०३

अथ वक्ष्ये विशेषेण वास्तु होमविधिं परम् ।
हर्म्ये त्वाद्येष्टकाकाले लिङ्गसंस्थापने तथा ॥ १ ॥

सकलस्थापने चैव सम्प्रोक्षणे तथैव च ।
बाललिङ्गप्रतिष्ठायां मण्टपे नृत्तरङ्गके ॥ २ ॥

सभायां यागशालायां वास्तुहोमं समाचरेत् ।
आचार्यलक्षणोपेतः स्वाचार्यो होममाचरेत् ॥ ३ ॥

समरीय पदे चैशे सौम्ये वा ब्राह्मिके पदे ।
स्थण्डिलं सिकतैः कुर्यात् हस्तमात्रसुविस्तरम् ॥ ४ ॥

उत्सेधं द्व्यङ्गुलं खातं चतुरश्र समं कुरु ।
कलशं विन्यसेदैन्द्रे शालिमध्ये द्विजोत्तमः ॥ ५ ॥

गन्धतोयेन सम्पूर्य हेमं तत्रैव निक्षिपेत् ।
पलाशपत्रदूर्वां च तज्जले च निधापयेत् ॥ ६ ॥

गन्धपुष्पादिना पूज्य तज्जले वारिदेवताम् ।
अग्न्याधानादिकं सर्वम् अग्निकार्योक्तमाचरेत् ॥ ७ ॥

पूर्वादि वास्तुदेवांस्तु अग्निमध्ये समावहेत् ।
गन्धैः पुष्पैश्च धूपैश्च पूजयेत्स्वस्वनामतः ॥ ८ ॥

प्रणवादीनि मध्ये तु स्वाहान्ते नैव होमयेत् ।
ब्रह्मवृक्षसमिद्भिस्तु प्रत्येकं होममाचरेत् ॥ ९ ॥

शतमर्धं तदर्धं तु होमयेद्गोघृतेन तु ।
पायसेनैव चरुणा प्रत्येकं तु शताहुतिः ॥ १० ॥

जयादिरभ्यतां नं च राष्ट्रभृच्चैव होमयेत् ।
इन्द्राहुतिं च कूष्माण्डं प्रायश्चित्ताहुतिं चरेत् ॥ ११ ॥

हव्यवाहेति मन्त्रेण स्विष्टमग्नेति मन्त्रतः ।
यदस्येति च मन्त्रेण होमयेत्तु घृतेन तु ॥ १२ ॥

परिषेचं ततः कृत्वा प्रासावीरिति मन्त्रतः ।
परिस्तरांश्च परिधीन् आज्येनोक्तान्हुनेत् क्रमात् ॥ १३ ॥

ब्रह्मणे तु वरं दद्यात् अग्नौ वा सूर्यमण्डले ।
प्रणीततोयैः सम्प्रोक्ष्य चात्मानं पवमानकैः ॥ १४ ॥

एवं समाप्य होमं तु प्रणिपत्य क्षमापयेत् ।
दर्भैः पलाश पत्रैश्च शोषितैर्बन्धयेद्बुधः ॥ १५ ॥

तदग्नौ दीपयित्वा तु प्रासादं मण्टपं तथा ।
प्राकारं गोपुरस्थानं पर्यग्निकरणं कुरु ॥ १६ ॥

बाह्ये तदग्निमुद्वास्य स्थापितैस्तु जलैर्बुधः ।
सर्वत्र प्रोक्षयेद्विद्वान् शुची वो हव्यमन्त्रतः ॥ १७ ॥

वास्तु देव * * थां तु पर्यग्निकरणं कुरु ।
वास्तुहोमं समाख्यातं स्वाद्येष्टकविधिं शृणु ॥ १८ ॥

इत्यंशुमान्काश्यपे वास्तुहोमविधि पटलः (तृतीयः) ॥ ३ ॥