विस्तारः (द्रष्टुं नोद्यम्)
This e-text is transcribed from the devanagari edition of the Oriental Research Institute (Sanskrit Series no. 90).
सङ्क्षेपाः (द्रष्टुं नोद्यम्)
अ = अध्याय
अहं = अहङ्कार
किर = किरणागम
प = पटल
पराशरोप = पराशरोपपुराण
प प = पतिपटल
पा = पाद
पुं = पुंस्तत्त्व
पौ = पौष्करागम
प्र = प्रमाण
ब्र = ब्रह्म
मतङ्ग = मतङ्गागम
मृ = मृगेन्द्र
वा चो सू =
वि = विद्या
श्वेताश्वतर = श्वेताश्वतरोपनिषद्
श्लो = श्लोक
सर्व = सर्वज्ञानोत्तर
सि सा = सिद्धान्त-सरावलि
सू = सूत्र
॥ श्रीः ॥
॥ श्री गुरुभ्यो नमः ॥
शैवपरिभाषा