०२

अथ द्वितीयोल्लासः

श्रीदेव्युवाच
कुलेश श्रोतुमिच्छामि सर्वजीवदयानिधे ।
कुलधर्मस्त्वया देव सूचितो न प्रकाशितः ॥ १ ॥
तस्य धर्मस्य माहात्म्यं सर्वधर्मोत्तमस्य च ।
ऊद्र्ध्वाम्नायस्य माहात्म्यं तन्मतं वद मे प्रभो ।
वद मे परमेशान यदि तेऽस्ति कृपा मयि ॥ २ ॥
श्री ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यन्मां त्वं परिपृच्छसि ।
तस्य श्रवणमात्रेण योगिनीनां प्रियो भवेत् ॥ ३ ॥
ब्रह्माविष्णुगुहादीनां न मया कथितं पुरा ।
कथयामि तव स्नेहात् शृणुष्वैकाग्रमानसा ॥ ४ ॥
पारम्पर्य्यक्रमायातं पञ्चवक्त्रेषु संस्थितम् ।
अकथ्यं परमार्थेन तथापि कथयामि ते ॥ ५ ॥
त्वयापि गोपितव्यं हि न देयं यस्य कस्यचित् ।
देयं भक्ताय शिष्याय अन्यथा पतनं भवेत् ॥ ६ ॥
सर्वेभ्यश्चोत्तमा वेदा वेदेभ्यो वैष्णवं परम् ।
वैष्णवादुत्तमं शैवं शैवाद्दक्षिणमुत्तमम् ॥ ७ ॥
दक्षिणादुत्तमं वामं वामात् सिद्धान्तमुत्तमम् ।
सिद्धान्तादुत्तमं कौलं कौलात् परतरं न हि ॥ ८ ॥
गुह्याद् गुह्यतरं देवि सारात् सारं परात् परम् ।
साक्षात् शिवप्रदं देवि कर्णाकणीगतं कुलम् ॥ ९ ॥
मथित्वा ज्ञानदण्डेन वेदागममहार्णवम् ।
सारज्ञेन मया देवि कुलधर्मः समुद्धृतः ॥ १० ॥
एकतः सकला धर्मा यज्ञतीर्थव्रतादयः ।
एकतः कुलधर्मश्च तत्र कौलोऽधिकः प्रिये ॥ ११ ॥
प्रविशन्ति यथा नद्यः समुद्रम् ऋजुवक्रगाः ।
तथैव विविधा धर्माः प्रविष्टाः कुलमेव हि ॥ १२ ॥
यथा हस्तिपदे लीनं सर्वप्राणीपदं भवेत् ।
दर्शनानि च सर्वाणि कुल एव तथा प्रिये ॥ १३ ॥
यदा जाम्बुनदानाञ्च सदृशं लौहमस्ति चेत् ।
तदा च कुलधर्मेण समयोऽन्यः समो भवेत् ॥ १४ ॥
यथामरतरङ्गिण्या न समाः सकलापगाः ।
तथैव समयाः सर्वे कुलधर्मेण नो समाः ॥ १५ ॥
मेरुसर्षपयोर्यद्वत् सूर्यखद्योतयोर्यथा ।
तथान्यसमयस्यापि कुलस्य महदन्तरम् ॥ १६ ॥
अस्ति चेत्त्वत्समा नारी मत्समः पुरुषोऽस्ति चेत् ।
कुलेन समधर्मस्तु तथापि न कदाचन ॥ १७ ॥
कुलधर्मं हि मोहेन योऽन्यधर्मेण दुर्मतिः ।
बद्धः संसारपाशेन सोऽन्त्यजानां प्रियो भवेत् ॥ १८ ॥
यो वा कुलाधिकं धर्ममज्ञानाद्वदति प्रिये ।
ब्रह्महत्याधिकं पापं स प्राप्नोति न संशयः ॥ १९ ॥
कुलधर्मप्रवहणं समारुह्य नरोत्तमः ।
स्वर्गादि द्वीपान्तरं गत्वा मोक्षरत्नं समश्नुते ॥ २० ॥
