१५

अथ पञ्चदशोल्लासः

श्री देव्युवाच
कुलेश श्रोतुमिच्छामि पुरश्चरणलक्षणम् ।
स्थानाहारादिभेदञ्च वद मे परमेश्वर ॥ १ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण मन्त्रतत्त्वं प्रकाशते ॥ २ ॥
जपयज्ञात् परो यज्ञो नापरोऽस्तीह कश्चन ।
तस्माज्जपेन धर्मार्थकाममोक्षांश्च साधयेत् ॥ ३ ॥
सर्वपादान् परित्यज्य मन्त्रपादं समभ्यसेत् ।
अप्रमादाद् भवेत् सिद्धिः प्रमादादशुभं फलम् ॥ ४ ॥
भोगापवर्गसङ्कल्पकल्पव्रतशुभो जपः ।
जपध्यानमयं योगं तस्माद्देवि समाचरेत् ॥ ५ ॥
आब्रह्मबीजदोषाश्च नियमातिक्रमोद्भवाः ।
ज्ञानाज्ञानकृताः सर्वं प्रणश्यन्ति जपात् प्रिये ॥ ६ ॥
संसारे दुःखभूयिष्ठे यदीच्छेत् सिद्धिमात्मनः ।
पञ्चाङ्गोपासनेनैव मन्त्रजापी व्रजेत् सुखम् ॥ ७ ॥
पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च ।
होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥ ८ ॥
यद् यदङ्गं विहीयेत तत्सङ्ख्याद्विगुणो जपः ।
कुर्याद् द्वित्रिचतुःपञ्च-सङ्ख्यां वा साधकः प्रिये ॥ ९ ॥
कुर्वीत चाङ्गसिद्ध्यर्थं तदशक्तौ स भक्तितः ।
तच्चेदङ्गं विहीयेत मन्त्री नेष्टमवाप्नुयात् ॥ १० ॥
अन्नैश्चतुवीधैर्देवि पदार्थैः षड्रसान्वितैः ।
सुभोजितेषु विप्रेषु सर्वं हि सफलं भवेत् ॥ ११ ॥
सम्यक्सिद्धैकमन्त्रस्य पञ्चाङ्गोपासनेन च ।
सर्वमन्त्राश्च सिध्यन्ति त्वत्प्रसादात् कुलेश्वरि ॥ १२ ॥
उपदेशस्य सामर्थ्यात् श्रीगुरोश्च प्रसादतः ।
मन्त्रप्रभावाद्भक्त्या च मन्त्रसिद्धिः प्रजायते ॥ १३ ॥
सिद्धमन्त्राद् गुरोर्लब्धो मन्त्रो यः सिद्धिभाग्भवेत् ।
पूर्वजन्मकृताभ्यासान्मन्त्रो वा शीघ्रसिद्धिदः ॥ १४ ॥
दीक्षापूर्वं कुलेशानि पारम्पर्यक्रमागतम् ।
न्यायलब्धश्च यो मन्त्रः स च सिद्धो न संशयः ॥ १५ ॥
सहस्रं प्रजपेन्मन्त्रं मातृकाक्षरसम्पुटम् ।
अनुलोमविलोमेन मन्त्रसिद्धिः प्रजायते ॥ १६ ॥
त्रिषष्ट्यक्षरसंयुक्तमातृकाक्षरसम्पुटम् ।
क्रमोत्क्रमात्सहस्रन्तु तस्य सिद्धो भवेन्मनुः ॥ १७ ॥
मातृकाजपमात्रेण मन्त्राणां कोटिकोटयः ।
जषिताः स्युर्न सन्देहो यतः सर्वं तदुद्भवम् ॥ १८ ॥
अनेककोटिमन्त्राणि चित्ताकुलकराणि च ।
मन्त्रं गुरुकृपाप्राप्तमेकं स्यात् सर्वसिद्धिदम् ॥ १९ ॥
यदृच्छया श्रुतं मन्त्रं दृष्टेनापि छलेन च ।
