प्। १०८५)
प्रतिष्ठाविषये तत्र वक्ष्यते नन्दिकेश्वर ! ।
वास्तुदेवं समभ्यर्च्य मण्डलैरपि संयुते ॥ १ ॥
ईशस्त्वाग्नित्रकं चैव पुत्ररोगौ मरुद्दिभः ।
ईशादीशान्तकोणेषु सार्धद्विपदनायकाः ॥ २ ॥
पर्जन्याद्यास्सपदिकाः पूर्ववन्नन्दिकेश्वर ! ।
आपाद्याः पदयुग्मं वा भवत्येव विशेषतः ॥ ३ ॥
भानुभागा मरीचाद्या ब्रह्मा षट्त्रिंशदंशतः ।
चरक्याद्या बहिःपूज्या स्कन्दाद्या अपि पूज्यवत् ॥ ४ ॥
स्वतन्त्रविहितैर्मन्त्रैः स्मृता वा तदनन्तरम् ।
पूर्वकाद्याश्च रुद्रश्च स्वभूपद्मे यजेत्क्रमात् ॥ ५ ॥
प्। १०८६)
कूपस्य वारुणे भागे मण्टपे च समर्चयेत् ।
पूर्वोदित विधानेन रौप्यनागाष्टकावृतम् ॥ ६ ॥
भुक्त्वा ते च बलिं दत्वा कूपे रत्नादि निक्षिपेत् ।
प्रोक्षयेदम्बुना शान्त्यै यजमानं ततो गुरुः ॥ ७ ॥
गुरुं सन्तोषयेत्कर्ता गोहिरण्याम्बरादिभिः ।
भोजनादि ततो दद्याद्यथा सामर्थ्यमर्थिनाम् ॥ ८ ॥
खातान्नामपि सर्वेषां कूपवत्कार्य निष्कृतिः ।
क्षेपणं भवनं यच्च सव्यासव्येन सम्मतम् ॥ ९ ॥
इत्यचिन्त्य विश्वसादाख्ये कूपादि प्रतिष्ठाविधिश्चतुस्सप्ततितमः पटलः