दर्शनेषु च सर्वेषु चिराभ्यासेन मानवाः ।
मोक्षं लभन्ते कौले तु सद्य एव न संशयः ॥ २१ ॥
बहुनात्र किमुक्तेन शृणु मत्प्राणवल्लभे ।
न कौलसमधर्मोऽस्ति त्वां शपे कुलनायिके ॥ २२ ॥
योगी चेन्नैव भोगी स्याद्भोगी चेन्नैव योगवित् ।
भोगयोगात्मकं कौलं तस्मात् सर्वाधिकं प्रिये ॥ २३ ॥
भोगो योगायते साक्षात् पातकं सुकृतायते ।
मोक्षायते च संसारः कुलधर्मे कुलेश्वरि ॥ २४ ॥
ब्रह्मेन्द्राच्युतरुद्रादिदेवतामुनिपुङ्गवाः ।
कुलधर्मपरा देवि मानुषेषु च का कथा ॥ २५ ॥
विहाय सर्वधर्मांश्च नानागुरुमतानि च ।
कुलमेव विजानीयाद्यदीच्छेत् सिद्धिमात्मनः ॥ २६ ॥
पूर्वजन्मकृताभ्यासात् कुलज्ञानं प्रकाशते ।
स्वप्नोत्थित प्रत्ययवदुपदेशादिकं विना ॥ २७ ॥
जन्मान्तरसहस्रेषु या बुद्धिवीहिता नृणाम् ।
तामेव लभते जन्तुरुपदेशो निरर्थकः ॥ २८ ॥
शैववैष्णवदौर्गार्कगाणपत्येन्दुसम्भवैः ।
मन्त्रैवीशुद्धचित्तस्य कुलज्ञानं प्रकाशते ॥ २९ ॥
सर्वधर्माश्च देवेशि पुनरावर्त्तकाः स्मृताः ।
कुलधर्मस्थिता ये च ते सर्वेऽप्यनिवर्त्तकाः ॥ ३० ॥
पुराकृततपोदानयज्ञतीर्थजपव्रतैः ।
क्षीणांहसां नृणां देवि कुलज्ञानं प्रकाशते ॥ ३१ ॥
त्वमहं देवि कल्याणि यस्य तुष्टावुभावपि ।
देवतागुरुभक्त्या च कुलज्ञानं प्रकाशते ॥ ३२ ॥
शुद्धचित्तस्य शान्तस्य कमीणो गुरुसेविनः ।
अतिभक्तस्य गुह्यस्य कुलज्ञानं प्रकाशते ॥ ३३ ॥
श्रीगुरौ कुलशास्त्रेषु कौलिकेषु कुलाश्रये ।
यस्य भक्तिर्दृढा तस्य कुलज्ञानं प्रकाशते ॥ ३४ ॥
श्रद्धा विनयहर्षाद्यैः सदाचारदृढव्रतैः ।
गुर्वाज्ञापालकैर्धर्मैः कुलज्ञानमवाप्यते ॥ ३५ ॥
अनर्हे कुलविज्ञानं न तिष्ठति कदाचन ।
तस्मात् परीक्ष्य वक्तव्यं कुलज्ञानं मयोदितम् ॥ ३६ ॥
न ब्रूयात् कुलधर्मं तमयोग्ये कुलशासनम् ।
आज्ञाभङ्गञ्च यः कुर्याद्देवताशापमाप्नुयात् ॥ ३७ ॥
आराध्य समयाचारं कुलज्ञानं वदेद्यदि ।
स गुरुश्चापि शिष्यश्च योगिनीनां भवेत् पशुः ॥ ३८ ॥
बोधयित्वा गुरुः शिष्यं कुलज्ञानं प्रकाशयेत् ।
लभेते तावुभौ साक्षाद्योगिनीवीरमेलनम् ॥ ३९ ॥
अनायासेन संसारसागरं यस्तितीर्षति ।
कुलधर्ममिमं ज्ञात्वा मुच्यते नात्र संशयः ॥ ४० ॥
कुलधर्ममहामार्गगन्ता मुक्तिपुरीं व्रजेत् ।
अचिरान्नात्र सन्देहस्तस्मात् कौलं समाश्रयेत् ॥ ४१ ॥
