+28

शृङ्खला

शिवभेद-भागः

  1. Kāmikāgama
  2. Yogajāgama
  3. Chintyāgama
  4. Kāraṇāgama
  5. Ajitāgama
  6. Diptāgama
  7. Sūkṣhmāgama

रुद्राभोदभागः -

  1. Sāhasrāgama
  2. Aṁshumānāgama
  3. Suprabhedāgama / suprabodha/ suprabha
  4. Vijayāgama
  5. Nishvāsāgama
  6. Svayambhuvāgama
  7. Analāgama / āgneya
  8. bhadra/ Vīrāgama
  9. Rauravāgama
  10. Makuṭāgama
  11. Vimalāgama
  12. Chandra-jñāna / chandra-hāsa
  13. (mukha-)Bimbāgama
  14. Prodgītāgama / udgīta
  15. Lalitāgama
  16. Siddhāgama ??
  17. Santānāgama / śānta
  18. sharvoktāgama / narasiṁha / sarvottara
  19. Parameshvarāgama
  20. Kiraṇāgama
  21. Vātulāgama / para-hita/ para

श्लोकाः

आवलयः -

कामिकं योगजं चिन्त्यं कारणं त्वजितं तथा॥
दीप्तं सूक्ष्मं सहस्रं च अंशुमान् सुप्रभेदकम्।
विजयं चैव निश्वासं स्वायम्भुवमथानलम् ॥
वीरं च रौरवं चैव मकुटं विमलं तथा।
चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा
सिद्धं सन्तानशर्वोक्तं पारमेश्वरमेव च।
किरणं वातुलं चैव अष्टाविंशतिसंहिताः ॥

प्रपन्नधर्मसारसङ्ग्रहे परिष्कृतम् -

विजयं कारणं किरणं
सुप्रभेदं च वातुलम्।
मकुटं कामिकं चिन्त्यं
वीरं दीप्तानामागमं तथा॥
चन्द्र-ज्ञानं शर्व-प्रोक्तं
सन्तानं परमेश्वरम्।
प्रोद्गीतम् अंशुमान् सूक्ष्मं
विमलं चित्(→स्वयम्भू)-प्रियं तथा
निश्वासं ललितं बिम्बं
रौरवन् त्व् अजितं सिद्धं
भुवनन्तु जगत्-स्थिरम्
योगच्छायं(→योगजाख्यं) ज्ञान-पुञ्जं(→सहस्रागमः??)
अनलं (अमलं) ललितं तथा॥
अष्टाविंशतिरेते ऽपि
आगमाः परिकीर्तिताः॥