११

अथ वक्ष्ये विशेषेण पवित्रारोहणं परम्
पवित्रन्नामयत्प्रोक्तं शुद्धमित्यभिधीयते १
देवदानवगन्धर्वाः पिशाचा ब्रह्मराक्षसाः
सर्वे ऋषिगणाश्चैव क्षेत्रपालसमागुणाः २
सर्वेषान्तु प्रियार्थाय पवित्रारोहणं कुरु
आषाढे श्रावणे वापि कुर्याद्भाद्र पदेऽपि वा ३
आषाढे चोत्तमं प्रोक्तं श्रावणे मध्यमं तथा
भाद्र पदेऽधमं ज्ञेयं त्रिभिर्मासैः प्रकीर्तितम् ४
एषु मासेषु कर्तव्यं शुक्लाष्टम्यां विशेषतः
अथवा त्रयोदश्यन्तं ततोगन्धपवित्रकम् ५
उत्तमं हेमसूत्रन्तु मध्यमं रौप्यमेव च
अधमं ताम्म्रसूत्र तु अलाभे कार्पासमेव च ६
कुशं च वल्कलं चैव ऋषीणां समुदायतः
नेत्र पट्टोद्भवं चैव पद्मसूत्रन्तु चोत्तमम् ७
अलाभे कार्पासकेनैव तन्तुना बन्धनं कुरु
ब्राह्मणक्षत्रियो वैश्यशूद्र कन्याविनिर्मितम् ८
सूक्ष्मतन्तुं तथा कुर्याद्द्रोणदष्टन्तु वर्जयेत्
शुद्धोदकेन सम्प्रोक्ष्य क्षाळयेत्तु यथाविधि ९
मण्टपं समलङ्कृत्य देवाङ्गैश्च दुकूलकैः
पालिकां पूर्णकुम्भं च दर्पणं च विचित्रयेत् १०
अङ्कुराण्यर्पयेत्तत्र पूर्वोक्तविधिना सह
द्वादशं षोडशं चैव पञ्चविंशतिरेव च ११
पञ्चाशदशीतिकं चैव अष्टोत्तरशतन्तु वा
स्नपनद्र व्यसहितं स्थापयेद्विधिपूर्वकम् १२
सवस्त्रं सापिधानं च हेमरत्नसमन्वितम्
पूर्वोक्तविधिना चैव कलशस्थापनं चरेत् १३
पश्चाद्धोमं प्रकल्प्याथ कुण्डे वा स्थण्डिलेऽपि वा
समिदाज्य चरूँ ल्लाजान् सर्षपांश्च यवान्तिलान् १४
होमद्र व्याणि सर्वाणि यथा क्रमेण हूयते
समिधस्सद्यमन्त्रेण आज्यं वामेन हूयते १५
अघोरेण चरुं हुत्वा लाजन्तत्पुरुषेण तु
ईशानेन यवं प्रोक्तं सर्षपं हृदयेन च १६
तिलं च शिरमन्त्रेण शिखया गुळमेव च
कवचेन तथा हुत्वा अपूपानामनेकधा १७
अक्षतैरस्त्रमन्त्रेण क्रमाद्धुत्वा विशेषतः
पुर्णान्तु मूलमन्त्रेण एवं होमं प्रकल्पयेत् १८
लिङ्गे वा कौतुके वापि शुद्धस्नानेन पूजयेत्
षोडशप्रतिमां चैव गन्धपुष्पादिभिर्यजेत् १९
स्थाने मण्टपिकायां वा प्रतिमामर्चयेत्क्रमात्
उपदंशनैवेद्यं ताम्बूलं च निवेदयेत् २०
स्तोत्रमङ्गळपाठैश्च वेदाध्ययनघोषकैः
शङ्खभेर्यादिघोषैश्च जयशब्दादिभिस्तथा २१
गेयन्तत्र तु कर्तव्यम् पवित्रमधिवासयेत्
