२४

मन्त्रस्य साधनं वक्ष्ये सर्वसिद्धिकरं परम् ।
चक्रं मन्त्रं ततो ध्यानं वक्ष्येऽहं नन्दिकेश्वर ॥ १ ॥

प्। ४९०)

प्रक्षाल्य पाणिपादौ च विध्युक्ताचमनं चरेत् ।
रुचिरासनमादाय शोधयेदस्त्र मन्त्रतः ॥ २ ॥

करन्यासं प्रकुर्वीत पूजयेन्न्यासदेवताम् ।
शिरोर्ध्वं पूजयेत्पद्मं पूजयेद्गुरुमण्डलम् ॥ ३ ॥

ततो गुरुप्रधानेन त्रितत्वं ध्याययेत्तदा ।
एतन्मन्त्रं प्रवक्ष्यामि सर्वमन्त्रैकनायकम् ॥ ४ ॥

नादं कालसमोपेतं प्रणवेनैव संयुतम् ।
गुणार्णवे शिवश्रीश्रीशिवाय च नमोन्तकम् ॥ ५ ॥

जपेन्मन्त्रमिति ख्यातं कल्पयेच्चक्रकं पुनः ।
साधकस्याग्रके पृष्ठे कल्पयेत्प्रणवद्वयम् ॥ ६ ॥

प्। ४९१)

तस्य बाह्ये तु परितो गणनागे प्रकल्पयेत् ।
तद्बाह्ये वृत्तमालिख्य प्रतिदिक्छूलकं न्यसेत् ॥ ७ ॥

तद्बहिश्चतुरग्रेषु चतुष्कोणेषु लेखयेत् ।
स्तम्भिनी मोहिनी चैव जम्भिनी हंसिनी तथा ॥ ८ ॥

शक्तीनां चैव चत्वारि मातृकाक्रमतो भवेत् ।
स्तम्भिने स्तम्भिनी स्वाहा मोहिने मोहिनी स्वाहा ॥ ९ ॥

हस्तिने हस्तिनी स्वाहा ।
मन्त्राण्येतानि चोच्चार्य चतुर्दिक्षु प्रपूजयेत् ॥ १० ॥

खड्गखेटधरास्सर्वे भीमरूपा महाबलाः ।
प्रदक्षिण क्रमेणैव ध्यानं कृत्वा विशेषतः ॥ ११ ॥

प्। ४९२)

एतच्चक्रस्य मध्ये तु ध्यायेत्तत्र त्रिमूर्तिकाः ।
मूलाधारे तथा रुद्रं ब्रह्माणं हृदयेपि च ॥ १२ ॥

भ्रूमध्ये विष्णुमेवात्र त्रिषु स्थानेषु कल्पयेत् ।
पावकेन निभं रुद्रमेकास्यं त्र्यक्षरं विभुम् ॥ १३ ॥

चतुर्भुजसमायुक्तं वरदाभयसंयुतम् ।
परश्वधं मृगं चैव दधानं सर्वभूषितम् ॥ १४ ॥

जटामकुटसंयुक्तमाधिनं शक्तिसंयुतम् ।
ब्रह्माणं हृदये ध्यायेत् कनकाभं चतुर्भुजम् ॥ १५ ॥

चतुरानन संयुक्तं प्रतिवक्त्रं त्रिलोचनम् ।
अक्षमालां कुण्डिकां च दधानं च द्विहस्तकम् ॥ १६ ॥

प्। ४९३)

सावित्र्या च सरस्वत्या उत्तरे दक्षिणेपि च ।
आसीनं शक्तिसंयुक्तं पूजयेद्विधिना सह ॥ १७ ॥

भ्रूमध्ये स्थापयेद्विष्णुं श्यामवर्णं त्रिणेत्रकम् ।
चतुर्बाहु समायुक्तं शङ्खचक्र समन्वितम् ॥ १८ ॥

वरदाभयसंयुक्तं सर्वाभरणभूषितम् ।
किरीटमकुटोपेतं पीताम्बरधरं हरिम् ॥ १९ ॥

एवं ध्यात्वा विशेषेण भक्त्य सह सुसंस्थितम् ।
कर्णिकोर्ध्वे त्रिकोणे तु कल्पयेत्कल्पवित्तमः ॥ २० ॥

एवं ध्यात्वा सदायोगी पूजयेद्विधिना सह ।
पूजान्ते तु यथा न्यायं भावयेज्ज्योतिरुत्तमम् ॥ २१ ॥

प्। ४९४)

मूलाधारात्समारभ्य शिवान्तं तु विचिन्तयेत् ।
शिवस्थाने स्थितं कृत्वा चिन्तयेदमृतं बुधः ॥ २२ ॥

विष्णुस्थाने व्रजेत्पश्चात् ब्रह्मस्थाने व्रजेत्ततः ।
रुद्रस्थाने विशेद्योगी भावयेत्तु विशेषतः ॥ २३ ॥

पूजयेद्गन्धपुष्पाद्यैः त्रितत्वं तु समाहितः ।
भक्ष्यभोज्यादि तत्सर्वं रुद्रस्थाने विशेषतः ॥ २४ ॥

सदिध्यानं सदामन्त्रं गुरुभक्तिं च कारयेत् ।
आज्ञासिद्धिमवाप्नोति पाशाङ्कुश निवारणात् ॥ २५ ॥

कारणानां त्रयाणां च ध्यानाज्जन्मनिवारणात् ।
तस्मात्सर्व प्रयत्नेन त्रितत्वं भावयेत्सदा ॥ २६ ॥

योगज्ञानं समासाद्य क्रमान्मोक्षाय वैभवेत् ॥ २६ १।२ ॥

इत्यचिन्त्यविश्वसादाख्ये (त्रितत्व भावना) चतुर्विंशतिः पटलः ॥