विघ्नवारण विघ्नेशः सर्वदेव नमस्कृतः ।
सन्निधत्तां च मे वाणी भुवनत्रयवन्दिता ॥ १ ॥
मेरुमध्ये समासीनम् ऋषिसङ्घैस्समावृतम् ।
सेवितं भूतसङ्घैश्च भूतप्रेत पिशाचकैः ॥ २ ॥
गन्धर्वैश्च समायुक्तं सोमार्घकृतशेखरम् ।
तदा ब्रह्मा समुत्थाय प्रणम्य स्तुतवान्प्रभुम् ॥ ३ ॥
प्रसीद देवदेवेश ! प्रसीदपरमेश्वर ! ।
प्रसीद जगतां नाथ ! प्रसीदानन्ददाव्यय ! ॥ ४ ॥
सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः ।
सहस्रपादयुक्ताय शर्वाय परमात्मने ॥ ५ ॥
सहस्ररूपशान्ताय महेशाय पिनाकिने ।
हुङ्काराय नमस्तुभ्यं वषट्काराय ते नमः ॥ ६ ॥
फट्काराय नमस्तुभ्यं स्वाहाकार नमो नमः ।
सर्वज्ञाय शरण्याय सद्यो जाताय ते नमः ॥ ७ ॥
तत्पुरुषाय नमस्तुभ्यं श्रीकण्ठाय शिखण्डिने ।
अनन्तासन संयुक्तमनन्तायान्त कारिणे ॥ ८ ॥
विमलाय विशालाय विशाखानाय ते नमः ।
योगपीठान्तरस्थाय योगिने योगदायिने ॥ ९ ॥
योगिनां हृदि संस्थाय योगगम्याय ते नमः ।
पराय परमेशाय निर्गुणाय नमोऽस्तुते ॥ १० ॥
प्। ४)
आत्मत्रयोपरिस्थाय निष्कलाय कपर्दिने ।
अध्वानदायिने तुभ्यं षडध्वाय नमोऽस्तुते ॥ ११ ॥
प्रत्याहाराय ते नित्यं प्रत्याहाराय ते नमः ।
प्रत्याहारस्थितानां तु प्रतिष्ठानां स्थिताय च ॥ १२ ॥
धारणाय नमस्तुभ्यं धारणाभिधराय च ।
धारणाभ्यास युक्तानां पुरस्तात्संस्थिताय च ॥ १३ ॥
ध्यानाय ध्यानरूपाय ध्यानगम्याय ते नमः ।
ध्येयाय ध्येयगम्याय ध्येयाध्येयाय ते नमः ॥ १४ ॥
ध्येयानामपि ध्येयानां नमो ध्येयतमाय ते ।
समाधिनाऽधिगम्याय समाधानाय ते नमः ॥ १५ ॥
समाधानरतानां तु हृदिस्थाय शिवाय ते ।
सहस्राक्षरदेवाय अयुताक्षररूपिणे ॥ १६ ॥
अयुताक्षरदेवाय अयुताक्षर ते नमः ।
तेषां तु वीरतन्त्राणि ब्रूहि मे परमेश्वर ।
पितामह महाप्राज्ञ ! मया निगदिता शृणु ॥ १८ ॥
ज्ञानचर्याक्रिया योगैश्चतुष्पादैस्समन्वितः ।
अष्टाष्टौ च स्थानानि शृणु च तपोधन ॥ १९ ॥
वाराणस्यां महादेवः प्रयागे तु महेश्वरः ।
नैमिशे देवदेवश गयायां प्रपितामह ॥ २० ॥
प्। ५)
कुरुक्षेत्रे विदुः स्थाणुं प्रभासे शशिभूषणम् ।
पुष्करे जरजे गन्धिं विश्वन्तविमलेश्वरम् ॥ २१ ॥
अट्टहासं महानादं महेन्द्रे तु महावृतम् ।
उज्जयिन्यां महाकाल्यं महाकाटे मदोत्कटम् ॥ २२ ॥
शङ्कुकर्णे महादेवं गोकर्णे तु महाबिलम् ।
रुद्रकोट्यां महायोगी महालिङ्गं स्थलेश्वरे ॥ २३ ॥
केदारे शम्भुमीशानं रुद्रं रुद्रहिमालये ।
स्वर्णाक्षे सहस्राक्षं वृषे च वृषभध्वजम् ॥ २४ ॥
भैरवे भैरवं चैव भवं भ(व)प्रदे विदुः ।
सूर्यं कनखले चैव भद्रकर्णे सदाशिवम् ॥ २५ ॥
देवदारुवने दण्डी शङ्करं वरुजङ्करवे ।
ऊर्ध्वरेतास्त्रि सिद्धायां कारण्डे तु कपर्दिनम् ॥ २६ ॥
कृत्तिवासं तु वामोढ्रे क्ष्मा * * * * लेश्वरे ।
ध्याने शुद्धेश्वरं चैव गायत्र्या मुक्तकेश्वर ॥ २७ ॥
विजयं चैव काश्मीरे जयन्ती मरुकेश्वरे ।
समलिङ्गं विरस्थाणुं कपालिं करवीरके ॥ २८ ॥
त्र्यम्बकं त्रिसन्ध्यायां वीरजायां त्रिलोचनम् ।
दीप्ते मरुकेश्वरो ज्ञेयं नेपाले तु पशोः पतिम् ॥ २९ ॥
श्रीकायारोहणे लकुली देविकायामुमापतिम् ।
गङ्गासारे अमर * * * * मोकारमरे ॥ ३० ॥
प्। ६)
हरिश्चन्द्रेऽब्धिनं चैव कुरुश्चन्द्रे वृशङ्करम् ।
जटिलं वामेश्वरं चैव सौम्यं च ककुदेश्वरौ ॥ ३१ ॥
सप्तगोदावरे भीमं स्वयम्भुं नागलेश्वरौ ।
जप्येश्वरे त्रिशूलं च श्रीशैले त्रिपुरान्तकम् ॥ ३२ ॥
कर्णिकारोहणेऽध्यक्ष्यं कैलासे तुर्गणां पतिम् ।
हेमकूटे विरूपाक्षं भूभुवं गन्धमादने ॥ ३३ ॥
भूतेश्वरे भस्मगात्रमनलं गन्धवामुखे ।
दानवानां वधार्थाय वाराहं विन्यकेश्वरे ॥ ३४ ॥
पर्वते श्लिष्टकोटीश्वरे तीर्थं वरिष्ठायाम्मिष्टकापरे ।
लङ्कायामर्धदेवैसं पाताले हाटकेश्वरम् ॥ ३५ ॥
लिङ्गेश्वरे तु वरदमल्लिङ्गे जलप्रियम् ।
अष्टषष्टिं तु नामानि मया प्रोक्तानि तेऽनघ ॥ ३६ ॥
इति वीरतन्त्रे अष्टषष्टिस्थान (कथनं नाम) प्रथमः पटलः ॥ १ ॥