पत्रे स्थितं वा चाध्याप्य तज्जपः स्यादनर्थकृत् ॥ २० ॥
पुस्तके लिखितान्मन्त्रान् विलोक्य प्रजपन्ति ये ।
ब्रह्महत्यासमं तेषां पातकं व्याधिदुःखदम् ॥ २१ ॥
पुण्यक्षेत्रं नदीतीरं गुहा पर्वतमस्तकम् ।
तीर्थप्रदेशाः सिन्धूनां सङ्गमः पावनं वनम् ॥ २२ ॥
उद्यानानि विविक्तानि विल्वमूलं तटं गिरेः ।
देवतायतनं कूलं समुद्रस्य निजं गृहम् ॥ २३ ॥
साधनेषु प्रशस्तानि स्थानान्येतानि मन्त्रिणाम् ।
अथवा निवसेत्तत्र यत्र चित्तं प्रसीदति ॥ २४ ॥
सूर्यस्याग्नेर्गुरोरिन्दोर्दीपस्य च जलस्य च ।
गोविप्रकुलवृक्षाणां सन्निधौ शस्यते जपः ॥ २५ ॥
गृहे शतगुणं विद्याद् गोष्ठे लक्षगुणं भवेत् ।
कोटिर्देवालये पुण्यमनन्तं शिवसन्निधौ ॥ २६ ॥
म्लेच्छदुष्टमृगव्यालशङ्कातङ्कविवजीतः ।
एकान्तपावने निन्दारहिते भक्तिसंयुते ॥ २७ ॥
स्वदेशे धामीके देशे सुभिक्षे निरुपद्रवे ।
राजभक्तजनस्थाने निवसेत्तापसाश्रये ॥ २८ ॥
राजानः सचिवा राज्ञां पुरुषाः प्रभवो जनाः ।
चरन्ति येन मार्गेण न वसेत्तत्र मन्त्रवित् ॥ २९ ॥
जीर्णदेवालयोद्यानगृहवृक्षतलेषु च ।
नदीतडागकूपेषु भूच्छिद्रादिषु नो वसेत् ॥ ३० ॥
दीपनाथमयष्ट्वा यो जपपूजादिकं चरेत् ।
तत्फलं गृह्यते तेन तस्यायासः फलं भवेत् ॥ ३१ ॥
वंशाश्मधरणीदारुतृणपल्लवनिमीतम् ।
वर्जयेदासनं धीमान् दारिद्र्यव्याधिदुःखदम् ॥ ३२ ॥
तूलकम्बलवस्त्राणां सिंहव्याघ्रमृगाजिनम् ।
कल्पयेदासनं धीमान् सौभाग्यज्ञानवृद्धिदम् ॥ ३३ ॥
पद्मस्वस्तिकवीरादिष्वासनेषूपविश्य च ।
जपार्च्चनादिकं कुर्यादन्यथा निष्फलं भवेत् ॥ ३४ ॥
द्वादशावर्त्तयन् बुद्ध्या प्रणवन्तु त्रिमात्रकम् ।
मुञ्चेत् पिङ्गलया वायुमन्तःस्थं रेचको भवेत् ॥ ३५ ॥
षोडशावर्त्तयन् तारं पूरयेद् बाह्यमारुतम् ।
शनकैरिडया बद्ध्वा पूरकं परिकीत्तीतम् ॥ ३६ ॥
द्वादशावर्त्तयन् तारं वायुं मध्ये च कुम्भयेत् ।
शोषयेद्वायुबीजेन देहशोषणमीरितम् ॥ ३७ ॥
पुनश्च पूर्ववद्वायुं विरेच्यापूर्य कुम्भयेत् ।
दहेत् दहनबीजेन देहदाहनमीरितम् ॥ ३८ ॥
पुनश्च पूर्ववद्वायुं विरेच्यापूर्य कुम्भयेत् ।
शिवकुण्डलिनीयोगस्यन्दनामृतधारया ।
आपादमस्तकं देवि प्लावयेत् प्लावनं भवेत् ॥ ३९ ॥
जपध्यानं विनाऽगर्भः सगर्भस्तद्विपर्ययात् ।
अगर्भाद् गर्भसंयुक्तः प्राणायामः शताधिकः ॥ ४० ॥
