अथ वक्ष्ये विशेषेण नासिका लक्षणं परम् ।
ललाटनासिका ख्याता शिखरे तारसादृशाः ॥ १ ॥
शिखरस्य तु विस्तारं त्रिचतुष्पञ्चभाजिते ।
क्रमान्नासीविशालांशम् उत्तमामध्यमाधमा ॥ २ ॥
महानासीमिति ख्याता त्रिविधा सा प्रकीर्तिता ।
समं त्रिपादमर्धं वा शिखरान्नासिनीव्रकम् ॥ ३ ॥
तद्व्यासं त्रिचतुर्थांशं हीनं शेषं गलोर्ध्वगम् ।
नासिकातुङ्गमाख्यातं तन्मध्योच्चमथापि वा ॥ ४ ॥
शक्तिध्वजं तदूर्ध्वे तु नासीतुङ्गार्धमेव वा ।
त्रिभागं वा त्रिभागैकभागं वाथ तदुन्नतम् ॥ ५ ॥
तच्छक्तिध्वजतुङ्गन्तु गुणभागविभाजिते ।
द्विभागं किम्पुरी वक्त्रं शेषांशं गलमानकम् ॥ ६ ॥
दण्डं तद्गलतारं स्याद् द्विगुणं किम्पुरीमुखम् ।
शक्तिध्वजोपरिष्टात्तु पत्रं वाथ सशूलकम् ॥ ७ ॥
किम्पुरीवक्त्रतुङ्गस्य समं शुलोदयं भवेत् ।
पत्रं चेत्तेन मानेन यथा सौन्दर्यमाचरेत् ॥ ८ ॥
विस्तारे मुखपट्यास्तु दण्डमध्येर्धमेव वा ।
वल्लिमण्डलचित्राद्यैः भूषयेन्मुखपट्टिका ॥ ९ ॥
मुखपट्ट्या विशेषं तु अवगाढमुदाहृतम् ।
शयितस्थितपट्ट्याभा मृणाल्यादि विभूषितम् ॥ १० ॥
शुलाभमतलाभं वा सव्यालं व्यासनादकम् ।
मालिका कूटकोष्ठादि मण्डितं वा विमानवत् ॥ ११ ॥
चित्रपत्राख्यमकरतोरणाग्रमथापि वा ।
सभद्रं तु महानासी पादसर्वाङ्गसुन्दराः ॥ १२ ॥
उत्तरं वाजनाब्जस्य क्षेपणं नासिकादयः ।
कल्पयित्वा विशेषेण करोत्तरदि मानतः ॥ १३ ॥
ऊर्ध्वे सहविशालं वा त्रिपादं वार्धमेव वा ।
नासिकास्तम्भविस्तारं कण्ठोत्तरान्तमुन्नतम् ॥ १४ ॥
वस्वश्रं वाथ वृत्तं वा युगाश्रं वा तदाकृतिः ।
नासिकायास्तु विस्ताराद् द्विदण्डं वा त्रिदण्डकम् ॥ १५ ॥
हीनं शेषं विशालं स्यात् नास्याग्रे बाह्यसीमकम् ।
नासिकाङ्घ्रिद्वयोर्मध्ये दिङ्मूर्तिस्थापनं कुरु ॥ १६ ॥
महानासीमिदं प्रोक्तं क्षुद्रनासीविधिं शृणु ।
सार्धदण्डं द्विदण्डं वा * * * वाथ विस्तृतम् ॥ १७ ॥
तत्तारं त्रिचतुर्थांशं हीनं शेषोदयं भवेत् ।
कपोतालम्बनात्कक्षं नासिकोच्चं तु कल्पयेत् ॥ १८ ॥
प्रतिवाजन सीमान्तं तस्यशक्ति ध्वजोन्नतम् ।
तदुच्चं तु त्रिधाभज्य एकांशं कण्ठमानकम् ॥ १९ ॥
शेषं किम्पुरिवक्त्रोच्चतारं युक्तिवशान्नयेत् ।
ना सीतारार्धगाढं स्याद्गाढार्धं मुखपटिटिका ॥ । २० ॥
व्यासं लतादिभिर्भूष्यं नानालङ्कारसंयुतम् ।
पादं प्रतिकपोतेषु कल्पयेत्स्वस्तिकाकृतिम् ॥ २१ ॥
मध्ये च कूटशालानां पञ्जरे चात्प नासिका ।
कल्पयेत्तु विशेषेण शिखरे भद्रनासिकाः ॥ २२ ॥
शालाग्रयोस्तु कर्तव्या ललाटाख्यानु नासिका ।
कल्पयेत्पञ्जरस्थाने महानास्याख्य नासिका ॥ २३ ॥
नासिका लक्षणं प्रोक्तं तथा प्रासादमानकम् ।
इत्यंशुमान्काश्यपे नासिका लक्षणपटलः (एकविंशः) ॥ २१ ॥