अथ सरस्वत्यादिमन्त्रास्तत्पुरश्चर-
णविशेषाश्च प्रदर्श्यन्ते ।
तथा च (शारदायाम्)
अद्रिर्वरुणसंरुद्धो दवाग्वादिनि ठद्वयम् ।
वागीश्वर्या दशार्णोऽयं मन्त्रो वाग्विभवप्रदः ॥ १०-१ ॥
ऋषिः कण्वो विराट्छन्दो देवता वाक् समीरिता ।
शिरःश्रवणदृङ्नासावदनान्धुगुदेष्विमान् ॥ १०-२ ॥
न्यासार्णान् प्राग्वदङ्गानि मातृकोक्तानि कल्पयेत् ।
अथ ध्यानम् ।
तरुणशकलमिन्दोर्बिभ्रती शुभ्रकान्तिः
कुचभरनमिताङ्गी सन्निषण्णा सिताब्जे ॥ १०-३ ॥
निजकरकमलोद्यल्लेखनीपुस्तकश्रीः
सकलविभवसिद्ध्यै पातु वाग्देवता नः ।
अथ मन्त्रान्तरं तत्रैव ।
दशलक्षं जपेन्मन्त्रं दशांशं जुहुयात् ततः ॥ १०-४ ॥
पुण्डरीकैः पयोऽभ्यक्तैस्तिलिर्वा मधुराप्लुतैः ।
अथ मन्त्रान्तरं तत्रैव ।
हृदयान्ते भगवति वदशब्दयुगं ततः ॥ १०-५ ॥
वाग्देवि वह्निजायान्तं वाग्भवाद्यं समुद्धरेत् ।
मनुं षोडशवर्णाढ्यं वागैश्वर्यफलप्रदम् ॥ १०-६ ॥
मनोः षड्भिः पदैः कुर्यात् षडङ्गं जातिसंयुतैः ।
अथ ध्यानम् ।
शुभ्रां शुभ्रविलेपमाल्यवसनां शीतांशुखण्डोज्ज्वलां
प्। ८६९) व्याख्यामक्षगुणं सुधाढ्यकलशं विद्यां च हस्ताम्बुजैः ॥ १०-७ ॥
बिभ्राणां कमलासनां कुचनतां वाग्देवतां सुस्मितां
वन्दे वाग्विभवप्रदां त्रिनयनां सौभाग्यसम्पत्करीम् ।
अथ पुरश्चरणम् ।
हविष्याशी जपेत् सम्यग्वसुलक्षमनन्यधीः ॥ १०-८ ॥
दशांशं जुहुयादन्ते तिलैराज्यपरिप्लुतैः ।
अथमन्त्रान्तरं तत्रैव ।
तारो माया धरो विन्दुः शक्तिस्तारं सरस्वती ॥ १०-९ ॥
ङेन्ता नत्यन्तिको मन्त्रः प्रोक्त एकादशाक्षरः ।
ब्रह्मरन्ध्रे भ्रुवोर्मध्ये नवरन्ध्रेषु च क्रमात् ॥ १०-१० ॥
मन्त्रवर्णान् न्यसेन्मन्त्री वाग्भवेनाङ्गकल्पना ।
अथ ध्यानम् ।
वाणीं पूर्णनिशाकरोज्ज्वलमुखीं कर्पूरकुन्दप्रभां
चन्द्रार्धाङ्कितमस्तकां निजकरैः सम्बिभ्रतीमादरात् ॥ १०-११ ॥
वीणामक्षगुणं सुधाट्यकलशं विद्यां च तुङ्गस्तनीं
दिव्यैराभरणैर्विभूषिततनुं हंसाधिरूढां भजे ।
अथ पुरश्चरणम् ।
जपेद्द्वादशलक्षाणि तत्सहस्रं सिताम्बुजैः ॥ १०-१२ ॥
नागचम्पकपुष्पैर्वा जुहुयात् साधकोत्तमः ।
अथ मन्त्रान्तरं तत्रैव ।
वाचस्पतेऽमृते भूयः प्लुवः प्लुवेति कीर्तयेत् ॥ १०-१३ ॥
वागाढ्यो मुनिभिः प्रोक्तो रुद्रसङ्ख्याक्षरो मनुः ।
कुर्यादङ्गानि विधिवद्वागाद्यैः पञ्चभिः पदैः ॥ १०-१४ ॥
अथ ध्यानम् ।
आसीना कमले करैर्जपवटीं पद्मद्वयं पुस्तकं
प्। ८७०) बिभ्राणा तरुणेन्दुबद्धमुकुटा मुक्तेन्दुकुन्दप्रभा ।
भालोन्मीलितलोचना कुचभराक्रान्ता भवद्भूतये
भूयाद्वागधिदेवता मुनिगणैरासेव्यमानाऽनिशम् ॥ १०-१५ ॥
अथ पुरश्चरणम् ।
रुद्रलक्षं जपेन्मन्त्रं दशांशं जुहुयाद्घृतैः ।
मातृकाकल्पिते पीठे पूजयेत् तां यथा पुरा ॥ १०-१६ ॥
अथ मन्त्रान्तरं तत्रैव ।
तोयस्थं शयनं विष्णोः सकेवलचतुर्मुखम् ।
विन्द्वर्घीशयुतो वह्निविन्दुसद्योऽम्बुमान् भृगुः ॥ १०-१७ ॥
उक्तानि त्रीणि बीजानि सद्भिः सारस्वतार्थिनाम् ।
अङ्गानि कल्पयेद्वीजैद्विरुक्तैर्जातिसंयुतैः ॥ १०-१८ ॥
अथ ध्यानम् ।
मुक्ताहारावदातां शरसि शशिकलालङ्कृतां बाहुभिः स्वै �
र्व्याख्यां वर्णाक्षमालां मणिमयकलशं पुस्तकं चोद्वहन्तीम् ।
अपीनोत्तुङ्गवक्षोरुहभरविनमन्मध्यदेशामधीशां
वाचामीडे चिराय त्रिभुवननमितां पुण्डरीके निषण्णाम् ॥ १०-१९ ॥
अथ पुरश्चरणम् ।
त्रिलक्षं प्रजपेन्मन्त्रं जुहुयात् तद्दशांशतः ।
पायसेनाज्यसिक्तेन संस्कृते हव्यवाहने ॥ १०-२० ॥
अथ चिन्तामणिसरस्वतीमन्त्रो (मेरुतन्त्रे)
अथादौ सम्प्रवक्ष्यामि चिन्तामणिसरस्वतीम् ।