तपांसि तीर्थयात्राद्या मखदानव्रतादयः ।
प्राणायामस्य तस्यैते कलां नार्हन्ति षोडशीम् ॥ ४१ ॥
मानसं वाचिकं पापं कायिकं वापि यत् कृतम् ।
तत् सर्वं निर्द्दहेच्छीघ्रं प्राणायामत्रयं शिवे ॥ ४२ ॥
दह्यते ध्मार्यमानानां धातूनाञ्च यथा मलम् ।
तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य संयमात् ॥ ४३ ॥
प्राणायामैवीशुद्धात्मा यद् यत् कर्म करोति हि ।
तत्तत् फलत्यसन्देहस्त्वप्रयत्नेन वा कृतम् ॥ ४४ ॥
आगमोक्तेन मार्गेणाभ्यासं नित्यं करोति यः ।
देवताभावमाप्नोति मन्त्रसिद्धिः प्रजायते ॥ ४५ ॥
यो न्यासकवचच्छन्दो मन्त्रं जपति तं प्रिये ।
विघ्ना दृष्ट्वा पलायन्ते सिंहं दृष्टवा यथा गजाः ॥ ४६ ॥
अकृत्वा न्यासजालं यो मूढात्मा प्रजपेन्मनुम् ।
वाध्यते सर्वविघ्नैश्च व्याघ्रैर्मृगशिशुर्यथा ॥ ४७ ॥
अक्षमाला द्विधा प्रोक्ता कल्पिताऽकल्पितेति च ।
कल्पिता मणिभिः कॢप्ता मातृका स्यादकल्पिता ॥ ४८ ॥
आदिक्षान्ताक्षवर्णत्वादक्षमालेति कीत्तीता ।
अनुलोमविलोमाभ्यां गणयेन्मन्त्रवित्तमः ॥ ४९ ॥
एकैकमङ्गुलीभिः स्याद्रेखाभिर्द्दशधा फलम् ।
मणिभिः शतसाहस्रं माणिक्याऽनन्तमुच्यते ॥ ५० ॥
त्रिंशद्भिः स्याद्धनं पुष्टिः सप्तविंशतिभिर्भवेत् ।
पञ्चविंशतिभिर्मोक्षं पञ्चदश्याभिचारके ।
पञ्चाशद्भिः कुलेशानि सर्वसिद्धिरुदीरिता ॥ ५१ ॥
अङ्गुष्ठेन च मोक्षः स्यात्तर्जनी शत्रुनाशिनी ।
मध्यमां धनदां विद्यात् शान्तिकर्मण्यनामिका ।
कनिष्ठा स्तम्भन्याकर्षण्यङ्गुली सुप्रकीत्तीता ॥ ५२ ॥
एतज्जपिष्यामीत्यादौ सङ्कल्प्य मन्त्रवित्तमः ।
स्थिरासनो जपित्वाऽथ देव्यै सोदकमर्पयेत् ॥ ५३ ॥
उच्चैर्जपोऽधमः प्रोक्त उपांशुमध्यमः स्मृतः ।
उत्तमो मानसो देवि त्रिविधः कथितो जपः ॥ ५४ ॥
अतिह्रस्वो व्याधिहेतुरतिदीर्घस्तपःक्षयः ।
अक्षराक्षरसंयुक्तो यो मन्त्रः स न सिध्यति ॥ ५५ ॥
मनसा यः स्मरेत् स्तोत्रं वचसा वा मनुं जपेत् ।
उभयं निष्फलं देवि भिन्नभाण्डोदकं यथा ॥ ५६ ॥
जातसूतकमादौ स्यात्तदन्ते मृतसूतकम् ।
सूतकद्वयसंयुक्तो यो मन्त्रः स न सिध्यति ॥ ५७ ॥
आद्यन्तरहितं कृत्वा मन्त्रमावर्त्तयेद्धिया ।
सूतकद्वयनिर्मुक्तो यो मन्त्रः सर्वसिद्धिदः ॥ ५८ ॥
मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः ।
