अथ वक्ष्ये विशेषेण स्नपनस्य विधिं परम्
पूर्वोक्तलक्षणोपेतान्पादद्याक्षु प्रपूरितान् १
प्रत्येकं वस्त्रहेमं स्यात्कूर्चसूत्रयुतान्कुरु
सापिधानं च सर्वेषां शिवकुम्भाभितो न्यसेत् २
शिवव्यूहन्न्यसेन्मध्ये कुम्भन्तस्य प्रधानकम्
अधिकद्वयसम्पूर्णा शेषाण्यासन्प्रधानकम् ३
व्यूहप्रधानद्र व्याणि वक्ष्यते क्रमयोगतः
ईकारे मधुविन्यस्य लृकारे इक्षुकान्न्यसेत् ४
कदली फलमेकारे गुळमैकारके न्यसेत्
ओकारे तु न्यसेल्लाजं —-औकारके न्यसेत् ५
अङ्कारे तु तिलं प्रोक्तं अः कारे सक्तुकान्न्यसेत्
सकारे सर्षपन्न्यस्य स्वकारे सितसर्षपम् ६
गकारे नाळिकेरं च वेणुबीजं घकारके
ङकारे भस्मविन्यस्य मातुलुङ्गं च कारयेत् ७
हेमरौप्यारकूटैश्च ताम्म्रकांस्यायसैरपि
पत्रसीसकसंयुक्तं लोहन्यस्त्वाज्ञकारके ८
सौराष्ट्रं रोचना श्यामा गैरिकाञ्जनतारकैः
नमश्शिवजनन्यश्च टकारेण तु विन्यसेत् ९
श्यामं प्रियङ्गुका श्यामा त्रिषष्ठिक सर्षपैः
यवनीवारकोद्र वबीजोदं स्यात्सकारके १०
नवनीतं नाभिं च लघुकर्पूरपत्रके
त्वगोलावं कोष्ठमुस्तास्ततीन्कुङ्कुमजातिभिः ११
लघुकच्चोलयुक्यान्ते गन्धोदं स्यात्सकारके
सामुद्रं वृषशृङ्गस्थं क्षेत्रपर्वतसम्भवैः १२
गजदन्तं कुशमूलं कर्कटं —-मृत्कुरु
जलं मृदम्भ इत्युक्तं ढकारेण तु विन्यसेत् १३
विष्णुक्रान्ति सहादेवी —गोक्षुरैः
कृताञ्जलि शिरीषाभ्यां मार्जनं स्याण्णकारके १४
पद्मदूर्वाङ्कुशा गौरी सर्षपं भद्र संयुतम्
परिमार्जनमित्युक्तं जलन्यासन्तकारके १५
तुलसी बिल्वमपामार्ग शमीभृङ्गं धकारके
जलपत्रोदकं प्रोक्तं विन्यसेद्वै दकारके १६
पद्मके शूलवज्रासि परशुटङ्कं थकारके
अञ्जने नार्धविष्केण हेम्ना चैव कृतास्त्रकैः १७
उक्तमस्त्रोदकं ह्येतं नकारे विन्यसेद्बुधः
नाळिकेराम्म्रपनसैः कदळी मातुलुङ्गकैः १८
नारङ्गद्वयकञ्चैव जलैर्युक्तं फलोदकम्
पकारे विन्यसेत्तत्र स्थण्डिलोपरि विन्यसेत् १९
पलाशप्लक्षजम्बूकपाटल्यश्वत्थयोरपि
वटोदुम्बरयोश्चैव अभियुक्तन्तु यज्जलम् २०
कषायोदकमित्युक्तं पकारे विन्यसेत्क्रमात्
अभ्रकत्रयमुक्ताम्भः प्रोक्तमाढोदनान्तकम् २१
जलं कान्तोदकं प्रोक्तं भकारे विन्यसेद्बुधः
श्रीकृष्णे शिरराभ्यां च पुष्करेण समायुतम् २२
पीवरी भारिबेराभ्यां मूलोदं स्यान्मङ्कारके
गोमूत्रं गोमयं क्षीरं दधिसर्पिकुशोदकम् २३
मयूरशिखया भृङ्गं भ्रजाञ्जसुरोचके
जलकाभ्युदयं प्रोक्तं विन्यसेद्वै धकारके २४
लोध्रद्वयलवङ्गाभ्यां भूर्जयुक्तं तु यज्जलम्
पुष्पोदकमिति प्रोक्तं रकारे विन्यसेद्बुधः २५
लकारे चैव गोधूमं नीवारं स्याद्वकारके
शकारे गन्धतैलं स्यात्षकारे चैव विन्यसेत् २६
सकारे रजनी चूर्णमीषत्कर्पूरसंयुतम्
अन्यसं मृच्च पत्राश्च मन्यद्धे मनसा युतम् २७
सापिधानं भवेदेवं व्यूहेशानं प्रकीर्तितम्
व्यूहप्रतीशपरितः कलशावरणद्वयम् २८
लक्ष्मीदान्तं कुशं दूर्वापामार्गं च बिल्वकम्
शम्यन्तौ सर्वव्यूहानां प्रथमावरणस्य च २९
चम्पकं पद्मतुळसी नन्द्यावर्तं च मल्लिका
जनद्रो णं च मन्दारं द्विकर्णीकरवीरकम् ३०
विष्णुक्रान्ति सितार्कं च एकपत्रारविन्दकम्
बकुळं कुरवं चैव रक्तोत्पलं तथैव च ३१
सर्वेषां चैव व्यूहानां द्वितीयावरणस्य च
कलशेष्वेव धर्मकूर्चे चक्राद्यामभिधाय च ३२
व्यूहे चाभिमुखादिस्यात्सर्वेषां च प्रदक्षिणम्
स्थापनं पूजनोद्वासमुत्तमत्रितयस्य च ३३
सर्वेषामपि देवानां कलशं शिरसा वहेत्
क्षिप्रं पक्वफलं लाभे अपक्वफलमाचरेत् ३४
पत्रालाभे तु पुष्पं स्यात्पुष्पालाभे तु मूलकम्
द्र व्यालाभे जलं पूर्यमिति शास्त्रस्य निश्चयः ३५
इति योगजे क्रियापादे स्नपनविधिर्नाम सप्तमः पटलः