४४

अथ वक्ष्ये विशेषेण चास्त्रेणैवा भिषेचनम् ।
भूभुजानान्नराणां च वन्ध्यादीनां च योषिताम् ॥ १ ॥

महा ना यन्त्रितानां सद्यः शान्तिप्रदं शुभम् ।
सौभाग्यलक्ष्मीविजय काम्यधर्मादि सिद्धिदम् ॥ २ ॥

ॐ श्रीं पूर्वमुच्चार्य फं ग्रन्थिं हुं फण्णमः ।
ॐ हृदयाय हुं फण्णमः । ॐ श्रीं श्लीं शिरसे हम्फण्णमः ॥ ३ ॥

प्। ७४१)

ॐ श्रीं कवचाय हुम्फण्णमः ॐ हुं नेत्रेभ्यो हुं फण्णमः ।
मन्त्रं सकृत्समुच्चार्य शरीरे विन्यसेद्गुरुः ॥ ४ ॥

ॐ अङ्गादिविन्यसेत् पञ्च ओङ्कारादिनमोन्तकम् ।
पद्ममष्टदलैर्युक्तं कृत्वा चास्त्रं समुच्चरेत् ॥ ५ ॥

चतुरश्रे मण्डले वा पद्ममण्डलितेऽपि वा ।
तारासनस्थदेवेशं दशबाहुसमन्वितम् ॥ ६ ॥

पञ्चवक्त्रयुतं चैव दशश्रोत्र समन्वितम् ।
अर्घ्यं प्रति त्रिणयनं जटामकुट संयुतम् ॥ ७ ॥

दंष्ट्राकरालमत्युग्रं महानादं महाबलम् ।
जिह्वाभिर्लेलिहानं तं सूर्यकोट्ययुतप्रभम् ॥ ८ ॥

प्। ७४२)

एवं पाशुपतं चास्त्रं विघ्नसङ्घातनाशनम् ।
अणिमामध्यमासीनं पूजयेत्परमेश्वरम् ॥ ९ ॥

लक्षमन्त्रस्य जपतः संसिद्धिर्भवति ध्रुवम् ।
अथवा जपमात्रेण सिद्धं कार्यं ततः शृणु ॥ १० ॥

मारणादिषु कार्येषु बिन्दुनादविहीनकम् ।
भुक्तिमुक्त्योश्च संसिद्धिर्बिन्दुनाद समन्वितम् ॥ ११ ॥

प्रणवं वह्निपित्रेऽपि श्रीकारं चैवकेदले ।
पकारं नै-ऋते भागे श्रीकारं वायुगोचरे ॥ १२ ॥

देवनेत्रेषु हुङ्कारं फट्कारं सोमदिग्दले ।
एवं विन्यस्य सम्पूज्य विधिना होममादिशेत् ॥ १३ ॥

प्। ७४३)

वह्नौ तु संस्कृते तत्र नवात्मा भुक्तिभिस्ततः ।
मधुत्रयैर्होमकार्यं मन्त्रराजाय वै भवेत् ॥ १४ ॥

अष्टाधिकशतं तत्र होमं कुर्यात्प्रयत्नतः ।
तथाविधिं विधानेन पुर्वं कलशपूरणम् ॥ १५ ॥

प्रणवासनं च सम्पूज्य पूर्ववन्नन्दिकेश्वर ।
अष्टोर्ध्वशतमन्त्रेण पूजयेदस्त्रराजकम् ॥ १६ ॥

पूर्ववत्कलशेनैव स्नापयेच्छिष्यमूर्धनि ।
वेदघोषैश्च वादित्रैः स्तोत्रैर्मङ्गलवाचकैः ॥ १७ ॥

बहुशिष्यादि वस्त्रादीन् हेमरत्नादिभूषणम् ।
देशिकाय पुरस्कृत्य दद्यात्प्रीत्यर्थ सिद्धये ॥ १८ ॥

प्। ७४४)

एवम् अस्त्राभिषेकश्च महापापौघनाशनः ॥ १८ १।२ ॥

इत्यचिन्त्यविश्वसादाख्ये अस्त्राभिषेकविधिः चतुश्चत्वारिंशत्पटलः ॥