१८

मायानां तु च सर्वेषां ज्ञानरूपां परां शिवाम् ।
वागीश्वरीं महादेवीं शृणुत्वं नन्दिकेश्वर ॥ १ ॥

प्। ३८५)

प्रथमं कलशं प्रोक्तम् अत्र तदनन्तरम् ।
तावेव वर्णौ दीर्घं च वारि पञ्चान्तकं पुनः ॥ २ ॥

स्वरहीनश्च दीर्घेण युक्तं तोयमतः परम् ।
यान्तौ सूक्ष्मेण संयुक्तौ स्वाहान्तं तु दशाक्षरी ॥ ३ ॥

जातियुक्तं षडङ्गं च वक्ष्यामि तदनन्तरम् ।
आद्यन्तस्वरषट्कस्य मध्यमं यच्चतुष्टयम् ॥ ४ ॥

एतन्नपुंसकं त्यक्त्वा सेवितं त्वादशं भवेत् ।
कवर्गं च चवर्गं च टवर्गं च तवर्गकम् ॥ ५ ॥

पवर्गं च यकारादि क्षकारान्तं भवेत्क्रमात् ।
एवमादि षडङ्गं च हृदयादि षडङ्गकम् ॥ ६ ॥

प्। ३८६)

स्वरद्वन्द्वं यथा सङ्ख्यं कादियान्तेन सम्पुटम् ।
अकारं प्रथमं विद्यात् कवर्गं च स बिन्दुकम् ॥ ७ ॥

अङ्कारं च नमोऽन्तं च हृदयं च भवेदिदम् ।
एवमादि कवर्गादि स्वरसम्पुटितं भवेत् ॥ ८ ॥

अं कं खं गं घं ङम् आं हृदयाय नमः ।
इं चं छं जं ह्यं ञम् ईं रं शिरसे स्वाहा ॥ ९ ॥

उं टं ठं डं ढं णम् ऊं शिखायै वषट् ।
एं तं थं दं धं नम् ऐं कवचाय हुम् ॥ १० ॥

ॐ पं फं बं भं मम् औं नेत्रत्रयाय वौषट् ।
अं यं रं लं वं शं षं सं हं लं क्षम् अः अस्त्राय फट् ॥ ११ ॥

प्। ३८७)

एवमुक्तं षडङ्गं च मूलमन्त्रार्णकं न्यसेत् ।
द्वादशान्ते वकारः स्यात् श्रोत्रयोर्देवकं न्यसेत् ॥ १२ ॥

नेत्रे दशाक्षरद्वन्द्वं नासे वादिद्वयं तथा ।
निकारं चास्य मध्ये तु विन्यसेन्नन्दिकेश्वर ॥ १३ ॥

लिङ्गे गदें च स्वाहाश्च व्यावीकरं समाचरेत् ।
पूर्वोक्तं च गुणैर्युक्तः साधकोत्साह संयुतः ॥ १४ ॥

शौचमाचमनं स्नानं सन्ध्यावन्दन संयुतम् ।
नित्यानुष्ठानकं कृत्वा गुरुभक्ति समन्वितः ॥ १५ ॥

स्थानशुद्धिं च देहं च पात्रशुद्धि मनन्तरम् ।
द्रव्यशुद्धिं च मन्त्राणां तथा कृत्वा च भावयुक् ॥ १६ ॥

प्। ३८८)

पुण्डरीकैश्च सुश्वेतैः नन्द्यावर्तैश्च जातिभिः ।
सुगन्धैश्चैव पुष्पैश्च चन्दनैरिन्दुभिस्तथा ॥ १७ ॥

कालेयकैः पुरैश्चैव कुङ्कुमैः कपिमांसकैः ।
रोचना रसंयुक्तैः सुगन्धैः शीतलैर्जलैः ॥ १८ ॥

पाद्यमाचमनं चार्घ्यं धूपदीपं तथैव च ।
नैवेद्यमपि ताम्बूलं मुखवासं च कल्पयेत् ॥ १९ ॥

अनन्तादि समारभ्य मातृकाम्बुजकान्तगम् ।
पञ्चासनमिदं ध्यात्वा कर्णिकायां विशेषतः ॥ २० ॥

विद्येश्वरीं च तन्मध्ये तदूर्ध्वे श्वेतपङ्कजम् ।
केसरे कामराजं च वाग्भवं तस्य मध्यमे ॥ २१ ॥

प्। ३८९)

तन्मध्ये चापि वागीशीम् अर्थपञ्चकवासिनीम् ।
शुद्धस्फटिकसङ्काशां सुखासीनां शुचिस्मिताम् ॥ २२ ॥

