६३

प्। ९८८)

विष्णोस्तु स्थापनं वक्ष्ये शृणुत्वं नन्दिकेश्वर ! ।
मण्टपं मण्डलं कुण्डं पूर्ववद्विधिना भवेत् ॥ १ ॥

स्नानादिकं च सर्वं च सम्पूज्यं पूर्ववत्तथा ।
हास्तिकं भद्रपीठं तु कल्पयेल्लक्षणान्वितम् ॥ २ ॥

तारपाशमहामायान्धण्डीशो वा भवस्थया ।
पुनश्चतां नमस्कारं सर्वे वै प्रणवादिकाः ॥ ३ ॥

चतुर्थी कन्यनन्ता पञ्चात्महृदयं शिरः ।
शिखाश्च कवचं तत्र अस्त्रमन्त्रैस्तु मध्यगैः ॥ ४ ॥

मन्त्रा भवन्ति पद्माद्याः क्रमात्सस्तैव ते कथा ।
तारं हृदय संयुक्तं भगवते तथैव च ॥ ५ ॥

प्। ९८९)

वासुदेवाय इत्येवं द्वादशार्णो महामनुः ।
अवान्तरेण रूपेण ध्येयमूर्तिस्समीरिता ॥ ६ ॥

अनेनैव तु मन्त्रेण विष्णुस्साक्षाद् व्यवस्थितः ।
मण्टपादिषु संस्कारो दिगीशावाहमाचरेत् ॥ ७ ॥

कृत्वा हृदा हृदास्त्रेण गायत्र्या वचनेन च ।
अथ लक्ष्मी पुनः स्थानं देवस्य च यथाक्रमम् ॥ ८ ॥

परिधाप्य च वासांसि दत्वा पूर्ववदासनम् ।
निवेश्य मूर्तिरूपं तु शय्यायां तदनन्तरम् ॥ ९ ॥

द्वादशाक्षरमन्त्रस्य कृत्वा न्यासमनन्तरम् ।
खड्गादीनां च विन्यासं मन्त्री कुर्याच्च तद्यथा ॥ १० ॥

प्। ९९०)

शिरो घ्राणललाटेष्वास्य कर्णहृदयेषु च ।
दक्षिणौ वामपादौ ध्यादक्षमाजाङ्घ्रिषु क्रमात् ॥ ११ ॥

ज्वालामाकुलयेत्तं मे चक्रादित्य समप्रभा ।
पीतश्शुक्लारुणःश्वेत विद्युत्पीत सितारुणाः ॥ १२ ॥

प्रणवादि यकारान्त द्वादशार्णात् क्रमान् न्यसेत् ।
शिखायां खड्गविन्यासं ललाटे जगवमेव च ॥ १३ ॥

चतुर्थ्यन्तं नमोन्तेन स्वनाम्ना प्रणवेन च ।
लगं च मुसलं चैव बाह्येत्येकोदनन्तरम् ॥ १४ ॥

प्रणवाद्येन चारूढ चक्राथमध्यवर्तिताः ।
नमस्कारेण मन्त्रेण नाभी जठर पृष्ठयोः ॥ ५ ॥

प्। ९९१)

प्रणवेनाथ पूज्यं तु हं हां शङ्खाय नमस्तथा ।
गुरुं शङ्खं च शि * * * * * * * * * * ॥ १६ ॥

तारपूर्वं श्वं ढं पाषं गदायै च नमोणुना ॥ १७ ॥

मन्त्रविद्यात्मने चैव जङ्घाजानुषु विन्यसेत् ।

ग्रीवायां माधवं कर्णे गोविन्दं हृदये भवेत् ।
विष्णुं च पृष्ठवंशे तु तथवं मधुसूदनम् ॥ १९ ॥

त्रिविक्रमं तु जठरे वामनं * दयोर्युगे ।
श्रीधरं जङ्घनैञ्चैव हृषीकेशमनन्तरम् ॥ २० ॥

प्। ९९२)

पादयोः * * * सर्वान् पूर्वभागे विनिक्षिपेत् ।

द्वितीयं हृदयाद्यं तु प्रोच्यते साम्प्रतं यथा ।
नमोन्तरं हृदयाद्यैश्च ॐ ह्रीमित्यादिकास्तथा ॥ २२ ॥

मन्त्रो हृदयसञ्ज्ञः स्यादों नमो विष्णवे नमः ।
शिरोऽभिधायितोमन्त्र प्रसिद्धैर्नन्दिकेश्वर ॥ २३ ॥

प्रणवाद्यं नमोन्तं च ब्रह्मणेति ध्रुवेण च ।
शिखां वर्मक्रमादस्त्रमों चक्रीति पठन्तिकम् ॥ २४ ॥

ॐ काभ्रद्विनमोन्तौ च शाम्भवं विजयाविमौ ।
गायत्रीं चापि सावित्रीं प्रणवादि नमोऽन्तकम् ॥ २५ ॥

प्। ९९३)

तारादिकं नमोन्तं च क्षीरूपा ये विमध्यगः ।
सप्तार्णं पिण्डमाख्यं च मन्त्रोऽयं सर्वसिद्धिदः ॥ २६ ॥

मात्रामेतां चतुर्थ्यन्तां चतुर्थ्यन्तान्ग्रहादिकान् ।
गायत्रीं चापि सावित्रीं नेत्रयोर्वामदक्षयोः ॥ २७ ॥