कुलशास्त्रमनादृत्य पशुशास्त्राणि योऽभ्यसेत् ।
स्वगृहे पायसं त्यक्त्वा भिक्षामटति पार्वति ॥ ४२ ॥
विहाय कुलधर्म यः परधर्मपरो भवेत् ।
करस्थं रत्नमुत्सृज्य दूरस्थं काचमीहते ॥ ४३ ॥
सन्त्यज्य कुलमन्त्राणि पशुमन्त्राणि यो जपेत् ।
स धान्यराशिमुत्सृज्य पांसुराशिं जिघृक्षति ॥ ४४ ॥
कुलान्वयं समुत्सृज्य योऽन्यमन्वयमीक्षते ।
तडागादिव तृष्णार्त्तो मृगतृष्णां प्रधावति ॥ ४५ ॥
यथेन्द्राजालजा मायाः क्षणमेव सुखावहाः ।
श्रीकौलादन्यसमयास्तादृशाः कुलनायिके ॥ ४६ ॥
कुलधर्ममजानन् यः संसारान्मोक्षमिच्छति ।
पारावारमपारं स पाणिभ्यां तर्त्तुमिच्छति ॥ ४७ ॥
यो वान्यदर्शनेभ्यश्च भुक्तिं मुक्तिञ्च काङ्क्षति ।
स्वप्नलब्धधनेनैव धनवान् स भवेत्तदा ॥ ४८ ॥
शुक्तौ रजतविभ्रान्तिर्यथा जायेत पार्वति ।
तथान्यसमयेभ्यश्च भुक्तिर्मुक्तिः प्रकाशते ॥ ४९ ॥
सर्वकर्मविहीनोऽपि वर्णाश्रमविवजीतः ।
कुलनिष्ठः कुलेशानि भुक्तिमुक्त्योः स भाजनम् ॥ ५०॥
कुलज्ञानविहीनोऽपि कुलभक्त्याश्रयो भवेत् ।
सोऽपि सद्गतिमाप्नोति किमुतास्य परायणः ॥ ५१ ॥
कुलधर्मो हतो हन्ति रक्षितो रक्षति प्रिये ।
पूजितः पूजयत्याशु तस्मात्तं न परित्यजेत् ॥ ५२ ॥
निन्दन्तु बान्धवाः सर्वे त्यजन्तु स्त्रीसुतादायः ।
जना हसन्तु मां दृष्ट्वा राजानो दण्डयन्तु वा ॥ ५३ ॥
सेवे सेवे पुनःसेवे त्वामेव परदेवते ।
त्वद्धर्म नैव मुञ्चामि मनोवाक्कायकर्मभिः ॥ ५४ ॥
एवमापद्गतस्यापि यस्य भक्तिः सुनिश्चला ।
स तु सम्पूज्यते देवैरमुत्र स शिवो भवेत् ॥ ५५ ॥
रोगदारिद्र्यदुःखाद्यैः पीडितोऽप्यनिशं शिवे ।
यस्त्वामुपास्ते भक्त्या स नरः सद्गतिमाप्नुयात् ॥ ५६ ॥
जनाः स्तुवन्तु निन्दन्तु लक्ष्मीर्गच्छतु तिष्ठतु ।
मृतिरद्य युगान्ते वा कुलं नैव परित्यजेत् ॥ ५७ ॥
नापि लोभान्न च क्रोधान्न द्वेषान्न च मत्सरात् ।
न कामन्न भयाद्वापि कुलधर्मं परित्यजेत् ॥ ५८ ॥
यो जन्तुर्नार्चयेत्त्वान्तु कुलधर्मसमाश्रितः ।
क्लिश्यते जातमात्रेण भूतारिणात्मशत्रुणा ॥ ५९ ॥
पुलाका इव धान्येषु पतङ्गा इव जन्तुषु ।
बुद्बुदा इव तोयेषु ये कौलविमुखा हि ते ॥ ६० ॥
तरवोऽपि हि जीवन्ति जीवन्ति मृगपक्षिणः ।
स जीवति मनो यस्य कुलधर्मे व्यवस्थितम् ॥ ६१ ॥
कुलधर्मविहीनस्य दिनान्यायान्ति यान्ति च ।