जटामकुटशोभाढ्यामर्धेन्दुकृतशेखराम् ।
चतुर्भुजां त्रिणेत्रां च सर्वलक्षणसंयुताम् ॥ २३ ॥

पुस्तकं वामहस्तेन लेखनीं दक्षिणेन च ।
शुद्धस्फटिकमालां च वामहस्तेन घण्टिकाम् ॥ २४ ॥

पेशलां ह्लादवदनां शुककेकी सुभाषिणीम् ।
चारुकुण्डलकेयूरमुक्ताभरणभूषिताम् ॥ २५ ॥

चन्द्रामृतरसस्नातां सन्ततं भक्तवत्सलाम् ।
सर्वगन्ध सुसंलिप्तवृत्तपीनोन्नतस्तनीम् ॥ २६ ॥

प्। ३९०)

श्वेतमाला समायुक्तां श्वेतवस्त्रोपशोभिताम् ।
कठिनस्तनयुग्मां च विशालजघनां शिवाम् ॥ २७ ॥

एवं ध्यात्वा जगद्धात्रीं दीक्षितानां तु मातरम् ।
आवाहाद्भविष्यन्तं पूजयेच्छिववत्क्रमात् ॥ २८ ॥

तर्पयेच्च जगत्सर्वं तत्तद्योगेन मन्त्रिताम् ।
विद्येश्वर्याश्च पुरतो दलमध्येषु चाष्टसु ॥ २९ ॥

योगां सत्यां च विमलां पूर्णां चैव तथैव च ।
स्मृतिं च मेधां प्रज्ञां च पूर्ववन्नन्दिकेश्वर ॥ ३० ॥

तद्बहिश्च षडङ्गं च हृदयं पावके दले ।
वायव्ये तु शिखां यजेत् * * * * * * * * ॥ ३१ ॥

प्। ३९१)

ईशाने कवचं चैव पूर्वे नेत्रं क्षिपेत्पुनः ।
सव्ये तु दलमध्ये तु पूजयेन्मन्त्र राजकम् ॥ ३२ ॥

सौम्याश्च श्वेतवर्णाश्च देव्यः पद्मदृशस्तथा ।
नमोरुद्रान्विताश्चैता इति शक्वरि सङ्ख्यकाः ॥ ३३ ॥

दलाग्रे मातरश्चैव तद्बाह्ये लोकपालकाः ।
स्वस्वनाम्ना च सम्पूज्य स्वस्वरूपं विभावयेत् ॥ ३४ ॥

दशलक्षं जपित्वा तु दशांशं तर्पणं भवेत् ।
अभिषेकं हुतं चैव भक्तियुक्तः समाचरेत् ॥ ३५ ॥

श्वेतपद्मैः पयोऽभ्यक्तैर्जुहुयादयुतावधि ।
मधुरत्रय संसिक्तैः श्वेतैश्शुभैश्शीतलैरपि ॥ ३६ ॥

प्। ३९२)

पलाशैश्च गडूच्यावा समिद्भिर्घृतमिश्रितैः ।
प्रातः स्नात्वा समाचम्य न्यासादिसहितः क्रमात् ॥ ३७ ॥

शुद्धपात्रे शुद्धजलं दिव्यदृष्ट्या विलोक्य च ।
मूलमन्त्र सहस्रं च जपित्वा तज्जलं पिबेत् ॥ ३८ ॥

संवत्सरेण कविता गद्यपद्यक्रमान्विता ।
हृदयावधिके तोये स्थित्वा भास्करबिम्बके ॥ ३९ ॥

वागीश्वरीं च तन्मध्ये ध्यात्वा भास्करमण्डले ।
सहस्र त्रितयं जप्त्वा मण्डलावधि नित्यशः ॥ ४० ॥

जात्यलङ्कार संयुक्ता प्रभूतकविता भवेत् ।
त्रिस्वादु मधुबिल्वोत्थैः सुपत्रैश्चा युतं हुनेत् ॥ ४१ ॥

प्। ३९३)

लक्ष्मीकवित्वसौभाग्यं लोकवश्यं च जायते ।
कृताञ्जलि समिद्धोमां मधुरत्रयसंयुताम् ॥ ४२ ॥

महती कविताशक्तिरूचिता तस्य जायते ।
ब्रह्मीरसेन पयसा घृतयुक्तं सुपाचयेत् ॥ ४३ ॥

सहस्रत्रितयं जप्त्वा नित्यं प्रातस्तुलेपयेत् ।
कर्षकत्रयमात्रेण कविता मण्डलाद्भवेत् ॥ ४४ ॥

