शृङ्खला
शिवभेद-भागः
- Kāmikāgama
- Yogajāgama
- Chintyāgama
- Kāraṇāgama
- Ajitāgama
- Diptāgama
- Sūkṣhmāgama
रुद्राभोदभागः -
- Sāhasrāgama
- Aṁshumānāgama
- Suprabhedāgama / suprabodha/ suprabha
- Vijayāgama
- Nishvāsāgama
- Svayambhuvāgama
- Analāgama / āgneya
- bhadra/ Vīrāgama
- Rauravāgama
- Makuṭāgama
- Vimalāgama
- Chandra-jñāna / chandra-hāsa
- (mukha-)Bimbāgama
- Prodgītāgama / udgīta
- Lalitāgama
- Siddhāgama ??
- Santānāgama / śānta
- sharvoktāgama / narasiṁha / sarvottara
- Parameshvarāgama
- Kiraṇāgama
- Vātulāgama / para-hita/ para
श्लोकाः
आवलयः -
कामिकं योगजं चिन्त्यं कारणं त्वजितं तथा॥
दीप्तं सूक्ष्मं सहस्रं च अंशुमान् सुप्रभेदकम्।
विजयं चैव निश्वासं स्वायम्भुवमथानलम् ॥
वीरं च रौरवं चैव मकुटं विमलं तथा।
चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा
सिद्धं सन्तानशर्वोक्तं पारमेश्वरमेव च।
किरणं वातुलं चैव अष्टाविंशतिसंहिताः ॥
प्रपन्नधर्मसारसङ्ग्रहे परिष्कृतम् -
विजयं कारणं किरणं
सुप्रभेदं च वातुलम्।
मकुटं कामिकं चिन्त्यं
वीरं दीप्तानामागमं तथा॥
चन्द्र-ज्ञानं शर्व-प्रोक्तं
सन्तानं परमेश्वरम्।
प्रोद्गीतम् अंशुमान् सूक्ष्मं
विमलं चित्(→स्वयम्भू)-प्रियं तथा
निश्वासं ललितं बिम्बं
रौरवन् त्व् अजितं सिद्धं
भुवनन्तु जगत्-स्थिरम्।
योगच्छायं(→योगजाख्यं) ज्ञान-पुञ्जं(→सहस्रागमः??)
अनलं (अमलं) ललितं तथा॥
अष्टाविंशतिरेते ऽपि
आगमाः परिकीर्तिताः॥