स लोहकारभस्रेवश्वसन्नपि न जीवति ॥ ६२ ॥
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा ।
कुलेश्वरि कुलाज्ञस्य तत् पशोरिव जीवितम् ॥ ६३ ॥
विद्वानपि च मूर्खोऽसौ धामीको वाप्यधामीकः ।
व्रतस्थोऽप्यव्रतस्थो वा यः कौलविमुखो जनः ॥ ६४ ॥
जातास्त एव जगति जन्तवः साधु जीविनः ।
कुलधर्मपरा देवि शेषाश्च द्वारगर्दभाः ॥ ६५ ॥
स पुमानुच्यते सद्भिः कुलधर्मपरायणः ।
अपरस्तु परं सत्यमस्थिकूटत्वचावृतः ॥ ६६ ॥
चतुर्वेदी कुलाज्ञानी श्वपचादधमः प्रिये ।
श्वपचोऽपि कुलज्ञानी ब्राह्मणादतिरिच्यते ॥ ६७ ॥
गुरुकारुण्ययुक्तस्तु दीक्षानिर्धूतपातकः ।
कुलपूजारतो देवि सोऽयं कौलो न चेतरेः ॥ ६८ ॥
यः कौलिकः कुलज्ञानं न पश्यति न विन्दति ।
न पूजयति धिक् तस्य तत् काकस्येव जीवितम् ॥ ६९ ॥
ते धन्याः पुण्यकर्माणस्ते सन्तस्ते च योगिनः ।
येषां भाग्यवशाद्देवि कुलज्ञानं प्रकाशते ॥ ७० ॥
ते वन्द्यास्ते महात्मानः कृतार्थस्ते नरोत्तमाः ।
येषामुत्पद्यते चित्ते कुलज्ञानं मयोदितम् ॥ ७१ ॥
सर्वप्रकाशगमनं सर्वतीर्थावगाहनम् ।
यत् सर्वयज्ञाचरणं कुलधर्मप्रवेशनम् ॥ ७२ ॥
प्रविशन्ति कुलं धर्म ये वै सुकृतिनो नराः ।
ते पुनर्जननीगर्भ न विशन्ति कदाचन ॥ ७३ ॥
प्रसङ्गेनापि यः कश्चित् कुलं कुलमितीरयेत् ।
कुल तत् पावनं देवि भवति त्वदनुग्रहात् ।
कुलज्ञानस्य कुलेशानि नान्यधर्मैः प्रयोजनम् ॥ ७४ ॥
कुलेशि कुलनिष्ठानां कौलिकानां महात्मनाम् ।
ददामि परमं ज्ञानं चान्तकाले न संशयः ॥ ७५ ॥
चिरायासाल्पफलदं काङ्क्षते समयं जनाः ।
सुखेन सर्वफलदं कुलं कोऽपि त्यजत्यहो ॥ ७६ ॥
कुलज्ञो हि च सर्वज्ञो वेदशास्त्रोज्झितोऽपि वा ।
वेदशास्त्रागमज्ञोऽपि कुलाज्ञस्त्वज्ञ एव हि ॥ ७७ ॥
जानन्ति कुलमाहात्म्यं त्वद्भक्ता एव नापरे ।
चकोरा एव जानन्ति नान्ये चन्द्रगतां रुचिम् ॥ ७८ ॥
कुलज्ञा एव तुष्यन्ति श्रुत्वा कुलकथां प्रिये ।
स्वल्पा नद्यो विवर्द्धन्ते ज्योत्स्नया किं समुद्रवत् ॥ ७९ ॥
नान्यधर्ममवेक्षन्ते कौलिकाः सारवेदिनः ।
भृङ्गाः पुष्पान्तरं लुब्धा मन्दारामोदसेविनः ॥ ८० ॥
मानयन्ते हि सारज्ञाः कुलधर्म न चेतरे ।
शिवः शिरसि धत्तेऽब्जं सैंहिकेया गिलत्यहो ॥ ८१ ॥
अभिज्ञा एव जानन्ति नाभिज्ञाः कुलर्दशनम् ।
