प्। १०६४)
ईशकोपात्पुरा जातो भैरवो दमनाख्यकः ।
सर्वेऽसुरास्तेन जाता दानवाश्च महाबलाः ॥ १ ॥
प्रसन्नेन शिवेनाथ भूतले वमुनेत्तवा ।
तान्तु नूनमनुप्राप्यमद्भोगाय भविष्यति ॥ २ ॥
ये नराः पूजयिष्यन्ति देवत्वं पल्लवादिभिः ।
ते यास्यन्ति परं स्थानं दमनत्वत् प्रसादतः ॥ ३ ॥
ये पुनर्न करिष्यन्ति दापनं पर्वमानवाः ।
चैत्रमासे तु तेषां ते दत्तं पुण्यफलं मया ॥ ४ ॥
सप्तम्यां च त्रयोदश्यां गत्वा दमनकान्तिकम् ।
शोधयित्वा तमस्त्रेण पूजयेत्संहिताणुभिः ॥ ५ ॥
प्। १०६५)
सन्तोषयेत्तु तद्दानं भगवात्येन मन्त्रवित् ।
ईशप्रसादाज्ज्ञातोऽसि ममार्थे सन्निधीभव ॥ ६ ॥
शिवकार्यं समुद्दिश्य नेतव्योऽसि शिवाज्ञया ।
इत्थं दमनमामन्त्र्य संरक्ष्य भवतं व्रजेत् ॥ ७ ॥
पुरस्थितं समानीय मृत्स्नासार्धं विशेषतः ।
मृत्स्ना सम्पूरिते पात्रे समारोप्याथ पूजयेत् ॥ ८ ॥
आमन्त्रितत्रभे कुर्यात् तत्पूर्वविधिना पुनः ।
सायन्तने तु काले वै विदध्यादधि वासनम् ॥ ९ ॥
आहृत्य यागवस्त्राणि कृतस्नानादिकाः स्त्रियः ।
यथा विधि समभ्यर्च्य सूर्यशङ्करपावकान् ॥ १० ॥
प्। १०६६)
देवस्य पश्चिमेभागे तस्य मूलमुदाहृतम् ।
हृदये नाथ सद्यं च मन्त्रेणादाय तत्पुनः ॥ ११ ॥
वामेन शिरसा वापि नालाद्धात्रिं तथोत्तरे ।
दक्षिणे भस्म पात्रं च रूपेण शिखयाथवा ॥ १२ ॥
प्राच्यानां चर्मणा वापि स पुष्पं दन्तधावनम् ।
गायत्र्या बिलमूलेन ऐशान्यां गन्धसंयुतम् ॥ १३ ॥
न्यासाञ्जलौ च पुष्पाङ्गदामपुष्पाक्षतान्वितम् ।
विज्ञापयेच्च देवेशं दमनारोहणं प्रति ॥ १४ ॥
आमन्त्रितोसि देवेश प्रातः काले मया प्रभो ।
कर्तव्यं तु यथा लाभं तामसर्वं तवाज्ञया ॥ १५ ॥
प्। १०६७)
इति विज्ञाप्य देवस्य मस्तके कुसुमाञ्जलिः ।
संयोज्य मूलमन्त्रेण जपं कुर्याद्विशेषतः ॥ १६ ॥
पात्रे विशेषं निक्षिप्य द्वितीयेन विधायकम् ।
पवित्रकविधानेन कवचेनावकुण्ठयेत् ॥ १७ ॥
इत्थं सुरक्षितं कृत्वा शिवाय विनिवेदयेत् ।
निराहारोऽथवा चापि हविर्भुञ्जीत देशिकः ॥ १८ ॥
देवस्य पुरतश्चापि प्रबुद्धो जपगीतिभिः ।
प्रातः स्नात्वा जगन्नाथम् अष्टपुष्पं विसर्जयेत् ॥ १९ ॥
नित्यनैमित्तिकं चैव कुर्यात्पूजां विशेषतः ।
पञ्चाङ्गैः पूजयेद्देवं दमनैरपि खण्डितम् ॥ २० ॥
प्। १०६८)
अञ्जलौ शेषमादाय दूर्वागन्धाक्षतान्वितम् ।
शुद्धस्फटिकसङ्काशं पञ्चवक्त्रं सदाशिवम् ॥ २१ ॥
ध्यात्वाभि मुखमेवं तु पूजयेन्नन्दिकेश्वर ! ।
आत्मविद्या शिवैस्तत्वैः मूलाद्यैरीश्वरान्तिके ॥ २२ ॥
पवित्रोक्तेन मार्गेण देवेशं सम्यगर्चयेत् ।
ॐ हाम् आत्मतत्वेश्वराय शिवाय नमः ॥ २३ ॥
ॐ हां विद्यातत्वेश्वराय शिवाय नमः ।
ॐ हां शिवतत्वेश्वराय शिवाय नमः ॥ २४ ॥
एवं पुष्पाञ्जलिं कृत्वा विधिनाथ च मन्त्रवित् ।
ॐ हौं माहेश्वराय मखं पूरयशूलपाणये नमः ॥ २५ ॥
प्। १०६९)
वन्दित्वा शिवमभ्यर्च्य पावकं च यथोक्तवित् ।
भक्त्या विज्ञापयेदीशं वाञ्छितार्थ फलप्रदम् ॥ २६ ॥
भगवन्नतिरिक्तं वा न्यूनं वाथ मयाकृतम् ।
सर्वं तदस्तु सम्पूर्णं सर्वं दमनकर्मकम् ॥ २७ ॥
एवं धामविधिं कृत्वा कुर्वीत गुरुपूजनम् ।
ब्राह्मणादीन्विशेषेण तुष्टये पूजयेत् तदा ॥ २८ ॥
गृहस्थो ब्रह्मचारी वा नियमं कुरुते विधिः ।
चैत्रमास कृता पूजा अफलाय भवेत्तदा ॥ २९ ॥
ईश्वरोऽतिप्रसन्नोभूद्दमनस्य प्रसादतः ॥ ३० ॥
इत्यचिन्त्यविश्वसादाख्ये दमनोक्तविधिस्सप्ततितमः पटलः ॥