अथ वक्ष्ये विशेषेण अघोरास्त्रं वरानने
रक्तवस्त्रधरं देवम् भिन्नाञ्जन समप्रभम् १
भुजाष्टक समायुक्तम् ऊर्ध्वकेशं सुदंष्ट्रकम्
स्पष्टदष्टाधरोष्ठाढ्यन्दीप्ताग्नि समलोचनम् २
किङ्किणीमालयाभूष्यं पादनूपुरसम्युतम्
अष्टायुधसमायुक्तम् वामपादन्तु सुस्थितम् ३
पङ्कजासनमध्यस्थं त्रिणेत्रं चारुरूपिणम्
शूलं वज्रन्तु वेताळं खड्गञ्चैव तु दक्षिणे ४
डमरुन्दक्षिणे हस्ते वामे वै शूलहस्तकम्
घण्टां खेटं कपालं च वामहस्ते समन्वितम् ५
एवमायुधसंयुक्तं वामपादं पुरस्सरम्
सर्वशत्रुक्षयञ्चैव युद्धे तु विजयं भवेत् ६
इत्थं रूपधरं देवमघोरास्त्रं वरानने
सात्विकं राजसं चैव तामसं च त्रिधा भवेत् ७
आसनं श्वेतरूपन्तु सात्विकञ्चेति कीर्तितम्
रक्तवर्णं स्थितं देवं राजसञ्चेति कीर्तितम् ८
यानमार्गस्थितं रौद्रं तमोरूपमिति स्मृतम्
तामसन्त्विति विख्यातं अघोरास्त्रमिति स्मृतम् ९
तामसं सात्विकं ज्ञेयं तत्तद्वर्णं विधीयते ।
पद्मदळे द्वादश –क ख्येनवावृते वर्णशतैन्निवात्वमध्येक्षरं पूर्वदळादि
मन्त्रं समुद्धरेत्साङ्गमघोरमस्त्रम् ॥ १०
नव्याधयो नापि विषोपसर्गैर्न भूतप्रबाधनचोरप्रबाधा ।
न च शत्रुबाधा न शस्त्रबाधा अघोरास्त्रमिदं स्पृशन्ति ११
इति योगजे क्रियापादे अघोरास्त्रविधिर्नाम द्वितीयः पटलः