तारं माया च हसरानैकाराढ्यान् सविन्दुकान् ॥ १०-२१ ॥
पुनर्मायां च तारं च वदेत् ङेन्तां सरस्वतीम् ।
हृदयान्तो भवार्णोऽयं मन्त्रस्तु परिकीर्तितः ॥ १०-२२ ॥
त्रिष्टुप्च्छन्दो मुनिः कण्वश्चिन्तामणिसरस्वती ।
प्। ८७१) देवता ह्सै। च बीजं स्यात् ह्री। शक्तिस्त्वङ्गकल्पने ॥ १०-२३ ॥
स्वरसम्पुटितैः कादिवर्गैः स्यादङ्गकल्पनम् ।
अथ ध्यानम् ।
हंसारूढां मौक्तिकाभां मन्दहास्येन्दुशेखराम् ॥ १०-२४ ॥
वीणामृतघटाक्षस्रग्दीप्तहस्तां कजस्थिजाम् ।
अथ पुरश्चरणम् । जपेद्द्वादशलक्षक मित्युक्त्वा �
सिताब्जै रविसाहस्रं हुनेद्वाऽथ च चम्पकैः ॥ १०-२५ ॥
अथ पारिजातसरस्वतीमन्त्रः (दक्षिणामूर्तिसंहितायाम्)
सम्पत्प्रदाया भैरव्या वाग्भवं बीजमालिखेत् ।
तारेण परया देवी सम्पुटीकृत्य मन्त्रवित् ॥ १०-२६ ॥
सरस्वत्यै हृदन्तोऽयं रुद्रार्णो मनुरीरितः ।
ऋषिस्तद्दक्षिणामूर्तिर्गायत्री छन्द ईरितम् ॥ १०-२७ ॥
पारिजातेश्वरी वाणी देवता परिकीर्तिता ।
तृतीयं च द्वितीयं च बीजं शक्तिश्च तारकम् ॥ १०-२८ ॥
कीलकं परमेशानि महासारस्वतप्रदम् ।
षड्दीर्घस्वरसम्भिन्नबीजेनाङ्गानि विन्यसेत् ॥ १०-२९ ॥
अथ ध्यानम् ।
हंसारूढा वर्रहसितहारेन्दुकुन्दावदाता
वाणी मन्दस्मिततरमुखी मौलिबद्धेन्दुरेखा ।
विद्यावीणामृतमयघटाक्षस्रजादीप्तहस्ता
शुध्रा?ब्जस्था भवदभिमतप्राप्तये भारती स्यात् ॥ १०-३० ॥
अथ पुरश्चरणं तन्त्रान्तरे ।
वर्णलक्षं जपेन्मन्त्रं तद्दशांशं ततो हुनेत् ।
किंशुकैश्चम्पकैर्वाऽपि तिलाज्यमधुलोलितैः ॥ १०-३१ ॥
नवाक्षरोऽपि यो मन्त्रस्तत्रादौ प्रणवस्ततः ।
प्। ८७२) सम्पत्प्रदाधाग्भवस्ततो लज्जाबीजमिति ।
(शारदायाम्)
एवमुक्तेषु मन्त्रेषु दीक्षितो यतमानसः ॥ १०-३२ ॥
एकं यो भजते भक्त्या स भवेद्भुक्तिमुक्तिभाक् ।
सुसितैर्गन्धकुसुमैः पूजा सारस्वते विधौ ॥ १०-३३ ॥
दूर्वाबीजाङ्कुरं पुष्पं राजवृक्षसमुद्भवम् ।
उत्पलानि प्रशस्तानि सिन्धुवाराङ्कुराणि च ॥ १०-३४ ॥
भजन् सरस्वतीं नित्यमेतानि परिवर्जयेत् ।
आम्रातं गृञ्जनं विम्बं करञ्जं लशुनं तथा ॥ १०-३५ ॥
तैलं पलाण्डुं पिण्याकं साङ्गाष्टमपि भोजने ।
सर्वं पर्युषितं त्याज्यं सदा सारस्वतार्थिना ॥ १०-३६ ॥
नाचरेन्निशि ताम्बूलं स्त्रियं गच्छेद्दिवा न च ।
न सन्ध्ययोः स्वपेज्जातु नाशुचिः किञ्चिदुच्चरेत् ॥ १०-३७ ॥
प्रदोषे तु भवेन्मौनी दिग्वस्त्रां न विलोकयेत् ।
न पुष्पितां स्त्रियं गच्छेन्न निन्देद्वामलोचनाम् ॥ १०-३८ ॥
न मृषा वचनं ब्रूयान्नाक्रमेत् पुस्तकं सुधीः ।
अक्षराढ्यानि पत्राणि नोपेक्षेत न लङ्घयेत् ॥ १०-३९ ॥
चतुर्दश्यष्टमीपर्वप्रतिपद्ग्रहणेषु च ।
सङ्क्रमेषु च सर्वेषु विद्यां नैव पठेन्नरः ॥ १०-४० ॥
व्याख्याने सन्त्यजेन्निद्रामालस्यं जृम्भणां बुधः ।
क्रोधं निष्ठीवनं तद्वन्नीचाङ्गस्पर्शनं तथा ॥ १०-४१ ॥
मनुष्यसर्पमार्जारमण्डूकनकुलादयः ।
अन्तरा यदि गच्छेयुस्तदा व्याख्यां परित्यजेत् ॥ १०-४२ ॥
निशासु दीपभ्रंशे च पाठं सद्यः परित्यजेत् ।
प्। ८७३) ज्ञात्वा दोषानिमान् सम्यग्भक्त्या यो भारतों भजेत् ॥ १०-४३ ॥
वाचां सिद्धिमवाप्तोति वाचस्पतिरिवापरः ।
इति सरस्वतीप्रकरणम् ।
अथ त्वरितामन्त्रः ।
तत्रैव ।
ततोऽभिधास्ये त्वरितां त्वरितं फलदायिनीम् ॥ १०-४४ ॥
तारो माया वर्मबीजमृद्धिरीशस्वरन्विता ।
कूर्मस्तदन्तो भगवान् क्षस्त्री। दीर्घतनुच्छदम् ॥ १०-४५ ॥
संवर्तो भगवान् माया फडन्तो द्वादशाक्षरः ।
मुनिरर्जुन आख्यातो विराट् छन्दः समीरितम् ॥ १०-४६ ॥
त्वरिता देवता प्रोक्ता पुरुषार्थफलप्रदा ।
