराख्यपुरीꣳ गौर ऊररीकृता गौरवे ।
जगदाप्लावय़ामास प्राकृताप्राकृतात्मकम् ॥ इति ॥२१६२॥
ईश्वरपुरीर शिष्य प्रभु गौरराय़ ।
पुरीर महिमा प्रभु निज-मुखे गाय़ ॥२१६३॥
प्रभुर अद्भुत भक्ति के पारे बुझिते ? ।
निमानन्द सम्प्रदा चलिल प्रभु हैते ॥२१६४॥
प्रभुर नाममध्ये मुख्य ‘निमाइ पण्डित’ ।
नित्यानन्दप्रभुर ए नामे अति प्रीत ॥२१६५॥
प्रभुर वैष्णवगणे देखि नदीय़ाय़ ।
निमाइ-सम्प्रदा बलि अद्यापिह गाय़ ॥२१६६॥
निमाइ प्रदान कैला जगते आनन्द ।
एइ हेतु अवनी-विख्यात निमानन्द ॥२१६७॥
पूर्वे जानाइल सम्प्रदाय़ यैछे ।
प्रभु-प्रभावेते माध्वी-सम्प्रदाय़ तैछे ॥२१६८॥
तथाहि श्रीमद्वक्रेश्वरणपण्डितस्य शिष्यः श्रीगोपाल
गुरुगोस्वामीकृतपद्यो—
श्रीमन्नाराय़णो ब्रह्मा नारदो व्यास एव च ।
श्रीलमध्वः पद्मनाभो नृहरिर्माधवस्तथा ॥२१६९॥
अक्षेत्यो जय़तीर्थश्च ज्ञानसिन्धुमहानिधिः ।
विद्यानिधिस्च राज्येन्द्रो जय़धर्ममुनिस्तथा ॥२१७०॥
पुरुषोत्तमश्च ब्रह्मण्यो व्यासतीर्थमुनिस्तथा ।
श्रीमल्लक्ष्मीपतिः श्रीमान् माधवेन्द्रपुरीश्वरः ॥२१७१॥
ततः श्रीकृषणचैतन्यः प्रेमकल्पद्रुमो भुवि ।
निमानन्द्यख्यय़ यो’सौ विख्यातः क्षितिमण्डले ॥२१७२॥
अहे श्रीनिवास ! गय़ा हैते गौरहरि ।
चलिलेल ईश्वरपुरीरे कृपा करि ॥२१७३॥
पूर्वे नवद्वीपे लुकाइय़ा भक्तद्वारे ।
पुनः लुकाइते चाहे लुकाइते नारे ॥२१७४॥
अल्पदिने गौरचन्द्र गिय़ा नदीय़ाय़ ।
हईलेन व्यक्त प्रिय़ भक्तेर इच्छाय़ ॥२१७५॥
अद्वैतादि प्रभुर यतेक भक्तगण ।
सबार हैल महा-प्रफुल्लित मन ॥२१७६॥
ये सुख बार्ह्̤इल नित्यानन्देर मिलने ।
ताहा लक्षसुखे वर्णिब वा कोन् जले ? ॥२१७७॥
नित्यानन्द-अद्वैतादि-सङ्गे गौरराय़ ।
निरम्भर सꣳकीर्तने मत्त नदीय़ाय़ ॥२१७८॥
परम अद्भुत कर्म करि दिने दिने ।
छाड़िबेन गृहाश्रम करिलेन मने ॥२१७९॥
जगतेर नाथ गोरा भुवनमोहन ।
जीबे कृपा लागि कैल सन्न्यासग्रहण ॥२१८०॥
सन्न्यास करिय़ा प्रभु विह्वल हईला ।
नित्यानन्द अद्वैतभवने इऐल्य़ा गेला ॥२१८१॥
सन्न्यासीर शिरोमणि प्रभु गोरचाꣳदे ।
देखिते धाइल लोक, स्थिर नाहि बान्धे ॥२१८२॥
देवता मनुष्य मिलि हैल एक योग ।
अद्वैतभवन बेड़्हे लक्ष लक्ष लोक ॥२१८३॥
‘हरि हरि’-ध्वनि सबे करे अनिवार ।
स्वर्ग-मर्त्य-पातालेते हैल चमत्कार ॥२१८४॥
सन्न्यासीर शिरोमणि श्रीकृष्णचैतन्य ।
दर्शन-दानेते कैल सर्वजने धना ॥२१८५॥
सङ्कीर्तने नर्तन करय़े गौरहरि ।
चन्दने भूषित अङ्ग—अद्भुत माधुरी ॥२१८६॥
चतुर्दिके प्रभुर यतेक भक्तगण ।
सबे मिलि करे महामधुर कीर्तन ॥२१८७॥
नित्यानन्द, अद्वैत, श्रीवास, गदाधर ।
ना छाड़े प्रभुर पाश उल्लास-अन्तर ॥२१८८॥
श्रीभुज तुलिय़ा प्रभु ‘हरि हरि’ बले ।
सꣳकीर्तन-आनन्दे भासय़े नेत्रजले ॥२१८९॥
हेन प्रभु चैतन्यचान्देर दरशने ।
हैला विह्वल लोक-—आपना ना जाने ॥२१९०॥
निभृते रहिय़ा केह कारु प्रति कय़ ।
‘विप्ररूपे ए ईश्वर वेदे निरूपय़ ॥२१९१॥
तथाहि अथर्ववेदे—
ओꣳ यदा पश्यः पश्यते रुक्मवर्णꣳ
कर्तारमीशꣳ पुरुषꣳ ब्रह्मयोनिम्
तदा विद्वान् पुण्यपापे विधूय़
निरञ्जनः परमꣳ साम्यमुपैति ॥२१९२॥
केह कहे—‘भक्तरूप मिश्र विश्वम्भर ।
युक्त सर्वलक्षण, ए सकलेर पर’ ॥२१९३॥
तथाहि आर्थवर्णस्य तृतीय़काण्डे ब्रह्माविभागान्तरम्—
इतो’हꣳ कृतसन्न्यासो’वतरिष्यामि सगुणो निर्वेदो निष्कामो
भूगीर्वाणस्तीरास्थो’लकननन्दाय़ाः कलौ चतुः-सहस्राब्दोपरि
पञ्चसहस्राभ्यन्तरे गौरवर्णो दीर्घाङ्गः सर्वलक्षणयुक्त
ईश्वरप्रार्थितो निजरसाम्वादो भक्तरूपो मिश्राख्यो विदित-
योगो’स्यामिति ॥२१९४॥
केह कहे—‘एइ कलि-प्रथमसन्ध्याय़ ।
स्वशक्ति ऐक्य ए गौरचन्द्रे—वेदे गाय़ ॥२१९५॥
तथाहि अथर्ववेदे पुरुषबोधन्याम्-—
सप्तमे गौरवर्णविष्णोरित्यनेन स्वशक्त्या चैक्यमेत्य ।
प्रान्ते प्रातरवतीर्य़ सह स्वैः स्वमनुशिक्षय़ति ॥२१९६॥
तस्य व्याख्या—
सप्तमे सप्तममन्वन्तरे वैवस्वतमनौ गौरवर्णो भगवान्
स्वशक्त्या ह्लादिणीशक्त्य ऐक्यꣳ प्राप्य प्रान्ते कलौ युगे प्रातः
प्रथमसन्ध्याय़ाꣳ स्वैः पार्षदैः सह अवतीर्णो भूत्वा स्वꣳ निजजनान्
अनुशिक्षय़ति हरेकृष्णादि उपदिशति ॥२१९६॥
केह कहे—‘देख हेम-अङ्ग सूचिक्कण ।
आहा मरि ! कि अपूर्व चन्दन-भूषण’ ॥२१९७॥
तथाहि (महाभारते दानधर्मे) श्रीविस्णोर्दिव्यसहस्र-नामस्तोत्रे—
सुवर्णबर्णः हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ॥ इति ॥२१९८॥
केह कहे—‘सबार पराणचोरा गोरा ।
इꣳहार चरिते त्रिजगत् हईल भोरा ॥२१९९॥
पीतवर्ण धरे एइ प्रशस्त कलिते ।
शुक्ल, रक्त, कृष्ण—सत्य-त्रेता-द्वापरेते’ ॥२२००॥
तथाहि (श्रीभगवते) दशामस्कन्धे ८मध्याये १३श स्लोकः-—
आसन् वर्णास्त्रय़ो ह्यस्य गृनतो’नुयुगꣳ तनुः ।
शुक्लो रक्तस्तथा पीत इदानीꣳ कृष्णताꣳ गतः ॥२२०१॥
केह कहे—‘कृष्णवर्ण इꣳहार अन्तर ॥
बाहिरे प्रकाश गौरकान्ति मनोहर ॥२२०२॥
नित्यानन्दाद्वैतादि-सङ्गेते विलसय़ ।
सङ्कीर्तन-याजनेते इꣳहारे मिलय़’ ॥२२०३॥
तथाहि तत्रैव ११श-स्कन्धे ५म अध्याय़े ३२श-श्लोकेः—
कृष्णवर्ण त्विषा’कृष्णꣳ साङ्गोपाङ्गास्त्रपार्षदम् ।
याज्ञैः सꣳकीर्तनप्राय़ैर्यजन्ति हि सुमेधसः ॥२२०४॥
केह कहे—‘सकलेर त्राता एइ प्रभु ।
एमन दय़ालु आर ना हईबे कभु ॥२२०५॥
कलियुग-धर्म—एइ नाम सङ्कीर्तन ।
अवतरि ‘कैल सुखे धर्म-सꣳस्थापन’ ॥२२०६॥
तथाहि श्रीगीताय़ाꣳ ४र्थ अध्याय़े ८म-श्लोकः—
परित्राणाय़ साधूनाꣳ विनाशाय़ च दुष्कृताम् ।
धर्मसꣳस्थापनार्थाय़ सम्भवामि युगे युगे ॥२२०७॥
केह कहे—‘के कहिबे प्रभुर विलास ।
कलियुग धन्य कैल करिय़ा सन्न्यास’ ॥२२०८॥
तथाहि (श्रीमहाभारते दानधर्मे) श्रीविष्णोर्दिव्यसहस्र-नामस्तोत्रे—
सन्न्यासकृच्छमः शान्तो निष्ठाशान्तिपराय़णः ॥२२०९॥
केह कहे—‘कलिते जीवेर भाग्य अति ।
करिय़ा सन्न्यास प्रभु नाशय़े दुर्मति’ ॥२२१०॥
तथाहि उपपुराणे व्यासꣳ प्रति श्रीकृष्णवावक्यम्—
अहमेव क्बचिद्ब्रह्मन् सन्न्यास्यश्रममाश्रितः ।
हरिभक्ति, ग्राहय़ामि कलौ पापहतान्नरान् ॥२२११॥
केह कहे—‘हरिनाम महामन्त्र दाने ।
जीवेर दारुण दुःख खण्डय़े आपने’ ॥२२१२॥
तथाहि—
हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे ।
हरे राम हरे राम राम राम हरे हरे ॥२२१३॥
केह कहे—‘हरि-कृष्ण-राम-नामाक्षरे ।
प्रसबे अद्भुत अर्थ स्वादे विज्ञवरे’ ॥२२१४॥
तथाहि—श्रीगोपालगुरुगोस्वामिकृतपद्ये—
विज्ञाप्य भगवत्तत्त्वꣳ चिद्घनानन्दविग्रहम् ।
हरत्यविद्याꣳ तत्कार्यमतो हरिरिति स्मृतः ॥२२१५॥
हरति श्रीकृष्ण मनः कृष्णाह्लादस्वरूपिणी ।
अतो हरेत्यनेनैव श्रीराधा परिकीर्तिता ॥२२१६॥
आनन्दैकसुखस्वामी श्यामः कमललोचनः ।
गोकुलानन्दनो नन्दनन्दनः कृष्ण ईर्यते ॥२२१७॥
वैदग्धीसारसर्वस्वꣳ मूर्तिलीलाधिदैवतम् ।
राधिकाꣳ रमय़न्नित्यꣳ राम इत्यभिधीय़ते ॥२२१८॥
एइरूप नाना कथा कहि सर्वजन ।
श्रीचैतन्यपदे कैल आत्मसमर्पण ॥२२१९॥
सन्न्यासीर शिरोमणि प्रभु गौरराय़ ।
अद्वैतभवने ऐछे आनन्दे गोङाय़ ॥२२२०॥
नवद्वीपे हैते ये ये आइला शान्तिपुरे ।
सबा-मनोहिते कैला विविध प्रकारे ॥२२२१॥
श्रीशचीमाय़ेरे प्रबोधिय़ा नानामते ।
ताꣳर पादपद्मधूलि लईला माथ्यते ॥२२२२॥
शचिठकुराणी स्नेहे विह्वल हईला ।
नीलाचले स्थिति हय़—ऐछे आज्ञा दिला ॥२२२३॥
माय़ेर आज्ञाते प्रभु करिल गमन ।
के वर्णिब-यैछे हईलेन भक्तगण ॥२२२४॥
कपट-सन्न्यासिवेशे भ्रमि सर्वदेश ।
मथुरामण्डले आसि करिला प्रवेश ॥२२२५॥
मथुरार सनोड़्इय़ा विप्रे करि सङ्गे ।
भक्त्यावेशे व्रजेते भ्रमय़े महारङ्गे ॥२२२६॥
यथा ये ये लीला पूर्वे करय़े आपने ।
अज्ञातेर पाय़ ता जिज्ञासे सर्वजने ॥२२२७॥
अन्य मुखे शुनिते उल्लास अतिशय़ ।
ए हेन कौतुके मत्त शचीर तनय़ ॥२२२८॥
क्रमे उपवन, वन भ्रमण करिय़ा ।
आइलेन वृन्दावने मथुरा हईय़ा ॥२२२९॥
यमुनापुलिने यैछे भावेर विकार ।
लक्ष मुख हईलेओ नारि वर्णिबार ॥२२३०॥
असꣳख्य असꣳख्य लोक चतुर्दिके धाय़ ।
प्रेमे महामत्त हैय़ा गौरगुण गाय़ ॥२२३१॥
लोकभिड़ भय़े प्रभु अक्रूरे याइय़ा ।
तथाइ करेन भिक्षा निर्जन पाइय़ा ॥२२३२॥
मध्ये मध्ये बसिय़ा तिन्टड़्इवृक्षतले ।
निजानन्दे भासे प्रभु नय़नेर जले ॥२२३३॥
ए आम्लि-तले महा-कौतुक हईल ।
कृष्णदास राजपुते अति कृपा कैल ॥२२३४॥
अहे श्रीनिवास ! ए आम्लि-तला हैते ।
नीलाचले गेला प्रभु भक्त इच्छामते ॥२३३५॥
ए तिन्तिड़्ईवृक्ष ये करय़े दरशन ।
अवश्य ताहार हय़ वाञ्छित पुरण ॥२२३६॥
शृङ्गारवट वा नित्यानन्दवट-प्रसङ्गे श्रीमन्नित्यानन्द-प्रभुर लीलाविवरण-—
देख ए अपूर्व वट यमुनार तीरे ।
सकले ‘शृङ्गार-वट’ कहय़े इहारे ॥२२३७॥
एथा श्रीकृष्णेर नाना वेशादि-विलास ।
बाढ़ाइला सुबलादि सखार उल्लास ॥२२३८॥
इहारेओ ‘नित्यानन्द-वट’ केहो कय़ ।
ये याहा कहय़े ताहा सब सत्य हय़ ॥२२३९॥
नित्यानन्द एथा यैछे कैला आगमन ।
सꣳक्षेपे कहिय़े ताहा करह श्रवण ॥२२४०॥
चैतन्येर एक देह नित्यानन्द-राम ।
ताꣳर जन्मस्थान राढ़े ‘एकचक्रा’-ग्राम ॥२२४१॥
हाड़ाइ पण्डित पिता, माता पद्मावती ।
पुत्रगत प्राण—स्नेह वर्णि कि शकति ? ॥२२४२॥
परम आनन्द पद्मावतीर तनय़ ।
एकचक्रा-ग्रामे नाना लीला प्रकाशय़ ॥२२४३॥
नाना अवतारे ये सकल लीला कैल ।
ताहा से आवेशे सब लोके देखाइल ॥२२४४॥
एकचक्रा देशवासी लोक भाग्यवान् ।
नित्यानन्दचन्द्र या सबार धन-प्राण ॥२२४५॥
नित्यानन्द बाढ़ाइय़ा सबार पीरिति ।
द्वादश वत्सर गृहे करिलेन स्थिति ॥२२४६॥
नित्यानन्द-अन्तर बुझिते केबा पारे ? ।
श्रीकृष्णचैतन्य विना स्थिर हैते नारे ॥२२४७॥
एकदिन प्रभु मने मने विचारय़ ।
‘एबे ये याइय़े तथा—ए उचित नय़ ॥२२४८॥
श्रीकृष्णचैतन्य नवद्वीपे प्रकटिय़ा ।
बल्यावेशे आछेन आपना लुकाइय़ा ॥२२४१९॥
यबे व्यक्त हैय़ा भक्तसह विहरिब ।
तबे नवद्वीपे गिय़ा ताꣳहारे मिलिब ॥२२५०॥
एबे शीघ्र गमन करिब टीथाटने ।
ऐछे विचारिय़ा प्रभु हासे मने मने ॥२२५१॥
हेनकाले ग्रामे आइला एक न्यासिवर ।
लोके जिज्ञासय़े हाड़ोपण्डितेर घर ॥२२५२॥
लोकद्वारे ज्ञानि हाड़ो-ओझा घरे गेला ।
सन्न्यासीरे देखि ओझा महाहर्ष हैला ॥२२५३॥
सेइक्षणे ओझा नाना सामग्री करिय़ा ।
सन्न्यासीरे निवेदिल भक्षण लागिय़ा ॥२२५४॥
न्यासी कहे—‘विप्र किछु याज्ञा करिय़े ।
प्रतिश्रुत हैते पारो, तबे से भुञ्जिय़े ॥२२५५॥
प्रतिश्रुत हैय़ा सन्न्यासीरे भुञ्जाइल ।
न्यासी यात्राकाले नित्यानन्दे मागि निल ॥२२५६॥
नित्यानन्दचान्द चित्ते धैर्यावलम्बिय़ा ।
न्यासि-सङ्गे चले पितामाता प्रबोधिय़ा ॥२२५७॥
एइरूपे हईलेन घरेर बाहिर ।
ए अति अद्भुत लीला-—बुझे कोन् धीर ? ॥२२५८॥
नवीन वय़स, शोभा भुवनमोहन ।
ये देखे वारेक तार जुड़ाय़ नय़न ॥२२५९॥
ये दिके चलय़े नित्यानन्द प्रेममय़ ।
सेइ दिके धाय़ लोक अधैर्य-हृदय़ ॥२२६०॥
प्रभु अनुग्रह प्रकाशिय़ा सर्वजने ।
चले एकेश्वर महागजेन्द्र-गमने ॥२२६१॥
द्वापरे करिला यैछे तीर्थपर्यटन ।
सेइरूप सर्वतीर्थे करय़े भ्रमण ॥२२६२॥
भ्रमिते दक्षिणे गेला पाण्डुर-पुरेते ।
तथा देखिलेन प्रभु श्रीविट्ठलनाथे ॥२२६३॥
सेइ ग्रामे बैसे एक निरीह ब्राह्मण ।
श्रीमाधवपुरीर सतीर्थ तेꣳहो हन ॥२२६४॥
नित्यानन्दे आनि विप्र आपन-भवने ।
भुञ्जाय़ेन फल-मूल-दुग्धादि यतने ॥२२६५॥
पाण्डुर-पुरेर लोक महा-भाग्यवान् ।
नित्यानन्दे देखि सबे जुड़ाय़ पराण ॥२२६६॥
प्रभुर ये मनोवृत्ति ताहा केबा जाने ? ।
श्रीविट्ठलनाथे देखि रहय़े निर्जने ॥२२६७॥
अकस्मात् ग्रामे से विप्रेर आर्तिमते ।
आइला ताꣳर गुरु लक्ष्मीपति दूर हैते ॥२२६८॥
बहु शिष्य-सङ्गे, सर्वशास्त्रे विचक्षण ।
शिष्य ये वात्सल्य ताꣳर के करु वर्णन ॥२२६९॥
अत्यन्त प्राचीन, अनिर्वचनीय़ कार्य ।
सर्वत्र विदित—भक्तिपथे महा आर्य ॥२२७०॥
के कहिते पारे लक्ष्मीपतिर महिमा ? ।
याꣳर शिष्य माधवेन्द्रपुरी—एइ सीमा ॥२२७१॥
माधवेन्द्रपुरी प्रेमभक्तिरसमय़ ।
याꣳर नामस्मरणे सकल सिद्धि हय़ ॥२२७२॥
श्रीईश्वरपुरी, रङ्गपुरी आदि यत ।
माधवेर शिष्य सबे भक्तिरसे मत्त ॥२२७३॥
गौड़-उत्कलादि देशे माधवेर गण ।
सबे कृष्णभक्त प्रेमभक्ति-पराय़ण ॥२२७४॥
माध्वि सम्प्रदाय़े याꣳर परम सुख्याति ।
गुणेर समुद्र, लक्ष्मीपति-प्रिय़ अति ॥२२७५॥
लक्ष्मीपति सेइ विप्र शिष्येर भवने ।
करिलेन भिक्षा कृष्णकथा-आलापने ॥२२७६॥
लक्ष्मीपति सेइ पुनः-पुनः कय़ ।
आजु कि मङ्गल देखि तोमार आलय़ ॥२२७७॥
आइलाम कतबार तोमार भवने ।
ऐछे सुख कभु ना उपजे मोर मने ॥२२७८॥
इथे बुझि केन वा भक्तेर अधिष्ठान ।
विप्र कहे—तुय़ा अनुग्रह बलवान ॥२२७९॥
प्रभु-इच्छामते विप्रे स्फूर्ति ना हईल ।
ऐछे कत कथाय़ दिवस गोङाइल ॥२२८०॥
निशाभागे निर्जने बसिया न्यासिवर ।
गाय़ बलदेवेर चरित्र मनोहर ॥२२८१॥
प्रभु बललेबे ताꣳर अनन्य-भकति ।
क्रन्दन करिय़ा कहे बलदेव-प्रति ॥२२८२॥
‘अहे बलदेव, मु अधम दूराचारे ।
कर अनुग्रह—यश घुषुक सꣳसार’ ॥२२८३॥
ऐछे कत कहि धैर्य याय़ धरणे ।
अबनि लोटाय़, अश्रु झरय़े नय़ने ॥२२८४॥
एके अतिवृद्ध, ताहे खेद अतिशय़ ।
हईल अवश यैछे कहिल ना हय़ ॥२२८५॥
अत्यन्त उद्वेगे न्यासी नारे स्थिर हैते ।
अकस्मात् निद्राकर्षे प्रभु-इच्छामते ॥२२८६॥
बलरामरूपे नित्यानन्द क्रुतूहले ।
श्रीलक्ष्मीपतिरे देखा दिला स्वप्नच्छले ॥२२८७॥
किबा शोभा ! कन्दर्पेर दर्प करे दूर ।
रजतपर्वत निन्दे अङ्ग सुमधुर ॥२२८८॥
आजानुलम्बित बाहु, वक्ष परिसर ।
आकर्ण पर्यन्त नेत्रभङ्गि मनोहर ॥२२८९॥
कर्णे एक कुण्डल भुवनमन मोहे ।
वाम कक्षे निक्षिप्त मधुर शृङ्ग शोहे ॥२२९०॥
विविध भूषणे भूषित कलेवर ।
उपमार स्थान नाइ भुवनाभितर ॥२२९१॥
वदनामण्डल जिनि पूर्णिमार शशी ।
वचनेर छले से ढलिय़े सुधाराशि ॥२२९२॥
प्रिय़ लक्मीपति-प्रति कहे धीरे धीरे ।
शुनिते तोमार खेद हृदय़ विदरे ॥२२९३॥
अहे लक्ष्मीपति ! कृष्ण मोर प्राणेश्वर ।
जन्मे जन्मे हओ तुमि ताꣳहार किङ्कर ॥२२९४॥
लक्ष्मीपति प्रभुर चरणे धरि कय़ ।
‘ऐछे भेदलुब्धि मोर कभु येन नय़’ ॥२२९५॥
श्रीलक्ष्मीपतिर एइ वचन शुनिय़ा ।
प्रभु बलदेव किछु कहेन हासिय़ा ॥२२९६॥
‘एइ ग्रामे आइला, एक विप्रेर कुमार ।
अबधूतवेश शिष्य हईबे तोमार ॥२२९७॥
एइ मन्त्रे शिष्य तुमि करिबे ताहारे’ ।
एत कहि मन्त्र कहे ताꣳर कर्णद्वारे ॥२२९८॥
पाइय़ा से मन्त्र लक्ष्मीपति हर्ष हैला ।
प्रभु अनुग्रह करि अन्तर्धान हैला ॥२२९९॥
प्रभाते जागिय़ा न्यासी चिन्ते मने मने ।
हेनकाले नित्यानन्द आइला सेइखाने ॥२३००॥
नित्यानन्द-तेज देखि न्यासी विचारय़ ।
क्रि अद्भुत तेजः ! ए मनुष्य कभु नय़ ॥२३०१॥
ऐछे कत विचारिय़ा न्यासी विज्ञवर ।
अनिमेष-नेत्रे देखे श्रीमुखसुन्दर ॥२३०२॥
प्रभु प्रणमय़े लोटाइय़ा क्षितितले ।
आस्ते-व्यस्ते न्यासी तुलि लईलेन कोले ॥२३०३॥
नित्यानन्द न्यासी प्रति कहे वार वार ।
मन्त्रदीक्षा दिय़ा कर आमार उद्धार ॥२३०४॥
नित्यानन्द प्रभुर ए मधुर वाक्यते ।
नेत्रजले भासे न्यासी, नारे स्थिर हैते ॥२३०५॥
श्रीबललदेवेर आज्ञा लङ्घिते नारिल ।
सेइ दिन नित्यानन्दे दीक्षा मन्त्र दिल ॥२३०६॥
दीक्षामन्त्र दिय़ा नित्यानन्दे करि कोले ।
हईला विह्वल, हिय़ा आनन्दे उथले ॥२३०७॥
लक्ष्मीपतिप्रिय़ नित्यानन्द दय़ामय़ ।
किबा ना करिते पारे येꣳह स्बेच्छामय़ ॥२३०८॥
बार्ह्̤आइला माध्वि सम्प्रदाय़ महानन्द ।
भक्तवत्सल प्रभु प्रेमानन्दकन्द ॥२३०९॥
तथाहि प्राचीनैरुक्तꣳ—
नित्यानन्दप्रभु वन्दे श्रीमल्लक्ष्म्रीपतिप्रिय़म् ।
श्रीमाध्वि सम्प्रदानन्दवर्धनꣳ भक्तवत्सलम् ॥२३१०॥
लक्ष्मीपतिस्थाने शिष्य हैय़ा नित्यानन्द ।
बाढ़ाइला ताꣳर अति अद्भुत आनन्द ॥२३११॥
अति शीघ्र अन्यत्र गेलेन तथा हैते ।
प्रभुर ए लीला अन्ये ना पारे बुझिते ॥२३१२॥
व्याकुल हैला न्यासी नित्यानन्द विने ।
कारे किछु ना कहे, चिन्तय़े मने मने ॥२३१३॥
रजनीर शेषे किछु निद्रा आकर्षिल ।
स्वप्नच्छले प्रभु नित्यानन्द, देखा दिल ॥२३१४॥
देखि नित्यानन्दे लक्ष्मीपति महाधीर ।
निवारिते नारे दुइ नय़नेर नीर ॥२३१५॥
बलदेवमूर्ति प्रभु हैला सेइक्षणे ।
ताहा देखि लक्ष्मीपति पड़े श्रीचरणे ॥२३१६॥
नेत्रजले सिक्त हैय़ा कहे वारवार ।
‘मोरे भाꣳड़्आइते ए तोमार अवतार ॥२३१७॥
ब्रह्मादि ना जाने, आने नारे जानिबारे ।
आपनि जानाओ यारे से जानिते पारे ॥२३१८॥
मो छार मूर्खेर केने कैला विड़म्बन ।
अनुग्रह कर प्रभु लईनु शरण ॥२३१९॥
श्रीलक्ष्मीपतिर ऐछे वचन-श्रवणे ।
हईलेन नित्यानन्द-मूर्ति सेइक्षणे ॥२३२०॥
विद्युतेर पुञ्ज जिनि रूपेर माधुरी ।
लक्ष्मीपति अधैर्य हईला शोभा हेरि ॥२३२१॥
नित्यानन्दराम करे करुणा-प्रकाश ।
श्रीलक्ष्मीपतिर पूर्ण कैला अभिलाष ॥२३२२॥
ए सकल अनये जानाइते निषेधिय़ा ।
अन्तर्धान कैला प्रभु पुनः प्रबोधिय़ा ॥२३२३॥
प्रभु-अदर्शने दुःखी हैला लक्ष्मीपति ।
दूरे गेल निद्रा, देशे पोहाइल राति ॥२३२४॥
कारे किछु ना कहे धरिते नारे धैर्य ।
सेइ दिन हैते दशा हईले आश्चर्य ॥२३२५॥
देखिय़ा चिन्तित हईलेन शिष्यगण ।
अकस्मात् लक्ष्मीपति हैला सङ्गोपन ॥२३२६॥
कहिते कि जानि लक्ष्मीपतिर चरित ।
नित्यानन्दप्रिय़ येꣳह जगते विदित ॥२३२७॥
पाण्डुरग्रामीर भक्ति कहने ना याय़ ।
अद्यापि प्रवल-भक्ति निताइर कृपाय़ ॥२३२८॥
एथा नित्यानन्द प्रभु आपन-इच्छाय़ ।
तीर्थ पर्यटन करे उल्लास हिय़ाय़ ॥२३२९॥
कथोदिन परे माधवेन्द्रेर सहिते ।
देखा तैल प्रतिची-तीर्थेर समीपेते ॥२३३०॥
ये प्रेम प्रकाश हैल दोꣳहार मिलने ।
ताहा के वर्णिब ?—ये देखिल सेइ जाने ॥२३३१॥
नित्यानन्दे बन्धुज्ञान करे माधवेन्द्र ।
माधवेन्द्रे गुरुबुद्धि करे नित्यानन्द ॥२३३२॥
तथाहि श्रीचैतन्यभागवते आदिखण्डे माधवेन्द्रे-वाक्यम्—
जानिनु कृष्णेर प्रेम आछे मोर प्रति ।
नित्यानन्द हेन बन्धु पाइनु सम्प्रति ॥२३३३॥
तत्रैव कविवाक्यम्—
माधवेन्द्र-प्रति नित्यानन्द महाशय़ ।
गुरुबुद्धि ब्यतिरिक्त आर ना करय़ ॥२३३४॥
श्रीईश्वरपुरी आदि देखि चमत्कार ।
नित्यानन्दे गाढ़-रति हैल सबार ॥२३३५॥
कथोदिन दोꣳहे कृष्णरसे मग्न हैला ।
मनेर आनन्दे दिवा-रात्रि गोङाइला ॥२३३६॥
नित्यानन्द विदाय़ हईय़ा पुरी-स्थाने ।
सेतुबन्ध गेला रामेश्वर-दरशने ॥२३३७॥
श्रीमाधवपुरीश्वरादिक शिष्ये लैय़ा ।
चलिला सरमूर्तीर्थे विदाय़ हईय़ा ॥२३३८॥
हैला मृत्युप्राय़ दोꣳहे दोꣳहार विरहे ।
एक कृष्ण-प्रेमावेशे रक्षा पाइला दोꣳहे ॥२३३९॥
यद्यपि श्रीनित्यानन्द परम सुधीर ।
भ्रमिलेन सर्वत्र, हईते नारे थिर ॥२३४०॥
कथोदिने आसि प्रभु मथुरा नगरे ।
बाल्यावेशे बालक सहित क्रीड़ा करे ॥२३४१॥
नित्यानन्द चान्देरे वारेक देखे येꣳह ।
तिलार्धेक सङ्ग ना छाड़िते पारे सेह ॥२३४२॥
परम-मधुर मूर्ति नित्यानन्द राय़ ।
नित्यानन्दे देखिते असꣳख्य लोक धाय़ ॥२३४३॥
नित्यानन्द स्थिर ना रहय़े एक टाꣳइ ।
करय़े भ्रमण व्रजे महानन्द पाइ ॥२३४४॥
मध्ये मध्ये श्रीगोकुल-महावने याइ ।
मदनगोपाल देखि रहेन तथाइ ॥२३४५॥
नन्देर आलय़ देखि कत उठे मने ।
करिय़ा रोदन चले तीर्थ-पर्यटने ॥२३४६॥
तथाहि श्रीचैतन्यभागवते आदिखण्डे-—
गोकुले नन्देर घर वसति देखिय़ा ।
विस्तर रोदन प्रभु करिला बसिय़ा ॥२३४७॥
तबे प्रभु मदनगोपाले नमस्करि ।
चलिला हस्तिनापुर पाण्डवेर पुरी ॥२३४८॥
देखिय़ा सकल वन आशि वृन्दावने ।
खेलय़े अद्भुत खेला यमुनापुलिने ॥२३४९॥
एइ ये अपूर्व वटवृक्षेर तलाते ।
क्षणे बैसे क्षणे उठे लोटाय़ धूलाते ॥२३५०॥
क्षणे नाना पुष्पे वेश करे आपनार ।
क्षणे कहे—कोथा प्राण कानाइ आमार ॥२३५१॥
नित्यानन्द भावावेशे करे टलमल ।
अश्रुजल पूर्ण दीर्घ नय़नयुगल ॥२३५२॥
ऐछे नित्यानन्द वृन्दावनेते विहरे ।
नित्यानन्द चेष्टा के बुझिते शक्ति धरे ? ॥२३५३॥
जानिलेन—श्रीगौरसुन्दर नवद्वीपे ।
गुप्तरूपे विहरि विहरे व्यक्तरूपे ॥२३५४॥
मने मने हाशि नित्यानन्द-हलधर ।
निरन्तर पुलके पूर्णित कलेवर ॥२३५५॥
हईला अधैर्य से प्रभुर आकर्षणे ।
नवद्वीपे गमन करिला एथा हने ॥२३५६॥
विꣳशति वत्सर कैला तीर्थ-पर्यटन ।
यथा ये विलास ताहा के करु वर्णन ॥२३५७॥
एइ प्रभु श्रीनित्यानन्देर क्रीड़ास्थान ।
ये करे दर्शन से परम-भाग्यवान् ॥२३५८॥
अहे श्रीनिवास ! एइ ‘चीरघाट’ हय़ ।
केह वा ‘चय़नघाट’ इहारे कहय़ ॥२३५९॥
एकदिन राधाकृष्ण सखीगणसने ।
रासादि-विलास अन्ते एथा आइला स्नाने ॥२३६०॥
वस्त्रादिक राखि एइ नीपवृक्षतले ।
सूक्ष्मखर्ववस्त्रपरि नामिलेल जले ॥२३६१॥
हईय़ाछिलेन श्रान्त विविध विलासे ।
श्रमशान्ति हैल स्निग्ध यमुनापरशे ॥२३६२॥
बारि-विहरणे महारङ्ग उपजिल ।
सकलेइ गिय़ा पद्मवने प्रवेशिल ॥२३६३॥
कृष्ण कोन छलेते आसिय़ा वृक्षतले ।
करि वस्त्र गोपन प्रवेशे पुनः जले ॥२३६४॥
कतक्षण जलकेलि करि उठे जीरे ।
वस्त्र ना देखिय़ा सबे चिन्तित अन्तरे ॥२३६५॥
कृष्ण से समय़ अद्भुत शोभा हेरि ।
दिलेन सबारे वस्त्र पारिहास करि ॥२३६६॥
श्रमशान्ति वस्त्रछर्यादिक एथा हैल ।
आर एइ स्थाने कृष्ण नाना क्रीड़ा कैल ॥२३६७॥
अहे श्रीनिवास ! राधाकृष्ण सखीसने ।
निधुवन-क्रीड़ा-रत एइ निधुवने ॥२३६८॥
एइ केशीतीर्थ देख अहे श्रीनिवास ।
इहार महिमा बहु पुराणे प्रकाश ॥२३६९॥
तथादि आदिवाराहे—
गङ्गाशतगुणꣳ पुण्यꣳ यत्र केशी निपातितः ।
तत्रापि च विशेषो’स्टि केशीतीर्थे वसुन्धरे ॥२३७०॥
तस्मिन् पिण्डप्रदानेन गय़ापिण्डफलꣳ लभेत् ॥२३७१॥
केशिवध कैला कृष्ण परम कौतुके ।
यमुनाय़ हस्त पाखालिला महासुखे ॥२३७२॥
तथाहि श्रीस्तवाबल्याꣳ व्रजविलासे ८५तम श्लोकः—
ह्रेषाभिर्जगतीत्रय़ꣳ मदभरैरुत्कम्पय़न्तꣳ पारैः
फुल्लन्नेत्रविघूर्णनेन परितः पूर्णꣳ दहस्तꣳ जगत् ।
तꣳ तावत्तृणवाद्विदीर्घ वकभिद्विद्वेषिणꣳ केशिनꣳ
यत्र क्षालितवान् करौ सरुधिरौ तत्केशितीर्थꣳ भजे ॥२३७३॥
अहे श्रीनिवास एइ श्रीधीरसमीरे ।
कृष्णेर निकुञ्जलीला अशेष प्रकारे ॥२३७४॥
श्रीराधाकृष्णेर एथा अद्भुत मिलन ।
महासुखे आस्वादय़े ताꣳर प्रिय़गण ॥२३७५॥
तथाहि श्रीगीतगोविन्दे ५म-सर्गे २य़ गीते श्रीराधिकाꣳ प्रति दूटीवाक्यꣳ—
पूर्वꣳ यत्र समꣳ त्वय़ा रतिपतेरासादिताः सिद्धय़स्-
तस्मिन्नेव निकुञ्जमन्मथमहातीर्थे पुनर्माधवः ।
ध्याय़ꣳस्तामनिशꣳ जपन्नपि तवैबालापमन्न्त्राक्षरꣳ
भूय़स्त्व्यत्कुचकुम्भ निर्भरपरीरम्भामृतꣳ वाञ्छित ॥२३७६॥
तत्रैव गीतꣳ—
रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।
न कुरु नितन्विनि गमनविलम्बनमनुसर तꣳ हृदय़ेशम् ।
धीरसमीरे यमुनातीरे वसति वने वनमाली ॥ इति ॥२३७७॥
देख श्रीराधिका-मानभञ्जन एखाने ।
ए-मणिकर्णिका—कृष्ण विलसे ए-वने ॥२३७८॥
अहे श्रीनिवास ! एइ यमुना-निकट ।
परम-अद्भुत-शोभामय़ ‘वꣳशीवट’ ॥२३७९॥
वꣳशीवट-छाय़ा जगतेर दुःख हरे ।
एखा गोपीनाथ सदा आनन्दे विहरे ॥२३८०॥
भुवनमोहन वेशे सुचारु भङ्गिते ।
गोपीगणे आकर्षय़े वꣳशीर स्वनेते ॥२३८१॥
तथाहि श्रीचैतन्यचरितामृते आदिलीलायाꣳ १म परिच्छेदे १७श-श्लोकः—