शतकोटिजपेनापि तस्य सिद्धिर्न जायते ॥ ५९ ॥
सुप्तबीजाश्च ये मन्त्रा न दास्यन्ति फलं प्रिये ।
मन्त्रा चैतन्यसहिताः सर्वसिद्धिकराः स्मृताः ॥ ६० ॥
चैतन्यरहिता मन्त्राः प्रोक्ता वर्णास्तु केवलम् ।
फलं नैव प्रयच्छन्ति लक्षकोटिजपादपि ॥ ६१ ॥
मन्त्रोच्चारे कृते यादृक् स्वरूपं प्रथमं भवेत् ।
शतैः सहस्रैर्लक्षैर्वा कोटिजापेन् तत् फलम् ॥ ६२ ॥
हृत्कण्ठग्रन्थिभेदश्च सर्वावयववर्द्धनम् ।
आनन्दाश्रु च पुलको देहावेशः कुलेश्वरि ।
गद्गदोक्तिश्च सहसा जायते नात्र संशयः ॥ ६३ ॥
सकृदुच्चरितेऽप्येवं मन्त्रे चैतन्यसंयुते ।
दृश्यन्ते प्रत्यया यत्र पारम्पर्य तदुच्यते ॥ ६४ ॥
रुद्धः कूटाक्षरो मुग्धो बद्धः क्रुद्धश्च भेदितः ।
बालः कुमारो युवकः प्रौढो वृद्धश्च गवीतः ॥ ६५ ॥
स्तम्भितो र्मूच्छितो मत्तः कीलितः खण्डितः शठः ।
मन्दः पराङ्मुखश्छिन्नो बधिरोऽन्धस्त्वचेतनः ॥ ६६ ॥
किङ्करः क्षुधितः स्तब्धः स्थानभ्रष्टञ्च पीडितः ।
निःस्नेहो विकलो ध्वस्तो निर्जीवः खण्डितारिकः ॥ ६७ ॥
सुप्तस्तिरस्कृतो नीचो मलिनश्च दुरासदः ।
निःसत्त्वो निजीतो दग्धचपलश्च भयङ्करः ॥ ६८ ॥
निस्त्रिंशो निन्दितः क्रूरः फलहीनो निकृन्तनः ।
निर्वीर्यो भ्रमितो शप्त रुग्णः कष्टोऽङ्गहीनकः ।
जडो रिपुरुदासीनो लज्जितो मोहितोऽलसः ॥ ६९ ॥
षष्ट्येतान् मन्त्रदोषांश्च योऽज्ञात्वा प्रजपेन्मनुम् ।
सिद्धिर्न जायते तस्य लक्षकोटिजपादपि ॥ ७० ॥
कथ्यन्ते दश संस्कारा मन्त्रदोषहराः प्रिये ।
जननं जीवनं पश्चात्ताडनं बोधनं ततः ॥ ७१ ॥
अभिषेकोऽथ विमलीकरणाप्यायने तथा ।
तर्पणं दीपनं गुप्तिः संस्काराः कुलनायिके ॥ ७२ ॥
शाणोल्लोढानि शस्त्राणि यथा स्युनीशितानि वै ।
मन्त्राश्च स्फूत्तीमायान्ति संस्कारैर्द्दशभिस्तथा ॥ ७३ ॥
भक्ष्यं हविष्यं शाकादि विहितानि फलान्यपि ।
मूलं शक्तु यवानाञ्च शस्तान्येतानि मन्त्रिणाम् ॥ ७४ ॥
यस्यान्नपानपुष्टाङ्गः कुरुते धर्मसञ्चयम् ।
अन्नदातुः फलं चार्द्धं कर्त्तुश्चार्द्धं न संशयः ॥ ७५ ॥
तस्मात् सर्वप्रयत्नेन परान्नं वर्जयेत् सुधीः ।
पुरश्चरणकाले च काम्यकर्मस्वपीश्वरि ॥ ७६ ॥
जिह्वा दग्धा परान्नेन करौ दग्धौ प्रतिग्रहात् ।
मनो दग्धं परस्त्रीभिः कार्यसिद्धिः कथं भवेत् ॥ ७७ ॥
इन्द्राग्निरुद्रग्रहदृग्वेदार्कदिक्षडष्टसु ।