तथा ।
कूर्माद्यैः पञ्चभिर्वर्णैः पूर्वपूर्वविवर्जितैः ॥ १०-४७ ॥
द्वाभ्यां द्वाभ्यां षडङ्गानि कल्पयेत् साधकोत्तमः ।
अथ ध्यानम् ।
श्यामां वर्हिकलापशेखरयुतामाबद्धपर्णांशुकां
गुञ्जाहारलसत्पयोधरभरामष्टाहिपान् बिभ्रतीम् ॥ १०-४८ ॥
ताटङ्काङ्गदमेखलां गुणरणन्मञ्जीरतां प्रापितां
कैरीतीं वरदाभयोद्यतकरां देवीं त्रिनेत्रां भजे ।
अथ पुरश्चरणम् ।
लक्षं सञ्जप्य मन्त्रज्ञो मन्त्रमेनं जितेन्त्रियः ॥ १०-४९ ॥
दशांशं जुहुयाद्वैल्वैर्मधुराक्तैः समिद्वरैः ।
तथा ।
एवं सिद्धमनुर्मन्त्री नारीनरनरेश्वरैः ॥ १०-५० ॥
मान्यते वत्सरादर्वाग्लक्ष्म्या जितघनेश्वरः ।
इति त्वरितामन्त्रः ।
प्। ८७४) अथ नित्यक्लिन्नामन्त्रस्तत्रैव ।
तारो माया वाग्भवान्ते नित्यक्लिन्ने मदद्रवे ॥ १०-५१ ॥
वाङ्माया वह्निजायान्तो मन्त्रः पञ्चदशाक्षरः ।
द्वाभ्यां द्वाभ्यां पुनर्द्वाभ्यां द्वाभ्यां पञ्चभिरक्षरैः ॥ १०-५२ ॥
वाचं विना समस्तेनाप्यङ्गषट्कमथाचरेत् ।
अथ ध्यानम् ।
द्वीपं त्रिकोणविपुलं सुरद्रुममनोहरम् ॥ १०-५३ ॥
कूजत्कोकिलनादाढ्यं मन्दमारुतसेवितम् ।
भृङ्गपुष्पलताकीर्णमुद्यच्चन्द्रदिवाकरम् ॥ १०-५४ ॥
स्मृत्वा सुधाब्धिमध्यस्थं तस्मिन् माणिक्यमण्डपे ।
रत्नसिंहासने न्यस्तत्रिकोणोज्ज्वलकर्णिके ॥ १०-५५ ॥
पद्मे सञ्चिन्तयेद्देवीं साक्षात् त्रैलोक्यमोहिनीम् ।
नित्यां भजे बालशशाङ्कचूडां
पाशाङ्कुशौ कल्पलतां कपालम् ॥ १०-५६ ॥
हस्तैर्बहन्तीमरुणां त्रिनेत्रा �
मास्फालयन्तीं कलवल्लकीं ताम् ।
अथ पुरश्चरणम् ।
त्रिलक्षं प्रजपेन्मन्त्रमाज्येन जुहुयात् ततः ॥ १०-५७ ॥
दशांशमिति शेषः ।
इति नित्यक्लिन्नामन्त्रः ।
अथान्नपूर्णामन्त्रः ।
(मेरुतन्त्रे)
अथातः सम्प्रवक्ष्यामि अन्नपूर्णामहामनुम् ।
ॐ ह्री। श्री। क्ली। नमः प्रोक्त्वा भगवति पदं वदेत् ॥ १०-५८ ॥
माहेश्वरि चान्नपुर्णे स्वाहा विंशतिवर्णकः ।
प्। ८७५) छन्दोऽनुष्टब्मुनिर्ब्रह्मा ह्यन्नपूर्णा च देवता ॥ १०-५९ ॥
ह्री। बीजं चापि शक्तिः श्री। कीलकं क्ली। प्रकीर्तितम् ।
षड्दीर्घयुक्तहृल्लेखा षडङ्गेषु प्रकीर्तिता ॥ १०-६० ॥
अथ ध्यानम् ।
तप्तकाञ्चनसङ्काशां बालेन्दुकृतशेखराम् ।
नवरत्नप्रभादीप्तमुकुटां कुङ्कुमारुणाम् ॥ १०-६१ ॥
चित्रवस्त्रपरीधानां मीनाक्षीं कलशस्तनीम् ।
नृत्यन्तमीशमनिशं दृष्ट्वाऽनन्दमयीं पराम् ॥ १०-६२ ॥
सानन्दमुखलोलाक्षीं मेखलाढ्यनितम्बिनीम् ।
अन्नदानरतां नित्यां भूमिश्रीभ्यां नमस्कृताम् ॥ १०-६३ ॥
दुग्धान्नभरितं पात्रं सरत्नं वामहस्तके ।
दक्षिणे तु करे देव्या दर्वीं ध्यायेत् सुवर्णजाम् ॥ १०-६४ ॥
पुरश्चरणम् ।
लक्षं जपेत् सनियमस्तद्दशांशेन होमयेत् ।
रम्यपायसर्पिर्भ्यामेवं भवति सिद्धिदा ॥ १०-६५ ॥
अथ मन्त्रान्तरं (शारदायाम् )
माया हृद्भगवत्यन्ते माहेश्वरि पदं ततः ।
अन्नपूर्णे ठयुगलं मनुः सप्तदशाक्षरः ॥ १०-६६ ॥
अ"गानि मायया कुर्यात् ततो देवीं विचिन्तयेत् ।
अथ ध्यानम् ।
रक्तां विचित्रवसनां नवचन्द्रचूडा-
मन्नप्रदाननिरतां स्तनभारनम्राम् ॥ १०-६७ ॥
नृत्यन्तमिन्दुशकलाभरणं विलोक्य
हृष्टां भजे भगवतीं भवदुःखहर्त्रीम् ।
प्। ८७६) अथ पुरश्चरणम् ।
यथाविधि जपेन्मन्त्रं वसुयुग्मसहस्रकम् ॥ १०-६८ ॥
साज्येनान्नेन जुहुयात् तद्दशांशमनन्तरैः ।
इत्यन्नपूर्णामन्त्रः ।
अथ प्रत्यङ्गिरामन्त्रः ।
(मेरुतन्त्रे)
अथातः सम्प्रवक्ष्यामि परकृत्यानिवारिणीम् ॥ १०-६९ ॥
देवीं प्रत्यङ्गिरां नाम सर्वापद्विनिवारिणीम् ।
ॐ अ। क। च। तथा ट। त। प। ह्म। भो। ह्री। समुच्चरेत् ॥ १०-७० ॥
