४३

अभिषेकं साधकानां वक्ष्येऽहं नन्दिकेश्वर ।
पूर्ववन्मण्डपादींश्च पूजनं चाग्निकार्यकम् ॥ १ ॥

निवृत्त्यादिकलानां च त्रयं विद्यान्तमेव च ।
शान्तं समन्तमानीय शोधयेन्नन्दिकेश्वर ॥ २ ॥

प्। ७३७)

ततः सदाशिवं ध्यात्वा मूलमन्त्रेण पूर्णया ।
शतं संयोज्य कुर्वीत गुणं तादृशमष्टधा ॥ ३ ॥

अणिमा लघिमा चेति प्राप्तिः प्राकाम्यमेव च ।
महिमा चेशितत्वं च वशित्वं चेच्छया यथा ॥ ४ ॥

कामानां च वशित्वाद्धी चाष्टैश्वर्यं त्विमानि हि ।
ॐ हाम् अणिमाशक्ते भवतु स्वाहा ॥ ५ ॥

ॐ हाम् आत्मन् प्राप्तिस्ते भवतु स्वाहा ।
एवमादि चतुर्थ्यन्तं स्वाहा युक्तेन मेलयेत् ॥ ६ ॥

पूर्ववद्योजनां कृत्वा स्वाहा युक्तेन होमयेत् ।
पूर्ववद्योजनां कृत्वा पञ्चभिः कलशैस्सह ॥ ७ ॥

प्। ७३८)

कुतषञ्चस्सह ध्यात्वा मन्त्रमन्त्रसमन्वितैः ।
मूलमन्त्रेण होतव्यमष्टोत्तरशतं क्रमात् ॥ ८ ॥

तदन्ते शान्तिकुम्भेन पञ्चमेनाभिषेचयेत् ।
पूर्वादिदिक् समुद्राणां कलशैरभिषेचयेत् ॥ ९ ॥

उदङ्मुखासनस्थाय रेचकोद्भव मुद्रया ।
पीयूषवर्षबुध्या तु साधकं चाभिषेचयेत् ॥ १० ॥

साध्यमन्त्रशताहुत्या तैस्सप्तभिरभिषेचनम् ।
शम्भोर्दक्षिणभागेऽपि निवेश्य सकलीं प्रियाम् ॥ ११ ॥

पूर्ववत्तस्य वै कुर्याद् उष्णीषं कर्तरीमपि ।
अधिकारं च तत्रैव दापयेन्नन्दिकेश्वर ॥ १२ ॥

प्। ७३९)

सतारं साध्यमन्त्रं च समुच्चार्याथ देशिकः ।
रेचकेन यथा दद्यात् पुष्पादि युतमञ्जलौ ॥ १३ ॥

महाप्रसाद इत्युक्तां शरदिन्दुसमुज्वलाम् ।
हृत्पद्मे पुरकोणैव साधके सन्निवेशयेत् ॥ १४ ॥

साध्यमन्त्राणि संहृत्य पावके भावसंयुतः ।
दक्षिणे मण्डलादीनां मातृकाम्बुजमर्चयेत् ॥ १५ ॥

तन्मध्ये साध्यमन्त्राणि पूजयेन्नन्दिकेश्वर ।
गुरोराज्ञां समासाद्य प्राणायामं क्रमात्पुनः ॥ १६ ॥

सुलग्ने शोभने काले मन्त्रसंरोधनं भवेत् ।
योगीत्यणिमादिसिध्यर्थं घृतस्य पयसोऽथवा ॥ १७ ॥

प्। ७४०)

सद्गुरुश्चैव साहस्रं शतं वा होममारभेत् ।
त्रिणयनागमार्थ्यादि पारम्पर्यक्रमानुगमम् ॥ १८ ॥

सद्गुरोरुपदेशेन सर्वं सिध्यति तत्क्षणात् ।
इत्यचिन्त्य विश्वसादाख्ये साधकाभिषेक विधिस्त्रिचत्वारिंशत्पटलः ॥