११

वक्ष्ये नित्यार्चनं पुण्यं शिवदं पापनाशनम् ।
योगदं ज्ञानदं चैव मोक्षदं भक्तिवर्धनम् ॥ १ ॥

शिवपूजासमं पुण्यं न भूतं न भविष्यति ।
आत्मार्थं च परार्थं च द्विविधं शिवपूजनम् ॥ २ ॥

प्। १८७)

तत्फलं स्वार्थमापेक्ष्य आत्मार्थं प्रतिपद्यते ।
पूजाफलं तु सामान्ये सर्वभूताय निर्दिशेत् ॥ ३ ॥

तत्परार्थं समाख्यातं सर्वेषामात्मनः फलम् ।
सर्वतत्वादिकं ज्ञेयं सर्वकारणकारणम् ॥ ४ ॥

शिवरूपं परं ज्योतिर्लिङ्गमित्यभिधीयते ।
तत्प्रभा शक्तिरित्युक्ता पीठिका सैव नाद्यथा ॥ ५ ॥

सर्वस्योत्पत्ति लक्ष्यत्वात्प्रथमं लिङ्गमुच्यते ।
लीयते निखिलं तस्मिन् लयत्वाल्लिङ्गमुच्यते ॥ ६ ॥

शिवशक्त्यात्मकं सर्वं चराचरमिदं भवेत् ।
तृप्तिर्भवति शाखानां वृक्षमूले जलार्पणात् ॥ ७ ॥

प्। १८८)

तस्माल्लिङ्गार्चनात्तृप्ता गीर्वाणाः सर्वदेहिनः ।
आत्मार्थं चरलिङ्गं च तद्विशेषाच्छृणुष्वथ ॥ ८ ॥

शैलजं लोहजं चैव रत्नजं च त्रिधा भवेत् ।
शैलजं चैकभेदं स्याद् भोगमोक्ष फलप्रदम् ॥ ९ ॥

रत्नजं चाष्टभेदं स्याल्लोहजं च तथैव च ।
माणिक्यं च प्रबालं च वैडूर्यं स्फाटिकं तथा ॥ १० ॥

वज्रं मरकतं नीलं पुष्परागं च रत्नजम् ।
माणिक्यं श्रीप्रदं ज्ञेयं प्रवालं वश्यदं भवेत् ॥ ११ ॥

वैडूर्यं पुत्रसंसिद्ध्यै स्फाटिकं सर्वसिद्धिदम् ।
शत्रुक्षयकरं वज्रं मरकतं पुष्टिवर्धनम् ॥ १२ ॥

प्। १८९)

धनधान्यप्रदं नीलं पुष्परागं तु भोगदम् ।
एवं रत्नजमाख्यातं लोहजं पुनरुच्यते ॥ १३ ॥

सौवर्णं राजतं ताम्रं कांस्यं चैवारकूटकम् ।
आयसं सीसकं चैव त्रपुकं चैव लोहजम् ॥ १४ ॥

सौवर्णं श्रीप्रदं ज्ञेयं राजतं राजसिद्धिदम् ।
ताम्रं पुत्रप्रदं चैव विषमं कांस्यमेव च ॥ १५ ॥

उच्चाटनं चारकूटं जयकारणमायसम् ।
सीसकं रोगहरणं त्रिपु चायुष्यवर्धनम् ॥ १६ ॥

एवं लोहजमाख्यातं शैलजं पुनरुच्यते ।
नर्मदाद्यादितीर्थेषु सङ्गमेषु समुत्थितम् ॥ १७ ॥

प्। १९०)

यल्लिङ्गं तत्तु बाणाख्यं तल्लिङ्गं नैष्ठिकार्चनम् ।
सल्लिङ्गं पिण्डिकायुक्तं भुक्तिमुक्ति फलप्रदम् ॥ १८ ॥

तस्मात्तु भौतिकश्चैव नैष्ठिकश्च तथैव च ।
शौचमाचमनं स्नानं पूर्वोक्तविधिना सह ॥ १९ ॥

पादप्रक्षालनं कृत्वा पूजास्थानं समाविशेत् ।
उत्तराभिमुखो भूत्वा रुचिरासनमास्थितः ॥ २० ॥

परात्मार्थमथवा स्वात्मार्थं च विशेषतः ।
कराङ्गन्यासकं कृत्वा पूजाद्रव्याणि कल्पयेत् ॥ २१ ॥

प्रणवार्घ्यं च सङ्कल्प्य द्वारपूजां च कल्पयेत् ।
श्रीकरं ज्ञानदं चैव पूर्वद्वारस्य पूजनम् ॥ २२ ॥

प्। १९१)

विजयं कीर्तिसौभाग्यं दक्षिणं बलदं तथा ।
पश्चिमद्वारपूजायं वैराग्यं प्राभवन्तथा ॥ २३ ॥

भक्तेर्मोक्षस्य सामान्यं सर्वद्वारेषु पूजनम् ।
उदग्द्वारं न कर्तव्यं पूर्वद्वारमथोच्यते ॥ २४ ॥

ओङ्कारं दशकृत्वा तु जप्त्वा चार्घ्यं प्रकल्पयेत् ।
अस्त्रमन्त्रेण सम्प्रोक्ष्य पूजयेद् द्वारपालकान् ॥ २५ ॥

द्वाराग्रे वृषभं पूज्य ॥ ॐ हां वृषभाय नमः ।
ॐ हाम् अस्त्राय नमः ॥

ऊर्ध्वोदम्बरके याम्ये गणेशं पूजयेत्तदा ।
रक्तवर्णं चतुर्बाहुं टङ्काङ्कुशसमन्वितम् ॥ २६ ॥

प्। १९२)

अक्षमालां स्वदन्तं च बीजपूरं च पुष्करे ।

ॐ हां गणपतये नमः ॥

द्वारस्योर्ध्वोत्तरे भागे पूजयेच्च सरस्वतीम् ॥ २७ ॥

इन्दु कुन्दसितां देवीं चतुर्हस्तां सुभूषिताम् ।

ॐ हां सरस्वत्यै नमः ।

तयोर्मध्ये महालक्ष्मीं स्वर्णवर्णां विभूषिताम् ॥ २८ ॥

गजहस्तस्थ शृङ्गार सुधाधाराभिषेचिताम् ।
चतुर्भुजां त्रिनेत्रां च सर्वाभरणभूषिताम् ॥ २९ ॥

ॐ हां महालक्ष्म्यै नमः ॥

रक्तं त्रिनेत्रं जटिलं चतुर्बाहुं महोदरम् ।
मुद्गरं तर्जनीं चैव शूलमक्षस्रजं तथा ॥ ३० ॥

प्। १९३)

दधानं नन्दिनं चैव ॐ हां नन्दिने नमः ।
शुद्धस्फटिकसङ्काशां द्विनेत्रां द्विभुजां शिवाम् ॥ ३१ ॥

सर्वाभरणसंयुक्तां सर्वगन्धसमन्विताम् ।
मकरासनमारूढां सुधाकलशमुत्पलम् ॥ ३२ ॥

दधानां जलरूपार्थं ॐ हां गङ्गायै नमः ।
गङ्गां च नन्दिनं चैव शाखादक्षिणके यजेत् ॥ ३३ ॥