हु।स उक्त्वा हु। तथाऽस्त्रं स्वाहान्तं षोडशाक्षरः ।
मुनिर्विधाता छन्दोष्णिग्देवताः षट् प्रकीर्तिताः ॥ १०-७१ ॥
महावायुर्महापृथ्वी महाकाशस्तथैव च ।
महासमुद्रनामा च महापर्वत एव च ॥ १०-७२ ॥
महाग्निश्चेति हु। बीजं ह्री। शक्तिः परिकीर्तिता ।
लज्जया तु षडङ्गानि षड्दीर्घान्वितयाऽचरेत् ॥ १०-७३ ॥
मन्त्रदेवी।स्ततो मन्त्री ध्यायेत् सुस्थिरमानसः ।
अथ ध्यानम् ।
नानारत्नार्चिराक्रान्तं वृक्षाम्भःस्रवणैर्युतम् ॥ १०-७४ ॥
व्याघ्रादिपशुभिर्व्याप्तं सानुयुक्तं गिरिं स्मरेत् ।
मत्स्यकूर्मादिबीजाढ्यं नवरत्नसमन्वितम् ॥ १०-७५ ॥
घनच्छायं सकल्लोलमकूपारं विचिन्तयेत् ।
ज्वालावलीसमाक्रान्तं जगत्त्रितयमद्भुतम् ॥ १०-७६ ॥
पीतवर्णं महावह्निं संस्मरेच्छत्रुशान्तये ।
त्वरा समुत्थरावौघमलिनं रुद्धभूदिवम् ॥ १०-७७ ॥
प्। ८७७) पवनं संस्मरेद्विश्वजीवनं प्राणरूपतः ।
नदीपर्वतवृक्षादिकलिताग्राससङ्कुला ॥ १०-७८ ॥
आधारभूता जगतो ध्येया पृथ्वीह मन्त्रिणा ।
सूर्यादिग्रहनक्षत्रकालचक्रसमन्वितम् ॥ १०-७९ ॥
निर्मलं गगनं ध्यायेत् प्राणिनामाश्रयः पदम् ।
पुरश्चरणमाह ।
एवं षड्देवता ध्यात्वा सहस्राणि तु षोडश ॥ १०-८० ॥
जपेन्मन्त्रं दशांशेन षड्द्रव्यैर्होममाचरेत् ।
व्रीहयस्तण्डुला आज्यं सर्षपाश्च यवास्तिलाः ॥ १०-८१ ॥
एतैर्हुत्वा यथाभागं पीठे पूर्वोदिते यजेत् ।
अथ मालामन्त्रस्तत्रैव ।
अथ प्रत्यङ्गिरामालामन्त्रः सिद्धः प्रकीर्त्त्यते ॥ १०-८२ ॥
ॐ ह्री। नमः कृष्णवाससेशतेविश्वसहस्रहिम् ।
सिनि सहस्रवदने महाबले पराजिते ॥ १०-८३ ॥
प्रत्यङ्गिरे परसैन्यपरकर्मपदं वदेत् ।
विध्वंसिनि परमन्त्रोत्सादिनीति ततो वदेत् ॥ १०-८४ ॥
सर्वभूतेति दमनि सर्वदेवान् वदेत् ततः ।
बन्धयुग्मं सर्वविद्या द्विश्च्छिन्धि क्षोभयद्वयम् ॥ १०-८५ ॥
परयन्त्राणीति वदेत् स्फोटयद्वितयं ततः ।
सर्वशृङ्खला।स्त्रोटय त्रोटय ज्वल चोच्चरेत् ॥ १०-८६ ॥
ज्वालाजिह्वे करालेति वदने प्रत्यमुच्चरेत् ।
गिरे ह्री। नम इत्येष सपादशतवर्णवान् ॥ १०-८७ ॥
ब्रह्माऽनुष्टुब्मुनिश्छन्दो देवी प्रत्यङ्गिरा मता ।
बीजशक्ती तारमाये कृत्यानाशेति योजनम् ॥ १०-८८ ॥
प्। ८७८) षडङ्गानां विधिश्चात्र षड्दीर्घान्वितमायया ।
अथ ध्यानम् ।
सिंहारूढातिकृष्णाङ्गीं ज्वालावक्त्रां भयङ्कराम् ॥ १०-८९ ॥
शूलखड्गकरां वस्त्रे दधतीं नूतने भजे ।
अथ पुरश्चरणम् ।
अयुतं प्रजपेन्मन्त्रं सहस्रं तिलराजिकाः ॥ १०-९० ॥
हुत्वा सिद्धमनुर्मन्त्री प्रयोगेषु शतं जपेत् ।
ग्रहभूतादिकारिष्टं सिञ्चेन्मन्त्रं जपन् जलैः ॥ १०-९१ ॥
विनाशयेत् परकृतं यन्त्रमन्त्रादिसाधनम् ।
[एतच्चिह्नान्तर्गतः पाठः ४ पु० अधिको दृश्यते ।] अथ मन्त्रान्तरं (सिद्धान्तसङ्ग्रहे)
ॐ यां कल्पयन्ति नोऽरयः क्रूरां कृत्यां वधूमिव ॥ १०-९२ ॥
तां ब्रह्मणाऽपनिर्नुद्मप्रत्यक् कर्त्तारमिच्छतु ।
ह्रो। मुन्याद्या विनियोगान्ता मलामन्त्रवदस्य तु ॥ १०-९३ ॥
षडङ्गानि च पादेन पादार्धैश्चरणेन च ।
कुर्याद्वेदादिषड्दीर्घहृल्लेखापुटितेन च ॥ १०-९४ ॥
शिरोभ्रूमध्यवदनगलबाहुद्वयेष्वथ ।
हृन्नाभिपार्श्वकट्यन्धुपादेषु पदशो न्यसेत् ॥ १०-९५ ॥
व्यापकन्तं समस्तेन कृत्वा ध्यायेन्महेश्वरीम् ।
खड्गचर्मधरां कृष्णां मुक्तकेशीं विवाससम् ॥ १०-९६ ॥
दंष्ट्राकरालवदनां भीषाभां सर्वभूषणाम् ।
ग्रसन्तीं वैरिणं ध्यायेत् प्रेरितां शिवतेजसा ॥ १०-९७ ॥
पुरश्चरणमाह ।
अयुतं प्रजपेदेनं मन्त्री प्रयतमानसः ।
प्। ८७९) दशांशं जुहुयात् पश्चादपामार्गेध्मराजिकाम् ॥ १०-९८ ॥
