अथ स्कन्दस्थापनविधि-पटलः
अथातः सम्प्रवक्ष्यामि स्कन्दस्य स्थापनं परम् ।
तस्योद्भवं समासेन शृणु पूर्वं गजानन ॥ ४४-१ ॥
देहत्यागे पितां दृष्ट्वा तद्योगमहमभ्यसन् ।
सतीचाङ्गं पुनर्गत्वा सुताहिमवतस्तथा ॥ ४४-२ ॥
गिरिपार्श्वे तपः कृत्वा तत्सुतापार्वती भवेत् ।
आवयोः सङ्गमं तत्र देवैः सम्प्रार्थितोयतः ॥ ४४-३ ॥
रेतोवह्निस्तु सङ्ग्राह्य क्षिप्त्वाशरवणे च तु ।
तस्माच्छरवणोभावो नाम इत्यपि कीर्तितः ॥ ४४-४ ॥
षट्कृत्तिकायां स्थपनं षण्मुखस्त्वभिधीयते ।
तेनैव कार्तिके यस्तु बालहीनां हि तत्भवेत् ॥ ४४-५ ॥
आदिशक्तेः सहस्रांशात् कुमारस्योदयस्तथा ।
पुराह्यखिलजं प्रोक्तमिदानीं स्थापनं शृणु ॥ ४४-६ ॥
प्रासादं विधिवत् कृत्वा प्रतिमान्तदनन्तरम् ।
शिलामृद्दारुलोहैर्वा नवतालेन मानयेत् ॥ ४४-७ ॥
द्विहस्तो वा चतुर्बाहुरष्टबाहुरथापि वा ।
द्विभुजं पद्महस्तन्तु वज्रंशक्तिं तथा परे ॥ ४४-८ ॥
अभयं वरदं पूर्वे चतुर्बाहुरिति स्मृतम् ।
खट्गखेटकमूर्ध्वे तु पाशं पद्मन्तथाष्टकम् ॥ ४४-९ ॥
आसनं स्थानकं वापि यानं वै त्रिविधं तथा ।
आसनं द्विभुजं प्रोक्तं स्थानकं स्याच्चतुर्भुजम् ॥ ४४-१० ॥
यानमष्टभूजे कुर्यात् स्थापनं परिवारके ।
स्कन्दं पद्मगजारूढमुपवीतसमन्वितम् ॥ ४४-११ ॥
डाडिमीपुष्पसङ्काशं सर्वाभरणभूषितम् ।
सर्वलक्षणसंयुक्तं पूर्वोक्तेन विधानतः ॥ ४४-१२ ॥
विद्यामेधा च सहिते शुक्लश्यामनिभे तथा ।
सर्वालङ्कारसंयुक्ते द्विभुजे पद्मधारिके ॥ ४४-१३ ॥
स प्रतीकारमेवं हि प्रतिष्ठां शृणु तत्वतः ।
प्रासादस्य पूरस्तात् तु मण्डपे समलङ्कृते ॥ ४४-१४ ॥
रत्नन्यासन्तु कर्तव्यं जले नैवाधिवासनम् ।
कर्तव्यमक्षिमोक्षञ्च शयनन्त्वधिवासनम् ॥ ४४-१५ ॥
कुम्भं विन्यस्य तत्रैव कलशान्नावृतान् पुनः ।
प्राग्वत्संस्कृत्य कुम्भानि स्कन्दमध्ये तु मूलतः ॥ ४४-१६ ॥
विन्यसेत् परितोमन्त्री लोकेशान् स्वस्वबीजतः ।
नवपञ्चत्रयैकं वा होमन्तत्रैव पूर्ववत् ॥ ४४-१७ ॥
नवाग्निश्चेत्तु दिक्पाला स्कन्दोहोमाधिपा स्मृताः ।
शक्त्यन्तकजलाः सोम स्कन्दापञ्चाग्निमूर्तीपाः ॥ ४४-१८ ॥
त्रेताग्निश्चोत्तमं चैव स्कन्दे होमाधिदेवता ।
मूलब्रह्मषडङ्गैश्च गायत्र्यागव्यवर्तकैः ॥ ४४-१९ ॥
हुत्वा यथा क्रमेणैव पूर्णाहुतिं तु मूलतः ।
स्कन्दगायत्रि मन्त्रेण स्पर्शाहुतिमथाचरेत् ॥ ४४-२० ॥
स्कन्दस्य मूलमन्त्रेण संस्थाप्य स्थापकोत्तमः ।
पञ्चमादि च सद्यान्तं मूर्ध्निन्यासो हृदाबुधः ॥ ४४-२१ ॥
उत्सवस्नपनं तत्र हविष्यन्तु निवेदयेत् ।
आचार्योमूर्तिपांश्चैव सम्पूज्यविधिवत् ततः ॥ ४४-२२ ॥
स्कन्दस्य स्थापनं प्रोक्तं ज्येष्ठाया स्थापनं शृणु ।
इति स्कन्दस्थापनविधिपटलश्चतुश्चत्वारिंशत्तमः ॥ ४४ ॥