श्रीमद्रासरसारम्भी वꣳशीवटतटदस्थितः ।
कर्यन् वेणुस्वनैर्गोपीर्गोपीनाथः श्रिय़े’स्तु नाः ॥२३८२॥
यमुना-प्लावित एइ वꣳशीवटस्थान ।
वꣳशीवट यमुनाय़ हैला अन्तर्धान ॥२३८३॥
तार एक डाल आनि गोस्वामी आपने ।
करिला स्थापन ए पूर्वेर सन्निधाने ॥२३८४॥
देख श्रीनिवास ! ए परम रम्य स्थल ।
सदा मन्द मन्द बहे समीर शीतल ॥२३८५॥
वꣳशीरवे सब छाड़ि अधैर्य हिय़ाय़ ।
गोपीगण आसि कृष्णे मिलय़े एथाय़ ॥२३८६॥
गोपीगण कृष्ण शोभासमुद्रे साꣳतारे ।
कृष्ण गोपीगणे देखि स्थिर हैते नारे ॥२३८७॥
धैर्यावलम्बन करि मनेर उल्लासे ।
के बुझे मरम—ऐछे कुशल जिज्ञासे ॥२३८८॥
कृष्ण एथा कैला गोपी-प्रेमेर परीक्षा ।
पुनः गृहे याल्ते दिलेन बहु शिक्षा ॥२३८९॥
रासारम्भे असमता देखि गोपीगणे ।
राधासह अन्तर्हित हैते हैल मने ॥२३९०॥
एइखाने कृष्णचन्द्र हैय़ा अदर्शन ।
गोपिकाविलाप-सुखे करिला श्रवण ॥२३९१॥
कृष्ण विना गोपीगण ए वृक्ष-लताय़ ।
जिज्ञासे कृष्णेर कथा व्याकुल हिय़ाय़ ॥।२३९२॥
करि कृष्ण-लीलानुकरण गोपीगण ।
एथा कैल राधिकार सौभाग्य-वर्णन ॥२३९३॥
राधिकार मनोहित कृष्ण एथा कैला ।
एइखाने ताꣳरे राखि अदर्शन हैला ॥२३९४॥
एथा अन्य गोपीगण देखि राधिकारे ।
कहिल अनेक अति अधैर्य अन्तरे ॥२३९५॥
सबे एक हैय़ा कृष्ण-दर्शन-लालसे ।
गाइल कृष्णेर गुण अशेष विशेषे ॥२३९६॥
एइखाने श्रीकृष्ण दिलेन दरशन ।
परम आनन्दे मग्न हैला गोपीगण ॥२३९७॥
यत्ने गोपीगण कृष्णे बसाइल एथा ।
एइखाने परस्पर हैल बहु कथा ॥२३९८॥
श्रीयमुना-पुलिन देखह श्रीनिवास ।
एइखाने कृष्ण आरम्भिला महारास ॥२३९९॥
शतकोटि अङ्गनावेष्टित कुतूहले ।
विलसय़े कृष्णचन्द्र श्रीरासमण्डले ॥२४००॥
हैल कल्पसम रात्रि श्रीरासविहारे ।
वर्णिलेन व्यासादि कवि विविध प्रकारे ॥२४०१॥
स्त्री रत्ने वेष्टित कृष्ण रसिकशेखर ।
सर्वचित्ताकर्षे रासक्रीड़ाय़ तत्पर ॥२४०२॥
तथाहि श्रीभागवते दशमे त्रय़स्त्रिꣳशत्तमाध्याय़े—
तत्रारभत गोविन्दो रासक्रीड़ामनुव्रतैः ।
स्त्रीरत्नैरम्बितः प्रीतैरन्यो’न्याबद्धबाहुतिः ॥२४०३॥
रासोत्सवः सꣳप्रवृत्तो गोपीमण्डलमण्डितः ।
योगेश्वरेण कृष्णेन तासाꣳ मध्ये द्वय़ोर्द्वय़ोः ॥२४०४॥
प्रविष्टेन गृहीतानाꣳ कण्ठे स्वनिकटꣳ स्त्रिय़ः ।
यꣳ मन्येरन् नभस्तावद्विमानशतसङ्कुलम् ।
दिवौकसात् सदाराणामौत्शुक्यापहृतात्मनाम् ॥२४०५॥
ततो दुन्दुभय़ो नेदुर्निपेतुः पुष्पवृष्टय़ः ।
जगुर्गन्धर्वपतय़ः सस्त्रीकान्तद्यशो’मलम् ॥२४०६॥
बलय़ानाꣳ नूपुराणाꣳ किङ्किणीनाञ्च योषिताम् ।
सप्रिय़ाणामभुच्छब्दस्तुमूलो रासमण्डले ॥२४०७॥
तत्राति शुशुभे ताभिर्भगवान् देवकीसुतः ।
मध्ये मदीनाꣳ हैमानाꣳ महामारकतो यथा ॥२४०८॥
पादन्यासैर्भुजविधृतिभिः सम्मितैर्भ्रुविलास इर्-
भज्यन्मध्यैश्चलकुचपटैः कुण्डलैर्गन्डलोलैः ।
स्विदान्मुख्यः कवररशनाग्रन्थय़ः कृष्णबध्वो
गाय़न्तास्तꣳ तड़ित इव ता मेघचक्रे विरेजुः ॥२४०९॥
उच्चैर्जगुर्नृत्यमाना रक्तकन्ठ्यो रतिप्रिय़ाः ।
कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥२४१०॥
काचित् समꣳ मुकुन्देन स्वरजातीरमिश्रिताः ।
उन्निन्ये पूजिता तेन प्रीय़ता साधु साध्विति ।
तदेव ध्रुवमुन्निये तस्यै मानञ्च विह्वदात् ॥ इति ॥२४११॥
श्रीगोपालचम्पूर पूर्वप्रबन्धे २६श पूरणे ३३तम
अङ्काबधि-—यथा रागः—
जय़ जय़ सद्गुणसार ।
जगति विशिष्टꣳ कलय़ितुमिष्टꣳ गोकुललसदवतार ॥ ध्रु ॥२४१२॥
कमलभवेश्वर वैकुण्ठेश्वरपत्नीचिन्तितसेव ।
राजसि रासे बलितविलासे निजरणीभिर्देव ॥२४१३॥
नटबत्परिकर निखिलकलाधर रचितपरस्परमोद ।
आलिङ्गनमुखरिततममहासुखबाल्लववधुहृततोद ॥२४१४॥
व्यतिवीक्षणकृतसात्विकपरिवृत-मण्डलमनु बहुमूर्ते ।
व्रजतरुणीगण-रचितनय़नपण-सचितवशीकृतपूर्ते ॥२४१५॥
चरणकञ्जधृति-करपल्लवकृति-चिल्लीरलितविहारान् ।
मध्यभङ्गतति-मणिकुण्डलगति-पुलकस्वेदविकारान् ॥२४१६॥
कलय़ति भवता घनसाम्यवता तड़िदिव सर्वा ललना ।
अपिबः परिमितितरतमतामिति सेय़ꣳ ज्ञपय़ति तुलना ॥२४१७॥
सुमधुरकण्ठे नृत्योत्कण्ठे तव रतिमात्रप्रीते ।
त्वत्स्पर्शामृतमदचय़सꣳवृतचित्ते भावक्रीते ॥२४१८॥
युवतीजाते गीतजशातेनावृतविश्वप्रभवे ।
यस्त्वꣳ राजसि तत्सुखभागसि नम एतस्मै प्रभवे ॥२४१९॥
या सह भवता विस्मय़मवता स्वरजातीरतिशुद्धम् ।
गाय़ति सेय़ꣳ निखिलैर्गेय़ꣳ कलय़ति निजगुणरुद्धम् ॥२४२०॥
तत उत्कर्षꣳ बलय़ति हर्षꣳ बलय़ति येय़ꣳ गाने ।
सा श्रीराधाबलिताराधा भवता कलिता माने ॥२४२१॥
येय़ꣳ रासे श्रमजविलासे विगलन्मल्लीबलय़ा ।
सा भवदꣳसे लसदवतꣳसे धरति करꣳ वरकलय़ा ॥२४२२॥
या चाꣳसोपरितभुजपरिघꣳ परिचुम्बति सविनोदम् ।
हृष्यति सेय़ꣳ त्वम्बगणणेय़ꣳ य़द्रोम च सामोदम् ॥२४२३॥
चलकुण्डलधर-गण्डमुकुरवरसमिषस्पर्शविधाने ।
ताम्बूलद्रवपरिवर्ताद्रवमय़से चुम्बनदाने ॥२४२४॥
एषा नर्तनकीर्तनसिञ्जितजातसुताला ।
तव रामानुज करमतुलामुजमिषमाधाद्धृदि बाला ॥२४२५॥
अथ रासक्रमपरिबलितश्रमवनितालक्षितदेह ।
परितोभ्रमणकगणविश्रमकणसमुदितपरमस्नेह ॥२४२६॥
कविकृतनिश्चय़शुभ्रयशश्चय़मालासमुदय़हारिन् ।
जय़ जय़ जय़ जय़, जय़ जय़ जय़ जय़, जय़ जय़ रासविहारिन् ॥२४२७॥
अहे श्रीनिवास ! रासविलास-विस्तार ।
यमुनापुलिने से शोभार नाहि पार ॥२४२८॥
उज्ज्वल रजनी पूर्णचन्द्रेर किरणे ।
यमुनासलिलशोभा वर्णिब कि आने ? ॥२४२९॥
एइखाने कृष्णचन्द्र प्रिय़ागण-सङ्गे ।
यमुनाय़ जलकेलि कैल नाना रङ्गे ॥२४३०॥
परमकौतुकी कृष्ण कुञ्जक्रीड़ारत ।
कैल यैछे विश्राम ता वर्णिबे के कत ? ॥२४३१॥
रजनीप्रभाते कृष्ण प्रिय़ागण-सने ।
गृहे गति यैछे ता वर्णय़े विज्ञगणे ॥२४३२॥
तथाहि तत्रैव २९तम पूरणे ९३तम श्लोकावधि ललितराग—
जागरणादथ कुञ्जवरे ।
विक्षितभास्कररुचिनिकरे ॥२४३३॥
कान्तानिद्रातङ्गकरे ।
अपि सङ्कलितस्वपरिकरे ॥२४३४॥
मम धीर्मज्जति कꣳसहरे ।
मौलिशिखोपरि पिञ्छधरे ॥ ध्रु ॥२४३५॥
मुहुरुल्लसितयुवतीनिकरे ।
सममनय़ा रहिरनय़चरे ॥२४३६॥
धनगहनाध्वनि गमनपरे ।
तत्र च बहुकृतसुखवितरे ॥२४३७॥
आशास्तम्भितविरहगरे ।
धाम्नि सनातनशर्महरे ॥२४३८॥
महारासविलासे सकल गोपिकार ।
कैल मनोररथ पूर्ण व्रजेन्द्रकुमार ॥२४३९॥
श्रीरासविलासी महासुखेर आलय़ ।
शुनिले ए सब-—अभिलाष पूर्ण हय़ ॥२४४०॥
अहे श्रीनिवास ! कृष्ण भुवनमोहन ।
श्रीरासविलासी राधिकार प्राणधन ॥२४४१॥
भुवनमोहिनी राधा रासाविलासिनी ।
कृष्णप्राणप्रिय़ रमणीर शिरोमणि ॥२४४२॥
कृष्णसुख याते ताहा करय़े सदाय़ ।
श्रीराधिका बिना कृष्णे अन्य नाहि भय़ ॥२४४३॥
श्रीराधिका राधिकार सखीगण-सने ।
सदा रासविलासे विह्वल वृन्दावने ॥२४४४॥
एथा एक दिवस हईल महारङ्ग ।
कहिते बार्ह्̤अय़े साध से सब प्रसङ्ग ॥२४४५॥
वृन्दा मने कैल आजि विविध विधाने ।
देखिब विलास राइ कानु सखीगणे ॥२४४६॥
एइ हेतु वृन्दा लैय़ा अनुचरीगण ।
रासलीलारम्भेर करय़े आय़ोजन ॥२४४७॥
नृत्यस्थली बिरचय़े ये सब विधाने ।
से सकल भेद लाट्यशास्त्रेओ ना जाने ॥२४४८॥
यैछे चन्द्रकिरण निर्मल उजिय़ार ।
तैछे नृत्यस्थलीशुभ्रशोभा चमत्कार ॥२४४९॥
एइ कुञ्जालय़ेर अङ्गनपरिसरे ।
चन्द्रेर किरण कि अद्भुत शोभा धरे ॥२४५०॥
चतुर्दिके शुभ्र पुष्पासन सर्वोपारि ।
मध्ये शुभ्र सिꣳहासन राखे यत्न करि ॥२४५१॥
ताम्बूलवीटीका रत्नसम्पुटे राखय़ ।
याहार सौगन्ध सर्वचित्त आकर्षय़ ॥२४५२॥
नाना पुष्पभूषा आदि अनेक प्रकार ।
सुगन्धि चन्दल-आदि—लेखा नाइ तार ॥२४५३॥
लक्ष लक्ष चामर-शोभाय़ चित्त हरे ।
मृदङ्गादि नाना यन्त्र राखे थरे थरे ॥२४५४॥
शुक कोकिलादि पक्ष्ये करय़े आदेश ।
गाओ कृष्ण-राधिकार चरित्र अशेष ॥२४५५॥
मय़ूरगणेरे कहे नृत्य करिबार ।
निर्देशे भ्रमरगणे करिते झङ्कार ॥२४५६॥
हेनई समय़े से वृन्दार अनुचरी ।
श्रीवृन्दादेवीर प्रति कहे धीरि धीरि ॥२४५७॥
दुꣳहु-गति-विलम्बे चिन्तित हैय़ा तुमि ।
मोरे आज्ञा कैला—तथा गिय़ाछिनु आमि ॥२४५८॥
पौर्णमासई-उपदेशे कृष्ण हर्ष हैय़ा ।
पुष्पवने छिला राइ-पथ निरखिय़ा ॥२४५९॥
श्रीराधिका गृह हैते आसि सखीसने ।
मिलिलेन कृष्ण एइ पुष्पेर कानने ॥२४६०॥
दोꣳहार मिलने पौर्णमासी हर्ष हैला ।
तोमार ये क्रिय़ा आहा दोꣳहे जानाइला ॥२४६१॥
एत कहितेइ हैल दोꣳहार गमन ।
किबा पादपद्मेर विन्यास मनोरम ॥२४६२॥
दोꣳहे दुꣳहु स्कन्धे चारु भुज आरोपिय़ा ।
रसावेशे रहे दोꣳहे दोꣳहा निरखिय़ा ॥२४६३॥
कहिते से शोभार अवधि नाहि हय़ ।
निरखिते नय़ननिमिष दूरे रय़ ॥२४६४॥
दुꣳहु रूपछटा-—आलो करे त्रिभुवन ।
सजल जलदघटा दामिनीदमन ॥२४६५॥
ललितादि सखी-सुवेष्टित—शोभा अति ।
झलमल करे से सबार अङ्गद्युति ॥२४६६॥
अद्भुत भङ्गिते चले कुञ्जेर माझार ।
मन्द-मन्द नूपुरेर ध्वनि अनिवार ॥२४६७॥
राइ-कानु सखीसह कुञ्जे प्रवेशिय़ा ।
वृन्दाविरचित शोभा देखे हर्ष हैय़ा ॥२४६८॥
दोꣳहे हासि बैसे से विचित्र सिꣳहासने ।
चतुर्दिके सखी सुखे आपना ना जाने ॥२४६९॥
लक्ष लक्ष दासी करे चामर-व्यजन ।
शुक कोकिलादि गाय़ दुꣳहु शुणगण ॥२४७०॥
सुमधुर वाद्यप्राय़ भ्रमर गुञ्जरे ।
चतुर्दिके मय़ूर-मय़ूरी नृत्य करे ॥२४७१॥
वृन्दादेशे सब निजगुण प्रकाशिल ।
एइ छले वृन्दा मनोरथ जानाइल ॥२४७२॥
परम सुगड़ कृष्ण रसेर मुरति ।
हासि नेत्रकोणे कि कहिल वृन्दा प्रति ॥२४७३॥
वृन्दा चन्दनादि पुष्पभूषा समर्पिते ।
ये कौतुक बाढ़े—ताहा के पारे वर्णिते ? ॥२४७४॥
ललिता से ताम्बूलसम्पपुट उघाड़िय़ा ।
हैल हर्ष राइहस्ते ताम्बूल अर्पिय़ा ॥२४७५॥
श्रीराधिका ताम्बूलवीटीका लैय़ा सुखे ।
दिलेन सुभङ्गिते कृष्णेर चाꣳदमुखे ॥२४७६॥
मन्द मन्द हासे कृष्ण अधैर्यहृदय़ ।
ताम्बूलभक्षणे नाना रङ्ग प्रकाशय़ ॥२४७७॥
श्रीरासाविलास करिबेन—एइ मने ।
अपूर्व भङ्गिते चाय़ राइमुखपाने ॥२४७८॥
आनन्देर मूर्ति कृष्ण रसेर निधान ।
कोटि कोटि कन्दर्प जिनिय़ा भङ्गि ताꣳर ॥२४७९॥
मय़ूरचन्द्रिका माथे शोभय़े अशेष ।
वाꣳशी न्यस्त अधरे—कि सुमधुर वेश ॥२४८०॥
वृन्दामनोरथसिद्धि करिबार तरे ।
श्रीराधिकासह कृष्ण एथाइ विहरे ॥२४८१॥
असꣳख्य प्रेय़सी—तार मध्ये श्रेष्ठ राधा ।
येꣳह श्रीकृष्णेर पूर्ण करे सब साधा ॥२४८२॥
राधिकार वेश यैछे—के पारे कहिते ? ।
ललितादि-वेशेर उपमा नाहि दिते ॥२४८३॥
राधिकार गण यत लेखा नाइ ताꣳर ।
ललितादि सखीर युथेर नाइ पार ॥२४८४॥
लक्ष लक्ष अङ्गनाते वेष्टित हईय़ा ।
विलसय़े कृष्ण राइस्कन्धे बहु दिय़ा ॥२४८५॥
श्रीरासविलासे शोभा व्यापिल भुवन ।
हईलेन सङ्गीते निमग्न सर्वजन ॥२४८६॥
कहिते कि—सङ्गीतेर रीत चमत्कार ।
सर्वचित्ताकर्षक—ए सर्वत्र प्रचार ॥२४८७॥
अहे श्रीनिवास ! पूर्वे ब्रह्मा वेद हैते ।
प्रकाशे सङ्गीतवेद—विदित जगते ॥२४८८॥
तथाहि—
पुरा चतुर्णाꣳ वेदानाꣳ सारमाकृष्य पद्मभूः ।
इमन्तु पञ्चमꣳ वेदꣳ सङ्गीताख्यमकल्पय़त् ॥२४८९॥
साम-ऋक्-अथर्वादि वेदचतुष्टय़ ।
इथे जन्मे गीत-पाठ्यरस-अभिनय़ ॥२४९०॥
तथाहि-—
ऋग्भ्यः पाठ्यमभूद् गीतꣳ सामत्यः समपद्यत ।
यजुर्भ्यो’भिनय़ा जाता रसाश्चाथवणाः स्मृताः ॥२४९१॥
ब्रह्म-शिव आदि ए सङ्गीत-प्रचारक ।
ए महामधुर सर्वजगते व्यापक ॥२४९२॥
तथाहि—
ब्रह्मेश-नन्दि-भरत-दुर्गा-नारद-कोहलाः ।
दशास्य-वाय़ु-रम्भाद्याः सङ्गीतस्य प्रचारकाः ॥२४९३॥
सङ्गीत-स्वरूप-गीत-वाद्य-नृत्यत्रय़ ।
गीत-वाद्यद्वय़े केह सङ्गीत कहय़ ॥२४९४॥
गीत-नृत्य-वाद्येर प्रभाव अतिशय़ ।
देव-मनुष्यादि सर्वचित्त आर्षय़ ॥२४९५॥
तथाहि श्रीसङ्गीतपारिजाते—-
गीत-वादित्र नृत्यानाꣳ त्रय़ꣳ सङ्गीतमुच्यते ।
गीतस्यात्र प्रधानत्वात्तत् सङ्गीतमितीरितम् ॥२४९६॥
श्रीसङ्गीतशिरोमणौ—
गीतꣳ वाद्यञ्च नृत्यञ्च त्रय़ꣳ सङ्गीतमुच्यते ।
गीतवाद्ये उभे एब सङ्गीतमिति केचन ।
तत्तिर्याङ्नरदेवादिमनोहारि प्रकीर्तितम् ॥२४९७॥
‘मार्ग’-‘देशी’-भेदे से सङ्गीत द्वि-प्रकार ।
स्वर्गे मार्गाश्रित—ब्रह्मा आचार्य याहार ॥२४९८॥
नानादेश-भेदे देशी भूतल-आश्रित ।
मार्ग-देशीद्वय़ ऐछे शास्त्र सुविदित ॥२४९९॥
तथाहि श्रीसङ्गीतसारे—
मार्ग-देशीविभेदेन सङ्गीतनꣳ भवति द्विधा ।
स्वर्गे मार्गाश्रितꣳ देश्याश्रितꣳ भूतलराञ्जितम् ॥२५००॥
श्रीसङ्गीतपारिजाते—
मार्गदेशीविभेदेन स्वेधा सङ्गीतमुच्यते ।
बेधा मार्गाख्यसङ्गीतꣳ भरताय़ाब्रबीत् स्वय़म् ॥२५०१॥
ब्रह्मानो’धीत्य भरतः सङ्गीतꣳ मार्गसꣳज्ञितम् ।
अल्परोभिश्च गन्धर्वैः शम्भोरग्रे प्रयुक्तवान् ॥२५०२॥
तद्देशीय़मिति प्राहुः सङ्गीतꣳ देशभेदतः ॥२५०३॥
गीतादिर उत्पतिकारण नाद हय़ ।
नाम—स्वय़ः हरि, नादतत्त्व के जानय़ ? ॥२५०४॥
तथाहि—
न नादेन विना गीतꣳ न नादेन विना स्वरः ।
न नादेन विना रागस्तस्मान्नादात्मकꣳ जगत् ॥२५०५॥
श्रीसङ्गीतदामोदरे—
नादेन विना ज्ञानꣳ न नादेन विना शिरः ? ।
नादरूपꣳ परꣳ ज्योतिर्नादरूपी स्वय़ꣳ हरि ॥२५०६॥
आञ्जनेय़ः—
नादाद्धेस्तु परꣳ पारꣳ, न जानाति सरस्वती ।
अद्यापि मज्जनभयात्तुस्वꣳ बहति वक्षसि ॥२५०७॥
नादेर उत्पत्ति अग्नि-वाय़ु हैते हय़ ।
आकाशादि वाय़ुतेओ से नाद जन्मय़ ॥२५०८॥
नादेर उत्पत्तिस्थान नाभि-अधोदेशे ।
नाभि-ऊर्ध्वे भ्रमि मुखे व्यक्त हय़ शेषे ॥२५०९॥
नादोत्पत्ति-प्रकारेर रीत बहु हय़ ।
केह केह नादोत्पत्ति अल्पे निरूपय़ ॥२५१०॥
तथापि सङ्गीतसारे—
नकारः प्राणवाय़ुः स्यान्दकारो हव्यवाहनः ।
ताभ्यामुत्पद्यते यस्मात्तस्मान्नादो’य़मुच्यते ॥२५११॥
ताभ्याꣳ प्राणाग्निभ्याꣳ जातो नाद इत्यर्थः ॥२५१२॥
श्रीसङ्गीतमुक्ताबल्याꣳ—
आकाशाग्निमरुर्जातो नाभेरूर्ध्वꣳ समुच्चरन् ।
सुखेभिव्यक्तिमाय़ाति यः स नादः प्रकीर्तितः ॥२५१३॥
नाद त्रिधा—प्राणीते अप्राणीतेओ हय़ ।
प्राणि-अप्राणि-योगओ सम्भव ए-त्रय़ ॥२५१४॥
प्राणिदेहोद्भव विना अप्राणी निर्धार ।
प्राणि-अप्राणि-वꣳशादि सम्भव प्रचार ॥२५१५॥
मुख-नासास्पर्श-वाय़ुयोगे ध्वनि हय़ ।
एइ हेतु प्राणि-अप्राणि-सम्भव कय़ ॥२५१६॥
तथाहि—
स च प्राणि-भवे’प्राणिभवश्चोभय़सम्भवः ।
आद्यः काय़भवो वीणासम्भवन्तु द्वितीय़कः ।
तृतीय़श्चापि वꣳशादिसम्भवः स त्रिधा मतः ॥२५१७॥
व्यबहारे नाद त्रिधा—‘मन्द्र’, ‘मध्य’, ‘तार’ ।
हृदि, कण्ठे, मुर्ध्नि, स्थान-क्रमे—ए-प्रचार ॥२५१८॥
‘मन्द्र’ हईते द्विगुण उच्च ‘मध्य’ हय़ ।
‘मध्य’ हैते द्विगुण ‘ताराख्य’—एइ तय़ ॥२५१९॥
तथाहि-—
व्यवहारे त्वसौ नादः प्रोच्यते त्रिविधो बुधैः ।
मन्द्रो हृदि स्थितः कण्ठे मध्यस्तारश्च मूर्धनि ।
द्विगुणः किल मानेन पूर्वस्मादुत्तरोत्तरः ॥२५२०॥
ऐछे नादोत्पत्ति नाद-ज्ञानेर प्रकार ।
रासे गोपीगण गीत करय़े प्रचार ॥२५२१॥
कृष्णेर आह्लाद गोपीमुखोद्गत गीते ।
सङ्गीत-प्रभाव व्यक्त सकल शास्त्रेते ॥२५२२॥
तथाहि—
श्रुतिस्मृत्यादिसाहित्यनानाशास्त्रविदो’पि च ।
सङ्गीतꣳ ये न जानस्ति ते द्विपादो मृगाः स्मृत्यः ॥२५२३॥
त्रिवर्गफलदाः सर्वे ज्ञानयज्ञस्तवादय़ः ।
एकꣳ सङ्गीतविज्ञानꣳ चतुर्वर्गफलप्रदम् ॥२५२४॥
विशेषमाह श्रीसङ्गीतदामोदरे—
सङ्गीतकेन रम्येण सुखꣳ यस्य न चेतसि ।
मनुष्यवृषभो लोके विधिनैर स वञ्चितः ॥२५२५॥
गीतेन हरिणा बद्धꣳ प्राप्नुवन्त्यपि पक्षिणः ।
बलादाय़ान्ति फणिनꣳ शिशवो न रुदन्ति च ॥२५२६॥
परमानन्दविवर्धनमभिमतफलदꣳ वशीकरणम् ।
सकलजनचित्तहरणꣳ विमुक्तिरीजꣳ परꣳ गीतम् ॥२५२७॥
अहे श्रीनिवास ! कृष्ण रसेर आलय़ ।
गीतज्ञेर शिरोमणि रासे विलसय़ ॥२५२८॥
परम अद्भुत शोभा श्रीरास-मण्डले ।
परस्पर गीत प्रकाशय़े कुतूहले ॥२५२९॥
गीतेर लक्षण हय़ अनेक प्रकार ।
धातु-मातु-सह गीत प्रसिद्ध प्रचार ॥२५३०॥
अनुरागजनक ए-धातु-मातु हय़ ।
गीत-अवय़ब धातु, मातु रागादय़ ॥२५३१॥
श्रीसङ्गीतसारे—
गीतꣳ रञ्जकꣳ धातुमातुसहितमिति ॥२५३२॥
गीतस्यावय़बो धातु रागादिन्मातुरुच्यते ॥२५३३॥
धातु नादात्मक—इथे अनेक विचार ।
नादात्मक—नाद ‘आत्मा’ ‘स्वरूप’ याहार ॥२५३४।
श्रीनारदसꣳहिताय़ाꣳ—
धातु-मातुसमायुक्तꣳ गीतमित्यभिधीय़ते ।
तत्र नादात्मकꣳ गेय़ꣳ धातुरित्यभिधीय़ते ॥२५३५॥
एथा नादपदे नादजन्य श्रुति, स्वर ।
मूर्छना, तालाख्य ग्राम—प्रकार विस्तर ॥२५३६॥
नाद हैते अनेक श्रुतिर जन्म हय़ ।
श्रुति हईतेइ जन्मे स्वर-षड़जादय़ ॥२५३७॥
स्वर हैते मूर्छना जन्मे, मूर्छना हईते ।
तालाख्य ग्राम-सम्भव—विदित जगते ॥२४३८॥
तथाहि-—
नादाच्च श्रुतय़ो जातास्ताभ्यः षड़जादय़ः स्वराः ।
तेभ्यः स्युर्मूर्छनान्ताभ्यस्तालाख्या ग्रामसम्भवाः । इति ॥२५३९॥
अहे श्रीनिवास ! एइ प्रसङ्गानुसारे ।
कहिबे ये क्रम ताहा कहि अल्पाक्षरे ॥२५४०॥
नाद-श्रुति-स्वरग्राम-मूर्छना-प्रचार ।
ताल-वर्ण-ग्रहस्वर-अꣳशस्वर आर ॥२५४१॥
न्यासस्वर, जाति—ए-सकल ए-क्रमेते ।
अल्पे जानाइब—ऐछे विस्तार अन्येते ॥२५४२॥
तथाहि—
नाद-श्रुति-स्वरग्राम-मूर्छना-ताल-वर्णकाः ।
स्वरा ग्रहाꣳशन्यामाख्या जातिस्चेति क्रमादिह ॥२५४३॥
नाद जानाइल, एबे जान श्रत्यादय़ ।
रासे कृष्ण प्रिय़ा-सह गीते प्रकाशय़ ॥२५४४॥
अहे श्रीनिवास ! एइ श्रीरासमण्डले ।
कि बलिब—मूर्तिमन्त हैला ए-सकले ॥२५४५॥
नाद हैते श्रुति यैछे प्रकट प्रकार ।
ताहा प्रकाशिते कृष्ण कौतुक अपार ॥२५४६॥
से नाद मारुताहत श्रुति द्वाविꣳशति ।
द्वाविꣳशति नाड़्ई वक्र ऊर्द्ध्व हृदे स्थित ॥२५४७॥
यत नाड़्ई तत श्रुति—सर्वत्र विदित ।
क्रमे उच्च-उच्चयुक्त वीणादि लक्षित ॥२५४८॥
कफादिके दुष्ट कण्ठे श्रुति व्यक्त नहे ।
एइरूप अनेक प्रकार सबे कहे ॥२५४९॥
तथाहि श्रुतय़ः—
स नादः श्रुतय़ो द्वाविꣳशतिः स्यान्मारुताहतः ।
द्वाविꣳशतिस्तिर्यगूर्ध्वा नाड्यो हृदय़माश्रिताः ॥२५५०॥
ता यावत्यस्तु तावत्यः श्रुतय़ः परिकीर्तिताः ।
क्रमादुच्छोच्चतायुक्ता वीणादावेब लक्षिताः ।
कफादिदुष्टे कण्ठे यत्तासाꣳ व्यक्तिर्न जाय़ते ॥२५५१॥
द्वाविꣳशति श्रुति षड़्जादिक सप्त स्वरे ।
विभाग-व्यवस्था ऐछे कहे विज्ञवरे ॥२५७५२॥
मध्यमे, पञ्चम, षड़्जे श्रुतिचतुष्टय़ ।
ऋषाभ-धैवत-स्वरे हय़ श्रुतित्रय़ ॥२५५३॥
गान्धारे, निषादे द्वय़—एइ द्वाविꣳशति ।
श्रुति हैते जन्मे स्वर—ए प्रसिद्ध अति ॥२५५४॥
तथाहि—
चतस्रः पञ्चमे षड़्जे मध्यमे श्रुतय़ो मताः ।
ऋषभे दैवते तिस्रो द्वे गान्धारे निषादके ॥२५५५॥
श्रुति नाम भिन्न भिन्न दशविशेषेते ।
कहि बहु सम्मत—षड़्जादि जन्मे याते ॥२५५६॥
नान्दि, विशाला, सुमुखी, विचित्रा—ए चारि ।
इथे जन्मे षड़्ज स्वर (१) सर्व-मनोहारी ॥२५५७॥
चित्रा, घना, चालनिका—ऋषभे (२) ए-त्रय़ ।
गान्धारे (३) सरसा माला—श्रुतिनामद्वय़ ॥२५५८॥
मध्यमस्वरे (४) माधवी, शिवा, मातङ्गिका ।
मैत्रेय़ी—ए-चतुष्टय़ सर्वाꣳशे अधिका ॥२५५९॥
बाला, कला, कलरबा, शार्ङ्गरवी नाम ।
पञ्चमे (५) ए-चतुष्टय़ श्रुति अनुपम ॥२५६०॥
जाय़ा, रसा, अमृता—धैबते (६) एइ त्रय़ ।
निषादेते (७) मात्रा, मधुकरी श्रुतिद्वय़ ॥२५६१॥
तथाहि—
नान्दी विशाला सुमुखी विवित्रा षड़्जाःस्मृताः ।
(षड़् जा इति—षड़् जꣳ जनय़न्तीति षड़् जाः)
चित्रा, घना, चालनिका ऋषभे तिस्र ईरिताः ॥२५६२॥
गान्धारे सरसा, माला मध्यमे माधवी शिवा ।
मातङ्गिका च मैत्रेय़ी चतस्रः परिकीर्तिताः ॥२५६३॥
बाला, कला, कलरबा, शार्ङ्गरव्यपि पञ्चमे ।
जाय़, रसामृता चेति तिस्रो धैवतनामनि ॥२५६४॥
निषादनामनि द्वे च मात्रा मधुकरी तथा ।
इति स्वरणाꣳ श्रुतय़ो द्वाविꣳशतिरुदीरिताः ॥२५६५॥
(स्वराणामित्यत्र पुत्राणाꣳ पिता इतिवत् जन्यजनक-सम्बन्धे षष्ठी ।
स्वराणाꣳ जनिका इत्यर्थः ॥)
श्रुतिनाम भिन्न सिद्धि प्रभावत्यादय़ ।
इहाते अनेक आरो प्रकार आछय़ ॥२५६६॥
तथाहि कोहलीय़े—
सिद्धिः प्रभावती कान्ता सुभद्रा च मनोहराः ।
साधय़न्ति स्वरꣳ षड़्अजꣳ प्रजापतिमुखोद्गताः । इत्यादय़ः ॥२५६७॥
श्रुतिस्थाने स्वर यैछे ब्रह्माओ ना जाने ।
सङ्गीतज्ञगण मात्र लक्षण व्यखाने ॥२५६८॥
तथाहि—
श्रुतिस्थाने स्वरान् वक्तुꣳ नालꣳ ब्रह्मापि तत्त्वतः ।
जलेषु चरताꣳ मार्गो मीनानाꣳ नोपलभ्यते ॥२५६९॥
अहे श्रीनिवास ! श्रुतिस्वरूप के जाने ? ।
केवल व्यक्त रासे रम्य गाने ॥२५७०॥
यैछे कृष्णचन्द्र श्रुति करय़े प्रचार ।
तैछे श्रीराधिका व्यक्त करे चमत्कार ॥२५७१॥
ललितादि सखीर आनन्द अतिशय़ ।
देबे पुष्पवृष्टि करे हईय़ा विस्मय़ ॥२५७२॥
श्रुतिगण निज-निज भाग्य प्रशꣳसय़े ।
स्वरसह श्रुति सर्वचित्त आकर्षय़े ॥२५७३॥
अथ स्वराः—
श्रुतिस्थाने हृदय़रञ्जक ये—से ‘स्वर’ ।
किꣳबा स्वर सकल श्रोतार मनोहर ॥२५७४॥
तथाहि—
स स्वरो यः श्रुतिस्थाने स्वनन् हृदय़रञ्जकः ।
एतेन स्वरशब्दस्य योगरुड़्हत्वमुच्यते ॥२५७५॥
किम्वा श्रोतुर्मनो यस्माद्रञ्जय़न्ति ततः स्वराः ॥ इति ॥
सप्तस्वर-सꣳज्ञा—षड़् ज, ऋषभ गान्धार ।
मध्यम, पञ्चम, धैवत, निषाद आर ॥२५७६॥
स रि ग म प ध नि—अपर सꣳज्ञा हय़ ।
सप्तस्वरे मन्द्र-मध्य-तार भावत्रय़ ॥२५७७॥
क्रमे ए-तिनेर हृत्-कण्ठ-मस्तक-स्थान ।
मन्द्र हैते द्विगुण द्विगुण उच्च गान ॥२५७८॥
तथाहि—
षड़् जर्षतौ च गान्धारो मध्यमः पञ्चमस्तथा ।
धैवतश्च निषादस्च स्वराः सप्तात्र कीर्तिताः ॥२५७९॥
सरिगमपध निश्चेत्येतेषामपराभिधा ।
ते त्रिधा स्युर्मन्द्रमध्यतारभावꣳ समाश्रिताः ॥२५८०॥
त्रीणि स्थानानि तेषाꣳ हि हृदि मन्द्रो’भिजाय़ते ।
कण्ठे मध्यो मूर्ध्नि तारो द्विगुणस्चोत्तरोत्तरः ॥२५८१॥
षड़्जादि सप्त स्वरेर उत्पत्ति-प्रकार ।
सङ्गीतज्ञ कैल अति कौतुके प्रचार ॥२५८२॥
तत्र षड़्जस्बरः—
वक्ष, नासा, कण्ठ, तालु रसना, दशन ।
एइ स्थाने षड़्जस्वरेर जनम ॥२५८३॥
तथाहि—
नासाꣳ कण्ठमूरस्तालु जिह्वाꣳ दम्भाꣳश्च सꣳस्पृशन् ।
षड़्भ्यः सꣳजाय़ते यस्मात्तस्मात् षड़्ज इति स्मृतः ॥२५८४॥
दामोदरस्त्वन्यथाह—
वाय़ुसꣳमूर्छितो नाभेर्नाड्याश्च हृदय़स्य च ।
पार्श्वय़ोर्मस्तकस्यापि यन्नाꣳ षड़् जः प्रजाय़ते ॥ इति ॥२५८५॥
षड़् ज-स्वरोत्पत्ति ऐछे शास्त्रे सुनिर्धार ।
ऋषभादि-स्वरोत्पत्ति सुगमप्रचार ॥२५८६॥
अथ ऋषभस्वरः—
नाभिमूलाद् यदा वाय़ुरुत्थितः कुरुते ध्वनिम् ।
ऋषभस्येव निर्याति हेलय़ा ऋषभः स्मृत ॥२५८७॥
अथ गान्धारस्वरः—
नाभेः समुदगतो वाय़ुर्गन्धꣳ श्रोत्रे च चालय़न् ।
सशब्दꣳ येन निर्याति गान्धारस्तेन कथ्यते ॥२५८८॥
अथ मध्यमस्वरः—
मध्यमो मध्यमस्थानात् शरीरस्योपजाय़ते ।
नाभिमूलाच्च गम्भीरः किञ्चित्तारः स्वभावतः ॥२५८९॥
अथ पञ्चमस्वरः—
प्राणो’पानः समानश्चोदानव्यानौ तथैव च ।
एतेषाꣳ समवाय़ेन जाय़ते पञ्चमः स्वरः ॥२५९०॥
एतेषाꣳ स्थान निय़ममाह हृदि प्राणो गुदे’पानः समानो नाभिमध्यगः ।
उदानः कङ्ठदेशस्थो व्यानः सर्वशरीरगः ॥२५९१॥
अथ धैवतस्वरः—
गात्वा नाभेरधोभागꣳ वस्तिꣳ प्राप्तोर्ध्वगः पुनः ।
धावन्निव च यो याति कण्ठदेशꣳ स धैवतः ॥२५९२॥
अथ निषादस्वरः—
षाड़्जादय़ः षड़ेते’त्र स्वराः सर्वे मनोहराः ।
निषीदन्ति यतो लोके निषादस्तेन कथ्यते ॥२५९३॥
सप्तस्वर-रूप जान साम्यध्वनि-मते ।
शिखी कहे षड़्ज-स्वर-विख्यात जगते ॥२५९४॥
चातक ऋषभ कहे, छाग गान्धार ।
क्रौञ्च मध्यमाख्या, पिक पञ्चम प्रचार ॥२५९५॥
भेक, धैवत, हस्ती निषाद-स्वर कय़ ।
स्वर-रूप ऐछे—केह अन्यमत कय़ ॥२५९६॥