नीलजीमूतसङ्काशं चतुर्बाहुं त्रिनेत्रकम् ।
मुद्गरं च त्रिशूलं च शून्यमुद्रां कपालकम् ॥ ३४ ॥

व्यालयज्ञोपवीतं च भिन्नपाद युगं स्मरेत् ।
ॐ हां महाकालाय नम इति मन्त्रमुच्चरेत् ॥ ३५ ॥

प्। १९४)

यमुनां श्यामवर्णां च द्विभुजां च त्रिणेत्रकाम् ।
नीलोत्पलसुधापूर्णकलशेन समन्विताम् ॥ ३६ ॥

कूर्मवाहां प्रसन्नाक्षीं पुण्यराशिं शिवप्रियाम् ।
शाखाया उत्तरे भागे ॐ हां यमुनायै नमः ॥ ३७ ॥

आवाहनादि दीपान्तं प्रत्येकं पूजयेत्क्रमात् ।
अङ्गुष्ठानामिकाभ्यां ॐ हां हौं शिवाय नमोन्तम् ॥ ३८ ॥

नेत्रत्रये विन्यस्य निरस्येद्दिव्य विघ्नकान् ।
सन्त्यज्य दिव्यविघ्नांश्च पुनर्नाराच मुद्रया ॥ ३९ ॥

तर्जन्यङ्गुष्ठ पुष्णेत्य ॐ हः अस्त्राय फट् ।
इत्यन्तरिक्ष विघ्नानां निरासन्नन्दिकेश्वर ! ॥ ४० ॥

प्। १९५)

सव्यपार्ष्णित्रिघातेन भूमिष्ठान्विघ्ननाशनम् ।
हुम्फडन्तास्त्रमन्त्रेण विघ्ननिस्सरणं भवेत् ॥ ४१ ॥

परार्थदेहली शाखा दक्षिणाशाग्रतो भवेत् ।
दक्षिणेनैव पादेन प्रविशेन्मन्दिरं पुनः ॥ ४२ ॥

ॐ हामस्त्रायफडिति विन्यस्यास्यमू दुब्मरे ।
चतुर्वक्त्रं चतुर्बाहुं प्रदीप्ताग्निसमप्रभम् ॥ ४३ ॥

दक्षवामकरैश्शक्ति शूलाभयवरान्वितम् ।
जटामकुटसंयुक्तं मूर्धेन्दुकृतशेखरम् ॥ ४४ ॥

ॐ हां वास्त्वधिपतये ब्रह्मणे नम इत्यपि ।
देहलीमध्यमे चैव वास्तुदेवस्य पूजनम् ॥ ४५ ॥

प्। १९६)

द्वारस्याभ्यन्तरे युष्मत् पूजां कुर्वन्तु दक्षिणे ।
रक्तवर्णं चतुर्बाहुं त्रिणेत्रं चन्द्रशेखरम् ॥ ४६ ॥

जटामकुट संयुक्तं नमो मुद्रासमन्वितम् ।
परशुं च मृगं चैव धारिणं गणनायकम् ॥ ४७ ॥

वेत्रं स्वबाहुमूलेन्यत् क्षुरिकां च नितम्बके ।
सर्वाभरण संयुक्तं भस्मोद्धूलितविग्रहम् ॥ ४८ ॥

रुद्राक्षेणोपवीतं च शुक्लयज्ञोपवीतिनम् ।
रुद्राक्षालम्बमालां च हस्तमालां तथैव च ॥ ४९ ॥

ॐ ह्रीं श्रीं च स मुच्चार्य नन्दिकेश्वराय नमः ।
एवं च नन्दिनं पूज्य यशो देवीं च वामके ॥ ५० ॥

प्। १९७)

श्यामवर्णां प्रसन्नाक्षीं द्विभुजां गणनायकीम् ।
सर्वभूषण संयुक्तां सर्वलक्षणसुन्दरीम् ॥ ५१ ॥

उत्पलं दक्षहस्तेन दधानां पूजयेत्ततः ।
ॐ हां ह्रीं च समुच्चार्य यशोदेव्यै नमश्च हि ॥ ५२ ॥

एवं तां पूज्य भक्त्या च भोगमोक्षसुसिद्धये ।
ऐशान्ये स्वगुरौ भक्त्या चासनं पूजयेत्ततः ॥ ५३ ॥

ॐ हां गुं गुर्वासनाय नमश्चैव तु कल्पयेत् ।
पञ्चशुद्धिक्रमेणैव पूजयेच्छिवमव्ययम् ॥ ५४ ॥

आत्मशुद्धिं पुराकृत्वा स्थानशुद्धिमनन्तरम् ।
द्रव्यशुद्धिस्तृतीयास्याच्चतुर्थं मन्त्रशुद्धिका ॥ ५५ ॥

प्। १९८)

पञ्चमं लिङ्गशुद्धिःस्या देवं शुद्धिः क्रमोदिता ।
त्रिवारं मूलमन्त्रेण जप्त्वा संहारमुद्रया ॥ ५६ ॥

मूर्धादिपादपर्यन्तं कराभ्यां संस्पृशेत्तदा ।
ॐ हिं सद्योजात मूर्तये नम इत्यपि ॥ ५७ ॥

ॐ हिं वामदेवाय गुह्याय नम इत्यपि ।
ॐ हुं पूर्वमुच्चार्य अघोरं हृदयाय च ॥ ५८ ॥

नमस्कारन्नमः पश्चाद् ॐ हेन्तत्पुरुषन्तथा ।
वक्त्राय नम इत्यन्ते ॐ होमीशानमूर्तये ॥ ५९ ॥

नमस्कारं कनिष्ठाद्यमङ्गुष्ठान्तं न्यसेत्क्रमात् ।
ॐ सद्योजात पादमूर्तये नमः ॥ ॐ हिं वामदेवाय नमः ।

प्। १९९)

ॐ हुम् अघोरहृदयाय नमः ॥ ॐ हें तत्पुरुषाय नमः ।
ॐ होमीशानमूर्तये नमः ।

षडङ्गं तु ततः कुर्यादों हां हृदयाय नमः ॥ ६० ॥

ॐ हीं हं शिरसे स्वाहा । ॐ हों शिखायै च ततः परम् ।
वषडन्तं समुच्चार्य ततो ॐ हैं कवचाय हुम् ॥ ६१ ॥

ॐ हौं नेत्रत्रयाय वौषट् ॐ हः अस्त्राय फट् ।
अङ्गुलीषु सपर्या सु तदग्रेषु च विन्यसेत् ॥ ६२ ॥

कवचेन कराभ्यां च वेष्टयेत्तु विशेषतः ।
मूलमन्त्रं समुच्चार्य मूर्धाद्यर्घ्याद्यसंयुतम् ॥ ६३ ॥

महामुद्रां प्रदृश्येत चिन्तयेद्गुरु मण्डलम् ।

प्। २००)

शिखाग्रे द्वादशाङ्गुल्ये सहस्रदलसंयुतम् ॥ ६४ ॥

कोट्यादित्यप्रतीकाशं चन्द्रकोटि सुशीतलम् ।
चिच्छक्तिमात्रं रूपं च तारकर्णिकयोज्वलम् ॥ ६५ ॥