सर्पिषा च समायुक्तां ततः सिद्धो भवेन्मनुः ।
प्रयोगेषु जपेन्मन्त्रमष्टोत्तरशतं बुधः ॥ १०-९९ ॥
तावतैव तु होमेन परकृत्या विनश्यति ।
इति प्रत्यङ्गिरामन्त्रः ।
अथ कुब्जिकामन्त्रः ।
(कुलालिकाम्नायतन्त्रे)
श्रीकुब्जिकोवाच ।
कथं तु लघ्विकानाथ वद मन्त्रपदान्विताम् ॥ १०-१०० ॥
सर्वज्ञां सर्वदा देव लक्षणेन समन्विताम् ।
उवाच भैरवो ह्येवं लघ्विकां शृणु लघ्विके ॥ १०-१०१ ॥
किन्तु त्वया न वक्तव्या यावन्नादेशितः शिशुः ।
च्चेवीति प्रथमं पदं णिकिणिकि द्वितीयकम् ॥ १०-१०२ ॥
छी। छा। पदं तृतीयं च खिमुरघो-अचतुर्थकम् ।
मेनणञङेति पञ्चमं ह्रौ। ह्रा। ह्री। षष्ठकं पदम् ॥ १०-१०३ ॥
यै काब्जिकुश्रो सप्तमं त्यैवगभ मोनाष्टमम् ।
एषा सा समया देवी द्वात्रिंशाक्षरमालिनी ॥ १०-१०४ ॥
पञ्चप्रणवमाद्यन्तनियुक्ता लक्षणान्विता ।
आदिकूटावसाने च द्विचत्वारिंशमालिनी ॥ १०-१०५ ॥
विलोमेनोच्चरेद्देवि गुरुवक्त्रोपदेशतः ।
रेफसहमिदं कूटं विद्यायाः सप्तमं स्मृतम् ॥ १०-१०६ ॥
श्रीलोपे सन्नियोक्तव्यं जीवितं कुब्जिके मम ।
स्वमनीषिकातोऽन्यथा सविद्धिष्टोमरीचिभिः ॥ १०-१०७ ॥
गुप्त गुप्ततरं कार्यं योगिनीहृदयनन्दनम् ।
प्। ८८०) यस्माद्भस्मारमित्येवं सर्वस्वं योगिनीकुले ॥ १०-१०८ ॥
अथ चेत् सर्वपीठेषु मातेयं समयात्मिका ।
अस्याः स्मरणमात्रेण विह्वलं तु जगत्त्रयम् ॥ १०-१०९ ॥
जायते नात्र सन्देह इति माता सुरक्षिता ।
हृदयाद्यस्त्रपर्यन्तमेकोच्चारेण सुव्रते ॥ १०-११० ॥
सिद्धिमार्गे यथा ब्रूमि विलोमेन विलोमतः ।
यस्त्रा-अ यैर्वाणाकक्को च्चेवि णिकिणिकि ययात्रत्रने केरिताहम्मजलकु छा। छी। यचावकयैपारूहुबखीमुरघो-अ मे नणञङ यैखाशि खेशिरर्वव ह्री। ह्रा। ह्रौ। सेरशि यैपादीलकु यैकाब्जिकुश्री ययादहृ यैलामत्कहृत्यैवगभ मोन ।
पञ्चादशाक्षरं हृदयं शिरश्चैव त्रयोदश ॥ १०-१११ ॥
शिखारुद्रक्षरा ज्ञेया कवचैकोनविंशति ।
तिथिसङ्ख्या भवेन्नेत्रमस्त्रं चैव चतुर्दश ॥ १०-११२ ॥
पञ्चप्रणव आद्यन्तो यथा विद्या तथाऽन्तिमा ।
एतत्कौलिकभाषायां कथितं ते सप्रत्ययम् ॥ १०-११३ ॥
सस्फुटं गुरुवक्क्रस्थं विलोमस्थं न सिध्यति ।
कौलिकेऽदः समाख्यातं सिद्धमार्गे सुदुर्लभम् ॥ १०-११४ ॥
अथ ध्यानं (परातन्त्रे)
वृषभे संस्थितं देवं खवर्णरूपशोभितम् ।
एकवक्त्रं त्रिनेत्रं च भुजाष्टादशधारिणम् ॥ १०-११५ ॥
परशुं डमरुं बाणं खड्गमङ्कुशवज्रकम् ।
शङ्खं च वेणुवाद्यं च वरदं दक्षिणे करे ॥ १०-११६ ॥
वामे खट्वाङ्गशूलं च धनुः फलकपाशकम् ।
प्। ८८१) घण्टां कपालं वेणुं च अभयं भयनाशनम् ॥ १०-११७ ॥
पट्टेन बन्धितं जानुवामोरुस्था च कुब्जिका ।
एकवक्त्रा त्रिनेत्रा च करुणावरवर्णिता ॥ १०-११८ ॥
द्विभुजा वरदा देवी सिंहस्थाऽभयसव्यसु ।
नानाभरणभूषाङ्गी खण्डेन्दुकृतशेखरा ॥ १०-११९ ॥
वर्वरा केशपाशेन चारुपीनघनस्तनी ।
एवं येध्या कुजा माता पश्चिमाम्नायनायिका ॥ १०-१२० ॥
अथ पुरश्चरणम् । (कुलालिकाम्नायतन्त्रे)
अक्षराक्षरसन्तानं योजयेल्लक्षसङ्ख्यया ।
लघ्वीशगुणतुल्योऽसौ हर्ता कर्ता स्वयं प्रभुः ॥ १०-१२१ ॥
खेचरीणां पदं सो हि पश्यति ह्यविचारतः ।
निराचारेण योगेन चिन्तयन्तो महेश्वरीम् ॥ १०-१२२ ॥
इति कुब्जिकामन्त्रः ।
अथ गङ्गामन्त्रः ।
(मेरुतन्त्रे)
अथ वक्ष्ये रुद्रशीर्षनिवासिन्याः परान् मनून् ।
तारो नमः शिवायै च नारायण्यै पदं वदेत् ॥ १०-१२३ ॥
दशहरायै गङ्गायै स्वाहान्तो विंशदर्णकः ।
व्यासो मुनिः कृतिश्छन्दो गङ्गा देवी प्रकीर्तिता ॥ १०-१२४ ॥
त्रिवह्निवेदबाणाग्निनेत्रवर्णैः षडङ्गकम् ।
अथ ध्यानम् ।