तथाहि—
मय़ूरः षड़्जमाख्याति ऋषभꣳ वक्ति चातकः ।
छागो गान्धारमाचष्टे क्रौञ्चो वदति मध्यमम् ॥२५९७॥
कोकिलः पञ्चमꣳ ब्रुते, भेको वदति धैवतम् ।
निषादꣳ भाषते हस्तीत्येतद्ब्रह्मादिसम्मतम् ॥२५९८॥
दामोदरन्तु—
मय़ूर-वृषभाच्छाग-क्रौञ्च-कोकिल-वाजिनः ।
मातङ्गश्च क्रमेणाहुः स्वरानेतान् सुदुर्गमान् ॥ इति ॥२५९९॥
पुनः एइ सप्तस्वर सꣳज्ञा चतुष्ठय़ ।
वादी, सम्वादी, विवादि, अनुरादी हय ॥२६००॥
सप्तस्वर मध्ये वादी स्वर कहि तारे ।
बहुप्रय़ोगेते ये रागादि निर्णय़ करे ॥२६०१॥
पञ्चमेर तुल्य श्रुति सम्वादिक हय़ ।
क्वचित मध्यमस्वर सम्मादी ना हय़ ॥२६०२॥
गान्धार, निषाद आर ऋषभ, धैवत ।
ए-चारि विवादी शक्र-शास्त्र सुसन्मत ॥२६०३॥
पक्षान्तरे ऋषभ-धैवत-स्वर आर ।
गान्धरा निषाद विवादी—ए हय़ प्रचार ॥२६०४॥
एइ सब स्वरेर अवशिष्ट येइ स्वर ।
अनुवादी स्वर सेइ कहे विज्ञबर ॥२६०५॥
तथाहि—
ते वादि-सन्मादि-विबाद्यनुवाद्यभिधाः पुनः ।
स्वराश्चतुर्विधाः पोक्तास्तत्र वादि स कथ्यते ॥२६०६॥
प्रचुरो यो प्रय़ोगेषु वक्ति रागादिनिश्चय़म् ।
समश्रुतिश्च सम्बादी पञ्चमसा न स क्वचित् ॥२६०७॥
गञी विवादिनौ स्याताꣳ रिधय़ोर्वापि तौ तय़ोः ।
अनुवादी भरेच्छेष इति दन्तिल-सन्मतम् ॥२६०८॥
राजा—वादी स्वर, पात्र—सम्वादी निर्धार ।
विवादी स्वर—शत्रु, ओ सर्वत्र प्रचार ॥२६०९॥
अनुवादी ए राजा पात्रेर अनुचर ।
ए सब स्वरूप हय़ अन्य-अगोचर ॥२६१०॥
तथाहि—
वादी नृपस्तथा पात्रꣳ सम्वाद्यथ विवाद्यरिः ।
अनुवादी त्बनुचरो राज्ञः पात्रस्य चेरितः ॥२६११॥
अहे श्रीनिवास ! ए सकल रम्य स्वर ।
गीते प्रकाशय़े कृष्ण रसिकशेखर ॥२६१२॥
कृष्ण आगे ललिता गाय़ेन लय़े वीणा ।
स्बर-स्वरूपादि व्यक्त करिते प्रवीणा ॥२६१३॥
शुनिय़ा गन्धर्वगण लज्जित अन्तरे ।
के बुझिबे से सबे ये अभिलाष करे ॥२६१४॥
स्वरगण सुकृति मानय़े आपनारा ।
स्वरेर अद्भुत गति ग्रामेते प्रचारा ॥२६१५॥
अथ ग्रामाः—
स्वर-सूक्ष्मभाव-सꣳयोजन कहि ग्राम ।
षड़्ज-मध्यम-गान्ध्यारत्रय़ ग्राम-नाम ॥२६१६॥
षड़्ज-मध्यमद्वय़ विदित पृथिवीते ।
देवलोके गान्धार प्रशस्त सर्वमते ॥२६१७॥
ग्रामत्रय़-मध्ये षड़्जग्राम श्रेष्ठ हय़ ।
मूर्छना-आधार ग्राम-शास्त्रे निरूपय़ ॥२६१८॥
तथाहि—
ग्रामः स्वराणामतिसूक्ष्मभावꣳ
सꣳयोजनꣳ स्थान-कुलꣳ त्रिधा सः ।
षड़्जस्तथा मध्यम एव भूम्याꣳ
गान्धारनामा किल देवलोके ॥२६१९॥
अपरञ्च—
स्वराणाꣳ सुव्यवस्थानाꣳ समूहो ग्राम इष्यते ॥२६२०॥
श्रीसङ्गीतपारिजाते—
अत प्रामास्त्रय़ः प्रोक्ताः स्वरसन्दोहरूपिणः ।
षड़्जमध्यम-गान्धारसꣳज्ञाभिस्ते समन्विताः ।
मूर्छनाधारभूतास्ते षड़्जग्रामस्ट्रिषूत्तमः ॥ इति ॥२६२१॥
ग्रामत्रय़े सप्त स्वर मूर्छना प्रचार ।
षड़्ज-ग्रामे स-रि-ग-म-प-धि-नि निर्धार ॥२६२२॥
म-प-धञि-स-रि-ग मध्यमन्ग्रामे हय़ ।
ग-म-प-धञि-स-रि गान्धारे सुनिश्च्य़ ॥२६२३॥
स-रि-ग-म-प-ध-नि-च-म-प-ध-नि-स-रि-गा-च ।
ग-म-प-ध-नि-स-रि-च ग्रामात्रितय़मूर्छना ॥२६२४॥
अन्ये’पि—
सरिगमपधनीति षड़्जग्रामस्य मूर्छना ।
मपधनिसरिगेति मध्यमग्राममूर्छना ।
गमपधसरीति गान्धारग्राममूर्छना ॥२६२५॥
प्रतिग्रामे ऐछे सप्त सप्त सुविष्तार ।
सर्वभेद-क्रमे एकविꣳशति-प्रकार ॥२६२६॥
ए सब विदित-भरतादि निरूपय़ ।
जाति-श्रुति-स्वर-आदि ग्राम प्राप्त हय़ ॥२६२७॥
को’लो’पि—
जातिभिः श्रुतिभिश्चैव स्वरा ग्रामत्वमागताः ॥ इति ॥२६२८॥
ओहे श्रीनिवास ! एइ मधुर वृन्दावने ।
परम आनन्दे रासे कृष्ण प्रिय़ासने ॥२६२९॥
विविध प्रकारे प्रकाशय़े ग्रामत्रय़ ।
शिव-ब्रह्मादिर याते जन्माय़े विस्मय़ ॥२६३०॥
प्राणनाथे राधिका प्रशꣳसि वार वार ।
ग्राम सञ्चारय़े—याते कृष्णे चमत्कार ॥२६३१॥
अधैर्य हईय़ा कृष्ण राइ आलिङ्गय़ ।
ललितादि सखीर उल्लास आतिशय़ ॥२६३२॥
ये कौतुक गाने-ताहा कहि कि शकति ? ।
ग्रामत्रय़े मूर्च्छना प्रकाशे नाना भाति ॥२६३३॥
अथ मूर्च्छनाः—
मूर्च्छना ग्राम-सम्भव-भरत कहय़ ।
स्वर सꣳमूर्च्छित ग्रामे राग प्राप्त हय़ ॥२६३४॥
तथाहि-
स्वरः सꣳमूर्च्छितो यदा रागताꣳ प्रतिपद्यते ।
नाम्ना ताꣳ मूर्च्छनामाहुर्भरता ग्रामसम्भवाम् ॥२६३५॥
अपरञ्च—
यत्र स्वरो मूर्च्छित एव रागताꣳ
प्राप्तश्च तामाह मुनिश्च मूर्च्छनाम् ।
ग्रामोद्भवास्ताः स्वरसप्तसꣳयुताः
ग्रामत्रय़े स्युः पुनरेकविꣳशतिः ॥२६३६॥
ग्रामत्रय़े त्रि-सप्त स्वर मूर्च्छना हय़ ।
मूर्च्छनाख्या—ललिता, मध्यमा, चित्रादय़ ॥२६३७॥
तथाहि—
ललिता मध्यमा चित्रा रोहिणी च मतङ्गजा ।
सौवीरा वर्णमध्या च षड़्जमध्या च पञ्चमी ॥२६३८॥
मत्सरी मृदुमध्या च शुद्धान्ता च कलावती ।
ट्रीव्रा रौद्री तथा ब्राह्मी वैष्णवी खेचरी वरा ॥२६३९॥
नादवती विशाला च त्रिषु ग्रामेषु विश्रुताः ।
एकविꣳशतिरित्युक्तꣳ मूर्च्छनाश्चन्द्रमौलिना ॥२६४०॥
मूर्च्छना-ज्ञानेते सुख बार्ह्̤ए अनुक्षण ।
भरतादि कहय़े मूर्च्छना प्राय़ोजन ॥२६४१॥
तथाहि—
शिवाग्रे मूर्च्छना कृत्वा ब्रह्महापि विमुच्यते ॥२६४२॥
ओहे श्रीनिवास ! ग्रामसम्भव मूर्च्छना ।
इथे ये प्रकार-ताना जाने अन्य जना ॥२६४३॥
प्रिय़ागण सङ्गे कृष्ण मनेर उल्लासे ।
अद्भुत भङ्गीते रासविलासे प्रकाशे ॥२६४४॥
कि बलिब—कृष्ण महारसिकशेखर ।
विस्तारय़े नाना ताल गान मनोहर ॥२६४५॥
अथ तालाः (तानाः)—
मूर्च्छना हय़ेन तालसुद्धादि-निश्चय़ ।
सप्तस्वरोद्भव ताल—एहो निरूपय़ ॥२६४६॥
ताल ऊनपञ्चाशत् शास्त्रेते प्रचार ।
पृथक् पृथक् कुट ताल सुविस्तार ॥२६४७॥
पञ्चम सहस्र त्रय़स्त्रिꣳशत् ए हय़ ।
ताल-सꣳज्ञा अनेक प्रभाव अतिशय़ ॥२६४८॥
तथाहि—
मूर्च्छना एव तालाः स्युः शुद्धा आरोहणाश्रिताः ॥२६४९॥
दामपरस्तु—
विस्तार्यन्ते प्रय़ोग यैर्मूर्च्छनाशेषसꣳश्रय़ाः ।
तानास्ते’प्युनपञ्चाशत् सप्तस्वरसमुद्भवाः ॥२६५०॥
तेभ्य एव भवन्त्यन्ये कूटतानाः पृथक् पृथक् ।
भेदा बहुतेरास्तेषाꣳ कस्तान् कार्त्स्न्येन वक्ष्यति ॥२६५१॥
ग्रामाणाꣳ मूर्च्छनानाञ्च तानानाꣳ बहवो भिदाः ।
प्रकृतानुपयोगित्वादज्ञेय़त्वाच्च नेरिताः ॥२६५२॥
तदुक्तꣳ तालाधिकारे—
तालाः पञ्च सहस्राणि त्रय़स्त्रिꣳशद्भवन्त्यमी ॥२६५३॥
अग्निष्टोमिक तालेन शिवꣳ स्तुत्वा शिवो भवेत् ।
तालानामिह शुद्धानामग्निष्टोमादिका भिदाः ॥२६५४॥
सन्ति प्रय़ोगवैधुर्यान्न मय़ा ताः प्रकीर्तिताः ॥२६५५॥
ए सकल तालेर सौभाग्य अतिशय़ ।
मूर्तिमन्त हैय़ा कृष्ण आगे विलसय़ ॥२६५६॥
ललितादि यूथेश्वरी सखी राधिकार ।
पृथक् पृथक् ताल करय़े सञ्चार ॥२६५७॥
राइ-कानु परम आनन्दे सखी सने ।
प्रकाशय़े वर्ण गान विचित्र बन्धाने ॥२६५८॥
अथ वर्णमाह—
गानक्रिय़ा-आरम्भ प्रयुक्त स्वर ‘वर्ण’ ।
से चारि प्रकार-याते गाय़क प्रसन्न ॥२६५९॥
स्थाय़ी वर्ण, आरोहावरोही वर्ण आर ।
सञ्चारी—ए चतुष्टय़ लक्षण प्रचार ॥२६६०॥
एक एव स्वर रहि रहि प्रय़ोगेते ।
स्थाय़ी वर्ण हय़—ए विदित सर्वमते ॥२६६१॥
आरोहावरोही स्वर स्थाय़ानुगातार्थ ।
ए त्रय़मिश्रित वर्ण सञ्चारी सन्मत ॥२६६२॥
तथाहि—
स्वरो गानक्रिय़ारम्भप्रयुक्तो वर्ण उच्यते ।
स्थाय्यारोहावरोही च सञ्चारीति चतुर्विध ॥२६६३॥
प्रत्येकꣳ लक्षणमाह—
स्थाय़ꣳ स्थाय़ꣳ प्रय़ोगः स्यादेकस्यैव स्वरस्य चेत् ।
स्थाय़ी वर्णः स विज्ञेय़ः परावन्वर्थसꣳज्ञकौ ।
परौ आरोहिस्वरो’वरोहिस्वरश्च तौ अन्वर्थसꣳज्ञकौ
अनुगतार्थनामानौ । अर्थस्तु आरोहतीत्यर्थे अरोही, अवरोहतीति अवरोहीत्यर्थः ॥२६६४॥
सङ्गीतपारिजाते—
स्थित्वा स्थित्वा प्रय़ोगः स्यादेकैकस्मिन् स्वरे पुनः ।
स्थाय़ि वर्णः स विज्ञेय़ः परावन्वर्थनामकौ ।
एतत्सम्ंइश्रणाद्वर्णः सञ्चारी परिकीर्तितः ॥२६६५॥
स-रि-ग-म-प-ध-नि—ए वर्ण सप्त स्वर ।
रचनाविशेष अलꣳकार बहुतर ॥२६६६॥
तथाहि—
वर्णा अवन्त्यलङ्कारा रचनाय़ा विशेषतः ॥२६६७॥
स्थाय़ी षड़्विꣳशति, द्वादश आरोह निश्चय़ ।
द्वादश अवरोह, सञ्चारी द्वादश हय़ ॥२६६८॥
सबे मिले द्विषाष्टि प्रकार अलङ्कार ।
इथे बहु भेन—ताहा शास्त्रेते प्रचार ॥२६६९॥
तथाहि—
षड़्विꣳशतिः स्थाय़िनः स्युरारोहिणस्तु द्वादश ।
सञ्चारिणो द्वादशेव द्वादशवावरोहिणः ।
इति प्रसिद्धालङ्काराः द्विषष्टिः परिकीर्तितः ॥२६७०॥
अलङ्कारा प्रय़ोजन बहुविध हय़ ।
स्वरज्ञाने दृढ़ाभ्यासादिक शास्त्रे कय़ ॥२६७१॥
तथाहि—
स्वरज्ञाने दृढ़ाभ्यासो रङ्गलाभश्च जाय़ते ।
वर्णज्ञानविचित्रत्वमलङ्कारप्रय़ोजनम् ॥२६७२॥
सङ्गीतपारिजाते—
अलङ्काराद्बिना रागा विस्तारꣳ नाप्नुवन्ति हि ॥२६७३॥
स्थाय़ीवर्णमाह—
स्थाय़ीवर्णे अलङ्कारदिशा ऐछे कय़ ।
ये वर्णे आरम्भ ताहा अन्ते पुनः हय़ ॥२६७४॥
इथे जानाइय़े ‘भद्र’ नाम अलङ्कार ।
एक एक स्वरे हानि—क्रम ए प्रस्तार ॥२६७५॥
तथाहि पारिजाते—
यत्रारभ्याग्रिमꣳ गत्वा पुनः पूर्वस्वरꣳ वदेत् ।
भद्रꣳ नाम हालङ्कारमाञ्जनेय़ो’ब्रवीत् सुधीः ।
एकैकस्य स्वरस्यात्र हानादेव क्रमो भवेत् ॥२६७६॥
उदाहरणम्—
सरिस, रिगरि, गमग, मपम, पधप, धनिध, निसनि, सरिस ॥
आरोहवर्णमाह—
ऐछे दिक् दर्शाइय़े आरोहालङ्कारे ।
विस्तीर्णाख्या-दीघ वर्ण हय़ सप्त स्वरे ॥२६७७॥
पारिजाते—
मूर्च्छनादेः स्वराद्यत्र क्रमेणारोहणाꣳ भवेत् ।
स्थित्वा स्थित्वा स्वरैर्दीर्घैः स विष्टीर्ण’भिदीय़ते ॥२६७८॥
उदाहरणम्—
सा धी गा मा पा धा नी सा ।
आदिद्वय़ ह्रस्व, दीर्घ तृत्तीय़ अक्षर ।
‘प्रच्छादन’ नाम अलङ्कार मनोहर ॥२६७९॥
पारिजाते—
ह्रस्वमाद्यद्वय़ꣳ कृत्वा दीर्घꣳ कृत्वा तृटीय़कम् ।
हनुमानाह सर्वज्ञः सन्धि प्रच्छादनꣳ परम् ॥२६८०॥
उदाहरणम्—
सरिगा, रिगमा, गमपा, मपधा, पधनी, धनिसा ।
‘उद्धाहित’ नाम-आद्य उक्त चतुर्वार ।
द्वितीय़ द्विवार, त्रि-चतुर्थ एकवार ॥२६८१॥
पारिजाते—
आद्यꣳ स्वरꣳ विवारञ्च चतुर्वारꣳ द्वितीय़कम् ।
सकृदुक्ता तृतीय़न्तु तथा सकृच्चतुर्थकम् ।
उद्धाहितस्त्वलङ्कारो हनूमता प्रकीर्तितः ॥२६८२॥
स स स स रि रि ग म, रि रि रि रि ग ग म प,
ग ग ग ग म म प ध, म म म म प प ध नि,
प प प प ध ध नि स ॥
अवरोहवर्णमाह—
अवरोह-अलङ्कार एइरूप हय़ ।
कहिते बाहुल्य—इहा अल्येओ ना कय़ ॥२६८२॥
पारिजाते—
अवरोहक्रमादेते-द्वादशाप्यवरोहिणः ।
गौरवादवरोहस्य लेखनꣳ न कृतꣳ मया ॥२६८४॥
सञ्चारिवर्णमाह—
सर्वत्र सञ्चरे एइ—सञ्चारी इहाते ।
दिक् दर्शाइय़े—गाय़केर सुख याते ॥२६८५॥
आद्यवर्णद्वय़ त्रिरावृत्ति, तार पर ।
तृतीय़वर्णेर पर द्वितीय़ अक्षर ॥२६८६॥
ऐछे उक्त प्रसाद-नामेते अलङ्कार ।
ए सकल ज्ञाने सुख—शास्त्रेते प्रचार ॥२६८७॥
पारिजाते—
सञ्चारिताश्च सर्वत्र यतः सञ्चारिणस्ततः ॥२६८८॥
आद्यꣳ द्वय़ꣳ त्रिरावृत्त्य तृतीय़ञ्च द्वितीय़कम् ।
उक्त्वा ततः प्रसादꣳ तमलङ्कार जगुर्बुधाः ॥२६८९॥
उदाहरणम्—
सरि सरि सरि गरि, रिग रिग रिग, मग
गम गम गम पम, मप मप मप धप,
पध पध पध निध, धनि धनि सनि ॥
इथे एक अलङ्कार, ‘आक्षेप’ नाम हय़ ।
क्रमे उक्त प्रथम हईते स्वरत्रय़ ॥२६९०॥
पारिजाते—
क्रमात् स्वरत्रय़ꣳ यत जगुराक्षेपकꣳ बुधाः ॥२६९१॥
उदाहरणम्—
सरिग, रिगम, गमप, मपध, पधनि, धनिस ।
कोकिलाख्य वर्ण सिꣳहावलोकन-प्राय़ ।
सरिग-सरिगम—ए प्रकार इहाय़ ॥२६९२॥
पारिजाते—
सरी गश्च सरी गो म इत्येतैः कोकिलो भवेत् ॥२६९३॥
उदाहरणम्—
सरिग सरिगम, रिगम रिगमप, गमप, गमपध
मपध मपधनि, पधनि, पधनिस ॥२६९४॥
एसकल स्वर वर्णालङ्कार मधुर ।
ऐछे उच्चारय़े याते दुःख याय़ दूर ॥
श्रीकृष्णचन्द्रेर चारु मुखचन्द्र हैते ।
झरे येन सुधा वर्णलङ्काररूपेते ॥२६९५॥
श्रीराधिका ललितादि सखीगण सङ्गे ।
गाय़ वर्णालङ्कार परमाद्भुत रङ्गे ॥२६९६॥
गन्धर्वादिगणेर हईल दर्प चूर ।
जगते उपमा नाइ—ऐछे सुमधुर ॥२६९७॥
सभा प्रशꣳसिय़ा कृष्ण उल्लसित मने ।
अनिमिष नेत्रे चाहे राइमुख-पाने ॥२६९८॥
ग्रहस्वर अꣳशस्वर, न्यासस्वर त्रय़ ।
प्रकाशय़े रङ्गे कृष्ण रसेर आलय़ ॥२६९९॥
अथ ग्रहस्वरमाहे—
सप्त स्वरे ये स्वर गीतादौ समर्पय़ ।
सेइ ‘ग्रहस्वर’ मुनि भरतादि कय़ ॥२७००॥
तथाहि-—
स ग्रहस्वर इत्युक्तो यो गीतादौ समर्पितः ॥२७०१॥
सङ्गीतपारिजाते—
गीतादौ स्थापितो यन्तु स ग्रहस्वर उच्यते ॥२७०२॥
अथ अꣳशस्वरमाह—
अꣳशस्वर अनराग प्रकाशक गाने ।
भरतादि ऐछे बहु प्रभाव बाखाने ॥२७०३॥
तथाहि—
यो रक्तिव्यञ्जको गेय़े यस्य सर्वे’नुगामिनः ।
यः स्वय़ꣳ ग्रहताꣳ यातो न्यासादीनाꣳ प्रयोगतः ।
यस्य सर्वत्र बाहुल्यꣳ स वाद्यꣳशो नृपोपमः ॥२७०४॥
वादी रागादिनिश्चय़कर्तेति गीतप्रकाशकार ।
यः स्वय़ꣳ ग्रहताꣳ यात इत्यनेन अꣳशस्वरस्य ग्रहस्वरकारणत्वमितत्तर्थः ।
सङ्गीतपारिजाते—
रागाणाꣳ जीबभूता ये प्रोक्तान्ते’ꣳस्वरा बुधैः ॥२७०५॥
अपरञ्च—
बहुलत्वꣳ प्रय़ोगेषु स अꣳशस्वर उच्यते ॥२७०६॥
अथ न्यासस्वरमाह—
न्यास-स्वरगीतादिक समाप्त करय़ ।
से पाय़ आनन्द यार इथे ज्ञान हय़ ॥२७०७॥
तथाहि—
न्यासस्वरन्तु सꣳप्रोक्तो यो गीतादिसमाप्तिकृत् ॥२७०८॥
तथा सङ्गीतपारिजाते—
न्यासस्वरन्तु विज्ञेय़ो यन्तु गीतसमापकः ॥२७०९॥
ओहे श्रीनिवास ! कृष्ण रसेर आवेशे ।
घह अꣳश-न्यासस्वर-विन्यास प्रकाशे ॥२७१०॥
शिव-ब्रह्मादिर याते हय़ चमत्कार ।
ऐछे स्वर-जात्यादिक करय़े प्रचार ॥२७११॥
अथ जातिमाह—
याहा हैते जम्मे राग तारे जाति कय़ ।
से रागेर माता पुनः जातिभेदत्रय़ ॥२७१२॥
शुद्धा, विकृताख्या हय़, ए-द्वय़-मिलने ।
सङ्कीर्णाख्या—एइ त्रय़ कहे बुधगणे ॥२७१३॥
तथाहि-—
यस्या रागजनिन्तु जातिरिह सा रागस्य मातापि सा ।
शुद्धास्या विकृता द्वय़ोश्च मिलनात् सङ्कीर्णका च त्रिधा ॥२७१४॥
सुद्धा-जातिसप्तकेर षड़्जादि-स्वराख्यान ।
शुद्धा जाता विकृता—कहय़े विद्यावान् ॥२७१५॥
विकृताख्या एकादश—शास्त्रे निरूपय़ ।
शेष, सङ्कीर्णाख्या—से विकृतजाता हय़ ॥२७१६॥
शुद्धा विकृता—ए अष्टादश प्रकार ।
ए द्वय़े आचार्यगण कैला अङ्गीकार ॥२७१७॥
सुद्धा जाति षड़्जर्षभा-आदि सꣳज्ञा कय़ ।
विकृता-षड़्जकैशिकी—आदि नाम हय़ ॥२७१८॥
षड़्जकैशिकी षड़्ज-गान्धार-योगे जात ।
ऐछे विकृताख्या हय़ सर्वत्र विख्यात ॥२७१९॥
तथाहि—
शुद्धाः स्युर्जातय़ः सप्त ताः षड़्जादिस्वराभिधाः ।
ता एव विकृताः शेषा जाता विकृतिसङ्करात् ॥
इति द्विधेत्यन्ये ॥२७२०॥
तदुक्तꣳ हरिनाय़केन—
शुद्धाभिर्विकृताभिश्च मिलिता जातय़ः पुनः ।
अष्टादश समुदिष्टास्ता रागाणाञ्च मातरः ॥ इति ॥२७२१॥
अय़मेव पक्षः प्रधान इव प्रभिभाति, यतः प्राचीनाचार्यैरङ्गीकृतः ।
तदुक्तꣳ निबन्धान्तरे—
षाड़्जार्षभी च गान्धारी माध्यमी पाञ्चमी तथा ।
धैवती चाथ नैषादी सप्तैताः शुद्धजातय़ः ॥२७२२॥
स्यात् षड़्ज-कैशिकी षड़्ज-मध्यमा च ततः परम् ।
गान्धारपञ्चमान्धारी च षड़्जापि धैवती तथा ॥२७२३॥
कार्मावरी नन्दय़न्ती गान्धारोदीचरापि च ।
मध्यमोदीच्चरा रक्तगाङ्धारी कैशिकीत्यपी ॥२७२४॥
एवमेकादश प्रोक्ता विकृता भवदिति ।
शुद्धा-सिद्धा-विकृतानामथ हेतून् प्रचक्ष्महे ॥२७२५॥
षड़्जगान्धारिकायोगाज्जाय़ेते षड़्जकैशिकी ।
षाड़्जिकामध्यमाभ्यान्तु जाय़ते षड़्जमध्यमा ।
गान्धारीपञ्चमीभ्यान्तु जाता गान्धारपञ्चमी ॥ इत्यादय़ः ॥२७२६॥
ए अष्टादशेर ग्राम-सम्बन्ध-प्रकार ।
विस्तारि वर्णिला भरतादि प्रस्थकार ॥२७२७॥
श्रुति-आदि-अन्ते जाति कहिल अल्पेते ।
ए सब किञ्चित् व्यक्त जानह वीणाते ॥२७२८॥
तथाहि—
श्रुतिमारभ्य जात्यन्तꣳ मय़ा यद् यत् समीरितम् ।
तत्तत् वीणास्वेव किञ्चिद् बुधैर्ज्ञेय़ꣳ न चान्यतः ॥२७२९॥
रागेर जननी—जाति रासे मूर्तिमन्त ।
माने निज सुकृति, कहिते नाहि अन्त ॥२७३०॥
अहे श्रीनिवास ! रासक्रीड़ा सर्वोपरि ।
के कहिते जाने यैछे गानेर माधुरी ॥२७३१॥
राइ-कानु कण्ठध्वनि जिनि वीणानाद ।
प्रकाशय़े जाति—याते सखीर आह्लाद ॥२७३२॥
पृथक् पृथक् रागगणे प्रकाशिते ।
ये कौतुक बाढ़े—ताहा के पारे वर्णिते ॥२७३३॥
अथ रागमाह—
भरतादि कहे, एइ रागेर लक्षण ।
त्रिजगद्वर्तिछित्त रङ्गे रागगण ॥२७३४॥
षोडश सहस्र राग शास्त्रे निरूपय़ ।
से सकल मेरु-चतुष्पार्शे विलसय़ ॥२७३५॥
से सकल रागमध्ये राग षट्त्रिꣳशत् ।
जगते विश्रन्त—एइ कहे विज्ञ यत ॥२७३६॥
तथाहि—
यैस्तु चेताꣳसि रज्यन्ते जगान्त्रितय़वर्तिनाम् ।
ते रागा इति कथ्यन्ते मुनिभिर्भरतादिभिः ॥२७३७॥
नारदपञ्चमसꣳहिताय़ाꣳ—
सङ्गीतमारभत् कृष्णे मुरलीनादमोहितम् ।
गोपीभिर्गीतमारब्धमेकैकꣳ कृष्णसन्निधौ ।
तेन जातानि रागाणाꣳ सहस्राणि तु षोड़श ॥२७३८॥
अपरञ्च—
एषु रागेषु षट्त्रिꣳशत् रागा जगति विश्रुताः ।
सन्ति मेरुचतुर्दिक्षु सर्बे ते’पीति केचन ॥२७३९॥
षट्त्रिꣳशते राग छय़, रागिणी त्रिꣳशत् ।
प्रतिरागे पञ्चभार्या—एहो सुसन्मत ॥२७४०॥
भैरवी राग छय़, एइ छय़ क्रमेते ।
भैरवादि-आदि रागिणी विदित शास्त्रेते ॥२७४१॥
तथाहि श्रीसङ्गीतदामोदरे—
भैरवो’थ वसन्तश्च रागो मालवकौशिकः ।
श्रीरागो मेघरागश्च नटनाराय़णस्तथा ॥२७४२॥
एते पुमाꣳसः षड़्रागाः क्रमात्तद्रागिणीर्ब्रूवे ।
भैरवी चाथ कौशिकी विभाषा च वेलावली ॥२७४३॥
वङ्गाली चेति रागिण्यो भैरवस्येह वल्लभाः ।
आन्दोलिता च देशाख्या लोला प्रथममञ्जरी ।
मल्लारी (मन्दारी) चेति रागिण्यो वसन्तस्य सदानुगा ॥२७४४॥
गौरी शुशुकिरी (गुणकरी) चैव बराड़्ई च क्षमावती ।
कर्णाटी चेति रागिण्याः प्रिय़ा मालवकौशिके ॥२७४५॥
गान्धारी देवगान्धारी मालवश्रीस्च (आ) शाबरी ।
रामकियपि रागिण्यः श्रीरागस्य प्रिय़ा इमाः ॥२७४६॥
ललिता मालसी गौरी नाटा देवकिरी तथा ।
मेघरागस्य रागिण्यो भवन्तीमाः सुवल्लभाः ॥२७४७॥
तारामणी सुधाभीरी कामोदी गुजरी तथा ।
ककुभा चेति रागिण्यो नटनाराय़णप्रिय़ाः ॥२७४८॥
केह कछे—षट्राग, रागिणी षट्त्रिꣳशत् ।
प्रतिरागे भार्या छय़, एहो सुसङ्गत ॥२७४९॥
तथाहि श्रीनारदपञ्चमसꣳहिताय़ाम्—
रागाः षड़प रागिण्यः षट् त्रिꣳशच्चारुविग्रहाः ।
शिवशक्तिमय़ो रागः परप्रेमरसार्णवः ।
यस्य श्रवणमात्रेण विष्णुराद्रवितो भवेत् ॥२७५०॥
तत्र रागः—
मालवाश्चैव मल्लारः श्रीरागश्च वसन्तकः ।
हिन्दोलश्चाथ कर्णाटः षट्पुꣳरागाः प्रकीर्तिताः ॥२७५१॥
धानसी मालसी रामकेरी च सिन्धुड़ा तथा ।
आशावरी भैरवी च मालवस्य प्रिय़ा इमाः ॥२७५२।
वेलावली च पूरवी कानड़ा माधवी तथा ।
कोड़ा केदारिका चैव मल्लारस्य प्रिय़ा इमाः ॥२७५३॥
बेलोय़ारी च गौरी च गान्धारी सुभगा तथा ।
कौमारी चैव वैरागी श्रीरागस्य प्रिय़ा इमाः ॥२७५४॥
तोड़्ई च पञ्चमी चैव ललिता पठमञ्जरी ।
गुजरी च विभाषा च वसन्तस्य प्रिय़ा इमाः ॥२७५५॥
माय़ूरी दीपिका चैव देशकारी च पाहिड़ा ।
बराड़्ई मारहट्टा च एता हिन्दोलयोषितः ॥२७५६॥
नाटिका चाथ भूपाली रामकेरी गड़ा तथा ।
कामोदी चाथ कल्याणी कर्णाटस्य प्रिय़ा इमाः ॥२७५७॥
ऐछे नानाप्रकार कहय़े विद्यावान् ।
कल्पान्तराभिप्राय़े ए हय़ समाधान ॥२७५८॥
देशे देशे रागगण नाम भिन्न हय़ ।
केह ना कहिते पारे रागेर निर्णय़ ॥२७५९॥
तथाहि—
देशे देशे भिननाम्नाꣳ रागाणाꣳ तत्त्वनिर्णय़म् ।
को’पि कर्तुꣳ न शक्नोति न वीणय़ा न तन्मय़ा ॥२७६०॥
रागभेद त्रिधा—सङ्गीतञ्च निरूपय़ ।
सम्पूर्ण, षाड़ब, आर उड़व—ए त्रय़ ॥२७६१॥
तथाहि—
सम्पूर्णाः षाड़वास्तत्र उड़वाश्चेति ते त्रिधा ॥२७६२॥ ते रागाः ॥
तत्र सम्पूर्णः—
ये ये राग सप्तस्वरे करय़े गाय़न ।
‘सम्पूर्ण’ कहय़े तारे गीतविज्ञगण ॥२७६३॥
तथाहि—
सम्पूर्णान्ते तु ये तत्र जाय़न्ते सप्तभिः स्वरैः ॥२७६४॥
सप्तस्वरे ‘सम्पूर्ण’—ए पूण राग कय़ ।
श्रीराग, नट, कर्णाट आदि बहु हय़ ॥२७६५॥
तथाहि—
श्रीरागनटकर्णाटा एते गुप्तवसन्तकाः ।
शुद्धतैरवबङ्गालसोमरागास्रपञ्चमाः ॥२७६६॥
कामोदा मेघरागश्च तथा द्राविड़गौड़कः ।
बराटी गुजरी तोड़्ई मालवश्रीश्च सैन्धवी ॥२७६७॥
(मालवश्रीः मालसी, सैन्धवी सिन्धुड़ेत्यर्थः) ।
देबक्री चैव रामक्री तथा प्रथममञ्जरी ।
नाटा वेलावली गौरीत्याद्याः सम्पूर्णकाः मता ॥२७६८॥
(आदिपदेन अनो’पि नाटाद्या गृह्यन्ते)
तदुक्तꣳ श्रीसङ्गीतसारे—
नाटो घण्टारागो नट्टनाराय़णकभूपती ।
शङ्कराभरणश्चेति पूर्णरागा इमे मताः ॥२७६९॥
ए सम्पूर्ण-राग-गानफल अतिशय़ ।
सर्वत्र विदित, सङ्गीतज्ञ निरूपय़ ॥२७७०॥
तथाहि कोहलीय़े—
आयुधर्मो यशः कीर्तिबुद्धिसौख्यधनानि च ।
राजाभिबृद्धिसन्तानः पूर्णरागेषु जाय़न्ते ॥२७७१॥
सम्पूर्णादिरागमूर्ति-रसादि-प्रकार ।
कहिते कि—ए सकल शास्त्रेते प्रचार ॥२७७२॥
सम्पूर्णादि-मध्ये कोन कोन राग केह ।
गाय़ विपर्यय़ कल्पभेदे सत्य सेह ॥२७७३॥
अथ षाड़बाः—
षट्स्वरे उत्थित ये सकल राग हय़ ।
सङ्गीतज्ञगण ताहे षाड़ब कहय़ ॥२७७४॥
तथाहि—
षाड़वस्ते’भिदीय़न्ते ये रागाः षट्स्वरोत्थिताः ॥२७७५॥
गौड़कर्णाटगौड़ादि राग षाड़बेते ।
सङ्गीतज्ञ कहे—गानफल बहु इथे ॥२७७६॥
तथाहि—
गौड़ः कर्णाटगौड़श्च देशी धन्नासिका तथा ।
कोलाहला च वल्लाली देशाख्याशावरी तथा ॥२७७७॥
खम्बावती हर्षपुरी माल्लारी हुꣳचिका ततः ।
इत्यादाः षाड़बाः प्रोक्ता हरिनाय़कसम्मताः ॥२७७८॥
(आदिपदेनान्ये’पि श्रीकण्ठाद्या गृह्यन्ते)
तदुक्तꣳ श्रीसङ्गीतसारे—
श्रीकण्ठश्चैव भौली च ताराषालगगौड़काः ।
शुद्धाभीरी मधुकरी छाय़ा नीलोत्पलापि च ॥२७७९॥ इति षाड़बगणने ॥
फलमाह कोहलः—
सꣳग्रामे वीरता रूप-लाबण्य-गुणकीर्तनम् ।
गाने षाड़ब-रागाणाꣳ गदितꣳ पूर्वसूरिभिः ॥२७८०॥
अथ उड़वाः—
पञ्चस्बरे य़े राग उत्थित—से उड़ब ।
औड़बे अनेक राग कहे विज्ञ सब ॥२७८१॥
तथाहि—
ते ख्याता औड़बा ये हि जाय़ान्ते पञ्चभिः स्वरैः ॥२७८२॥
मध्यमादि मल्लारादि राग औड़बेते ।
बहु फल मिले एइ औड़ब गानेते ॥२७८३॥
तथाहि—
मध्यमादिश्च मल्लारो देशपालश्च मालवः ।
हीन्दोलो भैरवो नागध्वनिर्गोण्डकृतिस्तथा ॥२७८४॥
ललिता च ततश्छाय़ा तोड़्ई वेलावेली तथा ।
प्रतापपूर्विका प्रोक्ता सैन्धवी द्वितीय़ा तथा ।
इत्याद्या औड़्अबाः प्रोक्ता रागा जनमनोहराः ॥२७८५॥
(आदिपदेन तुरस्क-गौड़ादय़ो’पि गृह्यन्ते)
तदुक्तꣳ श्रीसङ्गीतसारे उड़ब-गणने-
तुरस्क-गौड़ो गान्धारपुलिन्दमेघरञ्जहाः ॥ इति ॥२७८६॥
फलमाह कोहलः—
व्याधिनाशे शत्रुनाशे भयशोकाविनाशने ।
उड़बान्तु प्रगातव्या ग्रहशान्त्यर्थकर्मणि ॥२७८७॥
अथ सन्कीर्णाः—
कहिल ये राग—ए अन्यो’न्य सꣳसर्गेते ।
‘सङ्कीर्ण’ कहय़े विज्ञे, श्रुति-शोभा याते ॥२७८८॥
अत्र हरिनाय़कः—
एषामन्यो’न्यसꣳसर्गात् रागाणाꣳ बहुशो’भिधाः ।
तत्र केचित्तु सङ्कीर्णाः कथ्यन्ते श्रुतिशोभनाः ॥२७८९॥
पौरवी-कल्याणी-आदि सङ्कीर्णाख्य हय़ ।
सङ्कीर्णाथ—राग द्वित्र्यादि सꣳयोगमय़ ॥२७९०॥
तत्र पौरवी—
देशी-मल्लारी अꣳशे ‘पौरवी’ सꣳज्ञा हय़ ।
ऐछे ए सुगम राग विज्ञे प्रकाशय़ ॥२७९१॥
तथाहि—
देशाख्याय़ाश्चाथ मल्लारिकाय़ाः ।
स्यादꣳशाभ्याꣳ पौरवीय़ꣳ प्रदिष्टा ॥२७९२॥
कल्याणी—
वाराट्याख्यानाटकर्णाटकेत्यः ।
सम्भूतेय़ꣳ मञ्जुः कल्याणीकाख्या ॥२७९३॥
सारङ्गः—
सारङ्गः स्यात्तोड़्ईधन्नासिक्यभ्याम् ॥२७९४॥
गौरी—
श्रीरागात् स्यादेगौड़रागाच्च गौरी ॥२७९५॥
नटमल्लारिका—
जाता नाटस्याथ माल्लारकस्य ।
स्यादꣳशाभ्याꣳ नटमल्लारिका च ॥२७९६॥
वल्लावी—