अष्टत्रिंशत्कलारूपं केसरोज्वलमुत्तमम् ।
पञ्चाक्षर स बीजाढ्यं यस्य मुखेतत्पुरुषं न्यसेत् ॥ ६६ ॥

अघोरं हृदये चैव वामं गुह्ये प्रकल्पयेत् ।
सद्योजातं न्यसेत्पादौ मकुटादि क्रमोन्यसेत् ॥ ६७ ॥

हृदये हृदयं न्यस्य शिरः शिरसि विन्यसेत् ।
शिखां शिखायां विन्यस्य कवचं स्तन मध्यतः ॥ ६८ ॥

प्। २०१)

नेत्रं नेत्रप्रदेशे वै दिक्ष्वस्त्रं विन्यसेत्क्रमात् ।
ओङ्कारं मूर्ध्नि विन्यस्य आकारं हृदि विन्यसेत् ॥ ६९ ॥

सूङ्कारं कण्ठदेशे तु विन्यसेन्नन्दिकेश्वर ! ।
अकारादिक्षकारान्तं श्रीकण्ठं विन्यसेत्क्रमात् ॥ ७० ॥

श्रीकण्ठान्तं ततः सूक्ष्मः त्रिमूर्तिरमरेश्वरः ।
अधिशोभारभूतिश्चातिथीशः स्थाणुको हरः ॥ ७१ ॥

झषेशो भौतिकस्सद्योजातश्चानुग्रहेश्वरः ।
अक्रूरश्च महासेनः स्वराणां मूर्तयो भवेत् ॥ ७२ ॥

क्रोधेशश्च ततश्चण्डः पञ्चान्तकशिवोत्तमः ।
एकरुद्रस्तथा कूर्म एकद्रुच्चतुराननः ॥ ७३ ॥

प्। २०२)

अजेशस्सर्व पेरीशो लाङ्गली दारुकस्तथा ।
अर्धनारीश्वरश्चोमाकान्तश्चाषाढदण्डिनौ ॥ ७४ ॥

अत्रिर्मीनश्च मेषश्च लोहिताश्च शिखी तथा ।
चलरण्डो द्विरण्डश्च समहाकालतानिनौ ॥ ७५ ॥

भुजङ्गेशोणिनाकीश खट्भीति च बकः पुनः ।
श्वेतेभ्र कूलकूली च शिवस्संवर्तकः स्मृतः ॥ ७६ ॥

पूर्णोदरी च विरजा तृतीया शाल्मली भवेत् ।
लोहालोहावर्तुला तु दीर्घकोणा तथैव च ॥ ७७ ॥

सुदीर्घमुखी गौरी च नवमी दीर्घजिह्विका ।
कुण्डोदर्यूर्ध्वकेशिन्यौ मुखी विकृतपूर्विका ॥ ७८ ॥

प्। २०३)

सज्वालिकीश्रिया विद्या मुख्याः स्युः स्वरशक्तयः ।
महाकाली सरस्वत्यौ सर्वसिद्धियुतौ तथा ॥ ७९ ॥

गौरीत्र्यैलोक्यविद्या च तथा मन्त्रात्मशक्तिके ।
भूतं माता विद्यते था लम्बोदरी नागर्ययौ ॥ ८० ॥

खेचरी मञ्जरी चैव विरूपी विरिणी तथा ।
कोदरी पूतना भद्रा कालीयोगिन्य एव च ॥ ८१ ॥

शङ्खिनी गर्जनी कालरात्रि कुब्जिन्य एव च ।
कपर्दिनी तथा भद्राजया च सुमुखेश्वरी ॥ ८२ ॥

रेवती मायवी चैव वारुणी वायवी तथा ।
रक्षोवधारिणीचान्या तथैव स गया च या ॥ ८३ ॥

प्। २०४)

लक्ष्मीश्च व्यापिनी मार्ये माख्या ताण्डवशक्तयः ।
एताभिः शक्तिभिः सार्धं विन्यसेदक्षरान्क्रमात् ॥ ८४ ॥

अकारं मूर्ध्नि विन्यस्य आकारं मुखवृत्तके ।
इकारं दक्षिणे नेत्रे ईकारं वामनेत्रके ॥ ८५ ॥

उकारं दक्षिणे कर्णे ऊकारं वामकर्णके ।
ऋकारं दक्षिणे नासि ॠकारं वामनासिके ॥ ८६ ॥

ऌकारं दक्षिणे गण्डे ॡकारं वामगण्डके ।
एकारं तु तथोर्ध्वोष्ठे ऐकारमधरे ततः ॥ ८७ ॥

ओकारमूर्ध्वदन्तोष्ठे औकारमथदन्तके ।
अङ्कारं तालुमूले च अःकारं तालुमध्यतः ॥ ८८ ॥

प्। २०५)

एवं विधिक्रमेणैव विन्यसेत्षोडश स्वरान् ।
कवर्गं दक्षिणे हस्ते चवर्गं वामहस्तके ॥ ८९ ॥

टवर्गं दक्षिणे पार्श्वे तवर्गं वामपार्श्वके ।
पवर्गं पृष्ठदेशे तु हकारं नाभ्यधःस्थितः ॥ ९० ॥

नाभौ मकारं न्यस्योर्ध्वे यकारायादि सप्तकान् ।
त्वगसृङ्मांस मेदोऽस्थिमज्जाशुक्ला * * * * ॥ ९१ ॥

एकारं हृदये न्यस्य लकारं गुददेशतः ।
क्षकारं गुह्यके न्यस्य न्यासमन्त्र समन्वितः ॥ ९२ ॥

ॐ अं श्रीकण्ठाय पूर्णोदर्यै नमः ।
ॐ आम् अनन्ताय बिन्दुजायै नमः ॥

प्। २०६)

ॐ जं सूक्ष्माय शाल्यै नमः ॥
ॐ रं त्रिमूर्तये लोलाक्ष्यै नमः ॥
ॐ उम् अमरेश्वराय वर्तुलायै नमः ॥
ॐ ऊम् अघीशाय दीर्घकोणायै नमः ॥
ॐ रं स्थाणवे दीर्घजिह्विकायै नमः ॥
ॐ ऌं हाराय कुण्डोदर्यै नमः ॥
ॐ ऋं भारभूतये दीर्घमुख्यै नमः ॥
ॐ ॠम् अधीशाय गोमुख्यै नमः ॥
ॐ एं न्यण्डुशाय ऊर्ध्वकेश्यै नमः ॥
ॐ ऐं भौतिकाय विकृतमुख्यै नमः ॥

प्। २०७)

ॐ ॐ सद्योजाताय ज्वालामुख्यै नमः ॥
ॐ औम् अनुग्रहेशाय उल्कामुख्यै नमः ॥
ॐ अम् अक्रूराय श्रीमुख्यै नमः ॥
ॐ हः महासेनाय विद्यामुख्यै नमः ॥
ॐ क्रोधीशाय महाकाल्यै नमः ॥
ॐ खं चण्डीशाय सरस्वत्यै नमः ॥
ॐ गं पञ्चान्ताय सर्वसिद्धिकार्यै नमः ॥
ॐ घं शिवोत्तमाय त्रैलोक्य विद्यायै नमः ॥
ॐ ङम् एकरुद्राय मन्त्रशक्त्यै नमः ॥
ॐ चं कूर्माय शक्त्यै नमः ॥

प्। २०८)

