प्। ९६६)
मण्डपं मण्डलं कुण्डं पूर्ववन्नन्दिकेश्वर ।
देवीं संस्नाप्य शय्यायाम् अधिरोप्य च पूर्ववत् ॥ १ ॥
ब्रह्मरन्ध्राल्ललाटान्तं ललाटाद्धृदयावधि ।
हृदयान्नाभि पर्यन्तं ना * * * * * वधि ॥ २ ॥
जानुभ्यामङ्घ्रिपर्यन्तं मूर्त्यादि विनिवेशनम् ।
आत्मविद्या शिवान्तं तु कुर्यादीशान वेशनम् ॥ ३ ॥
न्यस्त्वा * * * * * पि अपराख्यामनन्तरम् ।
क्रमाद्धुत्वा च पीत्वा च सन्ध्यायाममनन्तरम् ॥ ४ ॥
व्यापिकां * * * ध्यात्वा न्यस्तरत्नादिकां तथा ।
पश्चात्संस्थाप्य देवेशीं तस्यामेव नियोजयेत् ॥ ५ ॥
प्। ९६७)
स्वमन्त्रेण क्रियाशक्ति रूपात्तां सृष्टियोगतः ।
क्रियाशक्तिं ततो न्यस्येद् * * * * न्य रूपिणीम् ॥ ६ ॥
विग्रहे च ततो न्यस्येद् व्यापिनीं शक्तिरूपिणीम् ।
अमुकेशी च नामां च समालभ्य च पूजयेत् ॥ ७ ॥
ॐ आम् आधारशक्त्यै नमः * * * * * * * ॥ ८ ॥
ॐ राङ्कन्द * * * * नालाय * * नायनः ।
ॐ ॡं वैराग्याय नमः । ॐ ॡम् ऐश्वर्याय नमः ॥ ९ ॥
ॐ ऋम् अधर्माय नमः । ॐ ॠम् अज्ञानाय नमः ।
ॐ ॡम् अवैराग्याय नमः । ॐ लूम् अनैश्वर्याय नमः ॥ १० ॥
प्। ९६८)
ॐ * धच्छदनाय नमः । ॐ अम् ऊर्ध्वच्छदनाय नमः ।
ॐ हां पद्माय नमः । ॐ हां केसरेभ्यो नमः ॥ ११ ॥
ॐ हां कर्णिकायै नमः । ॐ हां पुष्करेभ्यो नमः ।
ॐ ह्रीं प्राज्ञ्यै नमः । ॐ ह्रीं ज्ञान्यै नमः ॥ १२ ॥
ॐ ह्रीं ज्वालिन्यै नमः । ॐ ह्रीं वामायै नमः ॥ १३ ॥
ॐ ह्रूं ज्येष्ठायै नमः । ॐ ह्रूं रौद्र्यै नमः ।
नवशक्तीरिमा न्यस्य देवी ध्यानं च कारयेत् ॥ १४ ॥
हेमवर्णां सकुसुमां चन्दनादि विलेपिताम् ।
चतुर्भुजां त्रिणेत्रां च सर्वलक्षण संयुताम् ॥ १५ ॥
प्। ९६९)
अनेकाभर * * * * * * * * * * * ।
एवं ध्यात्वा जगद्धात्रीं गौर्याभ * * * * * ॥ १६ ॥
ॐ गौं गौर्यै नमः । * * * * * * * * नमः ।
ॐ ह्रीं ह्रीं सः महागौरि रुद्रदयिते नमः ॥ १७ ॥
ओन्नमो गौरि रुद्रदयितायै स्वाहा ।
इति मूलमन्त्रः । ॐ गां हृदयाय नमः ॥ १८ ॥
ॐ गीं शिरए स्वाहा । ॐ गूं शिखायै वषट् ।
ॐ गैं कवचाय हुम् । ॐ गौं नेत्रत्रयाय वौषट् ॥ १९ ॥
ॐ गः अस्त्राय फट् । ॐ सीं ज्ञानशक्तये नमः ।
ॐ सिं नमः ।
प्। ९७०)
ॐ सैं काममालिन्यै नमः । * * * * * * * ॥ २१ ॥
एता गौरीसमानास्युः शक्तयो नन्दिकेश्वर ।
एवं ध्यात्वा सुसम्पूज्य सुगन्धैः कुसुमाक्षतैः ॥ २२ ॥
निवेद्य वेदनादीनि पूर्ववन्नन्दिकेश्वर ! ।
इत्यचिन्त्यविश्वसादाख्ये गौरीप्रतिष्ठाविधिरेकोन षष्टितमः पटलः ॥