उपनयनं प्रवक्ष्यामि आयुरारोग्यवर्धनम् ।
गर्भाष्टमेषु विप्राणां राजन्यैकादशं ततः ॥ १ ॥
द्वादशेषु च वैश्यानां वसन्ते कारयेत्ततः ।
षोडशाब्दाविधिंश्चैव ब्राह्मणान्भोजयेत्ततः ॥ २ ॥
प्। ८५)
रोहिण्यां हस्तचित्रे च उत्तरास्वानुराधके ।
स्वाती मृगशिराश्चैव पुनर्वसुः प्रकीर्तितः ॥ ३ ॥
वृषे च मिथुने चैव कन्या कर्कटके तथा ।
स्नानं कृत्वा तु विप्रेन्द सर्वं चाभि प्रदक्षिणम् ॥ ४ ॥
यज्ञोपवीतमन्त्रेण दद्याद्यज्ञोपवीतकम् ।
अग्निमुखं च सङ्कल्प्य गन्धपुष्पादिनार्चयेत् ॥ ५ ॥
अग्नेरुत्तरतो मानमधिष्ठाने च पीडयेत् ।
यावत्कुन्तन्ततावत्या वस्त्रयुग्मं तु वेष्टयेत् ॥ ६ ॥
यादुक्तेनेति मन्त्रेण * * * * * बन्धयेत् ।
आपञ्च आचमित्रस्य कृष्णाजिनं ददेत्ततः ॥ ७ ॥
पलाशदण्डं हस्तेपि यस्मिन्भूतं च दापयेत् ।
देवस्यत्वेति सव्येन पक्वाहुतिमथाचरेत् ॥ ८ ॥
यद्यंहंसामघोरेण आज्याहुतिमथाचरेत् ।
ब्रह्मसूक्तेन हुत्वा तु हुत्वा व्याहृति नामतः ॥ ९ ॥
पलाशपत्रे चान्नं तु नीलग्रीवेति दापयेत् ।
चतसॄः पलाशसमिधो होतव्यं नीचजीविना ॥ १० ॥
अग्ने व्रतपते चैव वायो व्रतपतेति च ।
आदित्य व्रतपते चैव व्रतानां व्रतपतेपि च ॥ ११ ॥
तच्छकेयं तन्मेराध्यतां जुहुयात्क्रमशस्ततः ।
अग्नेर्दक्षिणतः स्थाप्य अस्त्रेणाभ्युक्षयेत्ततः ॥ १२ ॥
प्। ८६)
जयादिरभ्यधानं च राष्ट्रभृच्चैव होमयेत् ।
ब्रह्मचार्यस्याभिमुखं सावित्रीं च जपेत्ततः ॥ १३ ॥
हुतशेषं ब्रह्मचारिं च सावित्र्या प्राशयेत्ततः ।
तत्काले मण्डलं लिख्य यथा विधिपुरस्सरम् ॥ १४ ॥
शिवं सम्पूजयेत्तत्र नैवेद्यं दापयेच्छिवे ।
मण्डलस्योत्तरे भागे कलशांस्थापयेत्ततः ॥ १५ ॥
स्थापयेच्छालिमध्ये तु स्नापयेच्छिवमन्त्रतः ।
ईशानादिव्याहृतिभिर्नवसमिधा समायुतम् ॥ १६ ॥
अग्नौ तु होमयेत्तत्र यथा विधिपुरस्सरम् ।
आचार्यं पूजनं कुर्याद्गोभूमीकाञ्चनादिभिः ॥ १७ ॥
भिक्षापात्रं समानीय दद्यान्माणवके करे ।
अर्घ्येणैव तु मायांश्च दद्यान्माणवके ततः ॥ १८ ॥
शिखी वा तस्य वादी च शौचं कृत्वा विशेषतः ।
प्रातः स्नात्वाऽप आचम्य सूर्यश्चेति जलं पिबेत् ॥ १९ ॥
आपः पुनन्तु मन्त्रेण हृदयेन समन्वितम् ।
अग्निश्चेति च सान्नेति काले काले पिबेत्ततः ॥ २० ॥
दधिक्राविण्णेति मन्त्रेण अभिषिच्य ततो जलम् ।
अञ्जल्योदकमादाय व्याहृत्या सूर्याभिमुखं सृजेत् ॥ २१ ॥
उदकं ग्राहयेद्धस्ते प्रोक्षयेदस्त्रमन्त्रतः ।
प्। ८७)
प्राणायामत्रयं कृत्वा सावित्र्याष्टशतं जपेत् ॥ २३ ॥
पूर्वसिद्धं समुत्तिष्ठन्नासीनापरमेव च ।
मित्रस्समेत्य नयश्चि सिद्धसन्ध्योपस्थानमाचरेत् ॥ २४ ॥
स्वगृहं प्रविशेद्धीमान्नित्यकर्म समाचरेत् ।
अग्निं चैव परिस्तीर्य परिषेचनमाचरेत् ॥ २५ ॥
जुषुन्नस्नं च मन्त्रेण भस्मना च त्रिपुण्ट्रकम् ।
एवमेवक्रमेणैव सायं प्रातश्च होमयेत् ॥ २६ ॥
आचार्यश्चोपदिश्येत् वेदशास्त्रं विशेषतः ।
क्षारं च मधुमांसादि लवण चैव वर्जयेत् ॥ २७ ॥
न दिवा चैव सुप्तं च न इच्छन्ति कदाचन ।
एवमेव क्रमेणैव बलं प्रायेण नक्तकम् ॥ २८ ॥
अग्नेरुत्तरतो भागे शालिना स्थण्डिलं कुरु ।
द्वे स्त्रियौ समलङ्कृत्य श्रद्धा मेधा प्रयामिति ॥ २९ ॥
गन्धमाल्यैरलङ्कृत्य धूपदीपबलिं ददेत् ।
एवमेव क्रमं कुर्यादायुष्यं बलमाप्नुयात् ॥ ३० ॥
चतुर्थे हनि विप्रेन्द्र ब्रह्मवृक्ष च वार्चयेत् ।
अग्निमुखं च सङ्कल्प्य स्रुक्स्रुवे चेति मन्त्रतः ॥ ३१ ॥
पलाश स्पर्शनं चैव सावित्रं च व्रतं चरेत् ।
चतस्रसमिधा चैव पूर्ववद्धूपयेत्ततः ॥ ३२ ॥
प्। ८८)
प्रदक्षिणक्रमं कुर्यादीशानेनैव भूयते ।
पलाशमूले दण्डं च अजिनं मौञ्जीमणि वा सखा ॥ ३३ ॥
निक्षिपेत्सद्यमन्त्रेण अन्यमन्यं च धारयेत् ।
अप आचम्य विप्रेन्द्र जयादिं हूयते ततः ॥ ३४ ॥
ब्राह्मणान्भोजयेत्तत्र शिवदीक्षासमन्वितान् ॥ ३४ � ॥
इति वीरतन्त्रे उपनयनविधिः एकविंशतिः पटलः ॥ २१ ॥