देशाख्याशाबरीयोगाद्वल्लवी परिकीर्तिता ॥२७९७॥
कर्णटिका—
कर्णाटतो भैरवेतो’ꣳशकाभ्याम् ।
कर्णाटिकाख्या कथिता सकम्पा ॥२७९८॥
सुखावरी—
सैन्धवीतौड़िकायोगात् समुत्पन्ना सुखावरी ॥२७९९॥
आशावरी—
मल्लार-सैन्धबी-तौड़्ई-योगादाशावरी भवेत् ॥२८००॥
रामकेलिः—
गुजरीदेशिकासङ्गाद्रामकेलिरजाय़त ॥२८०१॥
अन्ये’पि सन्ति भूय़ाꣳसो रागाः सङ्कीर्ण-लक्षणाः ।
ये ये यथाश्रुता देशे ज्ञेय़ान्ते ते तथा बुधैः ॥२८०२॥
ए सकल रागेर ये ये काले गान युक्त ।
ए सकल समय़ सङ्गीतशास्त्रे उक्त ॥२८०३॥
असमय़ गाने गाय़केर दोष हय़ ।
गुजरी-रागादि गाने से दोष नाशय़ ॥२८०४॥
तथाहि—
समय़ोल्लङ्घनꣳ गाने सर्वनाशकरꣳ ध्रुवम् ।
श्रेणीबन्धे नृपाज्ञाय़ाꣳ रङ्गभूमौ न दोषदम् ॥ इति ॥२८०५॥
लोभान्मोहाच्च ये केचिद् गायन्ति च विय़ोगतः ।
सुरसा गुजरी तेसाꣳ दोषꣳ हस्तीति कथ्यते ॥२८०६॥
वसन्त, रामकेलि गुजरी—एइ त्रय़े ।
सर्वकाल गाने कोन दोष ना जन्मय़े ॥२८०७॥
तथाहि श्रीरत्नमालाय़ाम्—
वसन्तो रामकेलिश्च गुजरी सुरसापि च ।
सर्वस्मिन् गीय़ते काले नैव दोषो’भिजाय़ते ॥२८०८॥
नारदन्तु विशेषमाह—
दशदण्डात् परे रात्रौ सर्वेषात् गानमीरितम् ॥२८०९॥
ए सकल राग मूर्ति धरि साबहिते ।
आपना मानय़े धन्य रासमण्डलेते ॥२८१०॥
कि बलिब श्रीनिवास ! श्रीरासमण्डले ।
नाना राग गाने सुख-समुद्र उथले ॥२८११॥
गानेर तुलना नाइ भुवन-भितर ।
परम अद्भुत सुधा वर्षे परस्पर ॥२८१२॥
कृष्ण राइ-मुखपद्म निरीक्षण करि ।
प्रकाशय़े गीते कत अद्भुत चातुरी ॥२८१३॥
गीतेर लक्षण किछु पूर्वे उक्त हैल ।
एबे जान यैछे गीतभेद प्रकाशिल ॥२८१४॥
‘अनिबद्ध’ ‘निबद्ध’—द्विविध गीत हय़ ।
अनिबद्ध रागालाप रूपी निरूपय़ ॥२८१५॥
बन्धहीन ये गीत से ‘अनिबद्ध’ हन ।
रागालाप कहि—राग प्रकटीकरण ॥२८१६॥
तथाहि—
अनिबद्धꣳ निबद्धञ्च द्विधा गीतमुदीरितम् ।
आलप्तिर्बन्धहीना स्याद्रागालापनरूपिणी ॥२८१७॥
तदुक्तꣳ—
आलप्तिर्बद्धहीनत्वादनिबद्धमितीरितम् इति ॥२८१८॥
रागस्य आलापनꣳ प्रकटीकरणमित्यर्थः ॥२८१९॥
‘आलाप’ ‘वर्णालङ्कार’—दुइ मत हय़ ।
‘आतानारि’—एक, आर—‘सरिगमादय़’ ॥२८२०॥
हुङ्कारमात्र ए ‘आ-ता-ना-रि’ चतुष्टय़े ।
हरि गौरी हर ब्रह्मा-क्रमे निरूपय़े ॥२८२१॥
तथाहि श्रीनारदसꣳहितादौ—
हुङ्कारात् प्रसवश्चैव यथा वेदस्य ओमिति ।
ताशब्देनोच्यते गौरी ना-शब्देनोच्यते हरः ।
तानेति शब्दहुङ्कारात् प्रोत्थाप्यन्ते शनैः शनैः ॥२८२२॥
तत्र च—
आकारेण हरिः प्रोक्तो रिकात्रेण पितामहः ।
ता-ता-ना-रीति शब्देन सर्वेषामेव सम्भवः ॥२८२३॥
स-रि-ग-म-प-ध-नि—सप्त वर्णालङ्कार ।
षड़्जादिक स्वर—वर्णालाप, ए प्रचार ॥२८२४॥
आलापे गमक-स्थान अति विचित्रित ।
इथे नानाभङ्गि मनोहर—ए विदित ॥२८२५॥
यतेक अताल ताहा आलापे प्रवेश ।
गीतज्ञ आलाप-भेद कहय़े अशेष ॥२८२६॥
हरिनाय़कस्तु—
वर्णालङ्कारसꣳयुक्ता गमकस्थानचित्रिता ।
आलाप्तिरुच्यते तज्ज्ञैर्भूरिभङ्गिमनोहरा ॥ इति ॥२८२७॥
वर्णालङ्कारास्तु निरर्थकहुङ्कारादिशब्द-सङ्गीतोक्तसरिगमेत्यादिवर्णालङ्कारश्च ॥२८२८॥
आलप्तेर्बहुधा भेदा न प्रपञ्चभिय़ेरिताः ॥२८२९॥
ओहे श्रीनिवास ! श्रीरासमण्डली-माझारे ।
करय़े आलाप सबे अशेष प्रकारे ॥२८३०॥
से आलापे कारे वा चमक नाहि लागे ।
कि छार कोकिल से कण्ठेर ध्वनि आगे ॥२८३१॥
आलाप-समय़े अति अद्भुत विलास ।
निज निज-चतुरता करय़े प्रकाश ॥२८३२॥
रसिकशेखर कृष्ण आलापे वꣳशीते ।
जगत् माताय़—तारे उपमा कि दिते ? ॥२८३३॥
वीणाय़न्त्रे आलापय़े वृन्दावनेश्वरी ।
के वर्णिते पारे तार आलापमाधुरी ॥२८३४॥
ललितादि सखी नानायन्त्रे आलापय़ ।
आनेर का कथा—शुनि पासाण गलय़ ॥२८३५॥
एकमुखे के कहिबे आलाप-प्रसङ्ग ।
उथलय़े येन सुधासमुद्र-तरङ्ग ॥२८३६॥
अनिबद्ध गाने मग्न हैय़ा परस्परे ।
गाय़ेन निबद्ध-गीत विविध प्रकारे ॥२८३७॥
अथ निबद्धमाह—
धातु-अङ्गे बद्ध हैले ‘निबद्धाख्या’ हय़ ।
सुद्धा, छाय़ालग, क्षुद्र—निबद्ध ओ त्रय़ ॥२८३८॥
तथाहि—
बद्धꣳ धातुभिरसङ्गैश्च निबद्धमभिधीय़ते ।
शुद्धꣳ छाय़ालगा, क्षुद्रमिति तच्च त्रिधा मतम् ॥२८३९॥
तत्र शुद्धमाह—
आलाप धातु अङ्ग-सꣳयुक्त शुद्ध हय़ ।
आलाप-सार्थकपदे, एथा निरूपय़ ॥२८४०॥
तथाहि—
आलापैर्धातुभिश्चाङ्गैः सꣳयुक्तꣳ शुद्धमुच्यते ॥२८४१॥
(आलालपैरत्र सार्थकपदैरेवेति साम्प्रदाय़िकाः)
हरिनाय़कन्तु—
आलापो गमकालप्तिरक्षरैवर्जिता मतेत्याह ॥२८४२॥
निरूपिल निबद्ध-गीतेर भेदत्रय़ ।
शुद्ध, शालग, सङ्कीर्ण—ऐछे केह कय़ ॥२८४३॥
श्रीसङ्गीतसारे—
शुद्ध-शालग-सङ्कीर्णभेदाद् गीतꣳ त्रिधा मतम् ।
तत्र क्षुद्रगीतमेव सङ्कीर्णशब्देनोच्यते ॥२८४४॥
तच्च स्यान्त्रिविधन्तु शुद्धकꣳ छाय़ालपꣳ क्षुद्रकमित्येवꣳ तेनैवोक्तत्वात् ॥२८४५॥
केहो कछे—निबद्धगीतेर सꣳज्ञात्रय़ ।
प्रबन्ध, वस्तु, रूपक—ए प्रसिद्ध हय़ ॥२८४६॥
धातुचतुष्टय़ आर षड़ङ्ग इहाय़ ।
हईले प्रकृष्टबद्ध ‘प्रबन्ध’ कहाय़ ॥२८४७॥
‘शुद्ध’ गीते ‘प्रबन्ध’ कहय़े विज्ञगण ।
एते जान ‘वस्तु’ आर ‘रूपक’ लक्षण ॥२८४८॥
धातुत्रय़ादि पञ्चाङ्गे ‘वस्तु’ निरूपय़ ।
द्विधातुक अङ्गद्वय़े ‘रूपक’ कहय़ ॥२८४९॥
हरिनाय़कस्तु—
सꣳज्ञात्रय़ꣳ निबद्धस्य प्रबन्धो वस्तु रूपकम् ॥२८५०॥
चतुर्भिधातुभिर्बद्धास्त्वङ्गैः षड्भिश्च कल्पितः ।
प्रकृष्टो यश्च बन्धः स्यात् स प्रबन्धो निगद्यते ॥२८५१॥
(एतेन शुद्ध-गीतमेव प्रबन्ध इत्युच्यते)
त्र्यादिभिर्धातुभिस्चाङ्गैः पञ्चभिर्बन्ध कथ्यते ।
द्विधातुकꣳ तथा द्याङ्गꣳ रूपकꣳ परिकीर्तितम् ॥ इति ॥२८५२॥
अथ धातुमाह—
प्रबन्धेव अवय़व-‘धातु’ निरूपय़ ।
‘अन्वय़व’ जान-भागविशेष कहय़ ॥२८५३॥
केहो कहे—धातु चारि उद्ग्राहक आर ।
मेलापक ध्रुबभोग—क्रमे ए प्रचार ॥२८५४॥
‘उदग्राह’ प्रथम ‘मेलापक’ तदुपारि ।
तारपर ‘ध्रुव’ अन्ते ‘आभोग’—ए चारि ॥२८५५॥
तथाहि—
प्रबन्धावय़वो धातुः स चतुर्थ प्रकीर्तितः ।
उद्ग्राहक-मेलापक-ध्रुभोग इति क्रमात् ॥२८५६॥
उद्ग्राहः प्रथमोभागस्ततो मेलापकः स्मृतः ।
ध्रुबत्वाच्च ध्रुवः पश्चादाभोगस्त्वन्तिमो मतः ॥२८५७॥
प्रबन्ध-लक्षणे केहो ऐछे निरूपय़ ।
उद्ग्राह, ध्रुव, आभोग-धातु एइ त्रय़ ॥२८५८॥
गीतेर प्रथम पाद-‘उद्ग्राह’ कहय़े ।
‘ध्रुव’—मध्ये, अन्तेते—‘आभोग’ निरूपय़े ॥२८५९॥
तथाहि शिरोमणौ—
उद्ग्राहः प्रथमः पाद कथितः पूर्वसूरिभिः ।
ध्रुवत्वाच्च ध्रुवो मध्य आभोगाश्चान्तिमः स्मृतः ॥२८६०॥
(ध्रुवत्वात् निश्चालत्वात् पुनः पुनरुपादानादित्यर्थः)
ध्रुव आर आभोगेर मध्ये ये चरण ।
अन्तराख्या धातु तारे कहे विज्ञगण ॥२८६१॥
तथाहि हरिनाय़केनोक्तम्—
ध्रुवाभोगान्तरे जातो धातुरन्यो’न्तराभिधः ॥ इति ॥२८६२॥
आभोगेते कवि नाय़केर नाम हय़ ।
एइ हेतु गीतज्ञ ‘आभोग’-सꣳज्ञा कय़ ॥२८६३॥
तथाहि—
आभोगे कविनाम स्यात्तथा नाय़कनाम च ॥२८६४॥
प्रबन्धे ये धातु से लक्षण ऐछे हय़ ।
गीतविज्ञगण नाना गीते प्रकाशय ॥२८६५॥
गीते यथा—पठमञ्जरी
उदितपूरण निशि निशाकर,
किरण कुरु तम दूरि ।
भानुनन्दिनी-पुलिन परिसर
शुभ्र शोभित भूरि ॥ उद्ग्राह ॥२८६६॥
मन्द मन्द सुगन्ध शीतल
चलत मलय़समीर ।
भ्रमरगण घन झङ्कुरु, कत कुहरे
कोकिल कीर ॥ मेलापक ॥२८६७॥
विहरे बरजकिशोर ।
मधुर वृन्दाविपिन-माधुरी
पेखि परम विभोर ॥ ध्रुव ॥२८६८॥
देवदुलह सुरासमण्डले विपुल कौतुक आज ।
वꣳशीकर गाहि अधर परशत, मोदभरु हिय़ामाझ ॥२८६९॥
राधिकागुणचरितमय़ वर विरचिव बहुबिध गीत ।
गानरत रचिनाथ-मदभरहरण निरुपम नीत ॥ अन्तरा ॥२८७०॥
कञ्जलोचने ललित अभिनय़ वरिसे रस जनु मेह ।
भणव कि ए घनश्याम प्रकटत जगते अतुलित लेह । आभोग ॥२८७१॥
अथाङ्गान्याह—
प्रबन्धेर धातु पञ्च—शास्त्रे ए निर्धार ।
षड़ङ्ग प्रबन्धगीत—सर्वत्र प्रचार ॥२८७२॥
स्वर, विरुद, पद, तेनक, पाठ, ताल ।
एइ छय़ अङ्गे गीत परम रसाल ॥२८७३॥
स्वर—सरिगमपधादिक निरूपय़ ।
गुणनामयुक्तमते ‘विरुद’ कहय़ ॥२८७४॥
पद-शब्द वाचक प्रकार बहु इथे ।
ते ना—तेनादिक शब्द मङ्गलनिमित्ते ॥२८७५॥
पाठ—वाद्योद्भवाक्षर धा धा धिलङ्गादि ।
ताल—चच्चत्पुट यत्यादिक यथाविधि ॥२८७६॥
ए षड़ङ्ग प्राईन आचार्य निरूपय़ ।
वाक्य, स्वर, ताल, तेना—चारि केह कय़ ॥२८७७॥
तथाहि—
प्रबन्धस्य षड़ङ्गानि स्वरश्च विरुदꣳ पदम् ।
तेनकः पाठातालौ च स्वराः सरिगमादय़ः ॥२८७८॥
गुणोल्लेखतय़ा यत्तत् विरुदꣳ परिकीर्तितम् ।
ततो’न्यवाचकꣳ यत्तु तत् पदꣳ समुदाहृतम् ॥२८७९॥
तेनेति शब्दस्तेनः स्यान्मङ्गलार्थे’बधारितः ।
धाꣳ धाꣳ धुग-दुगेत्याद्याः पाठा वाद्यक्षरोत्कराः ।
आदियत्यादिकास्तालास्तालः स कथय़िष्यते ॥२८८१॥
सङ्गीतपारिजाते—
पदतालस्बराः पाठास्तेनो विरुदनामकः ।
इति गीते यड़ङ्गानि कथितानि मनीषिभिः ॥२८८२॥
पदानि वाचकाः शब्दान्तालाश्चच्चत् पुटादय़ः ।
स्वराः षद्जादय़स्तु स्युः पाठो व्यद्योद्भवाक्षरम् ।
तेनः स्यान्मङ्गले शब्दो विरुदꣳ गुणनामयुक् ॥२८८४॥
प्रबन्धे जाति पञ्च—मेदिनी, नन्दिनी ।
दीपनी, पावनी, तारावली—कहे मुनि ॥२८८५॥
षड़ज मेदिनी नाम, पञ्चाङ्ग नन्दिणी ।
चारि अङ्ग दीपनी, ए त्रय़ाङ्ग पावनी ॥२८८६॥
अङ्गद्वय़ तारावली—गीतविज्ञ कहे ।
इथे जान एकाङ्ग प्रबन्ध सिद्ध नहे ॥२८८७॥
तथाहि—
जातय़ः स्युः प्रबन्धानाꣳ पञ्चैव मुनिसम्मताः ।
मेदिनी नन्दिनी दीपन्यथ स्यात् पावनी तथा ॥२८८८॥
तारावली तथैतासाꣳ लक्षणꣳ प्रतिपाद्यते ।
षड़जा मेदिनी प्रोक्ता, पञ्चाङ्गा नन्दिनी तथा ॥२८८९॥
दीपनी चतुरङ्गा स्यात् पावनी त्र्यङ्गिका मता ।
द्व्यङ्गा तारावली प्रोक्ता पुराणैर्गीतवेदिभिः ॥२८९०॥
(एतेन एकाङ्गप्रबन्धो न भवतीति प्रतिपादितम्)
सङ्गीपारिजाते—
प्रबन्धजातय़ः पञ्च वर्तन्ते ताः क्रमेण च ।
षड़भिरङ्गैर्मोदिनी स्यान्नन्दिनी पञ्चभिर्भवेत् ॥२८९१॥
चतुभिर्दीपनी प्रोक्ता त्रिभिरङ्गैस्तु पावनी ।
द्वात्याꣳ तारावली जातिरङ्गाभ्यामूपजाय़ते ॥२८९२॥
शुद्ध प्रबन्धेर भेद अन्त नाहि हय़ ।
विविध प्रकारे सङ्गीतज्ञ निरूपय़ ॥२८९३॥
तथाहि—
भेदः शुद्धप्रबद्धानामानन्त्यादेक एव हि ॥२८९४॥
तथापि—
तालेनैकेन वाद्याभ्याꣳ त्रिभिर्वा बहुभिस्तथा ।
प्रबन्धान् सुकविर्नूनꣳ यथेच्छमुपकल्पय़ेत् ॥२८९५॥
किञ्च—
बहुतोलाः प्रबन्धान्तु रागैर्बहुभीरेव च ।
एकरागेण वा कल्प्याः पाठादीनाꣳ विधानतः ॥२८९६॥
भेदा बहुरास्तेषाꣳ कस्तान् कार्स्त्न्येन वक्ष्यति ॥२८९७॥
तदुक्तम्—
न रागाणाꣳ न तालानाꣳ न वाद्यानाꣳ विशेषतः ।
नापि प्रबन्धगीतानामन्तो जगति विद्यते ॥ इति ॥२८९८॥
ओहे श्रीनिवास ! कृष्णप्रिय़ासह रासे ।
ब्रह्मादि-आगम्य ‘सुद्ध प्रबन्ध प्रकाशे ॥२९९९॥
गाने मग्न राइ कानु-शोभा निरखिय़ा ।
वृन्दादेवी आनन्दे धरिते नारे हिय़ा ॥२९००॥
श्रीकृष्ण-राधिका-गुण-महिमा वर्णने ।
करय़े निदेश शुक-शारी-पिकगणे ॥२९०१॥
वृन्दादेशे हर्षे शुक-शारी-पिकगण ।
श्रीकृष्ण-राधिका-गुण करय़े वर्णन ॥२९०२॥
शुकः प्राह—
षड़ङ्ग मेदिनीगीते यथा—
जय़ जनरञ्जन कञ्जजनय़न
घन-अञ्जननिभ नब नागर ऐ ऐ
गोकुलकुलजाकुलधृति-मोचन
चन्द्रवदन गुणसागर ऐ ऐ ॥२९०३॥
नन्दतनुज व्रजभूषण रसमय़
मञ्जुलतुज मुदवर्द्धन ऐ ऐ ।
श्रीवृषभानुतनय़ाहृदिसम्पद
मदनार्बुदमदमर्दन ऐ ऐ ॥२९०४॥
गीतनिपुण निधुवन-नय़नन्दित
निरुपम ताण्डवपण्डित ऐ ऐ
भानुतनय़ापुलिनाङ्गनपरिसर-
रमणीनिकर-मणिमण्डित ऐ ऐ ॥२९०५॥
वꣳशीधर धरणीधरकृतबन्धुर
अधरारुण सुन्दर ऐ ऐ ।
कुन्दरदन कुमणीय़कृशोदर
वृन्दाविपिनपुरन्दर ऐ ऐ ॥२९०६॥
कृष्ण केलिकलहैकधुरन्धर धा धा धि धि त ग धेन्ना ऐ ऐ ॥
स-सरिगरि नरहरिनाथ एइ अ इति
अई अई अतेन्ना ऐ ऐ ॥२९०७॥
शरिका प्राह—
मेदिणी गीते यथा—
जन्म जगतवन्दिनी विदित नृपनन्दिनी
राधिका चन्द्रवदनी, दुःखमोचनी ।
श्याममनोरञ्जिनी, धैर्यभरभञ्जिनी कञ्ज-खञ्जन-मीनगञ्जिमृगलोचनी ॥२९०८॥
कान्तिजितदामिनी परम अभिरामिणी, भामिनी सिन्धुकन्यादिमदमद्दिनी ।
मञ्जुमृदुहासिनी ललितकलभाषिणी भुवनमोहिनी ललितादिमुदवर्द्धिनी ॥२९०९॥
सूभ्गशृन्गारिणी, नव नव विहारिणी वृन्दाविपिन-विनोदिनी, गजगामिनी ।
रासरसरङ्गिणी मधुतरङ्गिणी सकल रमणीमाणि नरहरिस्वामिनी ॥२९१०॥
झान्ता झाꣳ झान्ता तात्था वितकतो धुन्ना दृमिकि त्रिगओ तकता ता थैय़ा ।
सरि रिगम पमग मन्म गरि सास् साति अई तेन्ना तेन्ना तेनाꣳ ति अई ऐ आ ॥२९११॥
पिकः प्राह—
पञ्चाङ्ग नन्दिनी गीते यथा-
जय़ जय़ कृष्ण कृपामय़ केशव
कमलक्षण जनरञ्जनु आ ॥
युवति कञ्जवन-कुञ्जर मञ्जुप्रिय़ा-
हृदिपञ्जर खञ्जनु आ ॥२९१२॥
बन्धुर वदनचन्द्रमधुरास्मित राधा-
धृतिभरभञ्जनु आ ।
सुन्दर नटवर नन्दतनुज नव
नवरुणीनय़नाञ्जनु आ ॥२९१३॥
सरि गम गम पम मन्मम गरिस
तेन्ना तेन्नति अति अई इय़ा ।
अई नरहरिमुदवर्धन ऐ ऐ
आइ अति अई तिय़ा ॥२९१४॥
अहे श्रीनिवास ! पक्षिगण नाना मते ।
गाय़ राधाकृष्णेर सुयश शुद्ध गीते ॥२९१५॥
गीत-प्रबन्धेर भेद कहिल ना हय़ ।
शाक्ति, वर्ण, विशेषादि शास्त्रे निरूपय़ ॥२९१६॥
एलादि दुस्कर ताहे गीत षड़्विꣳशाति ।
सुगम दुर्गम शास्त्रे प्रकाशिल इथि ॥२९१७॥
प्रथमेइ पञ्चतालेश्वर नाम हय़ा ।
तदुपरि वर्ण-स्वरे भेद-चतुष्टय़ ॥२९१८॥
स्वरादि-वर्ण-स्वर, पाठादि वर्णस्वर ।
पदादि वर्णस्वर, तेनादि वर्णस्वर ॥२९१९॥
तदुपरि स्वरार्थमातृका गीत कय़ ।
गीतविज्ञ ऐछे षड़्विꣳशति निरूपय़ ॥२९२०॥
तथाहि—
एलाद्या दुस्कराः सन्ति पबन्धा मुनिभाषिताः ।
तेभ्यः षड्विꣳशतिः प्रोक्ता हरिनाय़क्सुरिणा ॥२९२१॥
कथ्यन्ते क्रमशस्ते च नाममात्रेण केवलम् ।
पाञ्चतालेश्वरो वर्णस्वरैश्चवाङ्गचारिणी ॥२९२२॥
स्वरार्थमातृका चैव तथा रागकदस्वकः ।
स्वराद्यकरणꣳ वर्त्मन्यथ तालार्णवस्तथा ॥२९२३॥
श्रीरङ्गः श्रीविलासश् च पञ्चभङ्गिस्ततः परम् ।
पञ्चाननो मातिलको सिꣳहनीलस्तथापरः ॥२९२४॥
त्रिभङ्गिर्हꣳसनीलश्च तथा हारिविलास कः ।
सुदर्शनः स्वराङ्गः श्रीवर्धनो हर्षवर्द्धनः ॥२९२५॥
वीरः श्रीमङ्गलश्चैव लाहड़ी च प्रकीर्तिता ।
नवरत्नाभिधः प्रोक्तास्तथा सरभनीलकः ॥२९२६॥
कण्ठाभरणनामा चेत्यते षड़्विꣳशतिर्मताः ।
चन्द्रप्रकाशकाद्यास्च विद्यन्ते षड़् तथापरे ॥२९२७॥
ए सकल प्रबन्ध-लक्षण सुविदित ।
वर्णे कविगण याते सर्वमनोहित ॥२९२८॥
वृन्दादेशे भ्रमर परम कुतूहले ।
स्वरार्थ-प्रबन्ध गाय़ गुञ्जलेर छले ॥२९२९॥
स्वरार्थ-प्रबन्धाक्षर-सरिगमादय़ ।
शुद्ध, मिश्र—द्विभेदे यथेच्छा निरूपय़ ॥२९३०॥
तथाहि—
यत्र स्वराक्षरैरेव वाङ्छितार्थो’भिधीय़ते ।
स स्वरार्थो भवेद्द्वेधा शुद्धमिश्रप्रभेदतः ॥२९३१॥
(स्वराक्षरैः सरिगमपधनिभिर्यथेच्छꣳ वाञ्छितार्थो’भिदीय़ते चेत्तदा स्वरार्थ इत्यर्थः) ।
स्वरार्थ प्रबन्ध रङ्गे भृङ्ग प्रकाशय़ ।
शुनि श्रीललितादि-सखीर सुखोदय़ ॥२९३२॥
तद्यथा—रागः केदारः—
जय़ रसिकशेखर कृष्ण कोमल अङ्ग अञ्जनघन-त्विषा ।
स्मितामृतस्रक्षितमुख-मृगाङ्कसुकिरण निर्मल-कृत दिशा ॥२९३३॥
जित जलज मञ्जु विशाल लोचन तरुणीगणधृतिधनहरा ।
व्रजविजय़ी नव युवराज नटवर वꣳशीधर अरुनाधरा ॥२९३४॥
रतिनाथमदहर मधुररासविलासी सुन्दर निरुपमा ।
व्रजरमणीमणि-मुखपद्मपरिमललुब्ध वस्क रतनसमा ॥२९३५॥
नवकुञ्जभूप तुजङ्गदमन मनोज्ञवेश विविधबिधा ।
घनश्याम-मुदवर्धन पमगमन्मगरि मपधनिपधनिधा ॥२९३६॥
ऐछे नाना पक्षिगणे वृन्दा निदेशय़ ।
विविध प्रबन्ध गाने सबे सन्तोषय़ ॥२९३७॥
ओहे श्रीनिवास ! कृष्ण प्रिय़ासह् रासे ।
शुद्ध गीत प्रबन्धेर सीमा परकाशे ॥२९३८॥
शुद्ध मध्ये केह शूड़ प्रबन्ध कहय़ ।
केह छाय़ालगमध्ये शूड़्अ प्रकाशय़ ॥२९३९॥
अथ छाय़ालगः—
शुद्ध-छाय़ालप्नहेतु ‘छाय़ालग’ कय़ ।
इथे तालवाद्यादि कल्पित ‘शूड़’ हय़ ॥२९४०॥
बहुतोले गुम्फन—ए शूड़ मनोहर ।
छाय़ालग-सꣳज्ञा, ‘रसालग’ नामान्तर ॥२९४१॥
तथाहि—
शुद्धस्य लगति छाय़ाꣳ मत्तु छाय़लगꣳ विदुः ।
रञ्जकꣳ तद्भवेत्तालैर्वाद्याद्यैः शुड़कल्पितम् ॥२९४२॥
(बहुतालानामेकत्र गुन्फनꣳ शूड़ इत्यर्थः । छाय़ाꣳ लगतीत्यनेन शुद्धस्य यत् किञ्चिल्लक्षणेनेदꣳ भवतीत्युक्तमित्यर्थः) ।
तदुक्तम्—
उक्तानामेव भावानाꣳ छाय़ामात्रꣳ भवेद् यदि ।
छाय़ालगः स विज्ञेय़ो मुनिभिर्भरतादिभिः ॥२९४३॥
अस्य सालगमिति नामान्तरमप्यन्ति ।
तदुक्तꣳ हरिनाय़केन—
अथ छाय़ालगो यस्तु शूड़ः स एव सालगः ॥२९४४॥
मतभेदे सालग-शूड़ बहुत्व हय़ ।
तथा च ध्रुवकादि प्रशस्त निरूपय़ ॥२९४५॥
तथाहि दामोदर-पञ्चमसारसꣳहितय़ोः—
ध्रुवको मन्ठकश्चैव प्रतिमण्ठो निशारुकः ।
वासकः प्रतितालश्च तथान्या चैकतालिका ।
यतिश्च झुमरिश्चेति सालगः शूड़्अ ईरितः ॥२९४६॥
ध्रुवकादीनाꣳ भेदमाह—
ध्रुवकाः षोड़श प्रोक्ता मण्ठकाः षट्प्रकारकाः ।
पतिमण्ठश्च पञ्चैव सप्त ख्याता निशारुकाः ॥२९४७॥
चत्वारो वासकाः प्रोक्ताश्चत्वारः प्रतितालकाः ।
एकताली च त्रिविधा चतस्रो यतय़ो मताः ॥२९४८॥
एकैव झुमरिश्चेति सालगाः काथिता इमे ॥२९४९॥
के’प्याहुश्चर्चरीकाद्याः सन्त्यन्ये दश सालगाः ।
ऊनविꣳशतिरेवꣳ ते भवन्ति भुवि सालगाः ॥२९५०॥
ध्रुवकादि-लक्षण दुस्कर अतिशय़ ।
नय़ ताले शूड़—ए सर्वार्थे सुखोदय़ ॥२९५१॥
तथाहि—
आदिर्षतिर्नसारुश्चाज्ञतालस्त्रिपुटस्तथा ।
रूपको झम्पको मन्ठ एकतालीति कीर्तिताः ॥२९५२॥
एभिस्तु नवभिस्तालैः कथितः शूड़ उच्यते ।
इत्येष रञ्जकः शूड़ो गाने वाद्यो च नर्तने ॥२९५३॥
शूड़ादि प्रबन्ध भेद विविध प्रकार ।
लक्षणोदाहरणादि शास्त्रेते प्र्रचार ॥२९५४॥
गीते ताल युक्त, ताल विना शुद्धि नय़ ।
यैछे कर्णधार विना नौका, तैछे हय़ ॥२९५५॥
तालशब्द-व्युत्पत्ति अनेक परकार ।
आचार्यगणेते ताहा करिला प्रचार ॥२९५६॥
तथाहि—
विना तालेन गीतादेगतिशुद्धिर्न जाय़ते ।
कर्णधारꣳ विना नाव इवातस्तान् प्रचक्ष्महे ॥२९५७॥
तत्राचार्यैस्तालशब्दे व्युत्पत्तिर्बहुदधरिता ॥२९५८॥
तत्र हरिनाय़कः—
समय़स्य समत्वेन रञ्जकत्वेन चादिकम् ।
तालय़त्येष सङ्गीतꣳ यत्तत्तालो निगद्यते ॥ इति ॥२९५९॥
(तालय़ति प्रतिष्ठापय़ति—तल-धातुः प्रतिष्ठाय़ाꣳ)
सङ्गीतसारे तु—
तकार ईशो गिरिजा लकार-स्तालस्ततः स्यात् शिवशक्तियोगात् ।
तलेस्तु धातोघाञि वेह ताल-स्तालो’थवा स्यात्तलय़ो’स्तु योगात् ॥२९६०॥
रत्नामालाय़ाम्—
तक्कारः शरजन्मा सादकारो विष्णुरुच्यते ।
लकारो मारुतः प्रोक्तस्ताले देवा वसन्त्यमी ॥२९६१॥
वाचस्पतिस्तु—
हस्ताङ्गुलिप्रसारणाकुञ्चनादिक्रिय़ा हि या ।
तय़ा कालस्य मानꣳ यत् स ताल इह कथ्यते ॥२९६२॥
अथ तालानाह—
ताल—चच्चत्पुट, चाचपुटादि प्रधान ।
एकाधिक शत ताल सर्वत्र प्रमाण ॥२९६३॥
तथाहि—
चच्चत्पुटश्चाचपुटः, षट्पितापुत्रकस्तथा ।
सम्पक्वेष्टक, उद्मघट्ट, आदितालश्च, दर्पनः ॥२९६४॥
चचर्चरी, सिꣳहनीलस्च, कन्दर्पः, सिꣳहविक्रमः ।
श्रीरङ्गो, रङ्गलीलश्च, रङ्गतालः, परिक्रमः ॥२९६५॥
प्रत्यङ्गो, गजलीलश्च, त्रिभिन्नो विरविक्रमः ।
हꣳसलीलो, वर्णलीलो राजचूड़ामण्स्तथा ॥२९६६॥
रङ्गद्यूतो, राजतालः, सिꣳहविक्रीड़ितस्तथा ।
वनमाली, वर्णतालो, मिश्रो रङ्गप्रदीपकः ॥२९६७॥
हꣳसनाद, सिꣳहनादो, मल्लिकामोदसꣳज्ञकः ।
ततः शरभलीलश्च, रङ्गाभरण एव च ॥२९६८॥
ततस्तुरगलीलश्च, तस्माच्च सिꣳहनन्दनः ।
जय़श्रीर्विजय़ानन्दः, प्रतितालो द्वितीय़कः ॥२९६९॥
मकरन्दः कीर्तितालो, विजय़ो, जय़मङ्गलः ।
राजविद्याधरो, मण्ठो, जय़तालः कुडुक्ककः ॥२९७०॥
ततो निःशारुकः, क्रीड़ा, त्रिभङ्गिः, कोकोलिप्रिय़ः ।
श्रीकान्तो, बिन्दुमाली च, समतालश्च, नन्दन ॥२९७१॥
उदीक्षणो, मल्लिका च ढेङ्किका, वर्णमण्ठिका ।
अभिनन्दो’न्तरक्रीड़ा, लघुतालश्च, दीपकः ॥२९७२॥
अनङ्गतालो, विषमो, सान्दीकुन्दमुकुन्दकौ ।
एकताली च, कङ्कालश्चतुस्तालश्च खꣳखुड़ी ॥२९७३॥
अभङ्गो, राजझङ्कारस्तथैव लघुशेखरः ।
प्रतापशेखरश्चान्यो, जगझम्पश्चतुर्मुखः ॥२९७४॥
झङ्कारः प्रतिमण्ठश्च, तथा तालस्तृतीय़कः ।
तस्मादुपरि विज्ञेय़ः पार्वतीलोचनस्तथा ॥२९७५॥
ततः सारङ्गतालः, स्यात्ततः श्रीनान्दिवर्द्धनः ।
लीलाविलोकितश्चान्यो, ललिताप्रिय़ एव च ॥२९७६॥
जनकश्चैव, लक्ष्मीशो, रागवर्धनसꣳज्ञकः ।
उत्सवश्चेति तालानामेकेनैवार्धिकꣳ शतम् ॥२९७७॥
दामोदरादिष्वेतेषाꣳ केषुचिद्दृश्यते’न्यथा ।
ऋषीणाꣳ मतबाहुल्याद्विकल्पे तेषु का क्षतिः ॥२९७८॥
ए सकल तालेर लक्षणोदाहरण ।
करिल प्रचार सुखे सङ्गीतज्ञगण ॥२९७९॥
तालाङ्ग पञ्चधा—अनुद्रुतादिक कय़ ।
आर लघुमात्रादि निय़म निरूपय़ ॥२९८०॥
तथाहि—
अनुद्रुतो द्रुतश्चैव लघुर्गुरुस्ततः परम ।
प्लुतश्चैव क्रमेणैवꣳ तालाङ्गानि तु पञ्चधा ।
अनुद्रुतꣳ विनान्येषाꣳ सꣳज्ञा द-ल-ग-पात्मिकाः ॥२९८१॥
लघेवकमात्रञ्च गुरुर्द्विमात्रः
प्लुतस्त्रिमात्रो द्रुतमर्धमात्रम् ।
अनुद्रुतन्तु द्रुतकार्धमात्रꣳ
विराम इत्यस्य भवेच्च नाम ॥२९८२॥
अनुद्रुत-द्रुत-लघु-गुरु-प्लुता इत्याकाराः
[एषामाकारो यथा—लघु (१), गुरु (६), प्लुत (११)] ॥२९८३॥
एषाꣳ सावधिकघातस्थानमाह—
द्रुत—हस्ताघात उच्चाङ्गुलिचतुष्टय़ ।
ल-ग-प-अष्ट, षोल, चतुर्विꣳशति ए हय़ ॥२९८४॥
तथाहि—
द्रुताश्रयन्तु कथितꣳ चतुरङ्गुलमुच्छ्रितम् ।
(उच्छ्रितमुच्चमित्यर्थः)
लघुरष्टाङ्गुलः प्रोक्तो गुरुः स्यात् षोड़शाङ्गुलः ।
प्लुतस्त्र्यष्टाङ्गुलश्चानुद्रुतः किञ्चित्करक्रिय़ा ॥२९८५॥
अथैषाꣳ धारणप्रकारमाह—
‘सशब्द’ ‘निःशब्द’ ताल-द्विविध धरण ।
गुरु-प्लुत-द्वय़ेते ‘निःशब्द’ प्रय़ोजन ॥२९८६॥
तालैक ‘सशब्द’, एक ‘निःशाब्द’—गुरुते ।
प्लुते-एक सशब्द, द्वय़ निःशब्द, ताते ॥२९८७॥
निःशब्दरहित ताल लघु-द्रुतद्वय़ ।
उच्च हस्ताघाते ताल ‘सशब्द’ कहय़ ॥२९८८॥
तथाहि—
सशब्दꣳ शब्दहीनञ्च तालस्य धरणꣳ द्विधा ।
उच्चैर्घातः सशब्दः स्यादेक एब लघोः परः ॥२९८९॥
गुरुर्घातद्वय़ꣳ प्रोक्तामेको नादः परो’स्वनः ।
सो’प्यर्द्धꣳ याति च लघोरर्द्धनादाद्द्रुत इति ॥२९९०॥
प्लुते घातः सशब्दः स्यादेको घातद्वय़ꣳ ततः ।
तन्निःशब्दमेक ऊर्ध्वꣳ प्रपतेदपरस्त्वधः ॥२९९१॥
तालेर प्रभेद यत तार नाइ अन्त ।
श्रीरासमण्डले सबे हैला मूर्तिमन्त ॥२९९२॥
कृष्ण हस्तद्वय़योगे मधुर भङ्गिते ।
ऐछे ताल धरे, तार उपमा क्रिदिते ॥२९९३॥
श्रीराधिका अद्भुत भङ्गिमा प्रकाशिय़ ।
हस्ते हस्त सꣳयोजय़े ईषत् हासिय़ा ॥२९९४॥
हस्ताघात-बलय़ादिध्वनि-साम्मिलने ।
ये अपूर्व हय़ ताहा वर्णिब केन (कोन्) जने ॥२९९५।
नानाभाति हस्ताघात नाना ताल गीते ।
लक्ष्मी-आदि विस्मय़—से उपमा कि दिते ? ॥२९९६॥
राधिकार गण यत—सबे चमत्कार ।
केह कुन् (कोन्) ताले गीते करय़े प्रचार ॥२९९७॥
छाय़ालगे गीत ये दुष्कर अतिशय़ ।
ललितासुन्दरी ताहा सुखे प्रकाशय़ ॥२९९८॥
परम कौतुकी कृष्ण ललितादि प्रति ।
‘क्षुद्र’ गीत गाइते दिलेन अनुमति ॥२९९९॥
अथ क्षुद्रगीतमाह—
ताल-धातुयुक्त वाक्यमात्र—’क्षुद्र’-गीत ।
धातु पूर्व उक्त, उद्ग्राहादि यथोचित ॥३०००।
तथाहि—
तालधातुयुतꣳ वाक्यमात्रꣳ क्षुद्रमितीर्यते ॥३००१॥
शुद्ध सालगेर प्राय़् ‘क्षुद्र’-गीत हय़ ।
अन्त्यानप्रास-प्रशस्त शास्त्रेते कहय़ ॥३००२॥
क्षुद्र-गीतभेद चारि—(१) चित्रपद्य आर ।
(२) चित्रकला, (३) ध्रुवपदा, (४) पण्चाली प्रचार ॥३००३॥
तथाहि—
तच्चतुर्विधमेव स्यात्तत्र चित्रप्रदाग्रिमा ।
