०६

अथ षष्ठोल्लासः

श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि पूजकस्य च लक्षणम् ।
कुलद्रव्यादिसंस्कारमर्चनं वद मे प्रभो ॥ १ ॥
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण स्तूयते देवदानवैः ॥ २ ॥
निरस्तपातका यत्र मानवाः पुण्यकमीणः ।
कुलज्ञानसुसम्पन्ना भजन्ते ये दृढव्रताः ॥ ३ ॥
पूर्णाभिषेकसहितो वेदशास्त्रार्थतत्त्ववित्।
देवतागुरुभक्तस्तु नियतात्मार्चयेत् प्रिये ॥ ४ ॥
कुलागमरहस्यज्ञो देवताराधनोत्सुकः ।
गुरूपदेशसंयुक्तः पूजयेत् कुलनायिके ॥ ५ ॥
शुद्धात्मा चातिसंहृष्टः क्रोधलौल्यविवजीतः ।
पशुव्रतादिविमुखः सुमुखस्तु यजेत् प्रिये ॥ ६ ॥
यदा पुंसः कृतार्थस्य कालेन बहुना प्रिये ।
मत्प्रसादेन भूयाच्च दृढभक्तिसमागमः ॥ ७ ॥
तदर्थं तर्पणं कुर्याद् द्रव्यैः श्रीभैरवोदितेः ।
गुरूपदेशविधिना चान्यथा पतनं भवेत् ॥ ८ ॥
मन्त्रयोगेन देवेशि कुर्यात् श्रीचक्रपूजनम् ।
तदहन्तु त्वया सार्धं गृह्णामि स्वयमादरात् ॥ ९ ॥
भैरवोऽहमिति ज्ञानात् सर्वज्ञादिगुणान्वितः ।
इति सञ्चिन्त्य योगीन्द्रः कुलपूजारतो भवेत् ॥ १० ॥
इत्यादिलक्षणोपेतः कौलिको नियतव्रतः ।
यस्त्वां समर्चयेद्देवि भुक्तिमुक्त्योः स भाजनम् ॥ ११ ॥
एकान्ते विजनेऽरण्ये देशे बाधाविवजीते ।
सुखासने समासीनः प्राङ्मुखो वाप्युदङ्मुखः ॥ १२ ॥
अमृताब्धौ मणिद्वीपे कल्पवृक्षतरोस्तले ।
रत्नप्राकारसन्दीप्तं स्मरेन्माणिक्यमण्डपम् ॥ १३ ॥
पुष्पमालावितानाढ्यं प्रच्छन्नपटसंवृतम् ।
कर्पूरदीपभास्वन्तं धूपामोदसुगन्धिकम् ॥ १४ ॥
तन्मण्डपस्थमात्मानं ध्यात्वाऽनाकुलचेतसा ।
श्रीगुरोराज्ञया देवि कुलपूजां समाचरेत् ॥ १५ ॥
आत्मस्थानमनुद्रव्यदेवशुद्धिस्तु पञ्चमी ।
यावन्न कुरुते मन्त्री तावद्देवार्चनं कुतः ॥ १६ ॥
सुस्नानभूतसंशुद्धिप्राणायामादिभिः प्रिये ।
षडङ्गाद्यखिलन्यासेरात्मशुद्धिः समीरिता ॥ १७ ॥
सम्मार्जनानुलेपाद्यैर्दर्पणोदरवत्कृतम् ।
वितानधूपदीपादिपुष्पमालोपशोभितम् ।
पञ्चवर्णरजश्चित्रं स्थानशुद्धिरितीरिता ॥ १८ ॥
ग्रथित्वा मातृकावर्णैर्मूलमन्त्राक्षराणि च ।
क्रमोत्क्रमाद् द्विरावृत्त्या मन्त्रशुद्धिरितीरिता ॥ १९ ॥
पूजाद्रव्याणि सम्प्रोक्ष्य मूलास्त्राद्भिवीधानवित् ।
दर्शयेद्धेनुमुद्राञ्च द्रव्यशुद्धिरितारिता ॥ २० ॥
पीठे देवं प्रतिष्ठाप्य सकलीकृत्य मन्त्रवित् ।
मूलमन्त्रेण दीप्तात्मा न्यासद्रव्योदकेन च ।
त्रिवारं प्रोक्षयेद्विद्वान् देवशुद्धिरितीरिता ॥ २१ ॥
पञ्चशुद्धिं विधायेत्थं पश्चाद् यजनमाचरेत् ।