उम् एकनेत्राय भूतमात्रे नमः ॥
जम् चतुराननाय लम्बोदर्यै नमः ॥
झम् अजेशाय द्राविण्यै नमः ॥
ञम् सर्वाय नगर्यै नमः ॥
टम् सोमेश्वराय खेचर्यै नमः ॥
ठम् लाङ्गलिने मञ्जर्यै नमः ॥
डम् दारुकाय रूपिण्यै नमः ॥
ढम् अर्धनारीश्वराय वीरिण्यै नमः ॥
णम् उमाकान्ताय काकोदर्यै नमः ॥
तम् आषाढाय पूतन्यै नमः ॥
थम् दण्डिने भद्रकाल्यै नमः ॥

प्। २०९)

दम् अत्रये योगिन्यै नमः ॥
धम् मीनाय शङ्खिन्यै नमः ॥
नम् मेषाय गर्भिण्यै नमः ॥
पम् लोहिताय कालरात्र्यै नमः ॥
फम् शिखिने कुब्जिन्यै नमः ॥
बम् चिकरण्डाय कपर्दिन्यै नमः ॥
भम् द्विरण्डाय वज्रायै नमः ॥
मम् महाकालाय जयायै नमः ॥
यम् त्वगात्मने बलिसम्मुखेश्वर्यै नमः ॥
रम् असृगात्मने भुजङ्गेशाय रेवत्यै नमः ॥
लम् मांसात्मने पिनाकिने माधव्यै नमः ॥

प्। २१०)

वम् मेदसात्मने खड्गिने वारुण्यै नमः ॥
शम् शुक्लात्मने बकेश वायव्यै नमः ॥
षम् मज्जात्मने श्वेताय रक्षोवधारिण्यै नमः ॥
सम् शुक्लात्मने भ्रुकुटीशाय सहजायै नमः ॥
ॐ ह्रौ हम् प्राणात्मने बकुलिने लक्ष्म्यै नमः ॥
लम् शक्त्यात्मने शिवाय व्यापिन्यै नमः ॥
क्षम् आत्मने संवर्तकाय मायायै नमः ॥

ॐ ह्रौं ह्रीं पृथगुच्चार्य ईशानाय मूर्ध्ने नमः ॥
तत्पुरुषाय वक्त्राय अघोराय हृदयाय वा ॥ ९३ ॥

वामदेवन्तु गुह्याय सद्योजातं तु मूर्तये ।
तारं बीजं च शक्तिं च मन्त्राद्यैकं तमोन्तिकम् ॥ ९४ ॥

प्। २११)

ॐ ह्रौं ह्रीम् ईशानाय मूर्ध्ने नमः ॥
ॐ ह्रौ ह्रीम् अघोराय हृदयाय नमः ॥
ॐ ह्रौं ह्रीं वामदेवाय गुह्याय नमः ॥
ॐ ह्रौं ह्रीं सद्योजाताय मूर्तये नमः ॥

हृदयानि षडङ्गानि विन्यसेन्नन्दिकेश्वर ।
शान्त्यतीतानि मूर्धादि चरणानि न्यसेत्क्रमात् ॥ ९५ ॥

अष्टत्रिंशत्कलान्यासं विन्यसेन्नन्दिकेश्वर ! ।
ईशानस्य कलाः पञ्च पुरुषस्य चतुष्कलाः ॥ ९६ ॥

अघोरस्य कलाश्चाष्टौ वामदेव त्रयोदश ।
अष्टौ सद्यकला ज्ञेया मकुटादि क्रमान्न्यसेत् ॥ ९७ ॥

ईशानश्चेश्वरो ब्रह्म शिवश्चेति सदाशिवः ।
तत्पुरुषो महादेवो तन्नो रुद्रः प्रचोदयात् ॥ ९८ ॥

प्। २१२)

अघोरश्चाथघोरश्च ततो घोरस्तथैव च ।
ततो घोरतरेभ्यश्च सर्वतः शर्व इत्यपि ॥ ९९ ॥

सर्वेभ्यश्च नमस्तेस्तु रुद्रश्चाष्ट कलाः स्मृताः ।
वामो ज्येष्ठश्च रुद्रश्च कलविकरणस्तथा ॥ १०० ॥

बलविकरणो बलप्रमथनस्सर्वभूतदमनस्तथा ।
मनश्च उन्मनश्चैव वामदेवकलाः स्मृताः ॥ १०१ ॥

सद्योजातश्च सद्यश्च भवश्चोद्भव एव च ।
तथानादिभवश्चैव भवस्कभवदुद्भवः ॥ १०२ ॥

अष्टत्रिंशत्कलाः प्रोक्ताः कलाशक्तिरथोच्यते ।
शशिनीइ चाङ्गगा चेषा मरीच ज्वालिनी तथा ॥ १०३ ॥

प्। २१३)

एताः पञ्चकलाः पञ्चपञ्चमूलोपरि न्यसेत् ।
निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च ॥ १०४ ॥

एवं चतुष्कला शक्तिरीरिताचोर्ध्ववक्त्रके ।
तमो दोहाक्षया निद्रा धृतिः क्षान्तिः स्मृतिः क्षमा ॥ १०५ ॥

अघोरे चाष्टशक्तिश्च वामदेवे तथोच्यते ।
रजपक्षापतिः पाल्या कामांस्यन्धमनी क्रिया ॥ १०६ ॥

तृष्णा मोहक्षुधा चिन्ता मोहिनी भ्रमणी तथा ।
वामदेवकलाशक्तिस्त्रयोदश समीरिताः ॥ १०७ ॥

सिद्धिर्द्युतिश्च लक्ष्मी वा मेधा कान्तिःस्वधा प्रजा ।
सद्यश्चाष्टकलाशक्तिरीरिता नन्दिकेश्वर ॥ १०८ ॥

प्। २१४)

ईशानस्य कलाः पञ्च ऊर्ध्वमूर्धादि पञ्चके ।
ऊर्ध्ववक्त्रे शक्त्यतीतां पूर्वादि पुरुषोद्भवः ॥ १०९ ॥

एवं चतुर्षु वक्त्रेषु विन्यसेच्छक्तिसंयुताः ।
अघोरहृदये कर्णे सव्ये वामकरे तथा ॥ ११० ॥

नाभौ च जठरे पृष्ठे वाक्षस्यापि तथैव च ।
वामदेवं च गुह्ये च तथैव वृषणद्वये ॥ १११ ॥

ऊरुद्वये च जान्वोश्च जङ्घायुग्मे तथैव च ।
स्फिक्त्वज्ये च कटीदेशे पार्श्वयोर्विन्यसेत्क्रमात् ॥ ११२ ॥

सद्योजातः पदद्वन्द्वे पाणिद्वन्द्वे तथैव च ।
नासिकायां शिरोदेशे बाहुयुग्मे च विन्यसेत् ॥ ११३ ॥

प्। २१५)

ओमीशानस्सर्वविद्यानां शशिन्यै नमः इत्यूर्ध्वशिरसि ॥
ओमीश्वरस्सर्वभूतानां गदायै नमः इति पूर्वशिरसि ॥
ॐ ब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्मा इष्टदायै नमः इति दक्षिण शिरसि ॥
ॐ शिवो मे अस्तु मरीच्यै नम इत्युत्तर शिरसि ॥ सदाशिवों ज्वालिन्यै नम इति
पश्चिम शिरसि ॥