जलमिश्रपयःपानं बकः किं वेत्ति हंसवत् ॥ ८२ ॥
शिवशक्तिमयो लोको लोके कौलं प्रतिष्ठितम् ।
तस्मात् सर्वाधिकं कौलं सर्वसाधारणं कथम् ॥ ८३ ॥
षड्दर्शनानि मेऽङ्गानि पादो कुक्षिः करौ शिरः ।
तेषु भेदन्तु यः कुर्यान्ममाङ्गं च्छेदयेत्तु सः ॥ ८४ ॥
एतान्येव कुलस्यापि षडङ्गानि भवन्ति हि ।
तस्माद्वेदात्मकं शास्त्रं विद्धि कौलात्मकं प्रिये ॥ ८५ ॥
दर्शनेष्वखिलेष्वेव फलदं चैकदैवतम् ।
भुक्तिमुक्तिप्रदं नृणां कुलेऽस्मिन् दैवतं प्रिये ॥ ८६ ॥
लोकधर्मविरुद्धञ्च सिद्धयोगीश्वरि प्रिये ।
कुलं प्रमाणतां याति प्रत्यक्षफलदं यतः ॥ ८७ ॥
प्रत्यक्षञ्च प्रमाणाय सर्वेषां प्राणिनां प्रिये ।
उपलब्धिबलात्तस्य हताः सर्वे कुताकीकाः ॥ ८८ ॥
परोक्षं को नु जानीते कस्य किं वा भविष्यति ।
यद्वा प्रत्यक्षफलदं तदेवोत्तमदर्शनम् ॥ ८९ ॥
कुलधर्ममिमं ज्ञात्वा मुच्यन्ते सर्वमानवाः ।
इति मत्वा महेशानि मया कौलं विगहीतम् ॥ ९० ॥
त्वत्कारुण्यविहीनानां कुलज्ञानविरोधिनाम् ।
पशुनामनभिज्ञानां कुलधर्मो विगहीतः ॥ ९१ ॥
यस्य जन्मान्तरे पापकर्मबन्धोऽधिको भवेत् ।
न तस्य गुरुकारुण्यं कुलज्ञानञ्च जायते ॥ ९२ ॥
यथान्धो नैव पश्यन्ति सूर्य सर्वप्रकाशकम् ।
तथा कुलं न जानन्ति तव मयाविमोहिताः ॥ ९३ ॥
शैववैष्णवसौरादि दर्शनान्यपि भक्तितः ।
भजन्ते मानवा नित्यं वृथायासफलानि च ॥ ९४ ॥
वेदशास्त्रागमैः प्रोक्तं भोगमोक्षैकसाधनम् ।
मूढा निन्दन्ति हा हन्त मत्प्रियं तव दर्शनम् ॥ ९५ ॥
भ्रामिता हि मया देवि पशवः शास्त्रकोटिषु ।
कुलधर्म न जानन्ति वृथा ज्ञानाभिमानिनः ॥ ९६ ॥
पशुशास्त्राणि सर्वाणि मयैव कथितानि हि ।
मूर्त्त्यन्तरन्तु गत्वैव मोहनाय दुरात्मनाम् ॥ ९७ ॥
महापापवशान्नृणां तेषु वाञ्छाभिजायते ।
तेषाञ्च सदागतिर्नास्ति कल्पकोटिशतैरपि ॥ ९८ ॥
प्रेर्यमाणोऽपि पापात्मा कुले नैव प्रवर्त्तते ।
वार्यमाणोऽपि पुण्यात्मा कुलमेवाभिलम्वते ॥ ९९ ॥
कुलधर्मेण देवत्वं देवाः सम्प्रतिपेदिरे ।
मुनियोगीश्वराद्याश्च सुसिद्धिं परमां गताः ॥ १०० ॥
पशुव्रतादिनिरताः सुलभा दाम्भिका भुवि ।
ये कौलमेव सेवन्ते ते महान्तोऽति दुर्लभाः ॥ १०१ ॥
मानवा बहवः सन्ति मिथ्यातत्त्वार्थवेदिनः ।
दुर्लभोऽयं महेशानि कुलतत्त्वविशारदः ॥ १०२ ॥
यथा रोगातुराः केचिन्मानवाः कुलनायिके ।
