२५

विवाहं चैव वक्ष्यामि शुभनक्षत्र शोभनम् ।
स्वातीमूलानुराधा च मघा मृगशिरस्तथा ॥ १ ॥

हस्तरेवतिरोहिण्यामुत्तरेषु शुभास्त्रिषु ।
कन्यायां मिथुने चैव तुलायां मृगकुम्भयोः ॥ २ ॥

एतेषां लक्षणं श्रेष्ठं सप्तमे ग्रहवर्जिताः ।
सर्वलक्षणसम्पन्नां कन्यां चैव परिग्रहेत् ॥ ३ ॥

श्रीमान्ब्राह्मणसंयुक्तं जपेत्प्राजापतिस्त्रिधा ।
उदङ्मुखं समभ्यर्च्य पुण्याहं वाचयेत्ततः ॥ ४ ॥

प्। ९१)

कौतुकं बन्धयेत्पश्चाच्छिवात्मकं जपेत्ततः ।
विश्वेत्वेति हि मन्त्रेण ब्रह्मन्सामेति मस्तकम् ॥ ५ ॥

एवमेव क्रमेणैव तुङ्गमानादि बन्धयेत् ।
स्नातो वस्त्रधरो भूत्वा वपुर्जात हिरर्पितम् ॥ ६ ॥

एभिर्लक्षणसंयुक्तं वधूं चैव समीक्षते ।
पितुरुत्सङ्गमाविश्य तस्य पुरुषं तु मन्त्रकम् ॥ ७ ॥

अभ्रातृघ्नीमघोरेण चक्षुर्दर्भेति मार्जयेत् ।
पुण्याहं वाचयेत्तत्र दक्षिणे पति तिष्ठति ॥ ८ ॥

पत्नीमुत्तरतः स्थाप्य पूर्वाभिमुखमेव च ।
ताभ्यां हूससम्भूय हन्तलाश्च विशेषतः ॥ ९ ॥

अभिमुखं च कल्पेत तस्य पश्चिमतो दिशि ।
सावित्रं च ततो दत्वापहांसि शिरसि निक्षिपेत् ॥ १० ॥

अथैनं दक्षिणे हस्ते चिन्त * * * * * यत् ।
दर्भान्तन्मूलसंयुक्तान्सप्तपञ्चानि निक्षिपेत् ॥ ११ ॥

एकमिष्टे विष्णुत्वादि सप्तपादं च जप्यते ।
सखा सप्तपदं चैव विशेष * * ल्पे तस्य पश्चिमतोदिशि ॥ १२ ॥

उत्तरे पति विन्यस्य दक्षिणे पद्मं विन्यसेत् ।
हृदयेनेति मन्त्रेण हृदयं स्पर्शयेत्ततः ॥ १३ ॥

ततस्तेनेति मन्त्रेण होमयेद्देशिकस्सदा ।
अग्नेरुत्तरतः स्थानं स्थापयेत्तु विशेषतः ॥ १४ ॥

प्। ९२)

आतिष्ठेनेति मन्त्रेण कन्यापादं च संस्पृशेत् ।
हस्तं प्रक्षालयेत्तत्र लाजान्हस्तौ तु पूरयेत् ॥ १५ ॥

यन्नार्युपब्रूतें तुभ्यमग्रेति शिवमन्त्रतः ।
पुनः पत्नीति मन्त्रेण हृदयेन समायुतम् ॥ १६ ॥

आज्यहोमं तु कुर्यात्तु व्याहृतिं जुहुयात्ततः ।
जयादिमभ्यधानं च राष्ट्रभृच्चैव हूयते ॥ १७ ॥

व्योमव्यापिं च विप्रेन्द्र हुत्वा चैव विशेषतः ।
हुत्वान्ते तु यदस्येति स्विष्ट कृय चैव हूयते ॥ १८ ॥

पुण्याहं वाचयेत्तत्र (दर्शयेद्) धूपदीपकम् ।
अरुन्धतीं च दृश्येत ध्रुवोसीति मन्त्रतः ॥ १९ ॥

पयसा क्षालयेत्पादौ सवाहं प्राशयेत्ततः ।
चतुभिर्मङ्गलीभिश्च शयनं कल्पयेत्ततः ॥ २० ॥

दम्पती चैव सहितौ शयने शाययेत्ततः ।
चतुर्थदिवसे चैव अग्निमुखं च हूयते ॥ २१ ॥

अग्ने प्रायश्चित्तेति हव्यवाहादि हूयते ।
जयादिरभ्यधानं च रात्रिश्च क्रमाद्धुते ॥ २२ ॥

स्वीकृतं च हूयते क्रमाद्धोमं समाचरेत् ।
शिवं प्रदद्याद्दम्पत्योबीजश्चैव तु राहयेत् ॥ २३ ॥

प्। ९३)

पुरुषेण जपेत्तत्र कर्णौ चैव विशेषतः ।
गुह्ये वामेन संस्पृश्य ऋतुगमनं च सेहते ॥ २४ ॥

पञ्चमेहनि विप्रेन्द्र वापितं च कुरुष्वथ ।
ग्रामात्प्रागि प्रयातु उदुम्बरं च दृश्यते ॥ २५ ॥

प्रदक्षिणत्रयं कृत्वा अरुन्धतीं च दृश्यते ।
जानुदघ्नजले स्थित्वा वस्त्रे * * म्यांश्च ग्राहयेत् ॥ २६ ॥

उदुम्बरस्य मूले तु बलिं दद्याद्विशेषतः ।
दशमेहनि विप्रेन्द्र अग्निमुखं च कल्पयेत् ॥ २७ ॥

विश्वे देवा ऋतपक्व आहुतिं च न हूयते ।
दशबलिं ततः कुर्याद्गृहं प्राप्य च देशिकः ॥ २८ ॥

इति वीरतन्त्रे विवाहविधिः पञ्चविंशतिः पटलः ॥ २५ ॥