चतुर्भुजां त्रिनेत्रां च सर्वाभरणभूषिताम् ॥ १०-१२५ ॥
रत्नकुम्भसिताम्भोजवरदाभयसत्कराम् ।
चामरैर्बीजमानां च श्वेतच्छत्रोपशोभिताम् ॥ १०-१२६ ॥
प्। ८८२) अथ पुरश्चरणम् ।
लक्षं जपेद्दशांशेन जुहुयात् सघृतैस्तिलैः ।
अथ मन्त्रान्तरं तत्रैव ।
अथान्यं सम्प्रवक्ष्यामि वामाचाराघनाशनम् ॥ १०-१२७ ॥
बहिर्यजनकर्तारः शिद्धाः स्युर्यत्प्रभावतः ।
तारो नमो भगवति वाग्भवं च हिलिद्वयम् ॥ १०-१२८ ॥
मिलिद्वयं च गङ्गे मां पावयद्वितयं वदेत् ।
स्वाहान्तस्तारको वर्णो मनुः पापप्रणाशनः ॥ १०-१२९ ॥
ईश्वरोऽस्य मुनिश्छन्दोऽमितं गङ्गा च देवता ।
रामवेदाङ्गवह्न्यङ्गनेत्रार्णैरङ्गकल्पनम् ॥ १०-१३० ॥
अथ ध्यानम् ।
रक्ताम्बरां रक्तवर्णां शूलकुम्भवराभयान् ।
करैः सन्दधतीं स्मेरां कच्छपस्थां सुरादिभिः ॥ १०-१३१ ॥
तद्रूपाभिः स्वपापस्य नाशाय सुनिषेविताम् ।
अथ पुरश्चरणम् ।
वर्णलक्षं जपेद्धोमः प्रोक्तः पद्मैर्दशांशतः ॥ १०-१३२ ॥
एवं सिद्धमनुर्मन्त्री मरुदादिकनिर्जले ।
देशे गत्वा जलार्थं तु पुरश्चर्यां समाचरेत् ॥ १०-१३३ ॥
होमादिसर्वं निर्वृत्य गङ्गामावाहयेत् ततः ।
तत्र कूपादिकं कृत्वा भवेत् तदमृतोपमम् ॥ १०-१३४ ॥
कल्पस्थायितयाऽगाधं समस्तगदनाशनम् ।
तथा ।
इयमादिमसप्तार्णं त्यक्त्वोक्ता तु नखाक्षरी ॥ १०-१३५ ॥
प्राग्वन्मुन्यादिकं बाणवेदत्रित्रित्रिबाहुभिः ।
मन्त्रार्णैः स्युः षडङ्गानि पुरश्चर्यार्णलक्षकम् ॥ १०-१३६ ॥
प्। ८८३) होमद्रव्यादिकं प्राग्वत् सिद्धमन्त्रः समाचरेत् ।
प्रयोगं जलमध्ये तु स्थित्वा जप्त्वाऽयुतं मनुम् ॥ १०-१३७ ॥
त्र्यहादवर्षाकालेऽपि वृष्टिर्भवति भूयसी ।
अथ मन्त्रान्तरं तत्रैव ।
तारो हिलिमिलिद्वन्द्वे गङ्गे देवि नमो मनुः ॥ १०-१३८ ॥
तिथिवर्णोऽयस्य मुन्यादिः पूजा पूर्ववदीरिता ।
त्रिद्वित्र्यक्षिकृताब्ध्यर्णैः षडङ्गविधिरीरितः ॥ १०-१३९ ॥
एतस्य भजनाज्जन्तोर्नातीर्थे मरणं भवेत् ।
पुनर्मन्त्रान्तरमाह ।
तारो लज्जा रमा हार्दं ततो भगवती पदम् ॥ १०-१४० ॥
सम्बुध्यन्तं गङ्गदयिते नमो हु। तथाऽस्त्रकम् ।
अष्टादशार्णमन्त्रोऽयं मुन्याद्यं पूर्ववन्मतम् ॥ १०-१४१ ॥
इति गङ्गामन्त्रः ।
अथ मणिकर्णिकामन्त्रः ।
तत्रैव ।
अथातः सम्प्रवक्ष्यामि मणिकर्णीमनुद्वयम् ।
तरो वाक् ह्री। रमा कामस्तारोऽयं मणिकर्णिके ॥ १०-१४२ ॥
नम ॐ तिथिवर्णोऽयं मन्त्रः परमदुर्लभः ।
मुनिर्व्यासोऽतिशक्वरी छन्दः स्यान्मणिकर्णिका ॥ १०-१४३ ॥
देवता चन्द्रनेन्त्राक्षिद्वीषुत्र्यर्णैः षडङ्गकम् ।
अथ ध्यानम् ।
बीजपूरं दक्षहस्ते वामेन्दीवरमालिका ॥ १०-१४४ ॥
बद्धाञ्जलिः श्वेतवस्त्रा त्र्यक्षा चन्द्रनिभानना ।
पश्चिमाभिमुखी स्मेरा पद्मस्था पद्ममालिका ॥ १०-१४५ ॥
नानालङ्कारभूषाढ्या ध्येया श्रीमणिकर्णिका ।
प्। ८८४) अथ पुरश्चरणम् ।
लक्षत्रयं जपेन्मन्त्रं जुहुयात् तद्दशांशतः ॥ १०-१४६ ॥
पुण्डरीकैस्त्रिमध्वक्तैर्यजेत् तां गङ्गया समम् ।
इति मणिकर्णिकामन्त्रः ।
अथ वाग्मतीमन्त्रः ।
तत्रैव ।
अथातः सम्प्रवक्ष्यामि वाग्मत्याश्च मनुद्वयम् ॥ १०-१४७ ॥
वाग्बीजं प्रथमो मन्त्रो नारदोऽस्य मतो मुनिः ।
छन्दोऽनुष्टुब्देवता तु वाग्मती परिकीर्तिता ॥ १०-१४८ ॥
अथ ध्यानम् ।
श्वेतम्बरां श्वेतवर्णां श्वेतगन्धानुलेपनाम् ।
सुधाकुम्भं च पद्मं च वीणां पुस्तकमेव च ॥ १०-१४९ ॥
करैर्दधन्तीं मीनस्थां मुक्ताभरणभूषिताम् ।
एवं ध्यात्वा कर्णिकायां यजेद्देवीं षडस्रके ॥ १०-१५० ॥
रुद्रधारां मणिमतीं फल्गुं विष्णुमतीं तथा ।
प्रभावतीं भानुमतीं भूपुरे तु दिगीश्वरान् ॥ १०-१५१ ॥
