अष्टकाविधिं वक्ष्ये शृणुष्व कमलासन ।
अष्टमी चापरे पक्षे चतुर्दर्श्यामथापि वा ॥ १ ॥
प्। ९६)
सप्तम्यां च नवम्यां च चतुर्दश्यामपि वा ।
पूर्वेद्युश्चैव शैवाश्च क्षणं कुर्वन्ति देशिकाः ॥ २ ॥
अथ द्वयं च कर्तव्यं विश्वेदेवाश्च चोत्तरे ।
पितॄणां दक्षिणां चैव पादप्रक्षालनं कुरु ॥ ३ ॥
ताम्बूलं चैव दत्वा तु स्नानं कृत्वा विशेषतः ।
अग्निमुखं च कृत्वा तु पितॄंश्चैव पितामह ॥ ४ ॥
प्रपितामहश्च विप्रेन्द प्रोक्षयेदम्भसा ततः ।
ओदनं चैवापूपांश्च पक्वाहुतिमथाचरेत् ॥ ५ ॥
आयुष्मान् ब्राह्मणं तत्र क्षणं कुर्वन्ति देशिकाः ।
वस्त्रैः पुष्पैश्च धूपैश्च माल्यैः प्रपूजयेत् ॥ ६ ॥
ओदनमाज्यसंयुक्तं पितृभ्यां चैव होमयेत् ।
अग्नेर्दक्षिणतोभागे दर्भेनैकेन विन्यसेत् ॥ ७ ॥
पिण्डं दध्यादघोरेण अग्निर्दश तु कीदृशः ।
ओदनं जलसंयुक्तम् ऊर्जं वहन्ति दापयेत् ॥ ८ ॥
प्रायश्चित्तानि हूयन्ते हूयतां क्रमशोधुना ॥ ८ � ॥
इति वीरतन्त्रे अष्टकाविधिरेकोनत्रिंशः पटलः ॥ २९ ॥