३१

अवान्तराणां शैवानां वक्ष्याम्याचारमुत्तमम् ।
हृदयेन तु मन्त्रेणं महेचैवक्तवन्ततः ॥ १ ॥

इष्टकोद्वे बलिं दद्या स्वस्वनामेन चैव हि ।
शोकाचोर्ध्व * * * * दीपोत्सवं प्रकल्पयेत् ॥ २ ॥

स्थलिके च शिवं पूज्य धारयेच्छिरसोपरि ।
द्विनेत्रं चतुर्भुजं चैव उपवीतसमन्वितम् ॥ ३ ॥

जटामकुट संयुक्तं कृपापरशुधारिणम् ।
कुण्डलैः कर्णिकैर्हारैः कटिसूत्रारबन्धनैः ॥ ४ ॥

यज्ञोपवीतसंयुक्तं दिव्याम्बरधरं शिवम् ।
पद्मासनस्थं विप्रेन्द्र ध्यात्वा वैदेशिकस्तथा ।

यचद्वयसि शैवानां यत्तु दीपं प्रयोजयेत् ।
शङ्खभेर्यादिनिर्घोष वितन्यध्वनिशोभिते ॥

नाना समायुक्तं शूलदीपैस्समायुतम् ।

प्। ९९)

शैवान्सम्भोजनं योग्यान्दद्याच्छक्त्या तु दक्षिणाम् ॥ ५ � ॥

इति वीरतन्त्रे अवान्तरशैवाचारविधिः एकत्रिंशः पटलः ॥ ३१ ॥