अथ पुरश्चरणन् ।
लक्षत्रयञ्जपेन्मन्त्रं पञ्चखाद्यैस्तथा हूनेत् ।
तर्पणादि ततः कृत्वा सिद्धो मन्त्रः प्रजायते ॥ १०-१५२ ॥
सद्योजातस्य बालस्य जिह्वायां बीजमालिखेत् ।
मधुना स्वर्णलेखन्या सोऽष्टवर्षः कविर्भवेत् ॥ १०-१५३ ॥
वाग्मत्यां वाऽथ गङ्गायां पुरश्चर्यां करोति यः ।
द्वितीयामप्रतिग्राही भिक्षाशी चाथ मौनवान् ॥ १०-१५४ ॥
प्। ८८५) ब्रह्मचारी भूमिशायी श्वेताम्बधरः शुचिः ।
वाक् सिद्धिं लभतेऽवश्यं दाता भोक्ता त्वयाचकः ॥ १०-१५५ ॥
अथ मन्त्रान्तरं तत्रैव ।
रमात्रपावाग्बीजानि वदेद्ङेऽन्ता च वाग्मती ।
नमो ममेति च पदे धारणां च ततो धियम् ॥ १०-१५६ ॥
वाचमद्भुतां प्रदेहि स्वाहान्तस्तत्त्ववर्णकः ।
मुन्यादिकं तथा पूजा पुरश्चर्या च पूर्ववत् ॥ १०-१५७ ॥
इति वाग्मतीमन्त्रः ।
अथ चन्द्रमन्त्रः ।
(शारदायाम्)
अथोच्यते चन्द्रमसो मनुः सर्वसमृद्धिदः ।
खड्गीशस्थो भृगुर्विन्दुमनुः स्वरसमन्वितः ॥ १०-१५८ ॥
सोमाय हृदयान्तोऽयं मन्त्रः प्रोक्तः षडक्षरः ।
ऋषिरुक्तो भृगुश्छन्दः पङ्क्तिः सोमोऽस्य देवता ॥ १०-१५९ ॥
दीर्घभाजा स्वबीजेन मनोरङ्गक्रिया मता ।
अथ ध्यानम् ।
कर्पूरस्फटिकावदातमनिशं पूर्णेन्दुविम्बाननं
मुक्तादामविभूषितेन वपुषा निर्मूलयन्तं तमः ॥ १०-१६० ॥
हस्ताभ्यां कुमुदं वरं च दधतं नीलालकोद्भासितं
स्वस्थाङ्कस्थमृगोदिताश्रयगुणं सोमं सुधाब्धिं भजे ।
अथ पुरश्चरणम् ।
रसलक्षं जपेन्मन्त्रं साधको विजितेन्द्रियः ॥ १०-१६१ ॥
तत्सहस्रं प्रजुहुयात् पायसेन ससर्पिषा ।
अथ मन्त्रान्तरं (मेरुतन्त्रे)
ॐ आ। श्री। श्रु। सविन्दुः स सोमायेत्यग्निगेहिनी ॥ १०-१६२ ॥
प्। ८८६) दशाक्षरश्चन्द्रमन्त्रो जप्यश्चायं नृपायुतम् ।
होमादिकप्रयोगा।श्च सर्वं पूर्ववदाचरेत् ॥ १०-१६३ ॥
इति चन्द्रमन्त्रः ।
अथ भौममन्त्रः ।
तत्रैव ।
अथ भौममनुं वक्ष्ये सर्वरोगनिवारणम् ।
अ। च अङ्गारको ङेऽन्तो हृदन्तश्चाष्टवर्णकः ॥ १०-१६४ ॥
ऋष्याद्या ब्रह्मगायत्री भूमिपुत्राः प्रकर्तिताः ।
अङ्गषट्कं त्वस्य मनोर्निजबीजेन सम्मतम् ॥ १०-१६५ ॥
अथ ध्यानम् ।
नमाम्यङ्गारकं रक्तं रक्ताम्बरविभूषणम् ।
जानुस्थवामहस्ताढ्यं साभयेतरपाणिकम् ॥ १०-१६६ ॥
अथ पुरश्चरणम् ।
लक्षाष्टकं जपः प्रोक्तः खदिरोद्भवकैर्हुनेत् ।
साज्यैः सन्तर्पणं रक्तचन्दनाद्यैः समाचरेत् ॥ १०-१६७ ॥
अथ मन्त्रान्तरं तत्रैव ।
अथ मन्त्रान्तरं वक्ष्ये भूमिमन्त्रस्य सिद्धिदम् ।
ॐ हा। ह।सः ख। ख इति मन्त्रः प्रोक्तः षडक्षरः ॥ १०-१६८ ॥
मुनिर्विरूपो गायत्री छन्दो देवो धरात्मजः ।
षड्भिर्वणैः षडङ्गानि मनोः कुर्वीत साधकः ॥ १०-१६९ ॥
अथ ध्यानम् ।
जवाकुसुमसङ्काशं शक्तिं शूलं गदां वरम् ।
मेषसंस्थं रक्तवस्त्रं तं वन्देऽहं धरात्मजम् ॥ १०-१७० ॥
अस्य पुरश्चरणं षड्लक्षजपः ।
रसलक्षं जपेद्धोमं समिद्भिः खदिरस्य च ।
इति तत्रैवोक्तत्वात् ।
प्। ८८७) ॐ क्रा। क्री। क्रौ। सविन्दुः सकुजायेत्यग्निगेहिनी ॥ १०-१७१ ॥
दशाक्षरो भौममन्त्रो जप्यश्चायं नवायुतः ।
पुनर्मन्त्रान्तरमाह ।
ॐ श्री। क्ली। ह्री। समुच्चार्य ङेऽन्तो भौमो हृदन्तकः ॥ १०-१७२ ॥
दशाक्षरी मनुः प्रोक्तो विरूपाक्षो मुनिर्मतः ।
गायत्री छन्द उदितं देवता मङ्गलो भवेत् ॥ १०-१७३ ॥
ह्री। बीज। श्री। च शक्तिः स्यात् कीलकं क्ली। प्रकर्तितम् ।
कालादिकं समुच्चार्य नियोग ऋणनाशने ॥ १०-१७४ ॥
षड्दीर्घयुक्तबीजेन अङ्गुल्यादिषडङ्गकम् ।
अथ ध्यानम् ।
ततो ध्यायेद्रक्तवर्णं रक्तमाल्यांशुकावृतम् ॥ १०-१७५ ॥
कण्ठे कमलमालाढ्यं करयोः शक्तिशूलकम् ।
