६६

प्। १०१९)

द्वारप्रतिष्ठां वक्ष्यामि शृणुनन्दीश तत्क्रमात् ।
द्वाराङ्गानि जयाद्यैश्च संस्कृत्यायतनं न्यसेत् ॥ १ ॥

मूलमध्याग्रभागेषु चात्मविद्याशिवान्तकम् ।
तत्वत्रयं क्रमान्न्यस्य सन्निरोध्याथ होमयेत् ॥ २ ॥

अनुरूपं जयं कुर्याद् विधिना नन्दिकेश्वर ।
वास्तुद्वारादयो यष्ट्वा तत्रैवानन्तमन्त्रतः ॥ ३ ॥

पञ्चरत्नादिकं न्यस्त्वा शान्तायामं समाचरेत् ॥
कान्तिसिद्धार्थरुद्धिश्च यववृद्धिसहानुना ॥ ४ ॥

गोमन्दरदरोगेन्द्र मोहिनीलक्षणान्वितः ।
ते च नारग्वधो दूर्वा सान्दघ्नश्च यो दलः ॥ ५ ॥

प्। १०२०)

कृत्वोर्ध्वोदुम्बरे बद्ध्वा र * र्थं प्रणवेन तु ।
द्वारमुत्तरतः किञ्चिद् आश्रितं सन्निवेशयेत् ॥ ६ ॥

आत्मतत्व मधोन्यस्य विद्यातत्वं तु शाखयोः ।
शिवमाकाशदेशे तु व्यापकं सर्वपृद्गलम् ॥ ७ ॥

ततो महेशानादींश्च विन्यसेन्मूलमन्त्रतः ।
द्वाराश्रितांश्च नन्द्यादीन् हृत्संयुक्तैः स्वनामभिः ॥ ८ ॥

जुहुयाच्छतमाद्यं वा द्विगुणं शक्तितोऽथवा ।
अस्त्रेण दोषमोक्षार्थं जुहुयादाहुतेश्शतम् ॥ ९ ॥

पूर्ववद्दिग्बलिं कृत्वा प्रदद्याद्दक्षिणादिकम् ।

इत्यचिन्त्यविश्वसादाख्ये द्वारप्रतिष्ठाविधिः सप्तषष्टितमः पटलः ॥