सा पूजा सफला प्रोक्ता चान्यथा निष्फला भवेत् ॥ २२ ॥
मण्डलेन विना पूजा निष्फला कथिता प्रिये ।
तस्मान्मण्डलमालिख्य विधिवत्तत्र पूजयेत् ॥ २३ ॥
अखण्डमण्डलाकारं विश्वं व्याप्य व्यवस्थितम् ।
त्रैलोक्यं मण्डितं येन मण्डलं तत् सदा शिवम् ॥ २४ ॥
उड्डीयानां चतुरस्रं कामरूपञ्च वर्त्तुलम् ।
जालन्धरञ्च चन्द्रार्धं त्र्यस्रः पूर्णगिरिर्भवेत् ॥ २५ ॥
अभ्यर्च्य मण्डलं पश्चादाधारान् स्थापयेत् क्रमात् ।
समान्यश्रीगुरुभोगबलिपात्राणि पञ्चधा ॥ २६ ॥
द्विपात्रं वा त्रिपात्रं वा एकपात्रं न कारयेत् ।
स्वदक्षिणादिवामान्तं स्थाप्याभ्यर्च्यासवेन तु ॥ २७ ॥
सम्पूर्य मूलमन्त्रेण कुलेश्वरि विनिधानवित् ।
तत्र माषप्रमाणन्तु मत्स्यं मांसं विनिक्षेपेत् ॥ २८ ॥
नष्टैः पर्युषितोच्छिष्टैर्दुर्गन्धैर्गन्धवजीतैः ।
हेतुभिः परपात्रस्थैस्तपीतं निष्फलं भवेत् ॥ २९ ॥
न पूरयेत्तु पात्राणि अप्रियैस्तैः कुलेश्वरि ।
स्वादिष्ठैश्च मदिरौष्ठैश्च द्रव्यैरमृतसन्निभैः ।
मनोहरैर्महेशानि तर्पणं सफलं भवेत् ॥ ३० ॥
असंस्कृता सुरा पापकलहव्याधिदुःखदा ।
आयुःश्रीकीत्तीसौभाग्यधनधान्यविनाशिनी ॥ ३१ ॥
तस्मात् संस्कृत्य विधिवत् कुलद्रव्यं ततोऽर्चयेत् ।
अन्यथा नरकं याति दाता भोक्ता न संशयः ॥ ३२ ॥
विना द्रव्यादिवासेन न जपेन्न स्मरेत् प्रिये ।
ये स्मरन्ति नरा मूढास्तेषां दुःखं पदे पदे ॥ ३३ ॥
नासवेन विना मन्त्रो न मन्त्रेण विनासवः ।
परस्परविरोधित्वात् कथं पूजा विधीयते ॥ ३४ ॥
तत्संशयनिवृत्तिञ्च ज्ञात्वा गुरुमुखात् प्रिये ।
वीक्षणं प्रोक्षणं ध्यानं मन्त्रमुद्राविशोधनम् ।
द्रव्यं तर्पणयोग्यं स्याद्देवताप्रीतिकारकम् ॥ ३५ ॥
अग्निसूर्येन्दुब्रह्मेन्द्रविष्णुरुद्रसदाशिवैः ।
चतुवींशतिमन्त्रैः स्यान्मद्यञ्चैव परामृतम् ॥ ३६ ॥
अमृता मानदा पूषा तुष्टिः पुष्टी रतिर्धृतिः ।
शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥ ३७ ॥
पूर्णा पूर्णामृता चेति कथिताः कुलनायिके ।
सौम्याः कामप्रदायिन्यः षोडश स्वरजाः कलाः ॥ ३८ ॥
तपनी तापिनी धूम्रा मरीचिर्ज्वालिनी रुचिः ।
सुषुम्ना भोगदा विश्वा रोधिनी धारिणी क्षमा ।
कभाद्या वसुदाः सौराष्ठडान्ता द्वादशेरिताः ॥ ३९ ॥
धूम्राचीरुष्मा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी ।
सुश्रीः सुरूपा कपिला हव्यकव्यवहे अपि ।
आग्नेया यादिवर्णाद्या दश धर्मप्रदाः कलाः ॥ ४० ॥
सृष्टिर्मेधा स्मृतिरृद्धिः कान्तिर्लक्ष्मीर्द्युतिः स्थिरा ।
स्थितिः सिद्धिरिति प्रोक्ताः कचवर्गकला दश ।
