[[अपरिष्कृतम्]]
दिव्यानि धत्ते धत्ते दिव्यानि दिव्यानि धत्ते । धत्त इलल इलले धत्ते धत्त इलले । धत्त इति धत्ते । इलले वरुणो वरुण इलल इलले वरुणः । इलल इति इलले । वरुणो राजा राजा वरुणो वरुणो राजा । राजा पुनर्दुः पुनर्दू, राजा राजा पुनर्दुः । पुनर्दुरिति पुनः दुः । ह्वयामि मित्रो मित्रो ह्वयामि ह्वयामि मित्रः । मित्र इलामिलां मित्रो मित्र इलाम् । इलामिल इलल इलामिलामिलले | इलल इलामिला मिलल इलल इलाम् । इलां वरुणो वरुण इलामिलां वरुणः । वरुणो मित्रो मित्रो वरुणो वरुणो मित्रः । मित्रस्तेज - स्कामस्तेजस्कामो मित्रो मित्रस्तेजस्कामः । तेजस्काम इति तेजः कामः ॥ १ ॥ अयामिलामिलामयामयामिलाम् । इलां त्वं त्वमिलामिलां त्वम् | त्वमर्यम- मर्यमं त्वं त्वमर्यमम् । अर्यमं वरुणो वरुणोऽर्यममर्यमं वरुणः । वरुणो दध्म दध्म वरुणो वरुणो दध्म । दध्म दीर्घायुर्दीर्घायुर्दध्म दध्म दीर्घायुः । दीर्घायुर्वहते वहते दीर्घायुर्दीर्घायुर्वहते । दीर्घायुरिति दीर्घ आयुः । वहते सुयः सुयो वहते वहते सुयः । सुय इति सुयः । होतारमिन्द्र इन्द्रो होतारं होतारमिन्द्रः । इन्द्रो होतारं होतारमिन्द्र इन्द्रो
३९३ होतारम् । इन्द्रो महासुरेन्द्रो महासुरेन्द्र इन्द्र इन्द्रो महासुरेन्द्रः । महासुरेन्द्रः सप्तऋषयः सप्तऋषयो महासुरेन्द्रो महासुरेन्द्रः सप्तऋषयः । सप्तऋषयः सं सं सप्तऋषयः सप्तऋषयः सम् । सप्तऋषय इति सप्त ऋषयः । संतुष्ट तुष्ट सं सं तुष्ट । तुष्ट देवा देवास्तुष्ट तुष्ट देवाः । देवा इति देवाः ॥ २ ॥ इलामिलामिलामिलामिलाम् । इलेलाकवर्होऽकवर्ह इलेला बर्होऽकवर्ह इलैलाकबर्होऽकबर्ह इलेलाकबर्होऽकबर्ह इलेलाकबर्होऽकबर्हः । अकबर्होऽस्म्यक- वर्होऽस्म्य कबर्होऽस्म्यकवर्होऽस्म्यक बर्होऽस्मि ॥ ३ ॥ इति अल्ला - उपनिषत् समाप्ता