विश्वौषधं च सुश्वेषां जननीद्वयसंयुतम् ।
सैन्धवं चाजमोदं च वाचश्चैता च पिप्पलीः ॥ ४६ ॥

यष्टिं च जीरकं चैव चूर्णयित्वा समांशकम् ।
ब्राह्मीरसेन बहुशो भावयित्वा विचक्षणः ॥ ४७ ॥

प्। ३९४)

घृतेन शीधुनामिश्र्य त्रिसहस्रं जपेत्क्रमात् ।
अर्धमास प्रयोगेन भक्षयेदर्धमात्रकम् ॥ ४७ ॥

एषां जपेन मूकस्य कवित्वं भवति ध्रुवम् ।
तस्मात्कवित्व संसिद्धिरविवारं तु साधके ॥ ४८ ॥

पञ्चाशदौषधीक्वाथं कलशे सम्मिलिता भवेत् ।
सहस्रं तु दिनादौ तु जप्त्वा नित्यं तु मासकम् ॥ ४९ ॥

तज्जलेनाभिषेकं च मेधालक्ष्मीयशः क्रमात् ।
कवित्वं च यशोवश्यं द्रविणत्वं च सिध्यति ॥ ५० ॥

तज्जलेनाभिषिक्तास्त्री वन्ध्या सत्पुत्रकं लभेत् ।
अकारादिक्षकारान्तं पञ्चाशदपि चौषधीः ॥ ५१ ॥

प्। ३९५)

श्रीगन्धं च तथारक्तमागरुं चन्द्रमेव च ।
उशीरं कुष्ठकं चैव परिकुङ्कुममेव च ॥ ५२ ॥

तक्कोलजाती मांसी च मुरं चोरं तथैव च ।
गन्धं च रोचनां चैव पत्रं तदनु पिप्पलीम् ॥ ५३ ॥

बिल्वं गुहं रक्ततृणं लवङ्गं कुम्भिवर्धनीम् ।
उदुम्बरं कामरीकां वारामज्जं तथैव च ॥ ५४ ॥

श्वेतशङ्खप्रसूनं च मयूरशिखयान्वितम् ।
लाक्षाग्निमन्धसिंहीं च कुशदर्भं तथैव च ॥ ५५ ॥

कृष्णशङ्खप्रसूनं च वटं बन्धूकमेव च ।
बृहतीं पाटलीं चित्रां तुलसीं किणिकं तथा ॥ ५६ ॥

प्। ३९६)

चत्वारिंशदिमाः प्रोक्ता दशपुष्पमनन्तरम् ।
इन्द्रवल्लीं च भृङ्गीं च विष्णुक्रान्तिं च सूकरीम् ॥ ५७ ॥

कृताञ्जलिं च दूर्वां च श्रीदेवीं च सभां पुनः ।
लक्ष्मीं चैव सदाभद्रां शुभवारे शुभे दिने ॥ ५८ ॥

समादायाथ पञ्चाशदौषधीः पापनाशिनीः ।
एताभिर्गुलिकां कुर्याद् भस्मस्थां च विशेषतः ॥ ५९ ॥

भूतप्रेतपिशाचाश्च चोरव्याघ्रादयस्तथा ।
सुजप्ता मूलमन्त्रेण धारिता सर्वसिद्धिदा ॥ ६० ॥

ज्योतिष्मत्याश्च तैलं च मूलमन्त्रेण साधितम् ।
क्रमशः प्राशयेन्नित्यं षण्मासाद्वाक्पतिर्भवेत् ॥ ६१ ॥

प्। ३९७)

अशुद्धः शैवजातोसौ तपसा विजितेन्द्रियः ।
नित्यस्नानरतो भक्तः परदूषणवर्जितः ॥ ६२ ॥

पूर्वप्रोक्तगुणोपेतो दयालुः साधकोत्तमः ।
अनधीतानि शास्त्राणि वक्तुं शक्तिश्च तस्य वै ॥ ६३ ॥

चतुर्गुणं तु भजतां वागीशीं वरदोज्वलाम् ।
पश्चात्सन्निधिमागत्य वाञ्च्छितार्थं ददेद्ध्रुवम् ॥ ६४ ॥

नित्यमष्टोत्तरं जप्त्वा कैवल्यं पदमाप्नुयात् ॥ ६४ १।२ ॥

इत्यचिन्त्य विश्वसादाख्ये वागीश्वरीवागीश्वरीपूजाविधिः अष्टादशः
पटलः ॥