अकारप्रभवा ब्रह्मजाताः स्युः सृष्टये कलाः ॥ ४१ ॥
जरा च पालिनी शान्तिरीश्वरी रतिकामिके ।
वरदाह्लादिनीप्रीतिदीर्घाः स्युष्टतवर्गजाः ।
उकारप्रभवा विष्णुजाताः स्युः स्थितये कलाः ॥ ४२ ॥
तीक्ष्ण रौद्री भया निद्रा तन्द्रा क्षुत् क्रोधिनी क्रिया ।
उत्कारी मृत्युरित्युक्ता पयवर्गकला दश ।
मकारप्रभवा रुद्रजाताः संहृतये कलाः ॥ ४३ ॥
षवर्गगाश्चतस्रः स्युः पीता श्वेतारुणासिताः ।
कलाश्चेश्वरसञ्जातास्तिरोधानाय बिन्दुजाः ॥ ४४ ॥
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ।
इन्धिका दीपिका चापि रेचिका मोचिका परा ॥ ४५ ॥
सूक्ष्मा सूक्ष्मामृता ज्ञानाऽमृता चाप्यायिनी तथा ।
व्यापिनी व्योमरूपा च षोडश स्वरजाः कलाः ।
सदाशिवभवा नादादनुग्रहकलाः क्रमात् ॥ ४६ ॥
प्रथमं प्रकृतेर्हंसःप्रतद्विष्णुरनन्तरम् ।
त्र्यम्बकन्तु तृतीयं स्याच्चतुर्थस्तत्पदादिकः ॥ ४७ ॥
विष्णुर्योनिं कल्पयतु पञ्चमः कल्पनामनुः ।
चतुर्नवतिमन्त्रात्मदेवताभावसिद्धिदाः ॥ ४८ ॥
मन्त्रजापश्च सम्प्रोक्त आत्मस्तवश्च पञ्चभिः ।
अत्र ये (ते) पञ्च सम्प्रोक्ता मन्त्रास्ते कुलनायिके ॥ ४९ ॥
अखण्डैकरसानन्दाकरे परसुधात्मनि ।
स्वच्छन्दस्फुरणामत्र निधेह्यकुलरूपिणि ॥ ५० ॥
अकुलस्थामृताकारे सिद्धिज्ञानकरे परे ।
अमृतत्वं विधेह्यस्मिन् वस्तुनि क्लिन्नरूपिणि ॥ ५१ ॥
तद्रूपेणैकरस्यञ्च कृत्वार्घ्यं तत्स्वरूपिणि ।
भूत्वा परामृताकारं मयि चित्स्फुरणं कुरु ॥ ५२ ॥
वाग्भवं पार्श्वगं भूमिः पुष्टिरिन्दुसमन्विता ।
स्थितिश्च पावकानुग्रहार्थेन्दुसमलङ्कृता ॥ ५३ ॥
स्थिरेन्धिकेन्दुसंयुक्ता श्वेता बिन्दुयुगान्विता ।
तथामृते पदं ब्रूयात्तत्पश्चादमृतोद्भवे ॥ ५४ ॥
तथामृतेश्वरीत्युक्त्वा पश्चादमृतवषीणि ।
अमृतं स्रावयद् द्वन्द्वं द्विठान्तो द्रव्यशुद्धिकृत् ।
अमृतेशीमनुः प्रोक्तः पञ्चत्रिंशद्भिरक्षरैः ॥ ५५ ॥
वाग्भवं वदयुग्मञ्च वाग्वादिनीति वाग्भवम् ।
कामराजं ततः क्लिन्ने क्लेदिनि क्लेदयेति च ॥ ५६ ॥
महामोक्षं कुरुयुग्मं कामराजमतः परम् ।
तार्त्तीयं मोक्षशब्दान्ते कुरुयुग्मं वदेत्ततः ॥ ५७ ॥
स्यात् प्रासादपरा चान्तेसप्तत्रिंशद्भिरक्षरैः ।
दीपनीमनुरित्युक्तः सर्वसिद्धिकरः प्रिये ॥ ५८ ॥
एताः कला मातृकाञ्चाप्यख(ण्डेन्द्वा)ण्डैकादिकान् मनून् ।
अमृतेशीं दीपनीञ्च मूलामन्त्रमपि क्रमात् ॥ ५९ ॥
एकद्वित्रिचतुःपञ्च द्विचतुर्वारमम्बिके ।
संस्मृत्याभ्यर्च्य पात्रन्तु पूजयेद्धेनुमुद्रया ॥ ६० ॥
ब्रह्माण्डखण्डसम्भूतमशेषरससम्भृतम् ।