षोडशमनुबाणाब्धितिथित्रयोदशस्वपि ॥ ७८ ॥
लिखेत् षोडशकोष्ठेषु मातृकार्णान् विचक्षणः ।
स्वनामाद्यक्षराद् यावन्मन्त्राद्यक्षरदर्शनम् ॥ ७९ ॥
सिद्धादीन् कल्पयेन्मन्त्री कुर्यात् साध्यादिभिः पुनः ।
चतुश्चतुवीभागेन सिद्धादीन् गणयेत् पुनः ॥ ८० ॥
सिद्धसिद्धो जपात् सिद्धो द्विगुणात् सिद्धसाध्यकः ।
सिद्धसुसिद्धोऽर्द्धजपात् सिद्धारिर्हन्ति बान्धवान् ॥ ८१ ॥
साध्यसिद्धोऽतिसङ्क्लेशात् साध्यसाध्यो निरर्थकः ।
साध्यसुसिद्धो भजनात् साध्यारिहन्ति गोत्रजान् ॥ ८२ ॥
सुसिद्धसिद्धोऽर्द्धजपात्तत्साध्यस्तु यथोक्ततः ।
तत्सुसिद्धो ग्रहादेव सुसिद्धारिः स्वगोत्रहा ॥ ८३ ॥
अरिसिद्धः सुतं हन्यादरिसाध्यस्तु योषितम् ।
तत्सुसिद्धः कुलं हन्ति स्वात्मानं हन्ति तद्रिपुः ॥ ८४ ॥
सिद्धार्णा बान्धवाः प्रोक्ताः साध्यास्ते सेवकाः स्मृताः ।
सुसिद्धाः पोषका ज्ञेयाः शत्रवो घातकाः स्मृताः ॥ ८५ ॥
बान्धवा नवबार्णकाः स्युद्विषड्दश सेवकाः ।
वह्निरुद्रमुनयस्तु(पोषका) द्वादशाष्टकचतुरस्तु(घातकाः) ।८६
प्राप लोभा पटु प्राह्यं रुद्रस्याद्रिरुरुः करम् ।
लोक लोप पटुः प्रायः खलोघोभेदिताः प्रिये ।
वर्णाः क्रमात् स्वरान्तौ तु रेवत्यंशगतौ तदा ॥ ८७ ॥
जन्म सम्पद् विपत् क्षेम प्रत्यरिः साधको वधः ।
मित्रं परममित्रञ्च जन्मादीनि पुनः पुनः ॥ ८८ ॥
वालं गौरं खुरं शोणं शमीशोभेति राशिषु ।
क्रमेण भेदिता वर्णाः कन्यायां शादयः स्मृता ॥ ८९ ॥
लग्नो धनं भ्रातृबन्धुपुत्रशत्रुकलत्रकाः ।
मरणं धर्मकर्माय व्यया द्वादश राशयः ॥ ९० ॥
स्वराशेर्मन्त्रशश्यन्तं गणनीयं विचक्षणैः ।
अज्ञाते राशिनक्षत्रे नामाद्यक्षरराशितः ॥ ९१ ॥
नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् ।
त्रिधा कृत्वा स्वरैभिन्द्यात्तदन्यद्विपरीतकम् ॥ ९२ ॥
कृत्वाधिकमृणं ज्ञेयम् ऋणी चेन्मन्त्रवित्तमः ।
स्वयमृणी चेत्तन्मन्त्रं जपेत्पूर्वमृणी यतः ॥ ९३ ॥
वाय्वग्निभूजलाकाशाः पञ्चाशल्लिपयः क्रमात् ।
पञ्च ह्रस्वाः पञ्च दीर्घा बिन्द्वन्ताः सन्धिसम्भवाः ।
कादयः पञ्चशः षक्षसहान्ताश्च प्रकीत्तीताः ॥ ९४ ॥
महीसलिलयोमीत्रमनिलानलयोरपि ।
शात्रवं वैपरीत्येन मैत्रं सर्वत्र चापरम् ॥ ९५ ॥
परस्परविरुद्धानां वर्णानां यत्र सङ्गतिः ।
वर्जयेत्तादृशं मन्त्रं नाशकृत्तत् कुलेश्वरि ॥ ९६ ॥