निद्रा भङ्गन्निशा कुर्यात्समाधिकृतयोगतः २२
पवित्राधिवासनं कुर्यात्पश्चात्तु विधिपूर्वकम्
अष्टोत्तरशतं कुर्यात्पञ्चाशत्पञ्चविंशतिः २३
उत्तमं मध्यमं चैव कन्यसञ्च प्रकीर्तितम्
मङ्गळार्थं प्रकर्तव्यं पञ्चविंशत्पवित्रकम् २४
द्वयाङ्गुळेन मानेन अथवा चाङ्गुलेन वा
बन्धनन्तत्र कुर्वीत तन्तुना बन्धयेत्क्रमात् २५
कुङ्कुमेन प्रलिप्याथ —-हरिद्र या
ग्रन्धिबन्धन्ततः कृत्वा शास्त्रदृष्टेन कर्मणा २६
उशीरं हरिबेरं च तरङ्गन्नामपुष्पकम्
गन्धपत्रन्तु कच्चोलं एषां गन्धं विधीयते २७
ग्रन्धिबन्धन्ततः कुर्यात्सूत्रसङ्ख्यानुसङ्ख्यया
लिङ्गनाहप्रमाणं वा यमप्रमाणेन बन्धयेत् २८
गङ्गावतारचोष्णीषमेवं कुर्यात्प्रयत्नतः
हैमं वा राजतं पात्रं ताम्म्रं कांस्यमथापि वा २९
सर्वलक्षणसम्युक्तं विशालायतशोभनम्
तन्मध्ये तु निधातव्यं गन्धपुष्पादिनार्चयेत् ३०
परिधानन्तु कर्तव्यं नवं सर्वत्रसुव्रतम्
तस्योपरि न्यसेत्कूर्चं –जपेत्क्रमात् ३१
एवं कृत्वाधिवासन्तु प्रातः काले समुद्धरेत्
शौचमाचमनं स्नानं सन्ध्यावन्दनमेव च ३२
पूर्वेद्युर्विधिना चैव देवन्यासन्तु कारयेत्
ईश्वरारोहणं सूत्रं चण्डेशाय निवेदयेत् ३३
अङ्गितकलशान्कृत्वा अर्चयित्वा विशेषतः
पुण्याहं वाचयित्वा तु स्वस्तिमङ्गळवाचकैः ३४
जयशब्दैर्गीतवाद्यै ब्रह्मघोषादि सम्युतम्
भेरीमृदङ्गपटहैः काहळैः कांस्यवाद्यकैः ३५
झल्लरी मद्दळैश्चैव कर्तरी ताळवंशकैः
शङ्खदुन्दुभिवाद्यैश्च सर्वालङ्कारशोभितम् ३६
नववस्त्रपरीधानश्शिरोवेष्टनमेव च
स्वर्णपुष्पशिरोयुक्तं स्वर्णयज्ञोपवीतकम् ३७
हेमाङ्गुळीय कटकैः कर्णकुण्डलशोभितम्
नववस्त्रपरीधानं शिरोवेष्टनमेव च
सर्वाभरणसम्युक्तं पुष्पमालासुशोभितम् ३८
एवमादीनि सर्वाणि आचार्यैस्समलङ्कृतम्
सायकानामलङ्कृत्य पवित्रमुद्धरेत्क्रमात् ३९
सर्वालङ्कारसम्युक्तमालयस्य प्रदक्षिणम्
ततो गर्भगृहं गत्वा रोपयेत्तु पवित्रकम् ४०
अर्चयित्वा विशेषेण धूपदीपसमन्वितम्
निर्गतं च तरं गेहमालयं सूत्रवेष्टनम् ४१
नैवेद्यन्तु प्रदातव्यं पायसान्नं विशेषतः
आचार्यं पूजयेत्तत्र यथावित्तानुसारतः ४२
साधकानां च सम्पूज्य भक्तांश्च पूजयेत्क्रमात्
परिचारकपूजैश्च ब्राह्मणान्भोजयेत्क्रमात् ४३