आपूरितं महापात्रं पीयूषरसमावह ॥ ६१ ॥
शुद्धद्रव्येण तेनापि गन्धपुष्पाक्षतैरपि ।
न्यासोक्तसर्वमन्त्रैश्चाप्यात्मानं पूजयेत् प्रिये ॥ ६२ ॥
मूध्नी श्रीगुरुपङ्क्तीश्च मूलाधारे च पादुकाम् ।
दिव्यौघे चादिनाथश्च तच्छक्तिश्च सदाशिवः ॥ ६३ ॥
तत्पत्नी चेश्वरस्तस्य भार्या रुद्रश्च तद्वधूः ।
विष्णुश्च तत्प्रिया ब्रह्मा तत्कान्ता द्वादशेरिताः ॥ ६४ ॥
सिद्धौघे सनकश्चैव सनन्दश्च सनातनः ।
सनत्कुमारश्च सनत्सुजातश्च ऋभुक्षजः ॥ ६५ ॥
दत्तात्रेयो रैवतको वामदेवस्ततः परम् ।
ततो व्यासः शुकश्चैव एकादश समीरिताः ॥ ६६ ॥
मानवौघे नृसिंहश्च महेशो भास्करस्तथा ।
महेन्द्रो माधवो विष्णुः षडेते च प्रकीत्तीताः ॥ ६७ ॥
नमोऽन्ते योजयेद्देवि दिव्यौघे परमं शिवम् ।
महाशिवञ्च सिद्धौघे मानवौघे सदाशिवम् ॥ ६८ ॥
ततः पीठं समभ्यर्च्य देवीमावाहयेत् प्रिये ।
महापद्मवनान्तःस्थे कारणानन्दविग्रहे ।
सर्वभूतहिते मातरेह्येहि परमेश्वरि ॥ ६९ ॥
देवेशि भक्तिसुलभे सर्वावरणसंयुते ।
यावत्त्वां पूजयामीह तावत्त्वं सुस्थिरा भव ॥ ७० ॥
मन्त्रेणानेन चावाह्य यजेद्देवीमनन्यधीः ।
ध्यात्वा मुद्रां प्रदर्श्यार्चेत् गन्धपुष्पाक्षतादिभिः ॥ ७१ ॥
चिन्मयस्याप्रमेयस्य निर्गुणस्याशरीरिणः ।
साधकानां हितार्थाय ब्रह्मणो रूपकल्पना ॥ ७२ ॥
लिङ्गस्थण्डिलवह्न्यम्बुसूपकुड्यपटेषु च ।
मण्डले फलके मूध्नी हृदि वा दश कीत्तीताः ॥ ७३ ॥
एषु स्थानेषु देवेशि यजन्ति परमां शिवाम् ।
अरूपां रूपिणीं कृत्वा कर्मकाण्डरता नराः ॥ ७४ ॥
गवां सर्वाङ्गजं क्षीरं स्रवेत् स्तनमुखाद् यथा ।
तथा सर्वगतो देवः प्रतिमादिषु राजते ॥ ७५ ॥
आभिरूप्याच्च बिम्बस्य पूजायाश्च विशेषतः ।
साधकस्य च विश्वासात् सन्निधौ देवता भवेत् ॥ ७६ ॥
गवां सपीः शरीरस्थं न करोत्यङ्गपोषणम् ।
स्वकर्मरचितं दत्तं पुनस्तामेव पोषयेत् ॥ ७७ ॥
एवं सर्वशरीरस्था सपीर्वत् परमेश्वरी ।
विना चोपासनां देवि न ददाति फलं नृणाम् ॥ ७८ ॥
सकलीकृत्य तत्प्राणान् समुद्दीप्येन्द्रियाणि च ।
प्रतिष्ठाप्यार्चयेद्देवि चान्यथा निष्फलं भवेत् ॥ ७९ ॥
मन्त्रहीनं क्रियाहीनं विधिहीनञ्च यद् भवेत् ।
क्षमया साधयेत् सर्वं हीनमङ्गं पदं तथा ॥ ८० ॥
नियमादतिरेकेण यद् यत् कर्म करोति यः ।
न किञ्चिदप्यस्य फलं सिध्यति क्रमदोषतः ॥ ८१ ॥
न्यूनातिरिक्तकर्माणि न फलन्ति कदाचन ।
यथाविधि कृतानीह सत्कर्माणि फलन्ति हि ॥ ८२ ॥
तद्विधानकृतं कर्म जपहोमार्चनादिषु ।
देवताप्रीतिदं भूयाद् भुक्तिमुक्तिफलप्रदम् ॥ ८३ ॥
देवस्य मन्त्ररूपस्य मन्त्रव्याप्तिमजानताम् ।