एकाक्षरे तथा कूटे त्रैपुरे मन्त्रनायिके ।
स्त्रीदत्ते स्वप्नलब्धे च सिद्धादीन्नैव शोधयेत् ॥ ९७ ॥
मन्त्रसिद्धोपदिष्टेषु चतुराम्नायजेषु च ।
मालामन्त्रेषु देवेशि सिद्धादीन्नैव शोधयेत् ॥ ९८ ॥
नृसिंहार्कवराहाणां प्रासादप्रणवस्य च ।
सपिण्डाक्षरमन्त्राणां सिद्धादीन्नैव शोधयेत् ॥ ९९ ॥
मनोऽन्यत्र शिवोऽन्यत्र शक्तिरन्यत्र मारुतः ।
न सिध्यति वरारोहे लक्षकोटिजपादपि ॥ १०० ॥
वादार्थं पठ्यते विद्या परार्थं क्रियते जपः ।
ख्यात्यर्थं दीयते दानं कथं सिद्धिर्वरानने ॥ १०१ ॥
धनार्थं गम्यते तीर्थं दम्भार्थं क्रियते तपः ।
कार्यार्थे देवतापूजा कथं सिद्धिर्नु जायते ॥ १०२ ॥
अमेध्येन तु देहेन न्यासं देवार्चनं जपम् ।
होमं कुवन्ति चेन्मूढास्तत् सर्वं निष्फलं भवेत् ॥ १०३ ॥
विण्मूत्रत्यागशेषादियुक्तः कर्म करोति यः ।
जपार्चनादिकं सर्वमपवित्रं भवेत् प्रिये ॥ १०४ ॥
मलिनाम्बरकेशादिमुखदौर्गन्धसंयुतः ।
यो जपेत्तं दहत्याशु देवता सुजुगुप्सिता ॥ १०५ ॥
आलस्यं जृम्भणं निद्रां क्षुतं निष्ठीवनं भयम् ।
नीचाङ्गस्पर्शनं कोपं जपकाले विवर्जयेत् ॥ १०६ ॥
अत्याहारः प्रलापश्च प्रजल्पो नियमाग्रहः ।
अन्यासङ्गश्च लौल्यञ्च षड्भिर्मन्त्रो न सिध्यति ॥ १०७ ॥
उष्णीशी कञ्चुकी नग्नो मुक्तकेशो गणावृतः ।
अपवित्रोत्तरीयश्चाशुचिर्गच्छंश्च नो जपेत् ॥ १०८ ॥
जाड्यं दुःखं तृणच्छेदं विवादं वा मनोरथम् ।
बहिस्तु देहवायुञ्च जपकाले विवर्जयेत् ॥ १०९ ॥
शान्तः शुचिमिताहारो भूशायी भक्तिमान् वशी ।
निर्द्वन्द्वः स्थिरधीमौनी संयतात्मा जपेत् प्रिये ॥ ११० ॥
विश्वासास्तिक्यकरुणाश्रद्धानियमनिश्चयैः ।
सन्तोषौत्सुक्यधर्मादिगुणैर्युक्तो जपेन्नरः ॥ १११ ॥
सुगन्धिपुष्पाभरणवस्त्रादिभिरलङ्कृतः ।
तस्य हस्तगता सिद्धिर्नान्यस्य जपकोटितः ॥ ११२ ॥
तन्निष्ठस्तद्गतप्राणस्तच्चित्तस्तत्परायणः ।
तत्पदार्थानुसन्धानं कुर्वन् मन्त्रं जपेत् प्रिये ॥ ११३ ॥
जपात् श्रान्तः पुनर्ध्यायेद्ध्यानात् श्रान्तः पुनर्जपेत् ।
जपध्यानादियुक्तस्य क्षिप्रं मन्त्रः प्रसिध्यति ॥ ११४ ॥
इति ते कथितं किञ्चित् पुरश्चरणलक्षणम् ।
समासेन कुलेशानि किं भूयः श्रोतुमिच्छसि ॥ ११५ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
पुरश्चरणादिकथनं नाम पञ्चदशोल्लासः ॥ १५ ॥