भूसुरान्भोजयेन्नित्यं यथाशक्त्यनुकूलतः
आगमन्तु समारभ्य शिवधर्मपुराणकैः ४४
पुराणवक्त्रात्सम्पूज्य देवयज्ञं च पूजयेत्
सर्वदेवान्समारोप्य परादीनि पवित्रकम् ४५
पवित्रारोहणं चैव भक्तांश्च परिचारकैः
जनान्सर्वान्प्रदातव्यम् कर्णिकान्सपवित्रकम् ४६
द्वादशाहं च अष्टाहं पञ्चाहं त्र्यहमेव च
पवित्रारोहणन्तत्र सन्ध्याकाले तु पूजयेत् ४७
--ने पवित्रकान्त्यज्य पूजान्ते तु सुरोपयेत्
सदारोहन्ततः कुर्यात्सर्वालङ्कारसम्युतम् ४८
पूर्वपवित्रमादाय चण्डेशाय निवेदयेत्
स्नपनन्तत्र कुर्वीत गन्धपुष्पादिनार्चयेत् ४९
पश्चात्तपस्विनं पूज्य आच्छाद्येनं समाचरेत्
कौपीनमुत्तरासङ्गं योगिनान्तु प्रदापयेत् ५०
केशादिवपनन्दीक्षा संस्कारं च पवित्रकम्
सूचिकर्मादिरात्रं च दिनेष्वेतेषु वर्जयेत् ५१
मण्डलं वर्णयेत्पूर्वं लतालिङ्गोद्भवन्तु वा
पद्ममण्डलमेवं वा अर्धचन्द्र मथापि वा ५२
आचार्यस्य मनोभङ्गं पूजयेत्पूर्वरात्रके
मण्डलं पूजयेत्तत्र पूजा य सानकारके ५३
मण्टपं समलङ्कृत्य सर्वद्र व्याणि कारयेत्
दर्पणं चामरं चैव तालवृन्तं च चित्रिकाम् ५४
रोमरेखन्दन्तकाष्ठन्नखरोमादि छेदनम्
वस्त्रमाभरणं पात्रं भस्मधारं कमण्डलुम् ५५
पवित्रकर्मणि बद्धोदरबन्धं च माधारं कौपीनमेव च
अञ्जनेनैव पात्रेण अञ्जनन्त्ववलोकयोः ५६
योगपट्टं च दण्डं च मौञ्जी कृष्णाजिनन्तु वा
शुक्तिपात्रं पञ्चलोहं अष्टमङ्गळमायुधम् ५७
कूर्मासनं च सर्वेषां रोपयेन्मण्डलं कुरु
कृष्णं मृगं च परशुं भिक्षापात्रमयस्मृतम् ५८
दिव्यायुधन्दिव्यकटकम् सूर्यचन्द्र न्तु अग्निकम्
गङ्गाकेयूरमालां च अष्टरागविधैरपि ५९
रुद्र मालाशिरोमाला उष्णीषांसमालया
ललाटमाला कण्ठमाला कण्ठन्तु नाळबन्धकम् ६०
हृदादिलम्बमाला च नाभ्यन्तं मालया कुरु
जपमाला बाहुमाला कूर्परैर्हस्तमालया ६१
विविधैः पात्रमादाय मण्डलाग्रे तु विन्यसेत्
एवमेव क्रमेणैव द्र व्यं प्रति च स्थापयेत् ६२
पवित्रारोहणान्तं यावदादितस्सम्प्रपूजयेत्
एवं यः कुरुते मर्त्यस्सपुण्यां गतिमाप्नुयात् ६३
पूर्वकृत्यं यथा कार्यं पवित्रारोहशुद्धये
देवियुक्तं यथा शास्त्रं शस्तं पवित्रारोहणम् ६४
इति योगजे क्रियापादे पवित्रारोपणन्नाम एकादशः पटलः