ॐ शान्त्यतीताय नम इत्यूर्ध्ववक्त्राय नमः ॥
ॐ तत्पुरुषाय विद्महे शान्त्यै नम इति पूर्ववक्त्रे ॥
ॐ महादेवाय धीमहि विद्यायै नम इति दक्षिणवक्त्रे ॥
तन्नो रुद्रः प्रतिष्ठायै नमः । इत्युत्तरवक्त्रे ॥
प्रचोदयान्निवृत्त्यै नम इति पश्चिमवक्त्रे ॥

प्। २१६)

अघोरेभ्यस्तमां लयै नमः । इति हृदि ॥
अथ घोरेभ्यो मोहायै नमः । कण्ठे ॥
अघोरायै नमः दक्षिणांसे ।
अघोरतरेभ्यो निद्रायै नमः । वामहंसे ॥
सर्वतस्सर्वधृत्यै नमः नाभौ ॥
सर्वेभ्यः क्षान्त्यै नमः जठरे ॥ नमस्ते अस्तु रुद्रस्य समृतौ नमः पृष्ठे

रूपेभ्यः क्षयायै नमः उरसि ॥ एवमष्टाघोरकलाः ॥

वामदेवायै नमः कलायै नमः गुह्ये ॥ च ज्येष्ठाय नमो यक्षाय नमो
लिङ्गे ॥ रुद्राय नमो रत्यै नमो दक्षिणोरौ ॥ कालाय नमः पाल्यायै नमो
नमः । वामोरौ ॥ कल विकरणाय विकरणायै नमः ॥

प्। २१७)

संयमिन्यै नमः वामजानुनी ॥ बलक्रियायै नमः दक्षिणजङ्घायाम् ॥
विकरणाय नमः स्त्रणायै कामायै नमः वामजङ्घायाम् ॥
बलमोहनायै नमः दक्षिणस्फिचि ॥ प्रमथनायै नमः क्षुधायै नमः
वामस्फिचि ॥ सर्वभूतदमनाय नमः दक्षिणजानुनि ॥ चितायै नमः
कट्याम् ॥ मोहिन्यै नमः दक्षिणपार्श्वे उन्मत्तायै नमः भ्रामिण्यै नमः
वामपार्श्वे ॥ वामदेवकलास्त्रयोदश ॥

सद्योजातः प्रपद्यामि सिद्ध्यै नमः दक्षिणपादे ॥
सद्योजाताय नमः ऋद्ध्यै नमः वामपादे ॥

प्। २१८)

भवेद्युतये नमः दक्षिणपाणौ ॥ अभवे अलक्ष्म्यै नमः वामपाणौ ॥
अनादिभवे नमः मेधायै नमः नासिकायाम् ॥ भजस्व मां कान्त्यै नमः
ललाटे ॥ भवस्वधायै नमः दक्षिणबाहौ ॥ उद्भवाय प्रजायै नमः
वामबाहौ ॥ इति सद्योजातकलाः अष्टौ ॥

पञ्चब्रह्मषडङ्गैश्च कलान्यासं समाचरेत् ।
केवलं बीजमन्त्रैश्च देववक्त्रादिरङ्गकैः ॥ ११४ ॥

नेत्रेषु देवस्योरसि मूलेन व्यापकं न्यसेत् ।

इति न्यासविधिः ॥

अन्तर्यागं ततः कुर्याद् ध्यानपूजापुरस्सरम् ॥ ११५ ॥

प्। २१९)

भावनाद्यैश्च पुष्पाद्यैर्हृदम्भोजे शिवं यजेत् ।
तन्नाभिकन्दात्सम्भूतं दलाष्टक समन्वितम् ॥ ११६ ॥

कर्णिकाकेसरैर्युक्तं सुषुम्नापार्श्व संस्थितम् ।
आधारशक्तिमारभ्य क्षित्यन्तं चासनं भवेत् ॥ ११७ ॥

शिवासनं च मूर्तिं च विन्यसेन्नन्दिकेश्वर ।
आवाहनादिबल्यन्तं मन्त्राणां तर्पणं तथा ॥ ११८ ॥

भावद्रव्यैरहंसाद्यैर्गन्धगत्या सुपूजयेत् ।
सदाशिवस्वरूपे तु भक्तियुक्तो विशेषतः ॥ ११९ ॥

पिङ्गलानाडिद्वारेण नाभिकुण्डे स्वकोदितम् ।
शिवाग्निं पूजयेत्तत्र बलिं याजनवत्क्रमात् ॥ १२० ॥

प्। २२०)

इडया पूरकाकृष्य सुधया च शिवाणुभिः ।
द्वादशान्तामृतेनैव कर्तव्यं नन्दिकेश्वर ॥ १२१ ॥

शरदिन्दु प्रतीकाशं बिन्दुरूपं महेश्वरम् ।
ललाटदेशमध्यस्थं विमलं चिन्तयेत्सदा ॥ १२२ ॥

आत्मशुद्धिक्रमश्चोक्तः स्थानशुद्धिं शृणुष्वह ।
प्रोक्षयेदस्त्रमन्त्रेण सामान्यार्घ्यजलेन च ॥ १२३ ॥

मूलं नेत्रत्रयं न्यस्य दिव्यदृष्ट्या वलोकयेत् ।
पात्रशुद्धिस्ततस्तत्र तत्तद्द्रव्यं च शोधयेत् ॥ १२४ ॥

सौवर्णं रजतं ताम्रं केवलाक्षरशङ्खकम् ।
पलाशपद्मपत्रोत्थं दारवं मृत्तिकामयम् ॥ १२५ ॥

प्। २२१)

अन्यद्वा यन्त्रिकादिस्थं परमुक्तं शिवार्चने ।
प्रक्षाल्यास्त्राम्बुना पश्चाच्चर्मणाधोमुखं कुरु ॥ १२६ ॥

विजृम्भणं च नेत्रं च हृदयेन तु शोधयेत् ।
बिन्दुप्रसृतपीयूषरूपतोयेन पूरयेत् ॥ १२७ ॥

उशीरं चन्दनं पाद्ये पश्चादाचमनीयकम् ।
एलालवङ्गतक्कोलजातिकर्पूरसंयुतम् ॥ १२८ ॥

पूगरेणुकसप्तैते वेद्यमाचमनीयकम् ।
धूपक्षीरकुशाग्राणि पुष्पदूर्वाक्षतानि च ॥ १२९ ॥

तिलसिद्धार्थकं चैव मध्यमष्टाङ्गमुत्तमम् ।
शुद्धगन्धेन तोयेन हृदयेन च पूरयेत् ॥ १३० ॥

प्। २२२)

सामान्यार्घ्यं यथा युक्तं स्नापनं गन्धवारिणा ।
चन्दनागरुकर्पूरकोष्ठकुङ्कुम पत्रकम् ॥ १३१ ॥

उशीरं च जलं चैवमष्टगन्धं शिवार्चने ।
षडङ्गेन हृदा पूर्य पूरयित्वाऽभिमन्त्रयेत् ॥ १३२ ॥

रक्षां विधायशस्त्रेण वर्मणाचावगुण्ठयेत् ।
पुष्पं च निक्षिपेत्पात्रे शोधयेद्धेनुमुद्रया ॥ १३३ ॥