चित्रकला ध्रुवपदा पञ्चालीति प्रभेदतः ॥३००४॥
ए सकल गीतेर लक्षण सुविस्तार ।
पद-वैचित्रीते ‘चित्रकलाख्या’ प्रचार ॥३००५॥
तथाहि—
केवलꣳ पदमात्रेण वैचित्र्यꣳ यत्र दृश्यते ।
न धात्वादौ विचित्रꣳ ज्ञेय़ा चित्रपदेति सा ॥३००६॥
(पदवैचित्र्यन्त अकठोरानुप्रासप्रसादादि-गुण-युक्तत्वम्) इति चित्रपदा ।
अथ चित्रकला—
चित्रकल्य—ध्रुव मात्रा न्यून, अन्य सम ।
पादत्रय़-अष्टवधि—ए गीत-निय़म ॥३००७॥
तथाहि—
उद्ग्राहाभोगय़ोर्मात्रा समा न्यूना ध्रुवे यदि ।
त्र्याद्याष्टावधिपाद्याढ्या ज्ञेय़ा चित्रकला हि सा ॥३००८॥
ध्रुवपदादि-लक्षण सर्वत्र विदित ।
भाषा, सꣳस्कृते गाय़ नानाविध गीत ॥३००९॥
गीत सꣳकृत-भाषादि प्रसिद्ध हय़ ।
दिव्यादि-प्रकार सङ्गीतज्ञ निरूपय़ ॥३०१०॥
तदुक्तꣳ—
दिव्यञ्च मानुषञ्चैव गीतꣳ स्याद्दिव्यमानुषम् ।
दिव्यꣳ सꣳस्कृतसम्पन्नꣳ मानुषꣳ प्राकृतोत्थितम् ॥३०११॥
सꣳस्कृत-प्राकृतोत्थञ्च दिव्यमानुषमुच्यते ।
केचिद्देशविशेषोत्थभाषय़ा मानुषꣳ विदुः ॥३०१२॥
अङ्गबङ्गकलिङ्गाद्या देशभाषादिहेतवः ।
येषु येषु च देशेषु या भाषाश्चैकवल्लभाः ।
तास्तु तत्तज्जनालापादाहृत्य प्रतियोजय़ेत् ॥३०१३॥
केह गीत रचनादि-विशेष निरूपय़ ।
सम, अर्द्धासम, विषमाख्या भेदत्रय़ ॥३०१४॥
तथाहि को’लीय़े—
सममर्द्धसमञ्चेति विषमꣳ गीतकꣳ त्रिधा ।
पादैः समानमात्रैस्तु चतुर्भिः सममुच्यते ॥३०१५॥
तृतीय़प्रथमौ पादौ समौ तु द्वि-चतुर्थकौ ।
जाय़ेते यस्य गीतस्य तदर्द्धसममीरितम् ॥३०१६॥
चत्वारो’पि पृथक् पादा यस्य मात्रानुसꣳख्यय़ा ।
तद्गीतꣳ विषमꣳ प्राहुर्मुनय़ो भरतादय़ः ॥३०१७॥
गीते ये विशेष आर अन्ये कि जानय़ ।
स्रीरासविलासे कृष्ण सब प्रकाशय़ ॥३०१८॥
सखीगण-गाने कृष्ण उल्लसित मने ।
कत प्रशꣳसिय़ा आलिङ्गय़े सखीगणे ॥३०१९।
सखी-आलिङ्गने राधिकार महासुख ।
आने कि जानिबे—गीते बार्ह्̤ए ये कौतुक ॥३०२०॥
कहिते कि—गीत गुण बहुविध हय़ ।
ये सकल श्रीरासमण्डले विलसय़ ॥३०२१॥
अथ गीतगुणाः—
गीत-गुण गीतज्ञ ए करिला प्रचार ।
ग्रह, लय़, यति, मान विचित्र प्रकार ॥३०२२॥
धातु-पुनरुक्ततात्र, ओ नवनवता ।
मातुवाक्यो नैकार्थता, राग—सूरम्यता ॥३०२३॥
गमक, अर्थ-नैर्मल्य, तेन्ना, पाठ, स्वर ।
विविध आकारे सꣳयोजन मनोहर ॥३०२४॥
गीतगुण जान एइ ग्रहादिक नय़ ।
इथे आर विविध प्रकार भेद हय़ ॥३०२५॥
तथाहि—
गीतस्याथ गुणाग्रहो नय़यती मानस्य वैचित्र्यकꣳ
स्यान्धातोः पुनरुक्तता नवनवत्वꣳ चेति नैकार्थता ।
मातो रागसुरम्यताथ गमकश्चार्थस्य नैर्मल्यकꣳ
तेन्नानाꣳ स्वरपाठय़ोश्च विविधाकारेण सꣳयोजनम् ॥३०२६॥
एषु सर्वेष्वापि गुणेषावश्यकतमन्त्विदम् ।
गुणालङ्काररसवद्वाक्यस्य ग्रहणन्तु यत् ॥३०२७॥
ग्रहादि-यतेक गुण कैल निरूपण ।
इहा नाना प्रकारे विस्तारे विज्ञगण ॥३०२८॥
तत्र ग्रहमाह—
ग्रह-अनागत, सम, अतीत—ए त्रय़ ।
अनागत-ग्रहादि—ए सꣳज्ञा तिन हय़ ॥३०२९॥
तथाहि—
तालो गीतगतेः साम्यकारी तस्य ग्रथास्त्रय़ः ।
अनागत-समातीत-सꣳज्ञाः सर्वत्र ते मताः ॥३०३०॥
अनागतमाह—
गीतारम्भपूर्वे ताल ग्रहण हईले ।
‘अनागत’ ग्रह-सꣳज्ञा कहय़े सकले ॥३०३१॥
तथाहि—
गीतारम्भाद् यदा पूर्वꣳ समुच्चार्याक्षरद्वय़म् ।
तालस्य न्यासनमुक्तस्तदैवानागतग्रहः ॥३०३२॥
(अत्र गीतादौ यदक्षरमधिकꣳ गृह्यते तदनागतꣳ
तलाभ्यन्तरे कदापि न प्रविष्टमित्यर्थः) ॥३०३३।
सममाह—
समकालोद्भवताले गीत यदि हय़ ।
तबे तार ‘समग्रह’-सꣳज्ञा विज्ञे कय़ ॥३०३४॥
तथाहि—
गीतोच्चारणमात्रेण यदा तालस्य सङ्गतिः ।
तदा समग्रहः प्रोक्ताः समकालसमुद्भवात् ॥३०३५॥
अतीतमाह—
ऐछे अतीत ग्रह, प्रकार बहु इथे ।
सङ्गीतज्ञगण प्रकाशिल नाना मते ॥३०३६॥
तथाहि—
कला या तु पतिष्यति पश्चात् ताꣳ प्रथमे यदि ।
विन्यस्य गृह्यते तालस्तदा तालग्रहः स्मृत्ः ॥३०३७॥
अथ लय़ः—
लय़-ग्रहादिकक्रिय़ा समता सुरीते ।
द्रुत-विलम्बित-मध्य—भेदत्रय़ इथे ॥३०३८॥
तथाहि—
गीतवाद्यपदन्यासाक्रिय़ाणाꣳ समता मिथः ।
तथा क्रिय़ातालय़ोर्बा लय़ इत्युच्यते बुधैः ॥ इति वाचस्पतिः ॥३०३९॥
हरिनाय़कन्तु—
क्रिय़ान्तरेण विश्रान्तिर्लय़ इत्यभिधीय़ते ।
स त्रिधा कथितः प्राज्ञैर्द्रुतो मध्यो विलम्बितः ॥३०४०॥
एकमात्रो द्रुतो मध्यो विश्रान्तिद्विगुणाद्द्रुतात् ।
विलम्बितस्तु द्विगुणः सर्वे’मी सर्वतालगाः ॥३०४१॥
कहे ताल निरूपण करय़े इहाते ।
लय़—गानविशेषरूपत्व सर्वमते ॥३०४२॥
यतिमाह—
लय़प्रवर्तनेर निय़म ‘यति’ हय़ ।
स्रोतोवहा, समा, गोपुच्छिका—भेदत्रय़ ॥३०४३॥
विश्राम-विशेष—ए तिनेते निरूपण ।
इथे नाना प्रकार विस्तारे विज्ञगण ॥३०४४॥
तथाहि—
लय़प्रवर्तनस्यैव निय़मो हि यतिर्भवेत् ।
स्रोतोवहासमा गोपुच्छिकेति त्रिबिधैव सा ॥३०४५॥
स्रोतोवहा, समा, गोपुच्छिका यतित्रय़ ।
लक्षण सुगम जान—शास्त्रे विस्तारय़ ॥३०४६॥
मानमाह—
विश्रान्तिकारिणी तालक्रिय़ा ‘मान’ कय़ ।
ए ‘आवर्त-वर्द्धमान’-सꣳज्ञा एक हय़ ॥३०४७॥
द्वितीय़—’आवर्त-हीय़मानाख्य’ निर्धार ।
ए द्वय़-लक्षण जान सुगम प्रकार ॥३०४८॥
तथाहि—
विश्रान्तिकारिणी तालक्रिय़ा मानमिहोच्यते ।
तालविश्रामकारित्वान्मानꣳ तालसमाप्तिकृत् ॥३०४९॥
तच्चेद् ध्रुव द्वितीय़ाय़ाꣳ कलाय़ाꣳ निपत्तदा ।
आवर्तो वर्द्धमानाख्यस्तालो तालज्ञसम्मतः ॥३०५०॥
मानꣳ ध्रुवे त्वन्तिमाय़ाꣳ कुलाय़ाꣳ निपतेद् यदा ।
आवर्तो हीय़मानाख्यास्तदा प्रोक्ता मणीषिभिः ॥३०५१॥
अथ धातोः पुनरुक्तता-
धातु-पुनरुक्तता-प्रकार कहे भव्य ।
गीत अवय़व पुनः पुनः गान नव्य ॥३०५२॥
मातोर्वाक्यस्य नैकार्थता—
मातुराक्यस्य-नैकार्थता ऐछे निरूपय़ ।
एकार्थवाक्यभङ्गिते प्रय़ोग ना हय़ ॥३०५३॥
धातु मातु-लक्षण पूर्वेई जानाइल ।
सुगम प्रकार—तेञि विस्तार नहिल ॥३०५४॥
रागसुरम्यतामाह—
रागसुरम्यता व्यक्त बहु दुःख नाशे ।
कणप्रिय़ आदि गुण रागज्ञ प्रकाशे ॥३०५५॥
तथाहि—
कणप्रिय़ꣳ यतिस्थꣳ स्याद्भग्ययुक्तꣳ सुखावहम् ।
मन्द्रमध्यमताराढ्यꣳ रागरम्यत्वमीहितम् ॥३०५६॥
गमकमाह—
स्वरेर कम्पन गमक-स्वरूप हय़ ।
श्रोतागण-चित्ते अति सुख उपजय़ ॥३०५७॥
गमकेर भेद पञ्चदश परकार ।
तिरिपादि-क्रमे सब लक्षण प्रचार ॥३०५८॥
तथाहि—
स्वरस्य कम्पो गामकः श्रोतृचित्तसुखावहः ।
तस्य प्रभेदन्तिरिपः स्फुरितः कम्पितस्तथा ॥३०५९॥
नील आन्दोलित-बलि-त्रिभिन्न-कुबलाहताः ।
उन्नामितः प्लावितश्च हुङ्कृतो मुद्रितस्तथा ।
नामितो मिश्रितः पञ्चदशेति परिकीर्तिताः ॥३०६०॥
एषा लक्षणमाह—
लघिष्ठ-डमरुध्वनिकम्पानुकृति-सुन्दरः ।
द्रुततुर्याꣳशवेगेन तिरिपः परिकीर्तितः ॥३०६१॥
वेगे द्रुततृतीय़ाꣳशनिर्मिते स्फूरितो मतः ।
द्रुतार्द्धमानगानेन कम्पितꣳ गमकꣳ विदुः ॥३०६२॥
नीलस्तु द्रुतावेगेनान्दोलितो लघुवेगतः ।
बलिविविधवक्रत्वयुक्तो रागवशाद्भवेत् ॥३०६३॥
त्रिभिन्नस्तु त्रिषु स्थानेष्वविश्रान्तघनस्वरः ।
कुबलो बलिरेव स्यात् ग्रन्थिलः कण्ठकोमलः ॥३०६४॥
स्वरमप्रिममाहत्य निबृत्तस्त्वाहतो मतः ।
उन्नामितः स तु प्रोक्तो यः स्वरानुत्तरोतरान् ॥३०६५॥
क्रमाद्गच्छेत् प्लावितस्तु प्लुतगानेन कम्पनम् ।
हृदय़ङ्गमहुङ्कारगर्भितो हुङ्कृतो मतः ॥३०६६॥
मुखमुद्रणसम्भूतो मुद्रितो गमको भवेत् ।
स्वराणाꣳ नमनादुक्तो नामितो ध्वनिवेदिभिः ॥३०६७॥
एतेषाꣳ मिलनान्मिश्रन्तस्य स्युः भूरय़ो भिदाः ।
नोक्ताः प्राय़ोगानर्हत्वादज्ञेय़त्वाच्च ते मय़ा ॥३०६८॥
एतदभ्यासप्रकारस्तु—
माघपौषनिशाय़ान्तु शेष प्रहरमात्रके ।
साधकः सलिले स्थित्वा गमकान् साधय़ेदिमान् ॥३०६९॥
अथार्थ नैर्मल्यꣳ—
उच्चारणे वाक्येर सकल बोध हय़ ।
अदोष रसयुक्तार्थ नैर्मल्य कहय़ ॥३०७०॥
तथाहि—
उच्चारणेन वाकस्य सम्यगर्थावरोधनम् ।
सुखतादोषरसयुगर्थनैर्मल्यमेव तत् ॥३०७१॥
तेनपाठस्वराणाञ्च वैचित्र्येण निवेशनम् ।
पाठस्वरान्ते तेनस्य प्रय़ोगो नादितः क्वचित् ॥३०७२॥
गुणादिर अभावे ये दोष हय़ गीते ।
ताहा किछु जानो—ए विस्तारे गीतज्ञेते ॥३०७३॥
तालहीने रोग, धातुहीने धनक्षय़ ।
धातु-मातु-पद विना गीते रिपु हय़ ॥३०७४॥
तथाहि—
तालहीने काय़रोगो धातुहीने धनक्षय़ः ।
धातुमातुपदꣳ यत्र नास्ति तद्गीतकꣳ रिपुः ॥३०७५॥
अथ गीतदोषमाह—
गीते दोष अनेक प्रकार केह कय़ ।
केह अल्पे वाणीस्खलनादि निरूपय़ ॥३०७६॥
तथाहि—
गीतेषु दोषाः स्खलनादिवाण्या-
स्तालाद्यभावेन निबन्धनञ्च ।
स्युर्धातुमात्वादिहतिः कटुक्ती
रसादिहानिः श्रवणाप्रिय़त्वम् ॥३०७७॥
इत्यादिदोषा गीतेषु बहवो यदि सन्तापि ।
नोक्तास्ते चेद्ग्रहस्तेषाꣳ गाने तत्तद्विलोक्यताम् ॥३०७८॥
गीत गाय़ ये जन ‘गाय़क’ कहि तारे ।
गाय़क लक्षण व्यक्त विविध प्रकारे ॥३०७९॥
गाय़कलक्षणमाह—
गाय़क त्रिविध—उत्तम, मध्यम, अधम ।
ए तिन-लक्षण शास्त्रे कहय़े सुगम ॥३०८०॥
तथाहि—
गाय़कस्तु त्रिधा प्रोक्त उत्तमो मध्यमो’धमः ।
मृष्टध्वनिः सुशारीरो नानारागप्रभेववित् ॥३०८१॥
ग्रहमानलय़ोपेतस्तालज्ञो विजितश्रमः ।
त्रिस्थानस्पर्शगमकेष्वनारासलसद्गातिः ॥३०८२॥
प्रबन्धगानकुशलः सावधानक्रिय़ापरः ।
आय़त्तकण्ठः स्थाय़िज्ञो निर्दोषो धारणान्वितः ॥३०८३॥
उत्तमो मध्यमः प्रोक्तो गुणैः कतिपय़ैरितः ।
गुणयुक्तो’पि दोषाढ्यो यस्तु सो’धम उच्यते ॥३०८४॥
शिक्षाकारादिक आर पञ्च परकार ।
शिक्षाय़ निपुण—शिक्षाकारादि प्रचार ॥३०८५॥
तथाहि—
शिक्षाकारो’नुकारश्च रशिको रञ्जकस्तथा ।
भावकश्चेति गीतज्ञाः पञ्चधा गाय़नꣳ जगुः ॥३०८६॥
अन्युनशिक्षणे दक्षः शिक्षाकारो मतः सताम् ।
अनुकार इति प्रोक्तः परभङ्ग्यनुकारकः ॥३०८७॥
रसाविष्टस्तु रसिको रञ्जकः श्रोतृरञ्जकः ।
गीतस्यातिशय़ाधानाद्भावकः परिकीर्तितः ॥३०८८॥
गाय़क त्रिविध आर—कहे विज्ञगण ।
एक, द्वय़, बहुत्वे—ए सुगम लक्षण ॥३०८९॥
तथाहि—
एकलो यमलो बृन्दो गाय़कश्चेति स त्रिधा ।
एक एव तु यो गाय़ेदसावेकलगाय़नः ।
स-द्वितीय़न्तु यमलः स-वृन्दो वृन्दगाय़नः ॥३०९०॥
गाय़नदोषमाह—
गाय़केर दोष हय़ अनेक प्रकार ।
भय़ अव्यक्तपदादि शास्त्रे सुप्रचार ॥३०९१॥
तथाहि—
भीतो’व्यक्तपदः शिरोविचलितः फुत्कारको विस्वरः
स्यात् सन्दृष्टरदो निमीलनय़नो ग्रामाव्यवस्थस्तथा ।
गाय़न बक्रगलः स्वराल्पबहुलः स्याद्रागसꣳमिश्रकः
कम्पाक्षो’नवधानको विरसकृत् काकस्वरः सत्वरः ॥३०९२॥
(काकस्वरः क्रुररव इत्यर्थः)
किञ्च—
वितालको गीततनुप्रसारकः
करालकश्छागगलो’व्यवस्थितः ।
उत्फुल्लगण्डस्त्वनुनासिकः स्या-
देवꣳ हि दुष्टःकिल गाय़नः स्यात् ॥३०९३॥
सन्तान्ये बहवो दोषा नोक्ता विस्तरशङ्कय़ा ।
ग्रन्थान्तवेभ्यस्तज्ज्ञेय़ा अनुक्ता गानदोषकाः ॥३०९४॥
राग यकारादि आर यतेक प्रकार ।
सङ्गीतज्ञगण ताहा करिला विस्तार ॥३०९५॥
अप्राकृत ए गीतादि—नाहि दोष-लेश ।
प्रसङ्गे कहिल किछु करिते उद्देश ॥३०९६॥
गुण-दोष-रहिते कृष्ण पुरुष उत्तम ।
ये करय़े लीला सेइ सर्व-मनोरम ॥३०९७॥
अ लोक पुरुष सेइ, लोकतुल्य लीला ।
देखिय़ा शुनिय़ा गले तृण-काष्ठ-शिला ॥३०९८॥
ये से कोनरूपे ताहा करय़े वर्णन ।
दुःसङ्ग-विमुक्त हैय़ा पाय़ से चरण ॥३०९९॥
ओहे श्रीनिवास ! कि कहिब रास-रङ्गे ।
प्रकाशय़े कृष्ण से-सकल प्रिय़ासङ्गे ॥३१००॥
नाद, श्रुति, श्बरादि यतेक परकार ।
भरतादि मुनिओ ना पाय़ अन्त तार ॥३१०१॥
ब्रह्मादिर परम विस्मय़ जन्मे याते ।
हेन से अद्भुत सब प्रकाशय़े गीते ॥३१०२॥
सुसꣳस्कृत नाना देश-भाषा गीतगण ।
गाय़ेन से-सब रीते करिय़ा वर्णन ॥३१०३॥
क्षणे एका गाय़, क्षणे राधिका-सहित ।
के वर्णिते पारे से दोꣳहार गान-रीत ॥३१०४॥
क्षणे ललितादि सखिगणेर सहिते ।
गाय़ेन राधिका-कृष्ण अद्भुत भङ्गिते ॥३१०५॥
से सकल कण्ठध्वनि अमृतेर सार ।
ताहे नाना गमकेर अद्भुत सञ्चार ॥३१०६॥
शुनिते से गान केह स्थिर हैते नारे ।
उपमार स्थान नाइ भुवन-भितरे ॥३१०७॥
यैछे गान तैछे नाना वाद्य महाश्चर्य ।
वाद्यध्वनि जगत्-त्रय़ेर हरे धैर्य ॥३१०८॥
अत वाद्यमाह—
वाद्ये गीत-ताल-शोभा, वाद्यचतुष्टय़ ।
तत, आनद्ध, शुषिर घनाख्या शास्त्रे कय़ ॥३१०९॥
तत-वीणादि, आनद्ध—मुरजादि हन ।
वꣳश्यादि—शुषिर काꣳस्यतालादिक—घन ॥३११०॥
तथाहि—
ना वाद्येन विना यस्माद् गीतꣳ तालश्च शोभते ।
तस्मन्माङ्गल्यमस्मार्भिवाद्यमत्र निगद्यते ॥३१११॥
ततानद्धशुषिराणि घनञ्चेति चतुर्विधम् ।
ततꣳ वीणादिकꣳ वाद्यमानद्धꣳ मुरजादिकम् ।
वꣳश्यादिकस्तु शुषिरꣳ काꣳस्य तालादिकꣳ घनम् ॥३११२॥
श्रीसङ्गीतदामोदरे—
ततꣳ शुषिरमानद्धꣳ घनमित्थꣳ चतुर्विधम् ।
ततꣳ तन्त्रीगतꣳ वाद्यꣳ वꣳशाद्यꣳ शुषिरꣳ तथा ।
चर्मवनद्धमानद्धꣳअ घनꣳ तालादिकꣳ मतम् ॥३११३॥
नाममात्र किछु ज्ञानाइय़े चतुस्टय़े ।
सङ्गीतज्ञ वाद्यलक्षणादि प्रकाशय़े ॥३११४॥
ततꣳ यथा—
तत-वादा—आलवनी, ब्रह्मावीणा आर ।
किन्नरी, लघुकिन्नरी आदि ए प्रचार ॥३११५॥
तथाहि श्रीसङ्गीतदामोदरे—
अलवाणी ब्रह्मवीणा किन्नरी लघुकिन्नरी ।
विपञ्जी वल्लकी ज्येष्ठा चित्रा घोषवती जय़ा ॥३११६॥
हस्तिका कुजिका कूर्मी शारङ्गी परिवादिनी ।
त्रिशरी शतचन्द्री च नकुलौष्ठी च कꣳसरी ॥३११७॥
औड़्उम्बरी पिनाकी च निबद्धः पुष्कलस्तथा ।
गदावारणहस्तश्च रुद्रो’थ शरमण्डलः ।
कपिलासो मधुस्यन्दी घोणेशेत्यादि ततꣳ भवेत् ॥३११८॥
तथा च—
अपरा कच्छपी वीणा सैव रूपवती क्वचित् ॥३११९॥
(इय़मेव रूपवतीत्युच्यत इत्यर्थः । रुद्र इति रुद्रवीणा)
आनद्धꣳ यथा—
आनद्ध-प्रतेद जानो मर्दलाख्या आर ।
मुरज, ढक्का, पटह आदि—ए प्रचार ॥३१२०॥
तथाहि—
मर्दलो मुरजश्चैव ढक्का पटह-चाङ्गवः ।
पपवः कुण्डली भेरी घण्टावाद्यञ्च झतझरः ॥३१२१॥
डमरुष्टमकिर्मन्थो छड़ुका मड्डुडिण्डिमौ ।
उपाङ्गदर्दुरावित्यादिकमानद्धमीरितम् ॥३१२२॥
मर्दल आनद्ध-श्रेष्ठ, मृदङ्गाख्या तार ।
काष्ठ-मृत्तिका-निर्मित—ए द्वय़ प्रकार ॥३१२३॥
सर्ववाद्योत्तम ए मर्दल—सꣳयोगेते ।
सर्व वाद्य शोभा पाय़—विदित शास्त्रेते ॥३१२४॥
मृदङ्गे ब्रह्मादि-देव स्थिति निरन्तर ।
परम मङ्गलध्वनि सर्वमनोहत्र ॥३१२५॥
तथाहि श्रीसङ्गीतदर्पणे—
आनद्धे मर्दलः श्रेष्ठ इति ॥३१२६॥
श्रीसङ्गीतपारिजाते—
मध्यदेशे मृदङ्गस्य ब्रह्मा वसति सर्वदा ॥३१२७॥
यथा तिष्ठान्ति तल्लोके देवा अत्रापि सꣳस्थिताः ।
सर्वदेवमय़ो यस्मान्मृदन्गः सर्वमङ्गलः ॥३१२८॥
मृदङ्गञिर्माण वाद्य-भेदादि लक्षण ।
विविध प्रकारे वर्णे सङ्गीतज्ञगण ॥३१२९॥
वादोयोद्भव वर्ण केह कहय़े विꣳशाति ।
केह किछु कहे वर्णविन्यास-सुरीति ॥३१३०॥
तथाहि सङ्गीतपारिजाते—
उमापतिप्रणीतास्ते पाठवर्णाश्च विꣳशतिरित्यादयः ॥३१३१॥
मृदङ्गवादकेर बहु लक्षण हय़ ।
धीर, वाद्यविꣳशारदादिक केह कय़ ॥३१३२॥
तथाहि—
धीरो वाद्यविशारदः प्रवचनः पाठाक्षरव्यञ्जक-
स्तालाभ्यासरत समस्तगमकप्रौढ़प्रकाशक्षमः ।
नानावाद्यविवर्तनर्तपटुः स्वभ्यस्तगीतक्रमः
सन्तुष्टो सुखावादको द्रुतकरो मार्दङ्गिकः कीर्तितः ॥३१३३॥
ए सकल विस्तारिल सङ्गीतज्ञागण ।
शुषिर-वाद्य-प्रभेद अति रसाय़न ॥३१३४॥
अथ शुषिरम्—
शुषिरवाद्य-प्रभेद नाना निरूपण ।
वꣳशी, पारी, मधुसरी, तित्तिरी, शङ्खादय़ ॥३१३५॥
तथाहि—
वꣳशो’थ पारी-मधुरी-तित्तिरी-शङ्ख-काह्लाः ।
तोड़ही-मुरली-बुक्का-शुऋङ्गिका-स्वरनाभय़ः ॥३१३६॥
शृङ्गꣳ लापिकवꣳशश्च चर्मवꣳशस्तथापरः ।
एते शुषिरभेदान्तु कथिताः पूर्वसूरिभिः ॥३१३७॥
वꣳशाख्य-लक्षण-शास्त्रे बहुविध हय़ ।
मञ्जुल, सरल, पर्वदोषहीनादय़ ॥३१३८॥
तथाहि—
मञ्जुलः सरलाश्चैव पर्वदोषविवर्जितः ।
वैणवः खादिरो’पि स्याद्रक्तचन्दनजो’थवा ॥३१३९॥
श्रीखण्डजो’थ सौवर्णो दन्तिदन्तमय़ो’थवा ।
कनिष्ठाङ्गुलितुल्येन गर्भरन्ध्रेण सो’न्वितः ॥ इत्यादय़ः ॥३१४०॥
(वैणवो बꣳशनिर्मित इत्यर्थः)
वꣳशिका-प्रमाण हय़—षड़ङ्गुल हैते ।
अष्टादशाङ्गुल पर्यन्त, ए शास्त्रमते ॥३१४१॥
तथाहि—
पञ्चाङ्गुलो’य़ꣳ वꣳशः स्यादेकैकाङ्गुलिवृद्धितः ।
षड़ङ्गुलादिनाम्ना स्याद्यावदष्टादशाङ्गुलम् ॥३१४२॥
अङ्गुलि-न्यूनेते वꣳशी-नाम बहु हय़ ।
महानन्दादि प्रशस्त शास्त्रे निरूपय़ ॥३१४३॥
तथाहि—
महानन्दस्तथा नन्दो विजय़स्तु जय़स्तथा ।
चत्वार उत्तमा वꣳशा मतङ्गमुनिसम्मताः ॥३१४४॥
दशाङ्गुलो महानन्दो नन्द एकादशाङ्गुलः ।
द्वादशाङ्गुलमानस्तु विज्ञय़ः परिकीर्तितः ।
चतुर्दशाङ्गुलमितो जय़ इत्यभिधीय़ते ॥३१४५॥
वꣳशी-गुणदोषादि प्रकाशे विज्ञगण ।
ए सब प्रचार—जानाइय़े वाद्य-घन ॥३१४६॥
अथ घनम्—
घनवाद्ये—करताल, काꣳस्यवल आर ।
जय़घण्टा शुक्तिकादि विविध प्रकार ॥३१४७॥
तथाहि—
करतालः काꣳस्यवलो जय़दघण्टा’थ शुक्तिका ।
कम्पिका घटवाद्यञ्च घण्टातोद्यञ्च घर्घरम् ॥३१४८॥
झञ्झातालश्च मञ्जीरः कर्तयुङ्कुर एव च ।
द्वादशैते मुनीन्द्रेण कथिता घनसꣳज्ञकाः ॥३१४९॥
करतालादि लक्षण शास्त्रेते प्रचार ।
ततादिक वाद्ये देवादिर अधिकार ॥३१५०॥
तथाहि—
ततꣳ वाद्यञ्च देवानाꣳ गन्धराणाञ्च शौषिरम् ।
आनद्धꣳ राक्षसानाञ्च, किन्नराणाꣳ (मानवानाꣳ) घनꣳ विदुः ॥३१५१॥
ए सब वाद्येर महा-सौभाग्य-उदय़ ।
श्रीरासमण्डले हैल शोभा आतिशय़ ॥३१५२॥
ओहे श्रीनिवास ! रासे कि अद्भुत रीत ।
वाय़ नाना वाद्य याते ब्रह्मादि मोहित ॥३१५३॥
सर्ववाद्य-विशारद व्रजेन्द्रतनय़ ।
प्रेय़सी-वेष्टित कोटि कन्दर्प मोहय़ ॥३१५४॥
राजाय़ेन वꣳशी किबा अपूर्व भङ्गिते ।
त्रिजगते शोभार उपमा नाइ दिते ॥३१५५॥
मन्त्र, मध्य, तारे स्वरालाप मनोहर ।
वꣳशीध्वनि-श्रवणे विह्वल महेश्वर ॥३१५६॥
गोविन्दमोहिनी राधा रसेर मुरति ।
वाजाय़ेन अलावनी-यन्त्र शुद्धरीति ॥३१५७॥
षड़्ज आर मध्यम, गान्धार—ग्रामत्रय़ ।
यैछे गाने व्यक्त तैछे वाद्ये प्रकाशय़ ॥३१५८॥
ललिता कौतुके वाजाय़ेन ब्रह्मवीणा ।
श्रुति-आदि वाद्ये प्रकाशिते ये प्रवीणा ॥३१५९॥
विशाखा-सुन्दरी महामधुरभङ्गिते ।
वाजाय़ कच्छपी-वीणा नाना भेद-मते ॥३१६०॥
रुद्रवीणा वाजाय़ेन सुचित्रासुन्दरी ।
स्वर-जाति-प्रभेद प्रकाशे भङ्गि करि ॥३१६१॥
विपञ्ची वाजान रङ्गे चम्पकलातिका ।
मूर्छना तालादि प्रकाशेन सर्वाधिका ॥३१६२॥
रङ्गदेवी वाजाय़ेन यन्त्रक विलास ।
तहि कि अद्भुत गमकेर परकाश ॥३१६३॥
सुदेवीसुन्दरी रङ्गे सारङ्गी वाजाय़ ।
नाना राग-प्रभेद, प्रबन्ध व्यक्त ताय़ ॥३१६४॥
बाजान किन्नरी तुङ्गविद्या कुतूहले ।
करय़े अमृतवृष्टि श्रीरासमण्डले ॥३१६५॥
इन्दुलेखा रङ्गे स्वरमण्डल बाजाय़ ।
स्वरेर प्रभेद व्यक्त करय़े हेलाय़ ॥३१६६॥
श्रीराधिका-सखी समूहेर गण यत ।
सबे सर्वप्रकारे सकल वाद्ये रत ॥३१६७॥
केह बाय़ मर्दल, मृदङ्ग सर्वमते ।
प्रकाशे अद्भुत ताल अश्रुत जगते ॥३१६८॥
केह केह मुरज, उपाङ्गवाद्य बाय़ ।
याहार श्रवणे धैर्य ना रहे हिय़ाय़ ॥३१६९॥
केह बाय़ डमरु परम चातुर्येते ।
शिवप्रिय़ डमरु—ए विदित जगते ॥३१७०॥
तथाहि सङ्गीतपारिजाते—
द्विमुष्टिडमरुर्ज्ञेय़ो द्विमुखो मध्यसूक्ष्मकः ।
तदास्यꣳ मुष्टिमानेन सुक्ष्मेण चर्मणा युतम् ॥३१७१॥
तत्त्र सꣳलग्नसूत्रस्थग्रन्थित्याꣳ वाद्यते च सः ।
उमापतेः करे नित्यꣳ वाद्यमेतत् सुशोभते ॥३१७२॥
केह केह करतालादिक वाद्य बाय़ ।
श्रीरासमण्डल व्याप्त वाद्येर घटाय़ ॥३१७३॥
श्रीराधिका-सखीसमूहेर गण यत ।
नाना वाद्ययुक्ते शोभा के कहिबे कत ॥३१७४॥
सर्ववाद्यध्वनि कि अद्भुत एक मेले ।
सुधा-वृष्टि करे येन श्रीरास-मण्डले ॥३१७५॥
श्रीवृन्दादेवीर अति आनन्द-अन्तर ।
योगान अद्भुत वाद्य-शास्त्र अगोचर ॥३१७६॥
राइ-कानु निमग्न हईय़ा वाद्यरसे ।
करय़े नर्तन अति मनेर उल्लासे ॥३१७७॥
ललितादि सखीर आनन्द यथोचित ।
करय़े नर्तन—भेद जानाइ किञ्चित् ॥३१७८॥
अथ नृत्यमाह—
नर्तन-क्रमेते—नाट्य, नृत्य, नृत्तत्रय़ ।
वेदोद्भव ए तिन—नृत्यञ्च निरूपय़ ॥३१७९॥
नर्तन त्रिविधꣳ नाट्यꣳ नृत्यꣳ नृत्तमिति क्रमात् ॥३१८०॥
तत्र नाट्यꣳ यथा—
ये लोक-स्वभावावस्था-भेद सुप्रकार ।
से नाट्य अङ्गाभिनय़युक्त ए प्रकार ॥३१८१॥
तथाहि—
यो’य़ꣳ स्वभावो लोकस्य नानावस्थान्तरात्मकः ।
सो’ङ्गाभिनयानैर्युक्तो नाट्यमित्युच्यते बुधैः ॥३१८२॥
अपरञ्च—
नाटकस्थितꣳ वाक्यार्थपदार्थाभिनय़ात्मकम् ।
तच्चादौ भरतेनोक्तꣳ रसभावसमन्वितम् ।
नाटकादिषु तन्नूनमुपयुक्तꣳ मुनीश्वरैः ॥३१८३॥
अथ नृत्यम्—
देश-रीत-प्रतीत ये तालादि-आश्रित ।
से नृत्य सविलासाङ्गविक्षेप विदित ॥३१८४॥
तथाहि—
देशरीत्या प्रतीतो यस्तालमानलय़ाश्रितः ।
सविलासाङ्गविक्षेपो नृत्यमित्युच्यते बुधैः ॥३१८५॥
विलालसो यथा—
नाय़कालोकनादिषु विशेषो हि क्रिय़ासु यः ।
शृङ्गारचेष्टासहितो विलासः स निगद्यते ॥३१८६॥
नृत्तमाह—
नृत्ताख्यलक्षण—सर्वाभिनय़वर्जित ।
अङ्गेर विक्षेपमात्रादिक ए विदित ॥३१८७॥
तथाहि—
गात्रविक्षेपमात्रन्तु सर्वाभिनय़वर्जितम् ।
आङ्गिकोक्तप्रकारेण नृत्तꣳ नृत्यविदो विदुः ॥३१८८॥
नाट्य, नृत्य, नृत्त—त्रय़ हय़ द्विप्रकार ।
मार्ग, देशी-भेद, इहा शास्त्रे सप्रचार ॥३१८९॥
तथाहि—
एतत्-त्रय़ꣳ द्विधा प्रोक्तꣳ मार्गो देशीतिभेदतः ॥३१९०॥
तत्र मार्गमाह—
ब्रह्माद्यैर्मार्गितꣳ शम्भोः प्रयुक्तꣳ भरतादिभिः ।
गान्धर्वꣳ वादनꣳ नृत्यꣳ यत्तन्मार्ग इति स्मृतम् ॥३१९१॥
(मार्गितꣳ प्रार्थितमित्यर्थः)
देश्याह—
देशे देशे नृपादीनाꣳ यदाहलादकरꣳ परम् ।
गानꣳ वाद्यꣳ तथा नृत्यꣳ तद्देशीत्युच्यते बुधैः ॥३१९२॥
मार्ग-नाट्य विꣳशति—कोहले निरूपय़ ।
नाटक, प्रकरण, भाण, प्रहसनादय़ ॥३१९३॥
केह कहे—मार्ग-नाट्य दश परकार ।
नाटिका, प्राकरणिकादिक ए प्रचार ॥३१९४॥
दन्तिलादि देशी—नाट्य षोड़श कहय़ ।
सट्टक, त्रोटक, गोष्ठी, वृन्दकाख्यादय़ ॥३१९५॥
ऐछे नानाप्रकार नाट्याङ्ग मनोहित ।
एथा दिक् दर्शाइनु—शास्त्रे सुविदित ॥३१९६॥
नृत्य-नृत्त-द्वय़ेते ताण्डव, लास्याद्वय़ ।
कहय़े नृत्यज्ञ याते सर्व सुखोदय़ ॥३१९७॥
तथाहि—
ताण्डवꣳ लास्यमितोतद्द्वय़ꣳ द्वेधा निगद्यते ॥३१९८॥
(द्वय़ꣳ नृत्यꣳ नृत्तञ्चेत्यर्थः)
ताण्डव-उद्धतप्राय़ादिक नृत्य हय़ ।
पुरुष-स्त्रीद्वय़े—ए ताण्डव लास्यद्वय़ ॥३१९९॥
तथाहि—
तण्डूक्तमुद्धतप्राय़ꣳ पयोगꣳ ताण्डवꣳ विदुः ॥३२००॥
(तण्डुनाम शम्भोर्गणविशेष इत्यर्थः)
श्रीनारदसꣳहिताय़ाम्—
पुꣳनृत्यꣳ ताण्डवꣳ प्रोक्तꣳ स्त्रीनृत्यꣳ लास्यमुच्यते ॥३२०१॥
ताण्डव द्विविध—प्रेरणी-ताण्डव आर ।
बहुरूप-ताण्डव, ए सुगम प्रचार ॥३२०२॥
तथाहि—
प्रेरणी बहुरूपञ्चेत्येवꣳ स्यात्ताण्डवꣳ द्विधा ॥३२०३॥
तत्र प्रेरणी यथा—
अङ्गविक्षेपबाहुल्यꣳ तथाभिनय़शून्यता ।
यत्र सा प्रेरणी प्रोक्ता सꣳज्ञा देशीति लोकतः ॥३२०४॥
बहुरूपाꣳ यथा (श्रीसङ्गीत) दामोदरे—
छेदनꣳ भेदनꣳ यत्र बहुरूपा मुखावली ।
ताण्डवꣳ बहुरूपञ्च तद्वाणीगतमुद्धतम् ॥३२०५॥
प्रेरणी बहुरूप अन्यत्र विस्तारित ।
लास्य कन्दर्पवर्धन—शास्त्रे सुविदित ॥३२०६॥
लास्यमाह—
लास्य-नृत्य द्विविध—स्फुरित-लास्य आर ।
यौवत-लास्य—ए द्वय़ सर्व प्रचार ॥३२०७॥
तथाहि—
लास्यꣳ तु सुकुमाराङ्गꣳ मकरध्वजवर्धनम् ।
स्फुरितꣳ यौवतञ्चेति तदपि द्विविधꣳ मतम् ॥३२०८॥
स्फुरितलासामाह—
यत्राद्ये’भिनय़े भावै रसैराश्लेषचुम्बनैः ।
नाय़िका नाय़कश्चैव नृत्यतः श्फुरितꣳ हि तत् ॥३२०९॥