दिव्यौषधं न सेवन्ते महाव्याधिविनाशनम् ॥ १०३ ॥
तद्व्याधिवर्द्धनापथ्यं कुर्वन्ति हि कुभेषजम् ।
तथैव जन्ममरणकृतं सांसारिकीं क्रियाम् ॥ १०४ ॥
समाचरन्ति सततं त्वत्कारुण्यविवजीताः ।
न भजन्ते कुलं धर्म भववन्धविमोचनम् ॥ १०५ ॥
यथा चारण्यजातांस्तु मरीचादीन् वणिग्जनान् ।
मोहतो मानवाः प्रीत्या याचन्ते कुलनायिके ॥ १०६ ॥
अनर्घ्याणि च रत्नानि न याचन्ते हि केचन ।
तथैव पशुशास्त्राणि कर्मपाशफलानि च ॥ १०७ ॥
इति पृच्छन्ति मूर्खास्ते तव मायाविमोहिता ।
कुलधर्म न पृच्छन्ति भुक्तिमुक्तिफलप्रदम् ॥ १०८ ॥
कस्तूरीं कर्दमधिया कर्पूरं लवणेच्छया ।
शार्करं शकराभ्रान्त्या मणिं काचमनीषया ॥ १०९॥
यथादृष्टं न मन्यन्ते करस्थमपि पामराः ।
तथा कौलं न जानन्ति त्वत्प्रसादविवजीताः ॥ ११० ॥
अहो मोहस्य माहात्म्यं त्वन्मायाजनितस्य च ।
किमज्ञानपि देवेशि मोहयेदमरानपि ॥ १११ ॥
पेयं मद्यं पलं खाद्यं समालोक्य प्रियामुखम् ।
इत्येवाचरणं जाप्यं परिप्राप्यं परम्रपदम् ॥ ११२ ॥
गुरुकारुण्यसंलभ्यमीदृशं कुलदर्शनम् ।
त्वद्भक्ता एव जानन्ति नेतरे भुक्तिमुक्तिदम् ॥ ११३ ॥
गुरूपदेशरहिता महान्त इति केचन ।
मोहयन्ति जनान् सर्वान् स्वयं पूर्वविमोहिताः ॥ ११४ ॥
दुराचारपराः केचिद्वाचयन्ति च पामराः ।
कथम्भूतो भवेत् स्वामी सेवकाः स्युस्तथाविधाः ॥ ११५ ॥
बहवः कौलिकं धर्म मिथ्याज्ञानविडम्बकाः ।
स्वबुध्द्या कल्पयन्तीत्थं पारम्पर्यविवजीताः ॥ ११६ ॥
मद्यपानेन मनुजो यदि सिद्धं लभेत वै ।
मद्यपानरताः सर्वे सिद्धिं गच्छन्तु पामराः ॥ ११७ ॥
मांसभक्षणमात्रेण यदि पुण्या गतिर्भवेत् ।
लोके मासाशिनः सर्वे पुण्यभाजो भवन्ति हि ॥ ११८ ॥
शक्तिसम्भोगमात्रेण यदि मोक्षो भवेत वै ।
सर्वेऽपि जन्तवो लोके मुक्ताः स्युः स्त्रीनिषेवनात् ॥११९ ॥
कुलमार्गो महादेवि न मया निन्दितः क्वचित् ।
आचाररहिता येऽत्र निन्दितास्ते न चेतरे ॥ १२० ॥
अन्यथा कौलिके धर्मे आचारः कथितो मया ।
विचरन्त्यन्था देवि मूढाः पण्डितमानिनः ॥ १२१ ॥
कृपाणधारागमनात् व्याघ्रकण्ठावलम्बनात् ।
भुजङ्गधारणान्नूनमशक्यं कुलवर्त्तनम् ॥ १२२ ॥
वृथा पानन्तु देवेशि सुरापानं तदुच्यते ।
तत्महापातकं ज्ञेयं वेदादिषु निरूपितम् ॥ १२३ ॥
अनाघ्रेयमनालोक्यमस्पृश्यञ्चाप्यपेयकम् ।