श्वेतार्कतुलसीं चैव निगुण्डी भद्रकासुमम् ।
दूर्वाम्रबिल्व जम्बूकमुनिपत्रकपित्थजम् ॥ १३४ ॥

मातुलुङ्गं च वकुलं कर्णिकारामहीवतीम् ।
सप्तच्छदं प्रियङ्गुं च लवङ्गं नागकेसरम् ॥ १३५ ॥

प्। २२३)

अङ्कोलं भुजपत्रं च कदम्बं बकपुष्पकम् ।
किरञ्चारण्डकं गुञ्जा दीर्घवृत्तं च चम्पकम् ॥ १३६ ॥

पुन्नागो देवदारुश्च बिल्वो धूर्धूर एव च ।
तमालश्चाग्निमन्थश्च पाटलो वरुका तथा ॥ १३७ ॥

ब्रह्मकी च परिक्रूर सभातेमाकुली तथा ।
भृङ्गराजश्च क्रीणीहिदानवं सुमुखी तथा ॥ १३८ ॥

सुगन्धि मुण्डिसूर्या च पादपर्णी तथैव च ।
देवताली च मल्ली च कङ्किरातं तथैव च ॥ १३९ ॥

या साचिकरवीरं च नन्द्यावर्तं तथैव च ।
ह्रीबेरं ग्रन्थिपर्णी च महापद्मं तथैव च ॥ १४० ॥

प्। २२४)

पद्मं च मालती चैव कल्हारं द्रोणपुष्पकम् ।
व्याघ्रात पुष्पमेतेषां सुपत्रैः पुष्पकैरपि ॥ १४१ ॥

नन्द्यावर्त्त्योदये चैव मध्याह्ने करवीरकम् ।
सायं च मल्लिका प्रोक्ता निशीथेऽपि च मालती ॥ १४२ ॥

यत्कालोचित पुष्पाणि तत्काले तैश्च पूजयेत् ।
मुकुलं पतितं शीर्णमाघ्रातं जन्तु दूषितम् ॥ १४३ ॥

अङ्गसंस्पृष्टकं वापि पर्यूषितं न पूजयेत् ।
सर्वेषां पद्मपुष्पाणां नीलोत्पलमिदं परम् ॥ १४४ ॥

सहस्रनीलोत्पलतो भक्तिरत्यन्तमुत्तमा ।
भक्तिः श्रद्धाभियुक्ता चेत्तस्मादभ्यधिकं फलम् ॥ १४५ ॥

प्। २२५)

भक्तिश्रद्धासुविश्वासैरेतैर्युक्तस्समो भवेत् ।
एकचित्तस्सुसंयुक्तो निन्दितैश्चापि पूजयेत् ॥ १४६ ॥

सद्यः पूजनमेवं हि भवेत्तत्त्रितयं परम् ।
पुष्पाभावेऽपि पत्रं स्यात्पत्राभावे फलं भवेत् ॥ १४७ ॥

फलाभावे तण्डुलाद्यै स्त्रितयैरपि पूजयेत् ।
पूजोपकारपुष्पादि निषिञ्चेदर्घ्यवारिणा ॥ १४८ ॥

अस्त्रदृष्टेन जप्तेन दिव्यदृष्ट्या वलोकयेत् ।
द्रव्यशुद्धिरियं प्रोक्ता मन्त्रशुद्धिरथोच्यते ॥ १४९ ॥

प्रणवं पूर्वमुच्चार्य बिन्दुनादं ततः परम् ।
सर्वमन्त्रं च तन्मध्ये नमस्कारान्तमुच्चरेत् ॥ १५० ॥

प्। २२६)

तदन्ते च कलायुक्ता मन्त्रशुद्धिरितीरिता ।
दिवा पूजां च गृह्णाति सूर्यस्सोमस्तथा निशि ॥ १५१ ॥

सन्ध्यायाः पूजनं चादौ गृह्णाति च पुनः पुनः ।
चन्द्रार्कनाशनं लब्ध्वा गुरुवक्त्रेण पूजयेत् ॥ १५२ ॥

आत्मानं चैव पुष्पेण पूजयेदर्घ्यवारिणा ।
पञ्चगव्यं च सङ्कल्प्य स्नपनार्थं विशेषतः ॥ १५३ ॥

लिङ्गस्य पूर्वभागे वा ईशाने वापि कल्पयेत् ।
गोमयेनोपलिप्याथ मण्डलं चतुरश्रकम् ॥ १५४ ॥

द्विहस्तं हस्तमात्रं वा स्थण्डिलं दर्भसंयुतम् ।
पञ्चकोष्ठं प्रकल्प्येत मध्ये शिवपदं यजेत् ॥ १५५ ॥

प्। २२७)

पूर्व सदाशिवं पूज्य विद्यातत्वं च दक्षिणे ।
उत्तरे पुरुषं तत्वं पश्चिमे कालतत्वकम् ॥ १५६ ॥

एवं क्रमेण सम्पूज्य तेषु पात्राणि विन्यसेत् ।

ॐ हां शिवतत्वाय नमः ॥
ॐ हां सदाशिवतत्वाय नमः ॥
ॐ हां विद्यातत्वाय नमः ॥
ॐ हां कालतत्वाय नमः ॥

सुप्रतिष्ठं च शान्तं च तेजोरूपं यथा तथा ॥ १५९ ॥

रक्षोदयामृतं रूपं पञ्चैतानि प्रपूजयेत् ।
मध्येक्षीर कुडुम्बं पूर्व प्रस्थास्य दध्युतः ॥ १५८ ॥

घृतं दक्षिणके चैककुडुम्बेन समन्वितम् ।
उत्तरे प्रस्थगोमूत्रं गोमयं गोकुलाहृतम् ॥ १५९ ॥

प्। २२८)

पश्चिमे जलसंयुक्तं पञ्चपादं भवेत्तदा ।
कुशोदकं चैशदेशे पूरयेच्छुद्धवारिणा ॥ १६० ॥

षट्त्रिंशद्दर्भ संयुक्तमथवा पञ्चविंशतिः ।
द्वादशं पञ्चकं वापि त्रिभिर्वा सम्प्रकल्पयेत् ॥ १६१ ॥

कूर्चं प्रदक्षिणं तत्र भस्ममात्रं च दीर्घकम् ।
ग्रन्थेरुपरि चाग्राणि चतुरङ्गुलमेव च ॥ १६२ ॥

कालमात्रेण वा कूर्चं कुशाय च कुशोदकम् ।
ईशानं क्षीरपात्रे तु वारमात्रं जपेत्क्रमात् ॥ १६३ ॥

द्विवारं पुरुषं पूर्वं पूजयेन्नन्दिकेश्वर ।
त्रिवारं घोरमन्त्रेण घृतपात्रं तु दक्षिणे ॥ १६४ ॥

प्। २२९)

उत्तरे वामदेवेन चतुर्वारं भवेत्ततः ।
सद्यः पश्चिमभागे च विन्यसेत्पञ्चवारकम् ॥ १६५ ॥

कुशोदकं षढृदयमन्त्रेणैव तु मन्त्रयेत् ।
मध्य पात्रे तु दध्यादीन्मूलमन्त्रेण योजयेत् ॥ १६६ ॥