(आद्ये प्रधाने रसे, रसजनकैर्भावैश्चेष्टितैः, आश्लेषः आलिङ्गनमित्यर्थः)
यौवतलास्यमाह—
मधुराबन्धलीलाभिनटीभिर्यत्र नृत्यते ।
वꣳशीकरणविद्याभꣳ तल्लास्यꣳ यौवतꣳ मतम् ॥३२१०॥
अथ नृत्यमाह—
नृत्तनाममात्र कहि, इथे भेदत्रय़म् ।
विषम, विकट लघु—शास्त्रे विस्तारय़ ॥३२११॥
तथाहि-
नृत्तञ्चापि त्रिधा प्रोक्तꣳ विषमꣳ बिकटꣳ लघु ।
विषमꣳ तत् समुद्दिष्टꣳ यद्रज्जुभ्रमणादिकम् ॥३२१२॥
निरूपवेशावय़वव्यापारꣳ विकटꣳ मतम् ।
उपेतꣳ करणैरल्पैरञ्चिताद्यैर्लघु स्मृतम् ॥३२१३॥
(अञ्चितादि-करणविशेषः, स च वक्ष्यते ।
कोहलोक्त-नृत्यविशेषारम्भिका भाणिकादय़स्तूक्ता एव ।)
ओहे श्रीनिवास ! नर्तनेर नानागति ।
सम्यक् कहिबे-ऐछे काहार शकति ॥३२१४॥
श्रीरासमण्डले कृष्ण रसिकशेखर ।
प्रकाशे नर्तन शिव-ब्रह्मा-अगोचर ॥३२१५॥
कृष्णेर अद्भुत नृत्ये केबा धैर्य धरे ? ।
सखीसह राइ भासे सुखेर साय़रे ॥३२१६॥
परस्पर नृत्ये महाकौतुक बाढ़य़ ।
परम आश्चर्य से अङ्गेर अभिनय़ ॥३२१७॥
अथाङ्गाभिनय़ेः—
अङ्ग-अभिनय़ त्रिधा-अङ्गोप्यङ्ग आर ।
प्रत्यङ्ग—ए तिने भेद अनेक प्रकार ॥३२१८॥
तथाहि—
तत्राङ्गानामुपाङ्गानाꣳ प्रत्यङ्गानाꣳ निरूपणम् ।
यथामतीह क्रिय़ते शार्ङ्गदेवादि सस्मतम् ॥३२१९॥
अङ्ग-अभिनय़—शिरः, अꣳस कहि आर ।
उरः, पार्श्व, हस्त, कटि, पद—ए प्रचार ॥३२२०॥
तथाहि—
सप्ताङ्गानि शिरो’ꣳसोरः पार्श्वहस्तकटिपदम् ॥३२२१॥
‘प्रत्यङ्ग’ जानह नम प्रकार सुन्दर ।
ग्रीवा, बाहु, अꣳस, मणिबन्ध, पृष्ठोदर ॥३२२२॥
ऊरु आर जङ्घा, जानु, भूषण—ए नय़ ।
प्रत्यङ्गाभिनय़े नृत्यविज्ञ निरूपय़ ॥३२२३॥
तथाहि—
प्रत्यङ्गानि नब ग्रीवा बाह्वꣳसमणिबन्धकौ ।
पृष्ठोदरोरुजङ्घाश्च जानुनी भूषणानि च ॥३२२४॥
उपाङ्ग द्वादश—अभिनय़ सुप्रकार ।
मूर्धा, दृक्, तारा भ्रुकुटी, मुखादि—प्रचार ॥३२२५॥
तथाहि—
द्वादशोपाङ्गानि मूर्ध-दृक्-तारा-भ्रुकुटी-मुखम् ।
नासे निश्वासचिबुके जिह्बागण्डरदाधरान् ॥३२२६॥
मुखरागमूपाङ्गेषु शार्ङ्गदेवो गृहीतवान् ॥३२२७॥
केह कहे—षड़् अङ्ग प्रत्यङ्ग दश हय़ ।
त्रय़ोविꣳशति प्रकार उपाङ्गाभिनय़ ॥३२२८॥
ए सब विस्तर—अङ्गप्रधान इहाते ।
किछु जानाइय़े सर्वचित्ताकर्षे याते ॥३२२९॥
तथाहि—
तत्राङ्गानाꣳ प्रधानत्वात् तान्युच्यन्ते समासतः ॥३२३०॥
तत्रादौ शिर आह—
शिरःकर्म—धूत विधूत आधूत आर ।
अवधूत आदि चतुर्दश परकार ॥३२३१॥
तथाहि—
धूतः विधूतमाधूतन्नवधूतञ्च काम्पितम् ।
आकम्पितोद्वाहिते च परिबाहितमञ्चितम् ॥३२३२॥
निकुञ्चितꣳ परावृत्तमुत्क्षिप्ताधोमुखे तथा ।
लोलितञ्चेति विज्ञेय़ꣳ चतुर्दशविधꣳ शिरः ॥३२३३॥
(आकम्पितमीषत्कम्पितमित्यर्थः)
तत्रधूतम्—
क्रमे अल्प बक्र शिरःकम्प ‘धूत’ हय़ ।
विषाद-विस्मय़ादिके ‘धूत’-निरूपय़ ॥३२३४॥
तथाहि—
क्रमेण शनकैस्तिर्यक् धूतमुक्तꣳ धूतꣳ शिरः ।
प्रतिषेधे’लिप्सिते च विषादे विस्मय़े भवेत् ॥३२३५॥
विधूतादि-लक्षण जानह् एइ मत ।
अꣳस-अभिनय़ ऐछे व्यक्त सुसस्मत ॥३२३६॥
अथाꣳसौ—
अꣳस पञ्च—एक उच्च, लग्न-कर्ण आर ।
उच्छ्रित, स्रस्त, लोलित—लक्षण-प्रचार ॥३२३७॥
तथाहि—
एकोच्चौ लग्नकणौ चोच्छ्रितौ स्रस्तौ च लोलितौ ।
इत्युक्तौ पञ्चधा स्कन्धौ नाम्नैव ब्यप्तलक्षणौ ॥३२३८॥
एकोच्छाभिनय़-मुष्टि-कुन्त-प्रहारेते ।
ऐछे कर्ण-लग्नादिर लक्षण शास्त्रेते ॥३२३९॥
तथाहि—
एकोच्चौ कथितौ स्कन्धौ मुष्टिकुन्तप्रहारय़ोः ।
आश्लेषे शिशिरे चाꣳसौ कर्णलग्नौ सताꣳ मतौ ॥३२४०॥
उच्छ्रितौ हर्षगर्वादौ स्रस्तौ दुःखे श्रमे मदे ।
मूर्च्छाय़ाꣳ चाथ कर्तव्यौ लोलितौ विटनर्तने ।
नृताज्ञैर्गदितौ ह्यस्ये हुड्डुकावाद्यवादने ॥३२४१॥
(विटनर्तने जारपुरुषनर्तन इत्यर्थः)
इत्यꣳसौ पञ्चधा ॥
अथ उरः—
वक्ष-अभिनय़ पञ्च—समाभुग्न आर ।
निर्भुग्न, कम्पितोद्वाहित—ए प्रचार ॥३२४२॥
तथाहि—
स्याद्वक्षः सममाभुग्नꣳ निर्भुग्नञ्च प्रकम्पितम् ।
उद्वाहितꣳ पञ्चधेति तेषाꣳ लक्ष्माभिद्महे ॥३२४३॥
तत्र समम्—
वक्षः-सौष्ठरादि जान ‘सम’-अतिनय़ ।
आभुग्नादि लक्षण शास्त्रज्ञ निरूपय़ ॥३२४४॥
तथाहि—
सौष्ठवाधिष्टितꣳ वक्षश्चतुरस्राङ्गसꣳश्रय़म् ।
प्रकृतिस्थꣳ समꣳ प्राहुः स्वभावाभिनय़े समम् ॥ इत्यादय़ः ॥३२४५॥
अथ पार्श्वम्—
पार्श्व—विवर्तित, अपसूत, प्रसारित ।
नत, उन्नत—ए पञ्च लक्षण विदित ॥३२४६॥
तथाहि—
विवर्तितꣳ चापसूतꣳ प्रसारितमथो नतम् ।
उन्नतञ्चेति सꣳचख्यः पार्श्व पञ्चविधꣳ बुधाः ।
विवर्त नान्त्रिकस्य स्यात् परावृत्ते विवार्तितम् ॥ इत्यादय़ः ॥३२४७॥
(त्रिकस्य पृष्ठदेशस्ये त्यर्थः । पृष्ठवꣳशाधरे त्रिकमिति)
अथ हस्तः—
हस्त अभिनय़ त्रिधा—सꣳय्त्ताख्या आर ।
असꣳयुत नृत्यहस्त—ए त्रय़ प्रचार ॥३२४८॥
तथाहि—
असꣳयुताः सꣳयुताश्च नृत्यहस्ता इति त्रिधा ।
हस्तकाः कथितास्तज्ज्ञैः सामान्यनृत्यभेदतः ॥३२४९॥
एकहस्ते अभिनय़-कर्म ‘असꣳयुत’ ।
हस्तद्वय़े कर्म ये से हय़ेन ‘सꣳयुत’ ॥३२५०॥
नृत्यमात्रस्थित किछु बस्तु ना प्रचारे ।
अङ्ग-हावसह—‘नृत्यहस्त’ कहे तारे ॥३२५१॥
तथाहि—
हस्तेनैकेन कर्माणि येषाꣳ ते स्युरसꣳयुताः ।
येषाꣳ हस्तद्वय़ेनैव कर्म ते स्युस्तु सꣳयुताः ॥३२५२॥
नृत्यमात्रस्थिता ये तु न किञ्चिद्वस्तुवाचिनः ।
अङ्गहावेन सहित्या नृत्याहस्तास्तु ते मताः ॥३२५३॥
हस्तेर सञ्चार त्रिधा नृत्यज्ञ कहय़ ।
उत्तान, पार्श्वग, अधोमुख एइ त्रय़ ॥३२५४॥
तथाहि—
उत्तानः पार्श्वगाश्चैव तथाधोमुख एव च ।
हस्तसञ्चारस्त्रिविधो भरतेन प्रकीर्तितः ॥३२५५॥
केहो कहे पञ्चदश इहाओ मानिय़े ।
क्रमप्राप्त माते असꣳयुत जानाइय़े ॥३२५६॥
असꣳयुतमाह्—
असꣳयुता हस्तक पताका कहि आर ।
त्रिपताकादिक चतुर्विꣳशति प्रकार ॥३२५७॥
इहाते अधिक केह कहे चतुष्टय़ ।
केह कहे त्रिꣳशत ए सुसम्मात हय़ ॥३२५८॥
असꣳयुत अर्थवशे सꣳयुता प्रमाण ।
ए सब विस्तारि निरूपये विद्यावान् ॥३२५९॥
तथाहि—
पताकस्ट्रिपताको’र्धचन्द्राख्यः कर्तरीमुखः ।
अरालमुष्टि-शिखर-कपित्थ खटकमुखाः ॥३२६०॥
शुकतुण्डः काङ्गुलश्च पद्मकोषो’थ पल्लवः ।
सूचिमुखः सर्पशिराश्चतुरो मृगशीर्षकः ॥३२६१॥
हꣳसास्यो हꣳसपक्षश्च भ्रमरो मुकुलस्तथा ।
ऊर्णनाभश्च सꣳदꣳशस्तास्रचुड़ो’परः कविः ।
असी असꣳयुता हस्ताश्चतुर्विꣳशातीरिताः ॥३२६२॥
उपधानः सिꣳहमुखः कदम्बश्च निकुञ्जकः ।
असꣳयुतेषु चतुरो’धिकानेतान् परे जगुः ॥३२६३॥
त्रिꣳशद्दामोदरेणोक्ता अमी हस्ता असꣳयुताः ।
असꣳयुता अर्थवशादेते स्युः सꣳयुता अपि ॥३२६४॥
ए—सकल हस्तकेर लक्षण-प्रकार ।
ये विषय़े प्रय़ोग ता शास्त्रेते प्रचार ॥३२६५॥
हस्तक-लक्षण आति विस्तारित हय़ ।
एथा दर्शाइय़े दिशा यैछे अभिनय़ ॥३२६६॥
पताकामाह—
अङ्गुष्ठवक्रता तर्जनीमूल-समाश्रित ।
आर सर्वाङ्गुल सोझा पताका विदित ॥३२६७॥
तथाहि—
अङ्गुष्ठो यस्य वक्रः सन् तजनीमूलसꣳश्रितः ।
ऋजबो’ङ्गुलयः श्लेष्टाः स पताक इति स्मृत ॥३२६८॥
पताकाभिनय़ स्पर्शादिक बहु स्थाने ।
इहा नाना प्रकारेते नृताज्ञ बाखाने ॥३२६९॥
तहाहि—
एष स्पर्शे च पेटे च पताका-आलिकादिषु ।
ज्वालास्वर्धगतास्तस्याङ्गुल्यः प्रविरलाश्चलाः ॥३२७०॥
धारास्वधोगता पक्षिपक्षे तस्य कटिस्थितः ।
ऊर्ध्वꣳगच्छन्नुच्छ्रितेषु पुष्करे ग्रहणे त्वधः ॥३२७१॥
ऊर्ध्वꣳगच्छन् कटिक्षेत्राꣳ उत्क्षेपाभिनय़े करः ।
कटिक्षेत्र्यात् कटिस्थान इत्यर्थः ॥३२७२॥
आभिमुख्ये मुखक्षेत्रमागच्छन्निजपार्श्वतः ।
कम्प्रःपार्श्वे निषेधे च पार्श्वे बिभजने पृथक् पृथक् ॥३२७३॥
पताकञ्च शनैर्घर्सोन्मर्दने मार्जने तथा ।
शिलादिस्थुलवस्तूनाꣳ धारणोत्पाटनादिषु ।
उच्छ्रितौ विव्युतौ कार्यावेतारन्यो’न्यसम्मुखौ ॥३२७४॥
(उच्छ्रितौ उच्चगतौ इत्यर्थः ।)
अधोगतोच्छ्रिततलाङ्गुलिर्वाय़ूर्मिवेगय़ोः ।
सरःपल्ललनिर्देशैः स्वस्तिकीभूय़ विच्युता ॥३२७५॥
(सरःपल्ललः क्षुद्रपुस्कारिणीत्यर्थः) ।
कार्यः पताको विश्नष्य स्वस्तिकाकारताꣳ गतौ ।
छेदने गोपनदर्शवाचनप्रोञ्छनेषु च ॥३२७६॥
(प्रोञ्चने पौꣳछने इति भाषा इत्यर्थः ।)
अधोमुखोत्तालततलौ हस्तौ किञ्चित् प्रसारितौ ।
कृत्वा प्रदर्शय़ेद्वेलाꣳ विलꣳ ग्राहꣳ गृहꣳ गुहाम् ॥३२७७॥
यद्यपि निर्विशेषेण हस्तप्रय़ोगा उक्तास्तथापि लोक-
प्रयुक्तिमनुसृत्येव प्रयोज्यम् ॥३२७८॥
तदुक्तम्—
लोकप्रय़ोगमुद्वीक्ष्य नाट्याङ्गमुपजीव्य च ।
तत्तच्चेष्टानुसारेण हस्तकान् सꣳप्रयोजय़ेत् ।
घर्षणच्छेदनादर्शविभागादौ स्फुटꣳ हि तत् ॥३२७९॥ इति पताकः ॥
ऐछे त्रिपताकादि नृत्यञ्च निरूपय़ ।
इथे ये कौतुक ताहा अन्ये कि बुझय़ ॥३२८०॥
इत्यसꣳयुतहस्ताः अथ प्राप्तक्रमꣳ सꣳयुतमाह ॥३२८१॥
सꣳयुतहस्तक त्रय़ोदश निरूपय़ ।
अञ्जलि कप्येते कर्कट स्वस्तिकादय़ ॥३२८२॥
तथाहि—
अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ।
दोल-पुष्पपुटोत्सङ्ग-खटका वर्धमानकः ॥३२८३॥
गजदन्तश्चावहित्थो निषेधो मकरस्तथा ।
धर्मानश्चेति हस्ताः सꣳयुताः स्युस्त्रय़ोदश ॥३२८४॥
अत्राञ्जलिः—
पताका द्विहस्ततलसꣳश्लिष्ट अञ्जलि ।
देवादि-नमस्कारादि क्रिय़ा युक्ताङ्गुलि ॥३२८५॥
तथाहि—
पताको हस्ततलय़ोः सꣳश्लिष्टश्चेत्तदाञ्जलिः ।
नमस्कारे देवतानाꣳ शिरःस्थो’य़मुदीरितः ॥३२८६॥
गुरूणान्तु नमस्कारे मुखक्षेत्रेगातो भवेत् ।
नमस्कारे तु विप्राणाꣳ हृदिस्थः सद्भिरिष्यते ॥३२८७॥
अन्येष्वणिय़मो ज्ञेय़स्त्रिभिः कार्यो यथेष्टतः ॥३२८८॥ इत्यञ्जलिः ॥
कपोतानदि सꣳयुत लक्षण बहु हय़ ।
विविधप्रकार नृत्यविज्ञ विस्तारय़ ॥३२८९॥
अथ नृत्यहस्ताः—
नृत्यहस्ता नृत्य-उपयोगी मात्र हय़ ।
ए त्रिꣳशत् प्रकार द्वात्रिꣳश केहो कय़ ॥३२९०॥
चतुरस्र उद्वृत्तादि त्रिꣳशत् प्रकार ।
ए सभार लक्षणादि शास्त्रे सुप्रचार ॥३२९१॥
तथाहि—
चतुरस्रावखोद्वृत्तौ हस्तौ तेन मुखाभिदौ ॥ इत्यादय़ः ॥३२९२॥
हस्तक अनन्त विज्ञे दिग् दर्शाइल ।
आर ये ये हस्तक प्रकारे विस्तारिल ॥३२९३॥
तथाहि—
दिङ्मात्रदर्शनाय़ैते मय़ोक्ता हस्तका इमे ।
आनन्त्यादभिनेय़ानाꣳ सन्तानस्ताः परे कराः ॥ इति हस्तः ॥३२९४॥
अथ कटिमाह—
कटि-अभिनय़ पञ्च कम्पितोद्वाहित ।
छिन्ना विवृता रेचिता लक्षण विदित ॥३२९५॥
तथाहि—
कम्पितोद्वाहितछिन्ना विवृता रेचिता तथा ।
कटिः पञ्चविधा प्रोक्तेति ॥३२९६॥
अथ पदम्—
पद सम अञ्चित कुञ्चित सूच्यादय़ ।
त्रय़ोदश प्रकार नृत्यज्ञ निरूपय़ ॥३२९७॥
तथाहि—
समे’ञ्चितः कुञ्चितश्च सूच्यग्रतलसञ्चरः ।
मर्दितोद्घाटितौ चेताग्रगः पार्श्वगपार्ष्णिगौ ॥३२९८॥
ताड़्इतोद्घट्टितोच्छेध उद्घाटित इति क्रमात् ।
त्रय़ोदशविधः प्रोक्तशचरणा नृत्यकोविदैः ॥३२९९॥
स्वभाबेन स्थितो पादौ समः पादो’भिदीय़ते ॥ ३३०० ॥ इति सप्ताङ्ग्यनि ॥
प्रत्यङ्ग-उपाङ्गे अभिनय़ ये प्रकार ।
नृत्यज्ञगणेते ताहा करिल विस्तार ॥३३०१॥
आर ये ये नाट्यक्रिय़ा प्रचारिल इथे ।
से सकल विस्तारिय़ा नारि जालाइते ॥३३०२॥
ओहे श्रीनिवास ! रासे व्रजेन्द्रे-तनय़ ।
ब्रम्मादि-दुर्ज्ञेय़ याहा ताहा प्रकाशय़ ॥३३०३॥
अङ्ग-अभिनय़ेर उपमा नाइ दिते ।
नानाभाव प्रकाशय़े अशेष भङ्गिते ॥३३०४॥
श्रीराधिका राधिकार सखीगण यात ।
प्रकाशय़े भङ्गि ता कहिते के बा कत ॥३३०५॥
परम अद्भुत शोभा कहिल ना हय़ ।
सखीगण-मध्ये राइ कानु विलसय़ ॥३३०६॥
कहिते कि दोꣳहार माधुर्य मनोहर ।
विविध पकारेते वर्णय़े विज्ञवर ॥३३०७॥
तथाहि गीते ॥ शीकृष्ञस्य ॥ यथा रागः ॥
रासविनोदिय़ा श्याम राय़ ।
अङ्गिते भुवन मुरुछाय़ ॥३३०८॥
दलिते अञ्जनघन घटा ।
जिनि सुकोमल अङ्ग-छटा ॥३३०९॥
मय़ूर-चन्द्रिका शिरे शोहे ।
युवतीगणेर मन मोहे ॥३३१०॥
विचित्र तिलक चारु भाले ।
के ना भुले अलक अराले ॥३३११॥
दुटी भुरु कामेर कामान ।
आꣳखि-कोणे शरेर सन्धान ॥३३१२॥
चञ्चल कुण्डल श्रुतितटे ।
दोलय़े मुकुता नासा-पुटे ॥३३१३॥
वदन-चन्द्रिमा चारि देशे ।
वारिषे अमिय़ा हासि लेशे ॥३३१४॥
परिसर बुकेर माधुरी ।
करय़े धैरज-धन चुरि ॥३३१५॥
गले विलसय़े बलमाला ।
हेरि हिय़ा धरे कि अबला? ॥३३१६॥
भुजार बलनि प्राण हरे ।
जगत माताय़ कृशोदरे ॥३३१७॥
वसन भूषण साजे भालि ।
ऊरु निन्दे उलट कदली ॥३३१८॥
बाजय़े नूपुर राङ्गा पाय़ ।
नरहरि निछनि ताहाय़ ॥३३१९॥
यथा रागः ॥ अथ श्रीराधिकायाः ॥
रासविलासिनी राइ रासे ।
सखी-माझे विलसे श्यामेर वाम पाशे ॥३३२०॥
आहा मरि रूपेर कि छटा ।
आलो करे जग जिनि उपमार घटा ॥३३२१॥
वदने चान्देर मद नाशे ।
अमिय़ा गरव हरे सुमधुर हासे ॥३३२२॥
भुरु दुटि भ्रमरेर पाꣳति ।
कमलनय़न-कोणे भङ्गि नाना भाति ॥३३२३॥
नासाय़ वेशर भाल साजे ।
कि नब सिन्दूर-बिन्दु ललाटेर माझे ॥३३२४॥
श्रवणे ताड़स्क मनोरमा ।
कनक-दर्पण निन्दे गण्डेर सुषमा ॥३३२५॥
बलय़ा कङ्कण कबे शोहे ।
काꣳचुलि अङ्कित कुच कानु मन मोहे ॥३३२६॥
किङ्किणि बलित माजा क्षीण ।
परिधेय़ विचित्र वसन तनु लीन ॥३३२७॥
ललित निततम्ब ऊरुदेश ।
ये गटिल तार कि रहिल धृति-लेश ॥३३२८॥
मणिमय़ नूपुर चरणे ।
नरहरि निछनि सु-नखेर किरणे ॥३३२९॥
राइ-कानुसखी सह विविध प्रकारे ।
श्रीवृन्दादेवीर मनोरथ पूर्ण करे ॥३३३०॥
कबा रङ्ग उपजय़े श्रीरासमण्डले ।
मृदङ्गादि नाना वाद्य बाजे एक मिले ॥३३३१॥
नाचाय रसिकशिरोमणि श्यामराय़ ।
कत साधे से नृत्यमाधुरी कवि गाय़ ॥३३३२॥
गीते यथा ॥ रागः केदारः ॥
नृत्यत व्रजनागर रस-सागर सुखधामा ॥
झमकत मञ्जीर चरण, नाना गति ताल-धारण,
धैरज-भर-हरण भूरि भङ्गिम निरुपामा ॥३३३३॥
ललनाकुल कौतुक-धृत, विविध भाꣳति हस्तक नत,
मस्तक अभिनय़ नब-शिखिपिञ्छ बालित बा मा ।
मञ्जु वदन रदनच्छद, निरसई चन्द्र अरुण मद
कुन्द वदन दमकत, मधुरस्मित-जित-कामा ॥३३३४॥
चारु पाठ उघटत कत, धा धा दिकि धिकि तक तत
थै थै थै थो दि दृमिकि, दृमिकट दिदि द्रामा ।
तात्ता तक थोङ्ग थोङ्ग, थबि कुकु कुकुधा धिलङ्ग,
धिक्कट धिधि कट धिदि कट धिधि धिल्लि लिलि ललामा ॥३३३५॥
काटिभूषण ध्वनि रसाल, लम्बित उर पुहप माल
दोलत अलकालि भाल, तालय़ अभिरामा
झलकत श्रुति कुण्डल मणि, चञ्चल नब खञ्जन जिनि,
कञ्जनय़न चाहनि, निरमञ्छन घनश्यामा ॥३३३६॥
पुनः केदारः
श्याम रशमय़ रासमण्डल मध्ये लसत सु-भङ्गिते ।
ललित-वेश विलास अतिशय़ निपुण नव नव सङ्गीते ॥३३३७॥
जाति श्रुति स्वरग्राम मुरुछन तान सरस प्रकाशई ।
थोदित कत थैता तै थै वदत मृदु मृदु हासई ॥३३३८॥
मञ्जु वदन मय़स्क झलकत मदन मदभर भञ्ज ए ।
लोल लोचन कञ्ज चाहनि युवतिगण हृदि रञ्ज ए ॥३३३९॥
झन नन नन शब्दकृत मञ्जीर चरणे विराज्ञई ।
निछनि नरहरि मधुर नृत्ये मृदङ्ग दृमि दृमि बाजई ॥३३४०॥
पुनः भूपाली
नाचय़े रसिक श्यामराय़ ।
देखि, के ना पराण जुड़ाय़ ? ॥३३४१॥
कि मधुर छान्द मृदु हासे ।
युवति-धैरय़-धर्म नाशे ॥३३४२॥
दोलय़े कुण्डल श्रुतिमूले ।
गण्डेर छटाय़ केना भुले ॥३३४३॥
करय़े कत ना अतिनय़ ।
याहाते मदन पराजय़ ॥३३४४॥
चञ्चल दीघल आꣳखि-कोणे ।
कि रस ढालय़े केबा जाने ॥३३४५॥
चरण-कमले ताल धरे ।
नूपुरेर ध्वनि प्राण हरे ॥३३४६॥
ता थै ता थै थै थैय़ा ।
कहे कि भङ्गिते रैय़ा रैय़ा । ३३४७॥
दृमि दृमि मादल बाजय़े ।
नरहरि पराण निछय़े ॥३३४८॥
ओहे श्रीनिवास राइनृत्य चमत्कार ।
करिगण वर्णे किछु नाहि पाय़ पार ॥३३४९॥
तथाहि गीते ॥ केदारः ॥
नृत्यति राधा धृति-भर-भञ्जिनी गजगामिनी,
मङ्गलमय़ हीन मलिन कोमल कालिन्दी-पुलिन ।
धनि धनि धनि निर्मल बर सरस पुलिन यामिनी ॥३३५०॥
बाजत मृदुतर मृदङ्ग, धिगि धिगि धिगि तग धिलङ्ग,
धा दृगु दृगु झेन्द्रꣳ दृमि, दृमि दृमि दृमि द्रामिणी ।
झुनु झुनु पग नूपुर-ध्वनि, किङ्किणि कटि झिनि निनि निनि,
झङ्कृत कर बलय़ झनन, झनन अतिरामिणी ॥३३५१॥
प्रफुल्लित मुख काञ्ज वसन, दशनावलि ललित हसन,
निदगत तक थै थै, थै तक सुखधामिनी ।
सुललित मणिभूषण गण, गीम धुनत कौतुक घन,
लोल लोचलनाञ्चल तरु, अलक कुल ललामिनी ॥३३५२॥
चामीकर गरव हरण, परम मधुर मधुरिमतन,
आवृत वसनाञ्चल चल, झलकत अनुपामिनी ।
हस्तक बहुभीति करत, शोभा रसपुञ्ज झरत,
नरहरि बहु निछनि निरखि—लज्जित सुरकामिनी ॥३३५३॥
पुनः कर्णाटः
नृत्यति रासविलासिनी राधा ।
बाजत मृदङ्ग धिक धिक धा धा ॥३३५४॥
झलकत अङ्ग किरण मनहरई ।
मुख-शशि हसनि अमिय़ यनु झरई ॥३३५५॥
उघटत थै थै धिकि तक्ष धेन्ना ।
आइ अति अई अति ओइअ तेन्ना ॥३३५६॥
कञ्ज नय़न गति खञ्जन दलय़े ।
अभिनय़ कृतकर शोभित बलय़े ॥३३५७॥
किङ्किणी मुखर बलित काटिक्षीणा ।
पहिरण वसन तरल तनुलीना ॥३३५८॥
झनन झालित मणि नूपुर चरणे ।
नरहरि निछनि ललित पग धरणे ॥३३५९॥
पुनः कामोदः
नाचे राइ रमणीर मणि ।
चरणे नूपुर बाजे कटिते किङ्किणी ॥३३६०॥
फणि जनि वेणी पिठे दोले ।
ग्रीवार भङ्गिमा किबा रसेर हिल्लोले ॥३३६१॥
कि मधुर अभिनय़ करे ।
ताथै ता ता थैय़ा थैय़ कहि ताल धरे ॥३३६२॥
वदने चान्देर मद नाशि ।
हासिते वारिषे कि अमिय़ा राशि ॥३३६३॥
आखि अभिनय़ कत छान्दे ।
माताय़ मदन भूप वरजेर चान्दे ॥३३६४॥
नरहरि कि दिब उपमा ।
जगते करय़े आलो अङ्गेर सुषमा ॥३३६५॥
ओहे श्रीनिवास राइ कानु कत रङ्गे ।
करय़े अद्भुत नृत्य ललितादि सङ्गे ॥३३६६॥
तथाहि गीते केदारः
आजु रास विलास अतिशय़ श्याम शोहत परम रसमय़,
राधिका कर कञ्जहि महीधर चरण-रञ्जना ।
हसित वदने सुपाट उघटत थै ताथै थै ताथै ततथो,
दिदि दिगण हस्त अभिनय़, मदन मदभय़ भङ्जना ॥३३६७॥
रमणीमणि निजप्राण प्रिय़मुख, निरखि, बाढ़त गार्ह्̤अ मनसुख,
विपुल पुलकित गात्र पदतल, तालधृत गति चञ्चले ।
वादत दृमि दृमिकि दृमिद्दा, थै तथै तत थै तथै था,
थुꣳ नुꣳ नुꣳ रसपुञ्ज वरषत लोल लोचन अञ्जले ॥३३६८॥
युगल छवि अवलोकि प्रमुदित, निछई जलधर तड़्इत अतुलित,
नृत्यरत ललितालि लहु लहु गीम धुनत सुभङ्गिते ।
मधुर सुर कत भाꣳति उचरत, थै ताथै थै दृमिकि दृमि तथा,
दिग दिगा दिग दिग थै ताथै प्रवीणातिशय़ सह सुसङ्गीते ॥३३६९॥
वनि सुवेश बिशाखिका दिक नटत घन घन ताधिक धिगिति रटत
धिगिति धिगि धिगि दिक्क वैकट, धा धि नि नि नि निनि दिन्नि ना,
दृमिकि दृमि दृमि मर्दल-ध्वनि हर धृति घनश्याम भणि अनिवार
ति अई अईति आ, आइअति अईअ तिन्निना ॥३३७०॥
पुनः केदारः
आजु कि नव पूणिम निशा ।
यमुना पुलिन झलकह रासे शशि उजोरए दिशा ॥३३७१॥
राइकानु कि मधुर छाꣳदे ।
नाचे दुहु अङ्गे अङ्ग हेलाइय़ा भुजा आरोपिय़ा काꣳधे ॥३३७२॥
तिले तिले कि कौतुक चिते ।
दोꣳहे बाय़ वाꣳशी, मिशाइय़ा मुख तार कि उपमा दिते ॥३३७३॥
चारु नय़ने नय़न निय़ा ।
अधरे अधर परशय़े रस आवेशे उलास हिय़ा ॥३३७४॥
राम दक्षिण युगल करे ।
प्रकाशय़े कत, भाꣳति अभिनय़ मदन धैरय हरे ॥३३७५॥
ता ता ताथै ताथै कहे ।
अनिवार रव नदनचान्दे कि अमिय़ा धारा बहे ॥३३७६॥
दृमि दृमिकि मृदङ्ग बाजे ।
महीतले ताल धरय़े, चरणे, कि नव नूपुर साजे ॥३३७७।
ललितादि देखि से ना शोभा ।
नटन-भङ्गिते गाय़ नानामते नरहरि मनलोभा ॥३३७॥।
ओहे श्रीनिवास रास-विलास विशेष ।
वर्णे कविगण याते आनन्द अशेष ॥३३७९॥
ए सब श्रवणे नाना अमङ्गल नाशे ।
राधाकृष्ण पादपद्म मिले अनाय़ासे ॥३३८०॥
श्रीरासविलासी कृष्ण भुवनमोहन ।
यमुनाय़ जलकेलि करे कतक्षण ॥३३८१॥
ताहे ये कौतुक ताहा के वर्णिते पारे ।
रचय़े विचित्र बेश एइ कुञ्जागारे ॥३३८२॥
दोꣳहे महारङ्गे एथा करय़े शय़न ।
निशान्त समय़े जागाय़ेन सखीगण ॥३३८३॥
दोꣳहे सखीसह निज निज गृहे यान ।
दोꣳहार विच्छेदे दोꣳछे ना धरे पराण ॥३३८४॥
सखीगण नानारूपे दोꣳहे प्रबोधय़ ।
दोꣳहे निज गृहे सुति स्वप्नेते मिलय़ ॥३३८५॥
तथाहि गीते—
सखीशह राइ श्यामराय़ ।
विपुल विलास रासे उल्लास हिय़ाय़ ॥३३८६॥
जलकेलि करिबार तरे ।
प्रवेशि यदुनाजले कत भङ्गि करे ॥३३८७॥
परस्पर वारि वरिषय़ ।
भिजय़े वसन तनूलीन शोभामय़ ॥३३८८॥
लाजे धनि चाहि श्याम पाने ।
लुकाय़ अगाध जले कमलेर बने ॥३३८९॥
कालिय़ा से विभोल प्रेमेते ॥
चुम्बय़े कमल राइ मुखेर भ्रमेते ॥३३९०॥
ललितादि सखी चारिपाशे ।
देखिय़ा श्यामेर रङ्ग मृदु मृदु हासे ॥३३९१॥
राइ सखी ईङ्गित पाइया ।
दाꣳड़्आय़ श्यामेर अङ्गे अङ्ग हेलाइय़ा ॥३३९२॥
बाढ़य़े कौतुक तिले तिल्ले ।
करि जलकेलि उठे यमुनार कूले ॥३३९३॥
पिय़े मधु-मदने मातिय़ा ।
सुरत-समर-सुखे उथलय़े हिय़ा ॥३३९४॥
निशि शेषे निकुञ्ज हईते ।
चले सचकित गति अलखित पथे ३३९५॥
दोꣳहे निज निज गृहे गिय़ा ।
सुतय़े विच्छेद-दुःखे व्याकुल हईय़ा ॥३३९६॥
स्वपने मिलय़े मोद चिते ।
नरहरि निछनि ए दोꣳहार पीरिते ॥३३९७॥
पुनः आसि विलसय़े एइ कुञ्जागारे ।
क्रमे कवि वर्णे इहा विविध प्रकारे ॥३३९८॥
कुञ्जाद्गोष्ठꣳ निशान्ते पविशति कुरुते दोहनान्नाशनाद्याꣳ प्रातः
साय़ञ्च लीलाꣳ विहरति सखिभिः सङ्गबे चारय़न् गाः ।
मध्याह्ने चाथ नक्तꣳ विलसति विपिने राधाय़ान्धापराह्ने
गोष्ठꣳ याति प्रदोष रमय़ति सुहृदो यः स कृष्णो’वतान्नः ॥३३९९॥
गीते यथा—
रजनी शेष, नवकुञ्जे शय़न,
व्रज-भूषण श्यामगोरि नवलेह ।
कौतुक जागि, कठिन गुरुजन भय़े,
चलु अति तुरित सुतहि पुन गेह ॥३४००॥
स्नानादिक रत, प्राते धनी यशोमती,
गृह गतकृत रङ्धन सखीसङ्ग ।
गोदोहन करु, स्नान कानु सुखे,
गणसह भुञ्जि शय़नेर बहु रङ्ग ॥३४०१॥
पूर्वाह्न्हे वन-गमन धेनु-सह,
विलसि चपल चलु कुण्डकुतीर ।
प्रिय़ अदर्शन सहि पुन धनी निज ।
प्रेषित दूती-पथ निरिखे आखिर ॥३४०२॥
मध्याह्ने सखी-सह सुन्दरी निज,
कुण्ड निकट प्रिय़ मिलने उल्लास ।
वꣳशीहरण मधु-पान स्नान रवि-
पूजन अरु कत विविध विलास ॥३४०३॥
गृह चलु गोरी, साजि अपराह्नहि,
सखीसह प्रिय़पथ रहई नेहारि ।
धेनु सखा सञे श्याम गमन गृह,
ओ मुख लाखि व्रजजन सुख भारि ॥३४०४॥
साझसु समय़े, जननी कुरु लालन,
गोदोह-आदिक बहु रङ्ग ।
राइक प्रेषिते, विविध द्रव्य सुखे,
भुञ्जई प्रिय़ सुबलादिक सङ्ग ॥३४०५॥
समय़ प्रदोषे, साजि व्रजनागर,
शुनि शुनि-गान गमन करु कुञ्ज ।
राइ रमणी मणि, बनी अलखित गति,
सखीसह श्याम मिलने सुख-पुञ्ज ॥३४०६॥
मधुर निशा नव-नृत्य गीतरत,
रासविलास सुवने अनुपाम ।
कुञ्जभवने राति-केलिकलह दुहुꣳ,
शय़न सेबई सुखे सखी घनश्याम ॥३४०७॥
ओहे श्रीनिवास एइ यमुनार कूले ।
झुले कृष्ण प्रय़ासह विचित्र हिन्दोले ॥३४०८॥
गीते यथा ॥ मल्लार ॥
आज झुलत नागर-राज ।
महामञ्जु निकुञ्जकि माझ ॥३४०९॥
नवनिर्मित रत्नाहि डोर ॥
तहि राजत रङ्ग विभोर ॥३४१०॥
वाम भागेते सुन्दरी शोहे ।
श्यामसुन्दरेर मन मोहे ॥३४११॥
दुहु रुप निरूपम छटा ।
दूरे दामिनी जलदघटा ॥३४१२॥
हेममणि विभूषण गाय़ ।
अति विचित्र वसन ताय़ ॥३४१३॥
गले दोले सुललित हार ।
नेत्र-भङ्गि कि उपमा तार ॥३४१४॥
मुखचन्द्रे सुमधुर हासि ।
अनिवार झरे सुधाराशि ॥३४१५॥
दोहे अधरे अधर दिय़ा ।
राहे अङ्गे अङ्ग मिशाइय़ा ॥३४१६॥
ललितादि सखी चारिपाशे ।
रङ्ग देखि कि आनन्दे भासे ॥३४१७॥
हासि झुलाय़ई मन्द मन्द ।
मिलि गाय़ई गीत सुछन्द ॥३४१८॥
केह केह मृदङ्गादि बाय़ ।
चारु चामर केह ढुलाय़ ॥३४१९॥
वरषा ऋतु रीति अशेष ।
बहे मन्द समीर सुदेश ॥३४२०॥
वेटि वृक्ष-लता रुचिकारी ।
नान्य पुष्प प्रफुल्लित भारि ॥३४२१॥
भ्रमे भृङ्ग-ध्वनि परतेक ।
शिखी कोकिल पक्ष अनेक ॥३४२२॥
घण दादुर शब्द बहु ।
रस-वादर झुमि रहु ॥३४२३॥
कहुको उपमा नहु थोर ।