मद्यं मंसं पशूनान्तु कौलिकानां महाफलम् ॥ १२४ ॥
अमेध्यानि द्विजातीनां मद्यान्येकादशैव तु ।
द्वादशन्तु महामद्यं सर्वेषामुत्तमोत्तमम् ॥ १२५ ॥
सुरा वै मलमन्नानां पाप्मा तु मलमुच्यते ।
तस्माद्ब्राह्मणराजन्यौ वैश्य न सुरां पिबेत् ॥ १२६॥
सुरादर्शनमात्रेण कुर्यात् सूर्यावलोकनम् ।
तत्समाघ्राणमात्रेण प्राणायामत्रयं चरेत् ॥ १२७ ॥
आजानुभ्यां भवेन्मग्नो जले चोपवसेदहः ।
ऊद्र्ध्व नाभेस्त्रिरात्रन्तु मद्यस्य स्पर्शने विधिः॥ १२८ ॥
सुरापाने कामकृते ज्वलन्तीं तां विनिक्षिपेत् ।
मुखे तया विनिर्दग्धे ततः शुद्धिमवाप्नुयात् ॥ १२९ ॥
मद्यस्पर्शादिदोषस्य प्रायश्चित्तविधिः स्मृतः ।
अविधानेन यो हन्यादात्मार्थं प्राणिनः प्रिये ॥ १३०॥
निवसेन्नरके घोरे दिनानि पशुरोमभिः ।
स मृतोऽपि दुराचारस्तिर्र्यग्योनिषु जायते ॥ १३१ ॥
अनुमन्ता विश्वसिता निहन्ता क्रयविक्रयी ।
संस्कर्ता चोपहर्त्ता च खादिताऽष्टौ च घातकाः ॥ १३२ ॥
धनैवीक्रयिको हन्ति खादिता चोपभोगतः ।
घातको वध बन्धाभ्याम् इत्येष त्रिविधो वधः ॥ १३३ ॥
मांससन्दर्शनं कृत्वा सुरादर्शनवच्चरेत् ।
तस्मादविधिना मांसं मद्यं न सेवते क्वचित् ॥ १३४ ॥
विधिना सेव्यते देवि तरसा त्वं प्रसीदसि ।
नाशयत्यपरिज्ञानात् सत्यमेव वरानने ॥ १३५ ॥
तृणं वाप्यविधानेन छेदयेन्न कदाचन ।
विधिना गां द्विजं वापि हत्या पापैर्न लिप्यते ॥ १३६ ॥
बहुनात्र किमुक्तेन सारमेकं शृणु प्रिये ।
जीवन्मुक्तिसुखोपायं कुलशास्त्रेषु गोपितम् ॥ १३७ ॥
यन्मुमुक्षोः फलं देवि कनकस्येव सौरभम् ।
कुलज्ञेऽप्यूर्ध्वविख्याते ज्ञानं तत्तदनुत्तमम् ॥ १३८ ॥
कुलशास्त्राणि सर्वाणि मयैवोक्तानि पार्वति ।
प्रमाणानि न सन्देहो न हन्तव्यानि हेतुभिः ॥ १३९ ॥
देवताभ्यः पितृभ्यश्च मधु वाता ऋतायते ।
स्वादिष्ठया मदिष्ठया क्षीरं सपीर्मधूदकम् ॥ १४० ॥
हिरण्यपावाः खादिश्च अबध्नन् पुरुषं पशुम् ।
दीक्षामुपेयादित्याद्याः प्रमाणं श्रुतयः प्रिये ॥ १४१ ॥
इत्येतत् कथितं किञ्चित् कुलमाहात्म्यमम्बिके ।
समासेन कुलशानि किं भूयः श्रोतुमिच्छसि ॥ १४२ ॥

॥ इति श्रीकुलार्णवे निर्वाणमोक्षद्वारे महारहस्ये सर्वागमोत्तमोत्तमे
सपादलक्षग्रन्थे पञ्चमखण्डे ऊर्ध्वाम्नायतन्त्रे
कुलमाहात्म्यकथनं नाम द्वितीयोल्लासः ॥ २ ॥