पञ्चगव्यमिदं प्रोक्तं पञ्चामृतमथोच्यते ।
पञ्चगव्यं च पुरतः पूर्ववत्स्थण्डिलं भवेत् ॥ १६७ ॥

क्षीरं मध्ये दधि पूर्वे दक्षिणे घृतमेव च ।
उत्तरे मधु संयोज्य शर्करा पश्चिमे भवेत् ॥ १६८ ॥

अध्योदक प्रदानं च मन्त्रन्यासादि पूर्ववत् ।
पञ्चामृतमिदं प्रोक्तं शिवस्य स्नपनं भवेत् ॥ १६९ ॥

प्। २३०)

पावके नैर्-ऋते वापि सुखासनः शिवं यजेत् ।
सम्मुखीकृत्य देवेशं पूजने चोपचारकम् ॥ १७० ॥

पूजासम्भारमखिलं हृदयेनाभिमन्त्रितम् ।
कवचे नावगुण्ठ्यैव धेनुमुद्रां प्रदर्शयेत् ॥ १७१ ॥

कुसुमं चासने दत्वा तस्मिन्नीराजनम् ।

याने चोद्धूलने चैव सन्ध्यावन्दनकेऽपि च ।
आवश्य बन्धनैर्वस्त्रैः सदावाचंयमो भवेत् ॥ १७३ ॥

आत्मार्थं च विशेषेण प्रस्थारादींश्च कारयेत् ।
तारयित्वा महाघण्टान्निरासायश्च लक्षणम् ॥ १७४ ॥

प्। २३१)

पूर्वकालेन सहितां पूजां चैव विशेषतः ।
गायत्र्या लिङ्गमभ्यर्च्य पञ्चब्रह्मभिरर्चयेत् ॥ १७५ ॥

तेन सद्यादिनाबाह्य निर्माल्यं लिङ्गतः क्षिपेत् ।
कनिष्ठानामिकाभ्यां तु पुष्पं सङ्गृह्य संयुतः ॥ १७६ ॥

निर्माल्यक्षेपणे काले पुष्पं तन्मूर्ध्नि विन्यसेत् ।
कदाचित्पुष्पशून्यं तु न कुर्याल्लिङ्गमूर्धनि ॥ १७७ ॥

ऐशं चण्डाय निर्माल्यं हृदयेन निवेदयेत् ।
अस्त्रेण पिण्डितालिङ्गं प्रक्षाल्य च मुहुर्मुहुः ॥ १७८ ॥

योगिनस्तु विशेषेण नवधारं विचिन्तयेत् ।
सकलीकरणं पश्चात् कनिष्ठाद्यं गुलान्तकम् ॥ १७९ ॥

प्। २३२)

हृदादिमन्त्रविन्यासकरणं भजते सुधीः ।
कूर्ममुद्रां परित्यज्य महामुद्रां प्रकल्पयेत् ॥ १८० ॥

मूलेन व्यापकं कुर्यात् करयोरुभयोरपि ।
कोटिकोटि शिवस्यास्त्रं रक्षार्थं विघ्नवारणम् ॥ १८१ ॥

क्षिपेदाशासु काष्ठासु तालत्रय पुरस्सरम् ।
प्राकारं कवचेनैव परिघावेष्टितं बहिः ॥ १८२ ॥

ऊर्ध्वाधश्शक्तिजालेन सर्वत्रैव तु भावयेत् ।
दर्शयेत्तु महामुद्रां मस्तकाच्चरणावधि ॥ १८३ ॥

प्राणायामत्रयं कृत्वा प्रणवेन समन्वितम् ।
वामेन षोडशं मात्राम् अकारेण तु पूरयेत् ॥ १८४ ॥

प्। २३३)

उकारेण चतुष्षष्टिमात्रकं कुम्भयेत्ततः ।
द्वात्रिंशन्मात्रयारेच्यं मकारेण विशेषतः ॥ १८५ ॥

कनिष्ठाङ्गुष्ठपूर्वं तु संहारं सद्यपूर्वकम् ।
नेत्रहस्ततले न्यस्य तर्जन्या चास्त्रकं भवेत् ॥ १८६ ॥

पादादिमूर्धपर्यन्तं यदिना न्यास उच्यते ।
अङ्गुष्ठादि कनिष्ठान्तमैशान्यादिश्च सृष्टिकम् ॥ १८७ ॥

मध्यमानामिके चैव कनिष्ठा जैर्पिका तथा ।
न तु त्रयं शिखां चैव शिरोहृदयादिना क्रमात् ॥ १८८ ॥

निवृत्त्यादिकलाः पञ्च क्रमेणैव तु विन्यसेत् ।
ईशानं मूर्ध्नि विन्यस्य * * * * * * * * ॥ १८९ ॥

प्। २३४)

एवं पद्मं सुसञ्चिन्त्य तस्मिन्सम्पूजयेत् क्रमात् ।
परात्परतरं पश्चात् परात्परमनन्तरम् ॥ १९० ॥

एवं प्रकारं स्वगुरुं चिन्तयेत्पद्ममध्यमे ।
ज्ञानयोग विहीनश्चेद् दीपाकारं विचिन्तयेत् ॥ १९१ ॥

हृत्पद्मकर्णिका मध्ये सूर्यसोमाग्निशक्तिवत् ।
एवं बिम्बचतुष्काणाम् ऊर्ध्वे संहार मुद्रया ॥ १९२ ॥

(देह * * * * * * * * * * * * * *

ॐ हां हं हां समुच्चार्य चात्मने नम इत्यपि ।
ॐ हां हं हाम् आत्मने नमः ॥

तस्योपरि च शक्तिं च व * * * * * * *

प्। २३५)

अथापि द्वादशान्तेन विधायान्यत्र शोधयेत् ।
पृथिव्यादीनि भूतानि म * * * * * * *

लकार बीजसंयुक्तमिन्द्रबीजस्य दैवतम् ।
हृद्वं सद्यमन्त्रस्य निवृत्तिकलया * * * ॥

ब्रह्मास्यान्मण्डलेशः स्यात्यादजान्वन्तरं स्मरन् ।
ओङ्कारं पूर्वमुच्चार्य * * * * * * * * ॥
हाङ्कारं पञ्च * * * * * श्श्छेदकं भवेत् ॥ १९५ ॥

ॐ ह्लां ह्लां ह्लां ह्लां ह्लां हुं फट् ॥

एवं भूमण्डलं चिन्त्य वारुणं मण्डलं तथा ॥ १९६ ॥

प्। २३६)

द्रवरूपं वकाराढ्यं वारुणं बीजदैवतम् ।
पद्मद्वितीयसंयुक्तं शिरोधाम समन्वितम् ॥ १९७ ॥

मण्डलाधि पतिर्विष्णुः प्रतिष्ठा कलयान्वितः ।
आप्यमेवं सुसञ्चिन्त्य प्रणवं पूर्वमुच्चरन् ॥ १९८ ॥

ह्रीङ्कार * * * * * * * * * * * * *
दर्शं च रूपं च गुणत्रयसमन्वितम् ।
रुद्राधिदैवतं बिम्बं चिन्तयेन्नन्दिकेश्वर ॥ १९९ ॥