घनश्याम से कौतुके भोर ॥३४२४॥
देखह फल्गुन खेला स्थान श्रीनिवास ।
एथा राइकानुर कि अद्भुते विलास ॥३४२५॥
गीते वसन्तः ॥
आजु परम, रङ्ग हरषे, श्याम रसिक राज ।
वेश विरचि विलसत नव-कुञ्ज-भवन-माझ ॥३४२६॥
राधा बिदु-वदनी वनी, कि उपमा नहु थोरि ।
नाह-समीप, भङ्गिम सञे, बाजत रस भोरि ॥३४२७॥
भारत दुहु, फाल्गु दुहुक, अङ्ग अरुण भेल ।
मृगमद चन्दन पराग कुङ्कुम पुन देल ॥३४२८॥
सहचरीगण, हेरि दुहुक, शोभा बहु भाꣳति ।
बाजत कत, यन्त्र चरित, गाय़त मुद माति ॥३४२९॥
चञ्चल मन-मोहन घन, छाड़त पिचकारी ।
भीगल तनु, वसन लागि सचकित सुकुमारी ॥३४३०॥
ललिता दलिताञ्जन जल, नागर शिरे ढाले ।
हो हो हो, हेरि उचरि विरचई करतालि ॥३४३१॥
केलिकलह-पटु नटवर, काहुक गहि आनि ।
चुम्बित वदन, काहुक कुच-कमले धरई पाणि ॥३४३२॥
काहुक परिरम्भई बहु कहि सुमधुर बात ।
लोचन-शर, वारिषे परश-पर पुलकित गात ॥३४३३॥
ऐछे फागु, खेला सुख, कोन करब अन्त ।
मानि शुकृति, अतिशय़ ऋतु-राज ऋतु वसन्त ॥३४३४॥
मङ्गलमय़, जय़ जय़ पिक, कूहकत अनिवारि ।
भणव कि घन-श्याम विपुल कौतुक बलिहारि ॥३४३५॥
ओहे श्रीनिवास महाकौतुक एथाय़ ।
राइ कुञ्जदेवी हैला सखीर इच्छाय़ ॥३४३६॥
गीते यथा । यथा रागः ॥
सुन्दरी सखीसह, करिय़ा युकति,
श्यामे मिलिवारे चलय़े रङ्गे ।
निकुञ्जे प्रवेशि, बैसे एका सुखे,
सुचारु वसन झापिय़ा अङ्गे ॥३४३७॥
नागरवर तरुतले तरल,
राइ पथ हेरे प्रेमेर भवे ।
कुञ्जेते से धनी पाने चाय़ा धाय़ा,
याय़ा पुछे वृन्दादेवीरे धीरे ॥३४३८॥
कह कह नव निकुञ्जे एकाकी,
केबा बसिय़ाछे अपूर्व वेशे ।
हेन शोभा कभु ना देखि भूमझे,
उमार मूरति उपमा किसे ॥३४३९॥
शुनि वृन्दा, व्रजराजसुत प्रति,
कहे इह एइ निकुञ्जे देवी ।
मोर यत पराक्रम ताहा तुमि,
जानिह उहार चरण सेवि ॥३४४०॥
शुनि वाणी विदगध गतिपर,
परमादर दरश आशे ।
चञ्चलचित, चारुकुञ्जे गिय़ा,
दाꣳड़ाय़ ओ नब देवीर पाशे ॥३४४१॥
युड़ि दुइ कर कहे आजु सब,
साध सिधि हबे तोमारे सेबि ।
वञ्चना ना करि, कर दय़ा सुख,
हबे निवेदिय़े शुनह देवी ॥३४४२॥
मोर प्राण-प्रिय़ा हिय़ार पुतलि,
वृषभानु-सुता रमणी-मणि ।
ताꣳर अदरश, ना सह पराणे,
कत शत युग क्षणेके गणि ॥३४४३॥
तेꣳहो कुलवती, अतिमृदु सदा,
प्राण काꣳपे गुरुजनेर भवे ।
ताहे शुभस्करी, एइ करो येन,
ताꣳरे केहो किछु कहिते नारे ॥३४४४॥
एत कि कानु प्रणमय़े पाद
परशि कुसुम अञ्जलि दिय़ा ।
ता देखि ललितादि, थाकिय़ा गुपते,
हासे अतिशय़ पुलक हिय़ा ॥३४४५॥
वृन्दादेवी कहे, कि कर कालिय़ा,
एरूप पूजने कि फल पाबे ।
प्रतिअङ्ग दिय़ा पूज प्राति अङ्ग,
तबे से ए देवी प्रसन्न हबे ॥३४४६॥
शुनि शशिमुखी, घुङ्टे वदन राखि,
मृदु हासे आनन्दे भासि ।
नेत्रकोणे निवारय़े ये वृन्दारे,
से प्रकाशय़े पुन ईषत हासि ॥३४४७॥
मदनमदे, मातिय़ा नागर,
हेरि हासि भासि आनन्द-जले ।
आइस आइस मोर, प्राण-प्रिय़ा देवी,
इहा बुलि तुलि करय़े कोले ॥३४४८॥
ललिता-लतामाझ, तेजिय़ा निकटे,
आसि कहे कत बुझाब आमि ।
कुञ्जदेवी बलि, भय़ नाहि करो
विपरीत राति-लम्पट तुमि ॥३४४९॥
इथे, दोष ना मानो ? शुनिय़ा कहय़े
याबे दोष तुय़ा परश पाय़ा ।
इहा शुनि नरहरि सह सहचरी,
हासे मुखे वसन दिय़ा ॥३४५०॥
ओहे श्रीनिवास ! एकदिन एइखाने ।
हैला महाव्याकुल श्रीकृष्ण राइ विने ॥३४५१॥
दूतीमुखे राधिकार शुनिय़ा गमन ।
महानन्दे मत्त हईला व्रजेन्द्रनन्दन ॥३४५२॥
नेत्रमन राधिकागमन-पथे थुइला ।
आपना ना चिने ऐछे विह्वल हैला ॥३४५३॥
एथा राधा प्रिय़ सखीगणेर उच्छाय़ ।
कृष्ण आगे चले चन्द्रावली दूती प्राय़ ॥३४५४॥
गीते यथा । यथा रागः ॥
राधा सुधामुखी, सुखी सखीगाणे,
राखि कथोदूरे कौतुक अति ।
प्राणसम प्रिय़ा, पाशे चले एका,
अलङ्खित चन्द्रावलीर दूती ॥३४५५॥
निकुञ्जे नागर गर गर राइ,
दरशन आशे विभोर हैय़ा ।
कत मनोरथ, करे मने मने,
पिय़ा पथ पाने सघने चाय़ा ॥३४५६॥
तथा भृङ्गण, भ्रमे भङ्गि भूरि,
रङ्गे रहे करि गुञ्जर छला ।
चन्द्रावली-दूती, फिरे बने केने,
ना जानिय़े शुनि चमके काला ॥३४५७॥
हेनई समय़, से दूती तुरित,
उपनीत पाशे चाहि ता पाने ।
विमरिष मुख मलिन विषम,
सङ्कट जानिय़ा व्याकुल मने ॥३४५८॥
थिर हैय़ा पुन, चातुरी प्रकाशि,
दूती प्रति कहे आदर करि ।
याह तुय़ा पाछे, पाछे याब बेगे ।
दूती कहे छाड़ि याइते नारि ॥३४५९॥
तुय़ा बिनु चन्द्रावली ना जीय़य़े,
कि कर से दशा देखह याय़ा ।
उठ उठ आर ना सहे विलम्ब,
एत कहि पाय़े धरय़े धाय़ा ॥३४६०॥
परशे परम परशन दूती,
कतरूपे धृति धरय़े मेनो ।
दूती-सुपराश, पाइ श्याम-शशी,
विवश सापिनी दꣳशय़े येनो ॥३४६१॥
चञ्चल लोचने, चाहे वृन्दा प्रति,
कहे कह इकि हईल मोरे ।
वृन्दा कहे केने भावो ताल हबे,
वारेक दूतीरे करह कोरे ॥३४६२॥
शुनि सुचतुर-मणि अनिवार,
दूती कोरे करि आनन्दे भासे ।
दूरे थाकि ताहा, देखि सखी सब,
वृन्दापाने चाय़ा ईषत हासे ॥३४६३॥
ललिता ललित, मल्लीवल्ली-मध्य,
तेजि रोषे कहे भ्रुभङ्गि करि ।
याह याह तथा, एथा वृथा स्थिति,
रीति अनुपम सहिते नारि ॥३४६४॥
कत वा ना कर, ओ रति-लम्पट,
से सकल कथा रहिल दूरे ।
चन्द्रावलीसह, येरूप तोमार,
ताहा जानिलाम दूतीब द्वारे ॥३४६५॥
आह्यामरि तुय़ा, पीरिति एरूप,
पुलक कभु ना देखिय़े अङ्गे ।
आमा सभाकारे, किसेर सङ्कोच,
चन्द्रावली-सुधा पिबह रङ्गे ॥३४६६॥
शुनि कानु कहे, जिनि चन्द्रावली,
ए चान्दवदने अमिय़ा राशि ।
पाइनु अनुमति, पान करि एबे,
एत कहि मुख चुम्बय़े हासि ॥३४६७॥
चिबुक परि धरि कर-पल्लव,
परिहास करे रसेर भरे ।
ऊरुपरि राखि रचिय़ा सुवेश,
विलसय़े नव पालङ्के परे ॥३४६८॥
जानि, सुसमय़, प्रिय़ सखी दुꣳहु,
श्रम निवारय़े यतन करि ।
पाइय़ा इङ्गित रङ्गे नरहरि,
करय़े चामर ओरूप हेरि ॥३४६९॥
ओहे श्रीनिवास आर ए रस-कुञ्जेते ।
यैछे विहरय़ ताहा के पारे कहिते ॥३४७०॥
परम अद्भुत लीला सखी विस्तारय़ ।
मनेर आनन्दे ताहा सखी आस्वादय़ ॥३४७१॥
सखी विना सुख ना जन्मय़े कदाचित ।
सखीर माहात्म्य हय़ सर्वत्र विदित ॥३४७२॥
तथाहि श्रीमदुज्ज्वलनीलमणौ सखीभेदे १म श्लोकः—
प्रेमलीलाविहाराणाꣳ सम्याग्विसितारिका सखी ।
विश्रम्भरत्नपेटी च ततः सुष्ठु विविच्यते ॥३४७३॥
ओहे श्रीनिवास कृष्ण रसेर मूरति ।
ये ये स्थाने ये ये लीला कहि कि शकति ॥३३७४॥
नाय़क-प्रभेदे सर्वत्रेइ विलसय़ ।
नाय़केर शिरोमणि व्रजेन्द्र-तनय़ ॥३४७५॥
तथाहि भक्तिरसामृतसिन्धौ—
नाय़कानाꣳ शिरोरत्नꣳ कृष्णस्तु भगवान् स्वय़म् ॥३४७६॥
धामभेदे नाय़केर भेद षण्णवति ।
व्रजे पूर्णतम कृष्ण भाव उपपति ॥३४७७॥
सहस्र सहस्र यूथेष्वरीगण सङ्गे ।
सर्व नाय़केर क्रिय़ा प्रकाशय़े रङ्गे ॥३४७८॥
यूथे सर्वश्रेष्ठा चन्द्रावली श्रीराधिका ।
सर्वत्र विदित इथे राधिका अधिका ॥३४७९॥
तथाहि उज्ज्वलनीलमणौ—
तथापि सर्वथा श्रेष्ठे राधाचन्द्रावलीत्युते ।
यूथय़स्तु यय़ोः सन्ति कोटिसꣳख्या मृगीदृशः ॥३४८०॥
अभूदाकुलितो रासः प्रमदाशतकोटिभिः ।
पुलिने यामुने तस्मिन्नित्योषागमिका प्रथा ॥३४८१॥
तय़ोरप्युभय़ोर्मध्ये राधिका सर्वाथाधिका ।
महाभावस्वरूपेय़ꣳ गुणैरति बरीय़सी ॥३४८२॥
श्रीराधिकासह यैछे कृष्णेर विहार ।
ताहा विस्तारिय़ा वा वर्णिते शक्ति कार ॥३४८३॥
एथा कृष्ण परम कौतुके विलसय़े ।
धीरोदात्त नाय़केर क्रिय़ा प्रकाशय़े ॥३४८४॥
धीरोदात्त हय़ सर्वमाने प्रवीण अति ।
परम गाम्भीर विनय़ादि शुद्धरीति ॥३४८५॥
श्रीभक्तिरसामृतसिन्धौ—
गम्भीरो विनय़ी क्षन्ता करुणः सुदृढ़व्रतः ।
अकत्थनो गूढ़गर्वो धीरोदात्तः सुसत्त्वभृत् ॥३४८६॥
कृष्ण धीर ललित नाय़क मनोहर ।
एइ कुञ्जमन्दिरे विलसे निरन्तर ॥३४८७॥
विदग्ध, निश्चिन्त, परिहासरत अति ।
पेय़सीर वश, परमानन्दमय़ रीति ॥३४८८॥
तत्रैव—
विदग्धो नवतारुण्यः परिहासविशारदः ।
निश्चिन्त धीरललितः स्यात् प्राय़ः प्रेय़सीवशः ॥३४८९॥
अय़ꣳ कन्दर्पबत् ॥
धीरे शान्त नायक श्रीव्रजेन्द्र-तनय़ ।
शास्त्रदर्शी जितेन्द्रिय़ धार्मिकातिशय़ ॥३४९०॥
विनय़ादि गुण प्रकाशय़े प्रिय़ापाश ।
ए कुञ्ज-भवने अति अद्भुत विलास ॥३४९१॥
तत्रैव—
समप्रकृतिकः क्लेशसहनश्च विवेचकः ।
विनय़ादिगुणोपेतो धीरशान्त उदीर्याते ॥३४९२॥
अय़ꣳ युधिष्ठिरवत् ॥
धीरोद्धत नाय़केर यैछे शुण क्रिय़ा ।
कृष्ण एथा प्रकाशे याहाते हर्ष प्रिय़ा ॥३४९३॥
आत्मश्लाघादिक से परम चमत्कार ।
ये कौतुक ए कुञ्जे ता ना हय विस्तार ॥३४९४॥
तत्रैव—
मात्सर्यावानहङ्कारी माय़ावी रोषणस्चलः ।
विकत्थनश्च विद्वद्भिर्धीरोद्धत उदाहृतः ॥३४९५॥
ओहे श्रीनिवास कृष्ण रसेर मूरति ।
व्यक्त कैला अनुकूल नाय़केर रीति ॥३४९६॥
अनुकूल नाय़केर नाहि समतुल ।
एक नाय़िकाते अनुराग अनुकूल ॥३४९७॥
अनुकूल नाय़क श्रीव्रजेन्द्र-कुमार ।
एका राइ सङ्गे एथा अद्भुत विहार ॥३४९८॥
श्रीमदुज्ज्वलनीलमणौ—
आतिरक्ततय़ा नार्याꣳ त्यक्तान्यललनास्पृहः ।
सीताय़ाꣳ रामवत् सोहय़मनुकूलः प्रकीर्तितः ॥३४९९॥
राधाय़ामेव कृष्णस्य सुप्रसिद्धानुकूलता ।
तदालोके कदाप्यस्य नान्यासङ्गः श्मृतिः व्रजेत् ॥३५००॥
राधा-प्रेमाधीन कृष्ण यैच्छे दुꣳहु प्रीति ।
विविधप्रकारे कबि वर्णे सेना-रीति ॥३५०१॥
तथाहि श्रीगौरचरित्रचिन्तामणौ श्रीयमुना गङ्गाꣳ प्रत्याह—
गीते यथा पौरवी ॥
ओहे प्राणसम, सखि सुखमय़ि !
विकाइनु मुइ तोमार गुणे ।
एबे कहि शुन, श्याम सुन्दरेर,
अधिक पीरिति याहार सने ॥३५०२॥
चन्द्रवली व्रजे विदिता सुन्दरी,
अपरूप रुपे लज्जिता रमा ।
नवीन यौवनी, रसिकिनी धनि,
से गुण चरिते नाहिकु समा ॥३५०३॥
सुबलित नव निकुञ्जमन्दिते,
श्याम सह सङ्गे विलसे निति ।
श्याम रसमय़, मातय़े तेमति,
ताꣳर प्रेमाधीन के बुझे रीति ॥३५०४॥
परानन्दसिन्धु माझे भासे यबे,
से धनि रतन परश करे ।
मुखशश-सुधा-पाने निमगन,
तखन नागरे किछु ना स्फुरे ॥३५०५॥
यदि से समय़े राधा तनुगन्ध,
किञ्चित से नासा परशे गिय़ा ।
तखनि ताहारे तेजिय़ा चञ्चल,
काला धाय़ येन पागल हैय़ा ॥३५०६॥
कि आर बलिब इथ जान चिते,
ये सने कानुर अधिक लेहा ।
नरहरि हेन, प्रेमेर निछनि,
गणईते गुण के बाꣳधे थेहा ॥३५०७॥
पूनस्तात्रैव ॥ कामोदः ॥
कि बलिब ओगो, जगते अतुल,
राधा-माधवेर पीरितिखानि ।
प्राण एक तनु तिन भिन केबा,
पड़िय़ाछे कत आनन्द मानि ॥३५०८॥
यदि बलो दुꣳहु एक इथे केन,
हईल दोहार वरण भिनो ।
ताह तुय़ा प्रति कहिय़े किञ्चित,
यतन करिय़ा से कथा शुनो ॥३५०९॥
विविध वरण आछे ताथे श्याम,
गौरवरणे अधिक शोभा ।
ताहार अवधि देखाय़ा जगते,
हासे जगजन नय़न-लोभा ॥३५१०॥
आर बलि ओहे, कालिय़ा चञ्चल,
यखन देखाय़ राङ्गिणी राधे ।
आतुर हईय़ तखन दुबाहु,
पसारिय़ा कोरे करय़े साधे ॥३५११॥
से समय़े यदि विपक्ष लोकेते,
हठात् निकटे देखे ए रीति ।
घन तड़्इतादि भ्रमे भुले केह,
लखिते नारय़े कौतुक अति ॥३५१२॥
आर बलि सेइ सुकरि विधाता,
बहुजने अनेक आनन्द दिते ।
निरखिय़ा श्याम गौर रुचिर,
उपमा रचिव अनेक मते ॥३५१३॥
एइ हेतु कत, कत भिन नहे,
राइ प्रेमे गड़्हा श्यामेर देहा ।
राधा-कानु-तनु प्रेमेमय़ एइ,
जगते विदित देहेर लेहा ॥३५१४॥
ए दोहार रीति आने कि जानिब,
जानय़े केवल रसिक जने ।
ए रसे वञ्चित, ये हईल नर-
हरि ताहे पण्ड समान गणे ॥३५१५॥
ओहे श्रीनिवास एक दिन एइखाने ।
हईल मिलन स्थिर चन्द्रावली सने ॥३५१६॥
हईला चञ्चल कृष्ण ताꣳहारे मिलिते ।
तेꣳह अभिसार कैला निजसखी साथे ॥३५१७॥
हेनकाले राधिकार निकुञ्जगमन ।
शुनि एथा हैते चले व्रजेन्द्र-नन्दन ॥३५१८॥
राधिका निकटे आसि अधैर्य हईला ।
चन्द्रावली मिलनादि सकल भुलिला ॥३५१९॥
एइ कुञ्जे राइसह हैल ये विलास ।
ताहा ना कहिते जानि ओहे श्रीनिवास ॥३५२०॥
दक्षिण-नाय़क कृष्ण क्रिय़ा रसमय़ ।
सर्वनाय़िकाते सम दक्षिण कहय़ ॥३५२१॥
प्रिय़ागण सङ्गे कृष्णचन्द्र एइखाने ।
यैछे विलसय़े ता कहिते केबा जने ॥३५२२॥
तत्रैव—
यो गौरवꣳ भय़ꣳ प्रेम दाक्षिण्यꣳ पूर्वयोषिति ।
न मुञ्चत्यन्यचित्तो’पि ज्ञेय़ो’सौ खलु दक्षिणः ॥३५२३॥
यद्वा—
नाय़िकाम्बप्यानेकासु तुल्यो दक्षिण उच्यते ॥३५ २४॥
दक्षिणानुकूल नाय़केर येइ रीति ।
रासे प्रकाशिल कृष्ण रसेर मूरति ॥३५२५॥
तथाहि श्रीचैतन्यचरितामृते मध्यखण्डे ८म परिच्छेदे—
शतकोटि गोपी लैय़ा श्रीरास-विलास ।
तार मध्ये एक-मूर्त्यो रहे राधा-पाश ॥३५२६॥
साधारण प्रेम देखि सर्वत्र समता ।
राधार कुटिल-प्रेम हईल वामता ॥३५२७॥
क्रोध करि रास छाड़ि गेला मान करि ॥
ताꣳहारे ना देखिय़ा व्याकुल हैला हरि ॥३५२८॥
सम्यक् वासना, कृष्णेर्न इच्छा रासलीला ।
रासलीला-वासनाते राधिका शृङ्खला ॥३५२९॥
ताꣳहा विना रासलीला नाहि भय़ चित्ते ।
मण्डली छाड़िय़ा गेला राधा अन्वेषिते ॥३५३०॥
इतस्ततः भ्रमि काहाꣳ राधा ना पाइय़ा ।
विषाद करेन कामवाणे खिन्न हैय़ा ॥३५३१॥
शतकोटि-गोपीते नहे काम-निर्वापण ।
ताहातेइ अनुमानि श्रीराधिकार गुण ॥३५३२॥
एथा कृष्ण शठ-नाय़कता प्रकाशय़ ।
साक्षाते प्रिय़ परोक्षेते अप्रिय़ करय़ ॥३५३३॥
तथाहि उज्ज्वलनीलमणौ—
प्रिय़ꣳ भक्ति पुरो’नात्र विप्रिय़ꣳ कुरुते भृशम् ।
निगूढ़मपराधञ्च शठो’य़ꣳ कथितो बुद्धैः ॥३५३४॥
एइखाने कृष्ण धृष्टनाय़केर क्रिय़ा ।
प्रकाशे नाय़िका आगे उल्लसित हैय़ा ॥३५३५॥
अन्य नाय़िकार घोग-चिह्नेओ निर्भय़ ।
मिथ्यावाक्य-प्रय़ोगे प्रवीण अतिशय़ ॥३५३६॥
तत्रैव—
अभिब्याक्तान्यतरुणी-भोगलक्ष्म्यपि निर्भय़ः ।
मिथ्याबचनदक्षश्च धृष्टो’य़ꣳ खलु कथ्यते ॥३५३७॥
एथा कृष्ण राधा प्राणप्रिय़ार सहिते ।
ये विलासे विह्वल, के पारे वर्णिते ॥३५३८॥
मध्यवय़ःस्थिता राधा गुणरत्न खानि ।
ये विदिता सर्वनाय़िकार शिरोमणि ॥३५३९॥
सर्वनाय़कावस्था कृष्णे सम्भव यैच्छे ।
सर्वनाय़िकावस्था श्रीराधिकाते तैछे ॥३५४०॥
तत्रैव—
यथा स्युर्नाय़कावस्था निखिला एब माधवे ।
ताथैब नाय़िकावस्था राधाय़ाꣳ प्राय़शो मताः ॥३५४१॥
स्थानभेदे स्वीय़ा परकीय़ा निरूपय़ ।
तिनशत षाटि नाय़िकार भेद हय़ ॥३५४२॥
व्रजे परकीया राधा नाय़िका उत्तमा ।
मुग्धादि प्रभेदे विलसय़े नाहि सीमा ॥३५४३॥
अहे श्रीनिवास, एइ निकुञ्जत-भवने ।
विलसय़े कृष्ण मुग्धा नाय़िकार सने ॥३५४४॥
सखीर अधीन मुग्धा, नवीन-यौवना ।
नव-कामकला-चातुर्यो अल्प प्रवीणा ॥३५४५॥
मान-विषय़ेते मृदु अक्षमा ताहाय़ ।
कृष्णे मिलाइय़ा सखी महासुख पाय़ ॥३५४६॥
तत्रैव—
मुग्धा नववय़ःकामा रतौ वामा सखीवशा ।
रतचेष्टाम्वतिव्रीड़-चारुगूढ़प्रयत्नभाक् ॥३५४७॥
कृतापराधे दय़िते वाष्परुद्धावलोकना ।
प्रिय़ाप्रिय़ोक्तौ चाशेक्ता माने च विमुखी सदा ॥३५४८॥
माने विमुखी यथा—
मृद्वी तथाक्षमा चेति सा माने विमुखी द्विधा ॥३५४९॥
एइ ये निकुञ्ज देख ओहे श्रीनिवास ।
एथा मध्या प्रिय़ा सह कृष्णेर विलास ॥३५५०॥
मध्या व्यक्तयौवना प्रवीणा सर्वमते ।
धीरादिक भेदत्रय मानविषयेते ॥३५५१॥
तत्रैव—
समानलज्जामदना प्रोद्यत्तारुण्यशालिनी ।
किञ्चित् प्रगल्भवचना मोहान्तसुरतक्षमा ॥३५५२॥
मध्या स्यात् कोमला क्वापि माने कुत्रापि कर्कशा ।
त्रिधासौ मानवृत्तिः स्यान्धीराधीरोभय़ात्मिका ॥३५५३॥
धीरा मध्या माने एइ कुञ्ज परिसरे ।
वक्र उक्ति, पबित्र भर्त्सन कृष्णे करे ॥३५५४॥
तत्रैव—
धीरा तु वक्ति वक्रोक्त्या सोत्प्रासꣳ सागसꣳ प्रिय़म् ॥३५५५॥
ए कुञ्जे अधीर मध्या क्रोधे प्राणनाथे ।
निर्भय़ निष्ठुर वाक्य सखी-सुख याते ॥३५५६॥
तत्रैव—
अधीरा परुषैर्वाक्यैनिरस्येद्वल्लभꣳ रुषा ॥३५५७॥
धीरा धीरमध्या कृष्ण वाष्पयुक्त हैय़ा ।
कहे वक्रबाक्ये एथा सखीपाने चाय़ा ॥३५५८॥
तत्रैव—
धीराधीरा तु वक्रोक्त्या सवाष्पꣳ वदति प्रिय़ꣳ ॥३५५९॥
सर्व रसोत्कर्ष-मध्या-नाय़िका ए हय़ ।
मध्या राधाकृष्णे एथा आनन्द वितरय़ ॥३५६०॥
तत्रैव—
सर्व एव रसोत्कर्षो मध्याय़ामेव युज्यते ।
यदस्याꣳ वर्तते वाक्तꣳ मौग्ध्यप्रागल्भय़ोयुतिः ॥३५६१॥
ए कुञ्जे प्रगल्भा पूर्णय़ौबना सुन्दरी ।
कृष्णे सुख दिते कत प्रकाशे चातुरी ॥३५६२॥
सुरते उत्सुका हैछे कहिले ना हय़ ।
मानबृत्ते प्रगल्भा धीरादि भेदत्रय़ ॥३५६३॥
तत्रैव—
प्रगल्भा पूर्णतारुण्या मदान्धोरुरतोत्सुका ।
भूरिभाबोद्गमाभिज्ञा रसेनाक्रान्तवल्लभा ।
अतिप्रौड़्होक्तिचेष्टासौ माने चात्यन्तकर्कशा ॥३५६४॥
एइ कुञ्जे धीरा प्रगल्भा मानेते प्रवीणा ।
करि क्रोध गोपन सुरते उदासीना ॥३५६५॥
तत्रैव—
उदास्ते सुरते धीरा सावहित्था च सादरा ॥३५६६॥
अधीर-प्रगल्भा एइ निकुञ्ज भवने ।
कर्णोत्पले ताड़े कृष्णे निष्ठुर तर्जने ॥३५६७॥
तत्रैव—
सन्तर्य निष्ठुरꣳ रोषादधीरा ताड़य़ेत् प्रिय़म् ॥३५६८॥
धीराधीरप्रगल्भार क्रोध अलक्षित ।
ए कुञ्जे भङ्गिते कृष्णे तर्जय़े किञ्चित ॥३५६९॥
तत्रैव—
धीराधीरगुणोपेता धीराधीरेति कथ्यते ॥३५७०॥
देख श्रीनिवास एइ कुञ्जे श्रीराधिका ।
कराय़ेन कृष्णे अभिसार प्रेमाधिका ॥३५७१॥
श्रीराधिका अभिसार करि सङ्गोपने ।
समय़ उचित बेशे मिले कृष्णसने ॥३५७२॥
अभिसारिका नाय़िका राधिका रूपसी ।
कभु सखीसङ्गे कभु एका मिले आसि ॥३५७३॥
तत्रैव—
याभिसारय़ते कान्तꣳ स्वय़ꣳ चाभिसरत्यपि ।
सा ज्योत्स्नी तामसी यानयोगावेशाभिसारिका ॥३५७४॥
लज्जय़ा स्वाङ्गलीनेव निःशब्दाखिलमण्डना ।
कृताव्तगुष्ठा स्निग्धैकसखीयुक्ता प्रिय़ꣳ व्रजेत् ॥३५७५॥
वासकसज्जा- नाय़िका ए कुञ्ज-भवने ।
शय्यानिक सज्जा करे हर्षे सखीसने ॥३५७६॥
कृष्णेर गमनपथे अर्पय़े नय़न ।
वार वार दूतीरे करय़े निरीक्षण ॥३५७७॥
वासकसज्जा नाय़िका राधिका सुन्दरी ।
प्रकाशे ये चेष्टा ताहा कहिते ना पारि ॥३५७८॥
तत्रैव—
स्वरासकवशात् कान्ते समेष्यति निजꣳ बपूः ।
सज्जीकतरोति गेहञ्च या सा वासकसज्जिका ॥३५७९॥
चेष्टा चास्यः स्मरक्रीड़ासङ्कल्पो वर्त्मवीक्षणम् ।
सखीविनोदवार्ता च मुहुर्दूतीक्षणादय़ः ॥३५८०॥
एइ कुञ्जे मिलनेर सङ्केत आछिल ।
कृष्णेर विलम्बे से ना उत्साह घुचिल ॥३५८१॥
बाढ़िल विरह उत्कण्ठार सीमा नाइ ।
विरहोत्कण्ठितावस्था राधिका एथाइ ॥३५८२॥
ना आइले केने कृष्ण तर्कणा करय़ ।
हृत्तापकम्पादि-चेष्टा कहिले ना हय़ ॥३५८३॥
तत्रैव—
अनागसि प्रिय़तमे चिरय़त्युत्सुका तु या ।
विरहोत्काण्ठिता भाववेदिभिः सा समीरिता ॥३५८४॥
अस्यास्तु चेष्टा हृत्तापो वेपथार्हतुतर्कणम् ।
अरतिर्वाष्पमोक्षश्च स्वावस्थाकथनादय़ः ॥३५८५॥
अन्यकान्ता-भोगचिह्न करिय़ा धारण ।
करिलेन कृष्ण एइ कुञ्जे आगमन ॥३५८६॥
अति क्रोधे धृष्टनाय़केर पाने चाइ ।
खण्डिता नाय़िकावस्था राधार एथाइ ॥३५८७॥
तत्रैव—
उल्लङ्घ्य समय़ꣳ यस्याः प्रेय़ानन्योपभोगवान् ।
भोगलक्ष्माङ्कितः प्रातरागच्छेत् खण्डिता हि सा ।
एषा तु रोष-निःश्वास-तूष्णीम्भाववादिभाग् भवेत् ॥३५८८॥
विप्रलब्धावस्था राइ तमाल-कुञ्जेते ।
आसिबेन कृष्ण ना आइला चिन्ते चिते ॥३५८९॥
सेइ एइ तमालकुञ्ज देख श्रीनिवास ।
विप्रलब्धा चेष्टा यैच्छे सर्वत्र पकाश ॥३५९०॥
तत्रैव—
कृत्वा सङ्केतमप्राप्ते दैवाज्जीवितवल्लभे ।
व्यथमानास्तुरा प्रोक्ता विप्रलब्धा मणीषिभिः ।
निर्वेद-चिन्ता-खेदाश्रु-मूर्च्छा-निःश्वसितादिभाक् ॥३५९१॥
एइ कुञ्जे कलहान्तरितावस्था राइ ।
मानान्ते पश्चात् ताप करेन एथाइ ॥३५९२॥
प्रलापादि चेष्टा यैछे कहिले ना हय़ ।
देखि सखीगण नाना युक्ति विचारय़ ॥३५९३॥
तत्रैव—
या सखीनाꣳ पुरः प्राप्तः पतितꣳ वल्लभꣳ रुषा ।
निरस्य पश्चात्तपति कलहान्तरिता हि सा ।
अस्याः प्रलाप-सन्ताप-ग्लानि-निःश्वसितादय़ः ॥३५९४॥
प्रोषितभर्तृकावस्था राधिका एथाते ।
कृष्ण दूरदेश गेले नारे स्थिर हैते ॥३५९५॥
तत्रैव—
दूरदेशꣳ गते कान्ते भवेत् प्रोषितभर्तृका ।
प्रिय़सङ्कीर्तनꣳ दैन्यमस्यास्तरानवजागरौ ।
मालिन्यमनवस्थानꣳ जाड्यꣳ चिन्तादय़ो मताः ॥३५९६॥
कृष्ण लैय़ा अक्रूर याइते मथुराय़ ।
एथा यैछे हैला राइ कहने ना याय़ ॥३५९७॥
तथा हि हꣳसदूतकाव्ये २य़-श्लोकः—
यदाय़ातो गोपीहृदय़मदनो नन्दसदनान्
मुकुन्दो गान्दिन्यान्तनय़मनुविन्दन् मधुपुरीम् ।
तदा’माङ्क्षीच्चिन्तसरिति घनघूर्णापरिचय़े-
रगाधाय़ाꣳ बाधामय़पय़सि राधाविरहिणी ॥३५९८॥
कि बलिब अक्रूरेर व्रजे यश नाइ ।
अद्यापि अक्रूरे क्रूर कहे दुःख पाइ ॥३५९९॥
परस्पर अक्रूरे निन्दय़े वार वार ।
ना बुझय़े व्रजेर मरम ये प्रकार ॥३६००॥
गान्दिनी आपन माय़े प्रसब-समय़ ।
दिल महादुःख इहो ताहारि तनय़ ॥३६०१॥
अक्रूरेर नाम केह शुनिते ना पारे ।
मने करितेइ दुःखसमुद्रे साꣳतारे ॥३६०२॥
देख, यमुनार कूले कुञ्जे शोभामय़ ।
एथा राइकानु कि आनन्दे विलसय़ ॥३६०३॥।
सुरतान्ते राइ ये कहेल कृष्ण प्रति ।
ताहाइ करेन कृष्ण प्रेमाधीन अति ॥३६०४॥
स्बाधीनभर्तृकावस्था राधा प्रकाशय़ ।
तिले तिले ये कौतुक कहिले ना हय़ ॥३६०५॥
तथाहि श्रीमदुज्ज्वलनीलमणौ नाय़िकाभेदे ४९श लक्षणꣳ—
स्वाय़त्तासन्नदय़िता भवेत् स्वाधीनभर्तृका ।
सलिलारण्यशिक्रीड़ा कुसुमावचय़ादि कृत् ॥३६०६॥
ओहे श्रीनिवास एइ पुष्पेर कानने ।
भ्रमे राधामाधव वेष्ठित सखीगणे ॥३६०७॥
अनुरागे राधिकार उथलय़े हिय़ा ।
प्राप्तप्रेमवैचित्र्य-दशानुराग-क्रिय़ा ॥३६०८॥
तत्रैव स्थाय़िभाव-प्रकरणे १०२तम-लक्षणम्—
सदानुभूतमपि यः कुर्यान्नवनवꣳ प्रिय़म् ।
रागो भवन्नवनवः सो’नुराग इतीर्यते ॥३६०९॥
परस्परवशीभावः प्रेमवैचित्र्यकꣳ तथा ।
अप्राणिन्यपि जन्माप्त्यै लालसाभर उन्नतः ।
विप्रलम्भे’स्य विश्फूर्तिरित्याद्याः स्युरिह क्रिय़ाः ॥३६१०॥
किबा प्रेमवैचित्र्यदशाय़ प्रेमाधिका ।
हईते विश्लेषबुद्धि व्याकुल राधिका ॥३६११॥
कोथा कृष्ण बलि अश्रु झरय़े नय़ने ।
निकटेइ कृष्ण ताहा स्मृति नाइ मने ॥३६१२॥
तत्रैव—
प्रिय़स्य सन्निकर्षे’पि प्रेमोत्कर्षस्वभावतः ।
या विश्लेषधिय़ार्तिस्तत्प्रेमवैचित्त्यमुच्यते ॥३६१३॥
प्रेमवैचित्त्य सम्भोग नहे पृथकत ।
सम्पन्न समृद्धिमान् इथे सुसङ्गत ॥३६१४॥
प्रेमवैचित्त्य-विलास हय़ परम मधुर ।
वर्णे कविगण याते ताप याय़ दूर ॥३६१५॥
गीते यथा—कामोदः
राइकानु हसेर आवेशे ।
बैसे एकासने सखीगण चारिपाशे ११ ॥३६१६॥
किबा अनुर्यागेर तरङ्ग ।
ना धरे धैरज धनि हैल क्षीण अङ्ग ॥३६१७॥
सखीरे सुधाय़ वारे वारे ।
प्राणनाथ छाड़ि कोथा गेलेन आमारे ॥३६१८॥
आर कि पाइब प्राणनाथे ।
एत कहि कराघात करे निज-माथे ॥३६१९॥
भासे दुटि नय़नेर जले ।
छाड़ि दीर्घ निःश्वास लोटाय़ महीतले ॥३६२०॥
रासिकशेखर श्यामराय़ ।
देखिय़ा विषम दशा प्रबोधे राधाय़ ॥३६२१॥
प्रबोधे पराण जुड़ाइल ।
घुचिल विच्छेदबुद्धि दुःख दूरे गेल ॥३६२२॥
सखी कि कहिला आꣳखिकोणे ।
पुलके बलित हैय़ा विलसे गोपने ॥३६२३॥
काला आलिङ्गय़े मेलि बाहु ।
लाजे नतमुखी राइ हासे लहु लहु ॥३६२४॥
माधव धरिते नारे धृति ।
मुखे मुख झाꣳपय़े मदनमदे माति ॥३६२५॥
उचकुचयुगे कर दिते ।
ना जाने आछय़े कोथा कत उठे चिते ॥३६२६॥
हासि नीविबन्ध खसाइय़ा ।
रहय़े कुसुम-शेषे अङ्ग गड़ाइय़ा ॥३६२७॥
तनु तनु मिशा शोहे हेन ।
नीलमणि-कनक दामिनीघन येन ॥३६२८॥
बाढ़य़े कौतुक अतिशय़ ।
दुꣳहु वेश विरचिय़ा दोहे निरिखय़ ॥३६२९॥
समय़ जानिय़ा सहचरी ।