यथा स्थानं च विन्यस्य पूजयेद्भक्तिसंयुतः ।
ॐ क्षं पिङ्गलाक्षरूपाय नमः ॥ २८ ॥

चक्रास्त्वादशारं च ज्योतिषा भास्करं परम् ।
तन्मध्ये च पुनर्देव यं पद्माष्टदलं भवेत् ॥ २९ ॥

कर्णिकायां च हृदयं पूर्ववक्त्रे शिरस्तथा ।
सव्ये दले शिखां चापि पश्चिमे कवचं न्यसेत् ॥ ३० ॥

प्। ९९४)

अस्त्रमुत्तरतो न्यस्य गायत्रीं वह्निपत्रके ।
ऐशे दले च सावित्रीं राक्षसं नेत्रमन्त्रकम् ॥ ३१ ॥

पिङ्गलास्त्रं वायुदले चान्तरालारुणं भवेत् ।
अथ द्वितीयावरणं चक्रे वै द्वारदेशके ॥ ३२ ॥

केशवादि नमस्कार तारयुक्ता स्वनामभिः ।
दामोदरान्तमन्त्रे च पूर्वादिषु यथा क्रमम् ॥ ३३ ॥

विन्यस्य पश्चात्तद्बाह्ये खड्गं कौमोदकीं तथा ।
गदां च चक्रं शङ्खं च पद्मं च हलमेव च ॥ ३४ ॥

मुसलं च तथा शार्ङ्गं विन्यसेन्नन्दिकेश्वर ।
गन्धैः पुष्पैश्च नैवेद्यैर्वस्त्रालङ्करणादिभिः ॥ ३५ ॥

प्। ९९५)

अङ्गैरावरणैस्सर्वैर्वासुदेवं सुपूजयेत् ।
न्यासे तु पञ्चमूर्त्त्यन्ते मूलमन्त्रो भवेद्यथा ॥ ३६ ॥

नमोन्ते वासुदेवाय ॐ ह मित्यादिकस्तथा ।
ॐ हां रीं रम् अं तथा । ॐ अं ॐ युग्मकपूर्वका ॥ ३७ ॥

सङ्कर्षण प्रद्युम्न निरुद्धाख्य सञ्ज्ञकाः ।
नारायण क्रमादेता नमोऽन्ताश्च चतुर्थियुक् ॥ ३८ ॥

मूर्तीशमूर्तयः पश्चात् पञ्च क्षित्यादि पूजयेत् ।
अङ्गानां चापि विन्यासो यथा पूर्वं प्रपूजनम् ॥ ३९ ॥

अष्टमूर्त्यादि पक्षे तु पूर्वोक्ताश्च तदीश्वराः ।
मूलमन्त्र सहस्रं च तदर्धं देशिको जपेत् ॥ ४० ॥

प्। ९९६)

पूर्णाहुतिं च जुहुयात् हुत्वा श्रोत्रे निवेदयेत् ।
यागदोष निवृत्त्यर्थं बलिदानं च दापयेत् ॥ ४१ ॥

हृदि हुत्वा तु तद्वच्च सङ्कुर्यात् पिण्डिकामतः ।
लक्ष्यो नमोवन्मूर्त्त्या न तु ॐ भं फं ध्रुवानिरा ॥ ४२ ॥

मन्त्रेणानेन सञ्चिन्त्य लक्ष्मीर्भूत्वा च पूर्ववत् ।
पञ्चसङ्ख्यान्त मन्त्रैश्च तन्मध्ये च व्यवस्थितः ॥ ४३ ॥

अक्षिरै हृच्छिरास्त्रस्य वर्मनेत्राभिधायकैः ।
हुम्फडस्त्रावसानेन समुदायेन वा क्वचित् ॥ ४४ ॥

पूर्ववत्तां च संस्मृत्य प्रसादे वेशयेत्ततः ।
व्यापिनीं प्रकृतिं तस्य लक्ष्मी मन्त्रेण पीठिकाम् ॥ ४५ ॥

प्। ९९७)

ॐ ॐ लक्ष्मीमूर्तये नमः । ॐ यं टं रं भं फं लक्ष्म्यै नमः ।
पूर्वविन्यस्तरत्नां च तत्र च द्वादशाक्षरम् ॥ ४६ ॥

पुरुषान्तं समुच्चार्य पीतवस्त्रं चतुर्भुजम् ।
शङ्खं चक्रं गदां खड्गं भस्मं च वनमालिनम् ॥ ४७ ॥

सर्वेपयेच्च चक्रं च चक्र पद्मासनं भवेत् ।
नमोऽन्तव्यापनान्तं तु मूर्त्त्या युग्मशनीस्तथा ॥ ४८ ॥

तन्मात्रेष्वात्म तत्वं तु विद्यातत्व प्रधानकम् ।
पुरुषान्तं भवेदीशं विभाव्यैव मतः परम् ॥ ४९ ॥

परावरं समावाह्य देवं त्र्यावरणान्वितम् ।
भक्त्या सम्पूज्य विधिवत्तेषां पूर्ववदाचरेत् ॥ ५० ॥

प्। ९९८)

स्वाम्यन्तं माधवान्तं वा कर्तृनाम्ना तु संयुतम् ।
धारयेन्नाम देवस्य विष्णोः स्थापनमुत्तमम् ॥ ५१ ॥

इत्यचिन्त्य विश्वसादाख्ये विष्णुस्थापनविधिश्चतुष्षष्टितमः पटलः ॥