कृतार्चनादिकां सर्वं व्यर्थं भवति शाम्भवि ॥ ८४ ॥
यन्त्रं मन्त्रमयं प्रोक्तं देवता मन्त्ररूपिणी ।
यन्त्रे सा पूजिता देवि सहसैव प्रसीदति ॥ ८५ ॥
कामक्रोधादिदोषोत्थसर्वदुःखनियन्त्रणात् ।
यन्त्रमित्याहुरेतस्मिन् देवः प्रीणाति पूजितः ॥ ८६ ॥
शरीरमिव जीवस्य दीपस्य स्नेहवत् प्रिये ।
सर्वेषामपि देवानां तथा यन्त्रं प्रतिष्ठितम् ॥ ८७ ॥
तस्माद् यन्त्रं लिखित्वा वा ध्यात्वा सावृतिकं शिवम् ।
ज्ञात्वा गुरुमुखात् सर्वं पूजयेद्विधिना प्रिये ॥ ८८ ॥
एकपीठे पृथक्पूजां विना यन्त्रं करोति यः ।
अङ्गाङ्गित्वं परित्यज्य देवताशापमाप्नुयात् ॥ ८९ ॥
एकपीठे कुलेशानि स्वे स्वे यन्त्रे पृथक्पृथक् ।
यजेदावरणोपेता देवतास्तद्विधानतः ॥ ९० ॥
आवाह्य देवतामेकां पूजयेदन्यदेवताम् ।
उभाभ्यां लभते पापं मन्त्री चञ्चलमानसः ॥ ९१ ॥
इत्यादिलक्षणं ज्ञात्वा गुरुतः शास्त्रतः प्रिये ।
विधिनाभ्यर्चयेत् सम्यग्देवता सुप्रसीदति ॥ ९२ ॥
षोडशैरुपचारैस्तु साङ्गं सावरणं शिवम् ।
पूजयेन्मूलमन्त्रेण गन्धपुष्पाक्षतादिभिः ॥ ९३ ॥
महाषोढोदिताशेषपरिवारांश्च शाम्भवि ।
प्रणवादिनमोऽन्तेन तत्तन्नाम्ना समर्चयेत् ॥ ९४ ॥
आगमोक्तेन मार्गेण तर्पयेदलिबिन्दुभिः ।
अङ्गुष्ठानामिकाभ्याञ्च नखे निःसृतमूर्ध्वतः ।
स्वपात्रस्पन्दनिस्यन्दं विधिवत् कुलनायिके ॥ ९५ ॥
सकृत्तर्पणमुत्सृज्य जप्त्वा मूलञ्च पादुकाम् ।
अन्तःशक्तिं समुत्थाप्य तर्पयेद्देहदेवताः ॥ ९६ ॥
अङ्गुष्ठो भैरवो देवो अनामा चण्डिका प्रिये ।
अनामाङ्गुष्ठयोगेन तर्पयेत् कुलसन्ततिम् ॥ ९७ ॥
अङ्गुष्ठानामिकाभ्याञ्च वश्यकर्मणि तर्पयेत् ।
तर्जन्यङ्गुष्ठयोगेन तर्पयेदभिचारके ।
कनिष्ठाङ्गुष्ठयोगेन स्तम्भने तर्पयेत् प्रिये ॥ ९८ ॥
एवं सन्तर्प्य देवेशि कुलद्रव्यैर्यथाविधि ।
देवतापुरतो देवि गुरुपङ्क्तीश्च पूजयेत् ।
पङ्क्तित्रयक्रमेणाथ ज्ञात्वा सम्यगनन्यधीः ॥ ९९ ॥
कराभ्यां चिन्मुद्रां समधुनृकपालञ्च दधतीं
द्रुतस्वर्णप्रख्यामरुणकुसुमालेपवसनाम् ।
कृपापूर्णापाङ्गीमरुणनयनामम्बरजटा-
मुपेतां सिद्धौघैर्यजतु गुरुपङ्क्तिं क्रमगतिम् ॥ १०० ॥
एवं सम्पूज्य धूपञ्च दीपं नैवेद्यमेव च ।
आसवं पिशितोपेतं भक्ष्याणि विविधानि च ।
कदल्यादिफलान्येव ताम्बूलञ्च समर्पयेत् ॥ १०१ ॥
इति ते कथितं देवि कुलाचारस्य लक्षणम् ।
द्गव्यसंस्कारशुद्ध्यादि किमन्यत् श्रोतुमिच्छसि ॥ १०२ ॥
॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
द्रव्यसंस्कारविधानकथनं नाम षष्ठोल्लासः ॥ ६ ॥