श्रम-उपशमे कत कहे धिरि धिरि ॥३६३०॥
नरहरि सखीर इङ्गिते ।
करय़े सुरातास घरम निवारिते ॥३६३१॥
ओहे श्रीनिवास, एइ कालिन्दी-कानने ।
विलसय़े कृष्ण पञ्चविध सखासने ॥३६३२॥
चेट, विट, विदूषक, पीठमर्द आर ।
प्रिय़नर्म एइ पञ्च सहाय़ ताꣳहार ॥३६३३॥
विविध प्रकारे करे कृष्ण सहाय़ ।
ए—सब सखार गुण केबा नाहि गाय़ ॥३६३४॥
तथाहि श्री उज्ज्वलनीलमणौ सहाय़-भेद-प्रकरणे १म लक्षणम्—
अथैतस्य सहाय़ाः स्युः सञ्चधा चेटको बिटः ।
विदूषकः पीठमर्दः प्रिय़नर्मसखस्तथा ।
नर्मप्रय़ोगे नैपुण्यꣳ सदा गाढ़ानुरागिता ॥३६३५॥
देशकालञ्चता दाक्ष्यꣳ रुष्टगोपीप्रसादलꣳ ।
निगूढ़मन्त्रतेत्याद्याः सहाय़ानाꣳ गुणा मताः ॥३६३६॥
एथा कृष्ण चेट भृङ्ग-भङ्गुरादि सने ।
विलसे से सब दक्ष सकल सन्धाने ॥३६३७॥
तथाहि तत्रैव—
सन्धानचतुरश्चेटो गूढ़कर्मा प्रगल्भधीः ।
स तु भङ्गुर-भृङ्गारादिकः प्रोक्तो’त्र गोकुले ॥३६३८॥
वेटि-सखा कुड़ार, भारती आदि एथा ।
कृष्णवेशविन्यासे निपुणाद्भुत प्रथा ॥३६३९॥
तत्रैव—
वेशोपचारकुशलो धूर्तो गोष्ठीविशारदः ।
कामतन्त्रकलावेदी विट इत्यभिधीय़ते ।
कड़ारो भारतीबन्ध इत्यादिर्विट ईरितः ॥३६४०॥
एथा विदूषक वसन्तादि सखागण ।
बाढ़ाय़ कौतुक कृष्ण करिते भोजन ॥३६४१॥
तत्रैव—
वसन्ताद्यभिधो लोलो भोजने कलहप्रिय़ः ।
विकृताङ्गवचोवेशैर्हास्यकारी विदूषकः ।
विदग्धमाधवे ख्यातो यथासौ मधुमङ्गलः ॥३६४२॥
पीठमर्द श्रीदाम गुणेर अन्त नाइ ।
करे कत कृष्णेर सहाय़ एइ ठाꣳइ ॥३६४३॥
तत्रैव—
गुणैर्नाय़ककल्पो यः प्रेम्ना तत्रानुवृत्तिमान् ।
पीठमर्दः स कथितः श्रीदामा स्याद् यथा हरेः ॥३६४४॥
प्रिय़नर्म-सखा सुबलादिक एथाय़ ।
कृष्ण सुख याते ताहा करे सर्वथाय़ ॥३६४५॥
तत्रैव—
आत्यन्तिकरहस्यज्ञः सखीभावसमाश्रितः ।
सर्वेभ्यः प्रणय़िभ्यो’सौ प्रिय़नर्मसखो वरः ।
स गोकुले तु सुबलस्तथा स्यादर्जुनादिकः ॥३६४६॥
ओहे श्रीनिवास, कृष्ण ए रम्य कानने ।
स्वय़ꣳ मिले, गोपिका कर्षय़े वꣳशीस्वने ॥३६४७॥
स्वय़ꣳ-दूती राधिकाप्तदूती यैछे ताꣳर ।
तैछे श्रीकृष्णेर इथे आनन्द अपार ॥३६४८॥
तत्रैव—
हरिप्रिय़ाप्रकरणे वक्ष्यन्ते यास्तु दूतिकाः ।
तत्रापि ता यथायोग्यꣳ विज्ञेय़ा रसवेदिभिः ॥३६४९॥
तत्र स्वय़ꣳ वशी च स्वय़मिति स्वय़ꣳ दूतीत्यर्थः ॥३६५०॥
वीरा-वृन्दादिक श्रीकृष्णेर आप्तदूती ।
ए कुञ्जे मिलाय़ दोꣳहे कि आद्भुत-रीति ॥३६५१॥
तत्रैव—
वीरावृन्दादिरप्याप्तदूती कृष्णस्य कीर्तिता ।
वीरा प्रगल्भ-वचना वृन्दा चाटुक्तिपेशला ॥३६५२॥
अस्यासाधारणा दूत्यो वीराद्याः काथिता हरेः ।
लिङ्गिन्यन्तास्तु वक्ष्यन्ते यास्ताः साधारणा स्वय़ोः ॥३६५३॥
कि बलिब एथा सख्यादिक राधिकार ।
करय़े सहाय़ यैछे ना हय़ विस्तार ॥३६५४॥
राधिकार सखी पञ्चविधा सखी आर ।
नित्यसखी, प्राणसखी आदि ए-प्रचार ॥३६५५॥
ए-सकल सखी लैय़ा राधिका सुन्दरी ।
एइ कुञ्जे रहेन कृष्णेर पथ हेरि ॥३६५६॥
तत्रैव—
तास्तु वृन्दावनेश्वर्याः सख्यः पञ्चविधा मताः ।
सख्यश्च नित्यसख्यश्च प्राणसख्यश्च काश्चन ।
प्रिय़सख्यश्च परमप्रेष्ठसख्यश्च विश्रुताः ॥३६५७॥
सखी कुसुमिका विक्ष्या धनिष्ठादि एथा ।
यतने साधय़े रादिकार मनः-कथा ॥३६५८॥
तत्रैव—
सख्यः कुसुमिका-विन्ध्या-धनिष्ठाद्याः प्रकीर्तिताः ॥३६५९॥
नित्यसखी—कस्तुरी, माणिमञ्जरिकादि ।
एथा राधामनोवृत्ति साधे निरवधि ॥३६६०॥
तत्रैव—
नित्यसख्यस्तु कस्तुरी-माणिमञ्जरिकादय़ः ॥३६६१॥
तत्रैव—
प्राणसख्यः शशिमुखी-वासन्ती-लासिकादय़ः ।
गता वृन्दावनेश्वर्याः प्राय़ेणेमाः सरूपताम् ॥३६६३॥
(सरूपताꣳ तुल्यतामित्यर्थः ।)
प्रिय़सखी कुरङ्गाक्षी आदि अनुपमा ।
ए कुञ्जे विह्वल देखि दोꣳहार सुषमा ॥३६६४॥
तत्रैव—
प्रिय़सख्यः कुरङ्गाक्षी सुमध्या मदनालसा ।
कमला माधुरी मञ्जुकेशी कन्दर्पसुन्दरी ।
माधवी मालती कामलता शशिकलादय़ः ॥३६६५॥
परमप्रेष्ठसखी ललितादिक एथाय़ ।
दोꣳहे मिलाइय़ा महा उल्लास हिय़ाय़ ॥३६६६॥
तत्रैव—
परमप्रेष्ठसख्यस्तु ललिता सविशाखिका ।
सुचित्रा चम्पकलता तुङ्गविद्येन्दुलेखिका ॥३६६७॥
रङ्गदेवी सुदेवी चेत्यष्टो सर्वगुणाग्रिमाः ।
आसाꣳ सुष्ठु द्वय़ोरेव प्रेम्नः परमकाण्ठय़ा ।
क्वचिज्जातु क्वचिज्जातु तदाधिक्यमिवेक्ष्यते ॥३६६८॥
ओहे श्रीनिवास, एइ निकुञ्ज-आवासे ।
स्वय़ꣳदूती आप्तदूती चातुर्य प्रकाशे ॥३६६९॥
तथाहि तत्रैव—
अथाश्र्तसहायानाꣳ कृष्णसङ्गमतृष्णया ।
एतास्यꣳ पूर्ववागादौ दूत्ययुक्तिर्विलिख्यते ।
दूती स्वय़ꣳ तथाप्ता च द्विधात्र परिकीर्तिता ॥३६७०॥
स्वय़ꣳदूती एथा कृष्णे करिय़ा दर्शन ।
वाचिकाङ्गिक चाक्षुषे साधे प्रयोजन ॥३६७१॥
स्वय़ꣳदूती श्रीराधिका सर्वाꣳशे प्रवीणा ।
विलसय़े ए कुञ्जे सुखेर नाहि सीमा ॥३६७२॥
तत्रैव—
अत्युत्सुक्यत्रुटद्व्रीड़ा घा च रागादिमोहिता ।
स्वय़मेवाभियुङ्क्ते सा स्वय़ꣳदूती ततः स्मृता ॥
स्वाभियोगा-स्त्रिधा प्रोक्तावाचिकान्गिकचाक्षुषाः ॥३६७३॥
ओहे श्रीनिवास, एइ कदम्बकानने ।
सदा राधासुख वाञ्छे आप्तदूतीगणे ॥३६७४॥
आप्तदूतीगणचेष्टा कहिल ना हय़ ।
अमितार्था, निसृष्टार्था, पत्रहारी त्रय़ ॥३६७५॥
तत्रैव—
न विश्रम्भस्य भङ्गꣳ या कुर्यात् प्राणात्यय़ेष्वपि ।
स्निग्धा च बाग्मिनी चासौ दूती स्याद् गोपसुभ्रुवाम् ।
अमितार्था निसृष्टार्था पत्रहारीति सा त्रिधा ॥३६७६॥
(विश्रन्तो विश्वास इत्यर्थः ।)
अमितार्था दूती अति प्रवीणा इङ्गिते ।
रचिय़ा उपाय़ दोꣳहे मिलाय़ एथाते ॥३६७७॥
तत्रैव—
ज्ञात्वेङ्गितेन या भावꣳ द्वय़ोरेकतरस्य वा ।
उपाय़ैर्मिलय़ेतौ द्वावमित्यर्था भवेदिय़म् ॥३६७८॥
निसृष्टार्था दूतीके अर्पय़े कार्यभार ।
ए-कुञ्जे करेन युक्ति घटना दोꣳहार ॥३६७९॥
तत्रैव—
विनास्तकार्यभारा स्याद्द्वय़ोरेकतरेण या ।
युक्त्योभौ घटय़ेदेषा निसृष्टार्था निगद्यते ॥३६८०॥
पत्रहारी दूती मात्र पत्रिका लईय़ा ।
देन दोꣳहे, दोꣳहे मिले निकुञ्जे आसिय़ा ॥३६८१॥
तत्रैव—
सन्देशमात्रꣳ या यूनोर्नाय़ेत् सा पत्रहारिका ॥३६८२॥
दूत शिल्पकारी दैवञ्चा लिङ्गिणी आर ।
परिचारिका धात्रेय़ी सर्वत्र प्रचार ॥३६८३॥
वनदेवी सखी आदि ए-सब कुञ्जेते ।
निज-निज गुण प्रकाशय़े हर्षचिते ॥३६८४॥
तथाहि तत्रैव—
ताः शिल्पकारी दैवज्ञा लिङ्गिनी परिचारिका ।
धात्रेय़ी वनदेवी च सखी चेत्यादय़ो व्रजे ॥३६८५॥
शिल्पकारी नाना शिल्पे प्रवीणा एथाय़ ।
देखाइय़ा शिल्प, सुखी करेन दोꣳहाय़ ॥३६८६॥
दैवज्ञाप्तदूती गणनाय़ विलक्षणा ।
कहे एइ कुञ्जे अद्य दोꣳहार घटना ॥३६८७॥
लिङ्गिनी तापसीवेशा यैछे पौर्णमासी ।
पौर्णमासी दोꣳहे मिलाय़ेन एथा आसि ॥३६८८॥
तत्रैव—
लिङ्गिनी तापसीवेशा पौर्णमासीवदीरिता ॥३६८९॥
परिचारिका लबङ्गमञ्जर्यादि रङ्गे ।
राधिकारे ए-कुञ्जे मिलान कृष्ण-सङ्गे ॥३६९०॥
तत्रैव—
लबङ्गमञ्जरी भानुमत्याद्याः परिचारिकाः ॥३६९१॥
दात्रेय़ी यावट हैते आनिय़ा राधाय़ ।
ए-कुञ्जे कृष्णेर सह कौतुके मिलाय़ ॥३६९२॥
वनदेवीगण वने रहे सर्वक्षण ।
एइ कुञ्जे देखे राइकानुर मिलन ॥३६९३॥
सखी एइ कुञ्जे दोꣳहे कौतुके मिलाय़ ।
सखीरीत विदित केबा ना यश गाय़ ॥३६९४॥
तत्रैव—
स्वात्मनो’प्यधिकꣳ प्रेम कुराणान्यो’न्यमच्छलम् ।
विश्रम्भिणी वय़ोवेशादिभिस्तुल्या सखी मता ॥३६९५॥
वाच्यꣳ व्यङ्गामाति द्वेधा तद्दूत्यमुभय़ोरपि ॥३६९६॥
विविध प्रकारे एइ निकुञ्ज-आलय़े ।
सम्भोगे दोꣳहार सुख सखी विस्तारय़े ॥३६९७॥
मुख्य गौणरूपे सम्भोग अष्ट परकार ।
पूर्वरागादिके सꣳक्षिप्तादि ए-प्रचार ॥३६९८॥
तथाहि तत्रैव—
दर्शनालिङ्गनादीनामानुकूल्यान्निषेवय़ा ॥
यूनोरुल्लासमारोहन् भावः सम्भोग ईर्यते ॥३६९९॥
मनीषिभिरय़ꣳ मुख्यो गौणश्चेति द्विधोदितः ।
मुख्यो जाग्रदवस्थाय़ाꣳ सम्भोगः स चतुर्बिधः ॥३७००॥
तान् पूर्वरागतो मानात् प्रबासद्वय़तः क्रमात् ।
जातान् सꣳक्षिप्त-सꣳकीर्ण-सम्पन्नर्धिमतो विदुः ॥३७०१॥
पूर्वरागे सꣳक्षिप्त-सम्बोगे सꣳक्षेपेते ।
सखी दोꣳहे मिलान सुप्रकारे एथाते ॥३७०२॥
तत्रैव—
युवानौ यत्र सꣳक्षिप्तान् साध्वसन्व्रीड़ितादिभिः ।
उपचारान्निषेवेते स सꣳक्षिप्त इतीरितः ॥३७०३॥
विविध प्रकारे मान-भञ्जन हईले ।
एथा सङ्कीर्णसम्भोगे सुख सखी मिले ॥३७०४॥
तत्रैव—
यत्र सङ्कीर्यमाणाः स्युर्व्यलीकस्मरणादिभिः ।
उपचाराः स सन्कीर्णः किञ्चित्तप्तेक्षुपेशलः ॥३७०५॥
अदूर प्रवासे सम्पन्न से भेदद्वय़ ।
एथाते सम्भरोग-सुख सखी आस्वादय़ ॥३७०६॥
तत्रैव—
प्रवासात् सङ्गते कान्ते भोगः सम्पन्न ईरितः ॥
द्विधा स्यादागतिः प्रादुर्भावश्चेति स सङ्गमः ॥३७०७॥
आगतिः—
लौकिकव्यबहारेण स्यादागमनमागतिः ॥३७०८॥
प्रादुर्भावः—
प्रेष्ठानाꣳ प्रेमसꣳरम्भविह्वलानाꣳ पुरो हरिः ।
आविर्भवत्यकस्माद् यत् प्रादुर्भावः स उच्यते ॥३७०९॥
समृद्धमान् सम्भोग सुदूर प्रवासे ।
आच्छन्न प्रकाश-भेदे ए कुञ्जे विलासे ॥३७१०॥
तत्रैव—
दुर्लभालोकय़ोर्यूनोः पारतन्त्र्याद्वियुक्तय़ोः ।
उपभोगातिरेको यः कीर्त्यते स समृद्धिमान् ॥३७११॥
छन्नप्रकाशभेदेन कैश्चिदेषाꣳ द्विरूपता ।
इष्टापात्र न हि प्रोक्त नात्याल्लासकरी यतः ॥३७१२॥
ओहे श्रीनिवास, एइ पथे राइ रङ्गे ।
प्रवेशय़े ए कुञ्जभवने गणसङ्गे ॥३७१३॥
राधिकार गण यत, अन्त नाइ तार ।
ललितादि सखी-मध्ये शोभा चमत्कार ॥३७१४॥
सर्वगुणे परिपूर्णा सखी श्रीललिता ।
रत्नप्रभा आदि अष्टगुणे सुवेष्टिता ॥३७१५॥
तथाहि श्रीबृहत्कृष्णगणोद्देश-दीपिकाय़ाम्—
रत्नप्रभा रतिकला सुभद्रा भद्ररेखिका ।
सुमुखी च धनिष्ठा च कलहꣳसी कलापिनी ॥३७१६॥
विशाखार सौन्दर्य-उपमा नाहि हय़ ।
वेष्टित माधवी आदि गणाष्ट शोभय़ ॥३७१७॥
तथाहि तत्रैव—
माधबी, मालती, चन्द्ररेखिका कुञ्जरी तथा ।
हरिणी चपलानाग्नी सुरती च शुभानना ॥३७१८॥
सर्वाꣳशे प्रवीणा सुचित्रादि सुचरिता ।
कुरङ्गाक्षी आदि निज-गणाष्टे अन्विता ॥३७१९॥
तत्रैव—
कुरङ्गाक्षी सूचरिता मण्डली मणिकुण्डला ।
चन्द्रिका चन्द्रलतिका कुन्दकाक्षी सुमान्दिरा ॥३७२०॥
चम्पकलतार अति अद्भुते माधुर्य ।
रसालिका आदि अस्टगणे शोभाश्चर्य ॥३७२१॥
तत्रैव—
रसालिका तिलकिनी सौरसेनी सुगान्धिका ।
रामिनी, कामनगरी नागरी नागवेणिका ॥३७२२॥
श्रीरङ्गदेवीर रूपे केबा धैर्य धरे ।
मञ्जुमेधादि गणाष्ट शोभा चित्त हरे ॥३७२३॥
तत्रैव—
मञ्जुमेधा सुमधुरा सुमध्या मध्यरेक्षणा ।
तनुमध्या मधुसान्द्रा गुणचूड़ा वराङ्गदा ॥३७२४॥
सुदेवी राधिकाप्रीते सदा प्रफुल्लिता ।
तार अष्टगण तुङ्गभद्रादि विदिता ॥३७२५॥
तत्रैव—
तुङ्गभद्रा रसोत्तुङ्गा रङ्गवाटी सुसङ्गता ।
चित्रलेखा विचित्राङ्गी मेदिणी मदनालसा ॥३७२६॥
तुङ्गविद्या परमरूपसी शोभा अति ।
कलकण्ठी आदि अष्टागणाद्भुत रीति ॥३७२७॥
तत्रैव—
कलकण्ठी शशिकला कमला मधुरेन्दिरा ।
कन्दर्पसुन्दरी कामलतिका प्रेममञ्जरी ॥३७२८॥
इन्दुलेखा सर्वाचित्ताकर्षे सुचरिते ।
कावेरी आदि गणाष्ट उपमा कि दिते ॥३७२९॥
तत्रैव—
कावेरी चारुकवरा सुकेशी मञ्जुकेशिका ।
हारहीरा महाहीरा हारकण्ठी मनोहरा ॥३७३०॥
ओहे श्रीनिवास, ललितादि-गण सङ्गे ।
एइ कुञ्जे दोꣳहार मिलन देखि रङ्गे ॥३७३१॥
तिले तिले उल्लासे धरिते नारे हिय़ा ।
ललितादि सखीर परमाद्भुत क्रिय़ा ॥३७३२॥
तथाहि श्रीउज्ज्वलनीलमणौ—
मिथः प्रेमगुणोत्कीर्तिस्तय़ोरासक्तिकारिता
अभिसारो द्वय़ोरेव सख्याः कृष्णे समर्पणम् ।
नर्माश्वासननेपथ्यꣳ हृदय़ोद्घाटपाटवेदꣳ
छिद्रसꣳवृत्ति रेतस्याः पत्यादेः परिवञ्चना ॥३७३३॥
शिक्षा सङ्गमनꣳ काले सेवनꣳ व्यजनादिभिः ।
भय़ोर्द्वय़ोरुपालम्भः सन्देशप्रेषणः तथा ।
नाय़िकाप्राणसꣳरक्षा प्रयत्नाद्याः सखीक्रिय़ाः ॥३७३४॥
ओहे श्रीनिवास कहिबार साध्य नाइ ।
कृष्ण-मनोहित पुष्पवटी एइ ठाꣳइ ॥३७३५॥
कि अपूर्व शोभा एइ वनेर भितर ।
गुणातीत लिङ्गरूप नाम गोपीश्वर ॥३७३६॥
एइ सदाशिव वृन्दाविपिन पालय़ ।
इहाके पूजिले सर्वकार्य सिद्ध हय़ ॥३७३७॥
गोपीगण सदा कृष्णसङ्गेर लागिय़ा ।
निरन्तर पूजे यत्ने नाना द्रव्य दिय़ा ॥३७३८॥
कहिते कि पारि ये महिमा गुरुतर ।
गोपिकापूजित तेꣳइ नाम गोपीश्वर ॥३७३९॥
इन्द्रादि-देवता स्तुति करय़े सदाय़ ।
वृन्दावने प्रीति-वृद्धि इहार कृपाय़ ॥३७४०॥
तथाहि—
श्रीमदेगापीश्वरꣳ वन्दे शङ्करꣳ करुणामय़म् ।
सर्वक्लेशहरꣳ देवꣳ वृन्दारण्यरातिप्रदम् ॥३७४१॥
तथाच श्रीस्तवामृतलहर्याꣳ—
वृन्दावनावनिपते जय़ सोमसोम-
मौले सनन्दन-सनातन-नरदेड्य ।
गोपीश्वर व्रजविलासियुगाङ्घ्रि पद्मे
प्रेम पयच्छे निरुपाधि नमो नमस्ते ॥३७४२॥
देख ब्रह्मकुण्ड एइ परम निर्जन ।
बहु गुन्मलातावृत अति सुशोभन ॥३७४३॥
एथा स्थान एकरात्रि उपवास कैले ।
गन्धर्वादि-सह क्रीड़ा करे कुतूहले ॥३७४४॥
प्राणत्याग हैले विष्णुलोक-प्राप्ति हय़ ।
ब्रह्मकुण्ड-महिमा पुराणे व्यक्त हय़ ॥३७४५॥
तथाहि आदिवाराहे—
तत्र ब्राह्मे महाभोग बहुगुल्मलतावृते ।
तत्र स्नानꣳ प्रकुर्वीत एकरात्रोषितो नरः ॥३७४६॥
गन्धर्वैरप्सरोभिश्च क्रीड़मानः स मोदते ।
तत्राथ मुञ्चते प्राणान् मम लोकꣳ स गच्छति ॥३७४७॥
ब्रह्मकुण्डे-पार्श्वे आर ये ये चमत्कार ।
ताहा कि कहिब कैल पुराणे प्रचार ॥३७४८॥
तथाहि वाराहे—
तस्य तत्रोत्तरे पार्श्वे’शोकवृक्षो’सितप्रभः ।
वैशाखस्य तु मासस्य शुक्लपक्षस्य द्वादश्याम ॥३७४९॥
स पुष्पति च मध्याह्ने मम भक्तसुखाबहः ।
न कश्चिदपि जानाति विना भागवतꣳ शुचिम् ॥३७५०॥
एथा वृन्दादेवी मनोवृत्ति प्रकाशिल ।
नारदमुनिर मनोरथ पूर्ण कैल ॥३७५१॥
ओहे श्रीनिवास एइ बेणुकूप हय़ ।
एथा कृष्णचन्द्रेर कौतुक अतिशय़ ॥३७५२॥
प्रिय़ागण तृष्णायुक्त कृष्ण ता जानिय़ा ।
भूमितले दिला दृष्टि वेणु करे लैय़ा ॥३७५३॥
वेणु फुकितेइ शब्द प्रवेशे पाताले ।
अकस्मात् हैल कूप परिपूर्ण जले ॥३७५४॥
सबे जलपान करि प्रशꣳसे कृष्णेरे ।
वेणुकूप नाम तेञि विदित सꣳसारे ॥३७५५॥
ओहे श्रीनिवास कालीय़दमनेर दिने ।
दावानल-पान कृष्ण कैला एइखाने ॥३७५६॥
एइ दावानल-स्थान ये करे दर्शन ।
सꣳसार-दाराग्नि हैते हय़ विमोचन ॥३७५७॥
एइ श्रीगोविन्द स्वामि-तीर्थ महोत्तम ।
देखह अपूर्व शोभा नाहि यार सम ॥३७५८॥
एथा स्नान कैले पूर्ण हय़ अभिलाष ।
एथा गोविन्देर अति अद्भुत विलास ॥३७५९॥
तथाहि सौरपुराणे—
गोविन्दस्वामि-तीर्थ्याखामस्ति तीर्थꣳ महोत्तमꣳ ।
वसुदेवतनूजस्य विष्णोरत्यन्तदुर्लभम् ॥३७६०॥
गोविन्दस्वामिनामात्र वसत्यर्चात्मको’च्युतः ।
तत्र स्नात्वा तमभ्यर्च्य मुक्तिमिच्छन्ति साधवः ॥३७६१॥
व्रजे नाना लीला शुनि माधुर्यादि यत ।
ब्रह्मादि अगम्य आने जानिव वा कत ॥३७६२॥
तथाहि श्रीस्तवावल्याꣳ व्रजविलासे १०४तम-श्लोकः—
न ब्रह्मा न च नारदो नाहि हरो न प्रेमभक्तात्तमाः
सम्यक् ज्ञातुमिहाञ्जसार्हति तथा यस्योच्छलन्माधुरीम् ।
किम्त्वेको बलदेव एव परितः सार्धꣳ स्वमात्रा स्फुटꣳ
प्रेम्नाप्युद्धव एष वेत्ति नितरꣳ किꣳ स व्रजो वर्ण्यते ॥३७६३॥
सर्वचित्ताकर्ष एइ द्वादश कानन ।
तुमिगत हैय़ा भक्त वन्दे अनुक्षण ॥३७६४॥
तथाहि श्रीस्तवावल्याꣳ व्रजविलासे ९८तम-श्लोकः—
गन्धव्याकुल-भृङ्गसञ्चय़चमू-सꣳघृष्ट-पुष्पोत्करैर्-
भ्राजत्-कल्पलता-पलाशिनिकरैविभ्राजितानि स्फुटꣳ ।
यानि स्फारतड़्आग-पर्वत-नदीवृन्देन राजन्त्यहो
कृष्णप्रेष्ठवनानि अनि नितराꣳ वन्दे मुहुर्द्वादश ॥३७६५॥
ओहे श्रीनिवास भक्त सदा सꣳप्रार्थय़े ।
अन्य प्रसङ्गेओ येन व्रजे वास हय़े ॥३७६६॥
तथाहि श्रीस्तवावल्याꣳ व्रजविलासे १०५तम-श्लोकः—
अन्यत्र क्षणमात्रमच्युतपुरे प्रेमामृताम्भोनिधि-
स्नातो’ग्प्यच्युत-सज्जनैरापि समꣳ नाहꣳ वसामि क्वचित् ।
विस्त्वत्र व्रजवासिनामपि समꣳ येनापि केनाप्यलꣳ
सꣳलापैर्मम निर्भरः प्रतिमुहुर्वासो’स्तु नित्यꣳ मम ॥३७६७॥
व्रजभूमे बैसे ये से कृष्ण प्रिय़ हन ।
ता सबारे वन्दे नित्य भाग्यवन्तगणा ॥३७६८॥
तथाहि श्रीस्तवावल्याꣳ व्रजविलासे १००तम-श्लोकः—
मुदा यत्र ब्रह्मा तृणनिकरगुल्मादिषु परꣳ
सदा काङ्क्षन् जन्मार्पितविविधकर्माप्यनुदिनम् ।
क्रमाद् ये तत्रैव व्रजभुवि व्रसन्ति प्रिय़जना
मय़ा ते ते बन्द्याः परमविनय़ात् पुण्यखचिताः ॥३७६९॥
व्रजस्थित तृण-गुल्म-कीटादिक यत ।
से सबे प्रणमे भाग्यवन्ते अविरत ॥३७७०॥
तताहि तत्रैव १०२तम-श्लोकः—
यत्किञ्चित्तृणगुल्मकीकटमुखꣳ गोष्ठे समस्तꣳ हि तत्
सर्वानन्दमय़ꣳ मुकुन्ददय़ितꣳ लीलानुकूलꣳ परꣳ
शास्त्रैवेर मुहुर्मुहुः स्फुटमिदꣳ निष्टङ्कितꣳ याज्ञय़ा
ब्रह्मादेरपि सम्पृहेण तदिदꣳ सर्वꣳ मय़ा वन्द्यते ॥३७७१॥
केहो राधाकृष्ण नामोच्छारि नेत्रनीरे ।
कृष्ण-केलिस्थान सिञ्च्वारे वाञ्छा करे ॥३७७२॥
तथाहि तत्रैव १०३तम-श्लोकः—
भ्रमन् कच्छे कच्छे क्षितिधरपतेर्वक्रिमगतैर्-
लपन् राधे कृष्णेत्यनवरतमून्मत्तवदहम् ।
पतन् क्वापि क्वाप्युच्छलित-नय़नद्बन्द्वसलिलैः
कदा केलिस्थानꣳ सकलमपि सिञ्चामि विकलः ॥३७७३॥
ओहे श्रीनिवास वृन्दावनेर माधुरी ।
मने अभिलाष सदा राखि नेत्रे भरि ॥३७७४॥
तोमा दोꣳहा लैय़ा महा-आनन्दे भ्रमिनु ।
पुन ना हईबे हेन मने विचारिनु ॥३७७५॥
जन्मे जन्मे तुमि दुइ प्रभुर किङ्कर ।
एत कहि पण्डितेर अधैर्य अन्तर ॥३७७६॥
नरोत्तम श्रीनिवास आचार्य ठाकुर ।
नेत्रजले भासे दोꣳहे धैर्य गेल दूर ॥३७७७॥
पण्डितेर पदतले पड़्ए लोटाइय़ा ।
पण्डित नय़न-जले सिञ्चे कोले लैय़ा ॥३७७८॥
राधाकृष्ण चैतन्येर चरित्र-कीर्तने ।
हईलेन मत्त देह-स्मृति नाइ मने ॥३७७९॥
वृन्दावन-भूमे प्रणमिय़ा वार वार ।
करे ये प्रार्थना ता कहिते नाइ पार ॥३७८०॥
एइरूप निर्जने बसिय़ा तिनजन ।
करिलेन कतक्षण धैर्यावलम्बन ॥३७८१॥
चलिलेन श्रीगोविन्ददेवेर दर्शने ।
याꣳर रूप-माधुर्यादि वर्णे विज्ञगणे ॥३७८२॥
तथाहि श्रीचैतन्यचरितामृते—
वृन्दावने कल्पवृक्ष सुवर्ण-सदन ।
महा-योगपीठ ताहा रत्न-सिꣳहासन ॥३७८३॥
ताते बसिय़ाछे साक्षात् व्रजेन्द्रनन्दन ।
श्रीगोविन्द नाम साक्षात् मन्मथ-मथन ॥३७८४॥
याꣳर ध्यान लोके सदा करे पद्मासने ।
अष्टादशाक्षर-मन्त्रे करे उपासने ॥३७८५॥
साक्षात् व्रजेन्द्रनन्दन इथे नाहि आन ।
येइ अज्ञजन करे प्रतिमा हेन ज्ञान ॥३७८६॥
सेइ अपराधे तार नाहिक निस्तार ।
घोर नरके पड़य़े कि बलिब आर ॥३७८७॥
तथाहि ब्रह्मावैवर्ते—
प्राप्यापि दुर्लभतरꣳ मानुष्यꣳ विबुधेप्सितꣳ ।
यैराश्रितो न गोविन्दस्तैरात्मा वञ्चितश्चिरꣳ ॥३७८८॥
द्रष्टुꣳ न योग्या वक्तुꣳवा त्रिषु लोकेषु ते’धमाः ।
श्रीगोविन्दपदद्वन्द्वे विमुखा ये भवन्ति हि ॥३७८९॥
तथाच—
दोलाय़मानꣳ गोविन्दꣳ मञ्चस्थꣳ मधुसूदनꣳ ।
रथे च वामनꣳ दृष्ट्वा पुनर्जन्म न विद्यते ॥३७९०॥
श्रीगोविन्ददर्शन करिय़ा तिनजन ।
हैल महानन्द जुड़ाइल नेत्रमन ॥३७९१॥
श्रीकृष्ण पण्डित तिने देखिय़ा उल्लासे ।
श्रीमाला-प्रसाद दिय़ा मङ्गल जिज्ञासे ॥३७९२॥
राघव पण्डित क्रमे सब निवेदिय़ा ।
सर्वत्र दर्शन कैला उल्लसित हैय़ा ॥३७९३॥
श्री-जीव गोस्वामीर वासा गेलेन स्वराय़ ।
श्रीजीवेर महानन्द देखिय़ा सबाय़ ॥३७९४॥
श्रीराघव पण्डित गोस्वामी श्रीजीवेरे ।
कहिल सकल शुनि उल्लास अन्तरे ॥३७९५॥
दुइ एक दिवस रहिय़ा वृन्दावने ।
राघव पण्डित शीघ्र गेला गोवर्धने ॥३७९६॥
ओहे श्रोता, मथुरामण्डल-परिक्रमा ।
सꣳक्षेपे कहिल इथे अद्भुत महिमा ॥३७९७॥
ए-माहात्म्य यत्ने पड़े ये-सबे शुनय़ ।
श्रेष्ठगतिप्राप्त से उद्धारे पक्षद्वय़ ॥३७९८॥
तथाहि आदिबाराहे—
ये पठन्ति महाभागो शृण्वन्ति च समाहिताः ।
मथुराय़ाश्च माहात्म्यꣳ ते यान्ति परमाꣳ गतिꣳ ।
कुल्यनि ते तारय़न्ति द्वे शते पक्षय़ोर्द्वय़ोः ॥३७९९॥
श्रीव्रजमण्डल-भ्रमणेते सुख यत ।
सेइ से जानय़े ये व्रजेर अनुगत ॥३८००॥
व्रजे लीलास्थली नाम करह कीर्तन ।
अनाय़ासे हबे सब वाञ्छित पूरण ॥३८०१॥
ईईला आस्वादह भक्तगणेर सहिते ।
मिलिबे निर्मल-भक्ति भक्तेर कृपाते ॥३८०२॥
भक्तस्थाने सावधान हबे सर्वमते ।
येन कोन अकौशल नहे ताꣳर चिते ॥३८०३॥
अकौशल हईले सब हय़ अन्तराय़ ।
प्रसङ्ग पाइय़ा किछु कहिय़े एथाय़ ॥३८०४॥
एकदिन श्रीरूप-गोस्वामी वृन्दावने ।
भावय़े मानसे महा-उल्लसित मने ॥३८०५॥
राधिकार वेश विरचय़ सखीगण ।
पृष्ठदेशे रहि कृष्ण करे निरीक्षण ॥३८०६॥
कृष्ण ये देखेन ताहा राषिका ना जाने ।
जानाइते सखीर कौतुक बाड़्हे मने ॥३८०७॥
विचित्र बान्धने केश करिय़ा बन्धन ।
राधिकार आगे सखी धरिला दर्पण ॥३८०८॥
श्रीराधिका निज-मुखशोभा निरखिते ।
कृष्ण मुखचन्द्र देखे सेइ दर्पणेते ॥३८०९॥
व्यस्त हईलेन राइ लज्जा अतिशय़ ।
लईय़ा वसन शीघ्र सर्वाङ्ग झापय़ ॥३८१०॥
सखीगण हासे महा-कौतुक हईल ।
श्रीरूपगोस्वामी सेइ सङ्गेइ हासिल ॥३८११॥
हेनकाले आइला वैष्णव एकजन ।
श्रीरूपे देखिते अति उत्कण्ठित मन ॥३८१२॥
श्रीरूप हासेन देखि किछु ना कहिला ।
विमर्ष हईय़ा सनातन आगे गेला ॥३८१३॥
वैष्णव कहय़े गेनु श्रीरूप देखिते ।
आमारे देखिय़ा तेꣳहो लागिला हासिते ॥३८१४॥
मनोदुःखी हैय़ा ताꣳरे किछु ना कहिनु ।
ना बुझि कारण किछु जिज्ञासिते आइनु ॥३८१५॥
ये निमित्त हासे ता कहिला सनातन ।
शुनि वैष्णवेर हैल खेदयुक्त मन ॥३८१६॥
वैष्णव कहेन ए-समय़ केन गेनु ।
ताꣳर मन ना बुझिय़ा अपराध कैनु ॥३८१७॥
ऐछे से वैष्णव अति व्याकुल हईला ।
सनातन गोस्वामी ताꣳहारे स्थिर कैला ॥३८१८॥
एथा रूप मग्न छिला लीला-दरशने ।
से आनन्द अन्तर्धान हैल सेइक्षणे ॥३८१९॥
श्रीरूप व्याकुल हैय़ा चतुर्दिके चाय़ ॥
मने स्थिर कैल केह आइला एथाय़ ॥३८२०॥
अपराध हैल मोर ताꣳर असम्माने ।
ऐछे विचारिय़ा चले गोस्वामीर स्थाने ॥३८२१॥
से वैष्णव श्रीरूपेर गमन देखिय़ा ।
भूमे पड़ि प्रणमय़े कथो दूरे गिय़ा ॥३८२२॥
अति दीनप्राय़ श्रीरूपेर प्रति कय़ ।
अपराध कैनु मुञि क्षम महाशय़ ॥ ।३८२३॥
एइ कतक्षण हैल तथा गिय़ाछिनु ।
ना बुझि तोमार क्रिय़ा मने किछु कैनु ॥३८२४॥
गोस्वामीर पाशे आसि कैनु निवेदन ।
तेꣳहो अनुग्रह करि घुचाइला भ्रम ॥३८२५॥
तुमि यदि अनुग्रह करह आमारे ।
तबे मन स्थिर हय़ कहिनु तोमारे ॥३८२६॥
शुनिय़ा श्रीरूप अति कातर अन्तरे ।
भूमे पड़्इ प्रणामि कहय़े योद्̤अकरे ॥३८२७॥
अपराध कैनु कत कहिते ना पारि ।
अपराध क्षम मोर अनुग्रह करि ॥३८२८॥
भक्तिरसावेशे दोꣳहे दैन्य बहु कैल ।
अपराध क्षमाइन्मा दौहे स्थिर है ॥३८२९॥
दोꣳहे आइला सनातन गोस्वामीर पाशे ।
कथेक्षण मग्न हैला कृष्ण-कथा-रसे ॥३८३०॥
श्रीरूपेर ए-प्रसङ्ग सकले शुनिल ।
शुनिय़ा सबार अति विस्मय़ हईल ॥३८३१॥
ओहे भाइ वैष्णवेते सावधान हबे ।
प्राणपण करि आपराध क्षमाइबे ॥३८३२॥
वैष्णवेर दोषदृष्टे हबे सावधान ।
निरन्तर करिबे वैष्णवेर गुणगान ॥३८३३॥
पूर्व पूर्व भागवतगण एइ कय़ ।
वैष्णवेर क्रिय़ा-मुद्रा विज्ञे ना बुझय़ ॥३८३४॥
श्रीकृष्णचैतन्य प्रभु प्रिय़भक्त-द्वारे ।
अन्येरे दिलेन शिक्षा एइ त प्रकारे ॥३८३५॥
भक्तपादपद्म धरि मस्तक-उपर ।
भक्तिरस-साय़रे डुबह निरन्तर ॥३८३६॥
श्रीनिवास-आचार्यचरण चिन्ता करि ।
भक्तिरत्नाकर कहे दास नरहरि ॥३८३७॥
इति श्रीभक्तिरत्नाकरे व्रजपरिक्रमादिवर्णनꣳ नाम पञ्चमस्तरङ्गः ॥
…