गलाद्भूदेशपर्यन्तं बिन्दुषट्के ।

युङ्कार संयुतम् ॥

बीजाधि दैवतं वायुः शान्त्या च कलयान्वितम् ॥ २०० ॥

कवचं पुरुष संयुक्तं शब्दस्व ।

प्। २३७)

महेशस्तत्र कीर्तितः ।
औङ्कारमादौ सञ्जप्य हैं हुं फट् कककास्तथा ॥ २०१ ॥

ॐ ह्यैं ह्यैं हुं फट् कृतम् । ए * * * * * * परम् ।
भ्रूदेशाद्ब्रह्मरन्ध्रान्तं शुद्धस्फटिकसन्निभम् ॥ २०२ ॥

संवृत्तलाञ्छनं बिन्दुबीजं हुङ्कारमेव च ।
शब्द जम देवस्सदाशिव इतीरितः ॥ २०३ ॥

अस्त्रं चैशानमन्त्रं च ॐ जं हुं फट् ततः पुनः ।
एतेषां * * * * * * * * * * * स्तधा ।
सदाशिवोपरिगतो बिन्दुनाथस्ततोपरि ॥ २०४ ॥

नादो परिस्थिता शक्तिश्शक्तिमध्ये परः शिवः ।
शिवो ब्रह्म परन्धाम परमात्मा सनातनः ॥ २०५ ॥

प्। २३८)

तत्वं सूक्ष्मं परेशानं शक्तिस्थान निरञ्जनम् ।
अव्यक्तं व्यक्ताव्यक्तं वाच्यावाच्यमनौपमम् ॥ २०६ ॥

तस्माद्योगेन मनसा निध्यायेदीश्वरः परः ।
गुरुप्रसादमार्गेण सर्वं सिध्यति सर्वदा ॥ २०७ ॥

तस्मात्सर्वार्थ सिद्ध्यर्थं गुरुवन्दनमुत्तमम् ।
अथ मारुतरन्ध्रेण पृथिवीं शोषयेत्ततः ॥ २०८ ॥

पृथिवीमन्त्रकेणैव गुणवर्णादिकं पुनः ।
ब्रह्मणे निखिलं दद्याद्विष्णवे वारिमण्डलम् ॥ २०९ ॥

वह्निना शोध्य तद्बिम्बं वह्ने बिम्बगुणादिकम् ।
रुद्राय दद्यात्तत्सर्वं वह्निं तोयेन शोधयेत् ॥ २१० ॥

प्। २३९)

वायुं बिम्बगुणादींस्तु चेश्वराय निवेदयेत् ।
पृथिव्यां वायुं संशोध्य व्योमशब्दगुणादिकम् ॥ २११ ॥

सदाशिवाय तद्दद्याद् दिव्यभावेन शोधयेत् ।
अथवा स्वशरीरं च वटवृक्षादिकं स्मरन् ॥ २१२ ॥

ऊर्ध्वमूलमधश्शाखं शोषणादि च पूर्ववत् ।
पादाङ्गुष्ठद्वयोर्मध्ये विचिन्त्यसुषिरं तनौ ॥ २१३ ॥

व्यापिनं चिन्तयेच्छक्तिं सुषिरान्तर्बहिः क्रमात् ।
ह्यैङ्कारशान्तियुक्तेन कुम्भकेनाथ शोधयेत् ॥ २१४ ॥

ह्यैः ह्यैः शान्तिकलायैव हुम्फड्मन्त्रं भवेत्ततः ।
ह्राङ्कारेणाग्निबीजेन सुषिरं चिन्तयेत्पुनः ॥ २१५ ॥

प्। २४०)

विद्यया कलया युक्तं ज्वलत्कालानलोपमम् ।
ॐ ह्रूं ह्रूं ह्रूं विद्याकलायै नमः ।
हुं फट् ततश्च काख्येन तत्सर्वं हृदि भावयेत् ॥ २१६ ॥

वायुनापि प्रतिध्यायेत्तत्सर्वं क्षीरसागरे ।
रेचकाख्येन कर्तव्यं नभोरूपमतीतया ॥ २१७ ॥

ॐ हां शान्त्यतीतकलायै नमः । हुं फट् कृतः ।
एकोच्चारेण कर्तव्यं नभोरूपं तु धारणात् ॥ २१८ ॥

शुद्धस्फटिकसङ्काशं चिन्तयेन्नन्दिकेश्वर ।
शिरोह्यनन्त पद्माद्यैः सौरीं धारां विचिन्तयेत् ॥ २१९ ॥

तस्मिन्मन्त्रं समुच्चार्य ॐ हौं च शक्तये वौषट् ।
ब्रह्मरन्ध्र शान्त्यतीतकलावधिः ॥ २२० ॥

प्। २४१)

एकोच्चारेण कर्तव्यं ततः शान्तिकलावधि ।
सामान्यार्घ्य जलेनैव स्नापयेल्लिङ्ग शुद्धये ॥ २२१ ॥

लिङ्गशुद्धिः क्रमादुक्ता पञ्चशुद्धिरिहोच्यते ।
इत्थमात्माश्रयं द्रव्यं मन्त्रलिङ्गं विशुद्धिषु ॥ २२२ ॥

कृतासु पूजनं कार्यं देवस्य वचनं यथा
ताम्रपीठे च नैर्-ऋत्यां पूजयेत्तु गजाननम् ॥ २२३ ॥

ऐशान्यां गुरुपङ्क्तिं च पूजयेन्नन्दिकेश्वर ।
आवाहनादिकं सर्वं स्वस्वमन्त्रेण कारयेत् ॥ २२४ ॥

दक्षिणे दक्षिणामूर्तिमुत्तरे तु नटेश्वरम् ।
ब्राह्मे विरिञ्च वारुण्याम् आग्नेय्यां महिषान्तकीम् ॥ २२५ ॥

प्। २४२)

वायव्यां दिशि गाङ्गेयं पूजयेच्च समाहितः ।
प्रणवं पूर्वमुच्चार्य ह्रीं गणपतये नमः ॥ २२६ ॥

समस्तमन्त्र संसृष्टिस्थिति संहृतिकारणम् ।
समस्ताधारमाधेयं गुरुमन्त्रं महाद्भुतम् ॥ २२७ ॥

हुङ्कारबीजसंयुक्तम् आं हां गुं गुरुभ्यो नमः ।
ॐ हां हीं समुच्चार्य दक्षिणामूर्तये नमः ॥ २२८ ॥

ॐ हां महेश्वरायेति नमोऽन्तं मन्त्रमुच्चरेत् ॥
ॐ हां महेश्वराय नमः ।
ॐ हां ब्रह्मेश्वरायेति नमोऽन्तं मन्त्रमुच्चरेत् ॥ २२९ ॥

ॐ हां ह्रीं ब्रह्मेश्वराय नमः ।
ॐ हां हुङ्कारमुच्चार्य दुर्गायै च नमोन्तकम् ।
ॐ हां हुं दुर्गायै नमः ।

प्। २४३)

ॐ हां स्कन्दाय सम्भाष्य नमस्कारान्तमीरितम् ॥ २३० ॥
ॐ हां स्कन्दाय नमः ॥

इति षमणीये पूजार्णवे शिवकाण्डे अन्तर्यागादि विधिरेकोन त्रिंशत् पटलः ॥