मङ्गलानां मङ्गलं च सर्वकामफलप्रदम् ॥ १०-१७६ ॥
अथ पुरश्चरणम् ।
एवं ध्यात्वा जपेल्लक्षं जुहुयात् करवीरजैः ।
जवाप्रसूनैः पुरुभिर्मधुरत्रितयान्वितैः ॥ १०-१७७ ॥
रक्तचन्दनगन्धाढ्यैर्यजेदरुणभूषणम् ।
विधिना भूमितनयं सर्वाभीष्टफलप्रदम् ॥ १०-१७८ ॥
इति कुजमन्त्रः ।
अथ भौममन्त्रः ।
तत्रैव ।
अथातः सम्प्रवक्ष्यामि बुधमन्त्रं महाद्भुतम् ।
बुं ङेऽन्तं बुधशब्दं च हृदयान्तः षडर्णकः ॥ १०-१७९ ॥
बुधमन्त्रोऽस्य मुन्याद्या ब्रह्मप"क्तिबुधा मताः ।
प्। ८८८) षडङ्गानि स्वबीजेन विन्यस्यैवं विचिन्तयेत् ॥ १०-१८० ॥
अथ ध्यानम् ।
वन्दे बुधं सदा देवं पीताम्बरसुभूषणम् ।
जानुस्थवामहस्ताब्जं साभयेतरपाणिकम् ॥ १०-१८१ ॥
अथ पुरश्चरणम् ।
प्रजपेद्वर्णसाहस्रं दशांशं जुहुयाद्घृतैः ।
अथ मन्त्रान्तरं तत्रैव ।
ॐ ब्रा। ब्री। ब्रू। सविन्दुः सबुधायेत्यग्निगेहिनी ॥ १०-१८२ ॥
दशाक्षरः सौम्यमन्त्रो जपो लक्षैकसङ्ख्यया ।
इति बुधमन्त्रः ।
अथ बृहस्पतिमन्त्रः ।
तत्रैव ।
अथातः सम्प्रवक्ष्यामि गुरुमन्त्रं गुरुत्वकृत् ॥ १०-१८३ ॥
बृ। बृहस्पतये हृच्च मन्त्रश्चाष्टाक्षरो मतः ।
छन्दोऽनुष्टुब्मुनिर्ब्रह्मा देवः प्रोक्तो बृहस्पतिः ॥ १०-१८४ ॥
बृ। बीजं पतये शक्तिर्बीजेनैवाङ्गकल्पनम् ।
अथ ध्यानम् ।
सुवर्णाभं पीतवस्त्रं रक्तस्वर्णाम्बरादिकम् ॥ १०-१८५ ॥
किरन्तं दक्षहस्तेन तद्राशिं वामपाणिना ।
स्पृशन्तं सम्यगपरं विपणौ कनकादिकम् ॥ १०-१८६ ॥
नानालङ्कारशोभाढ्यं विद्यासागरपारगम् ।
अथ पुरश्चरणम् ।
जपित्वाऽशीतिसाहस्रं हुत्वा धेनुघृतेन वा ॥ १०-१८७ ॥
धर्माधर्मादिपीठे तं पूजयेदङ्गदिश्यकैः ।
अथ मन्त्रान्तरं तत्रैव ।
ॐ ज्रा। ज्री। ज्रू। सविन्दुः सचतुर्थ्यन्तो बृहस्पतिः ॥ १०-१८८ ॥
प्। ८८९) वह्निस्त्रीविश्ववर्णोऽयं जप्यः पञ्चदशायुतम् ।
इति बृहस्पतिमन्त्रः ।
अथ शुक्रमन्त्रः ।
तत्रैव ।
वस्त्रं मे देहि शुक्राय हृदयान्तः शुमादिकः ॥ १०-१८९ ॥
एकादशाक्षरो मन्त्रो विराट् छन्द उदाहृतम् ।
ब्रह्मा मुनिर्देवता तु शुक्रो दैत्यादिपूजितः ॥ १०-१९० ॥
षड्भिः पदैः षडङ्गानि ततो देवं विचिन्तयेत् ।
अथ ध्यानम् ।
शुक्रं नमाम्यापणस्थं मुक्ताभरणभूषिणम् ॥ १०-१९१ ॥
स्वर्णवासोरत्नधाराविमुग्धान्तःकरद्वयम् ।
अथ पुरश्चरणम् ।
अयुतं प्रजपेन्मन्त्रं सहस्रं जुहुयाद्घृतैः ॥ १०-१९२ ॥
अथ मन्त्रान्तरं तत्रैव ।
ॐ ह्रा। ह्री। ह्रौ। सविन्दुः सशुक्रायेत्यग्निगेहिनी ।
दशाक्षरः शुक्रमन्त्रो जप्योऽयं द्वादशायुतम् ॥ १०-१९३ ॥
उदुम्बरसमिद्भिश्च होमयेत् सकलापदः ।
भूपैः कृता विनश्यन्ति स्त्रीसौख्यमुपजायते ॥ १०-१९४ ॥
इति शुक्रमन्त्रः ।
अथ शनैश्चरमन्त्रः ।
तत्रैव ।
शनैश्चराय हृदयं शमाद्यश्चाष्टवर्णकः ।
मुन्याद्या ब्रह्मगायत्रशनैश्चरसमाह्वयाः ॥ १०-१९५ ॥
षड्दीर्घयुक्तबीजेन षडङ्गानि समाचरेत् ।
अथ ध्यानम् ।
वन्दे शनैश्चरं वक्रदंष्ट्रं नीलविभूषणम् ॥ १०-१९६ ॥
प्। ८९०) वामजानुस्थितं वामकरं दक्षे वरं दधत् ।
[एतच्चिह्नान्तर्गतः पाठः ५ पुस्तक एवोपलभ्यते ।] (मार्तण्डभैरवतन्त्रे)
नीलाद्रिशोभाञ्चितदिव्यमूर्तिः खड्गी त्रिदण्डी शरचापहस्तः ॥ १०-१९७ ॥
शम्भुर्महाकालशनिः पुरारिर्जयत्यशेषासुरनाशकारी ।
इति ध्यानान्तरमुक्तम् ।
अथ पुरश्चरणं (मेरौ)
जपेदक्षरसाहस्रं तद्दशांशं हुनेद्घृतैः ॥ १०-१९८ ॥
षडङ्गग्रहदिक्पालसायुधैः परिपूजनम् ।
न शनैश्चरभक्तानामापदो न दरिद्रता ॥ १०-१९९ ॥
अथ मन्त्रान्तरं तत्रैव ।
ॐ प्रा। प्री। प्रौ। स इत्युक्त्वा शनैश्चरपदं वदेत् ।
ङेऽन्तं स्वाहा द्वादशार्णो जपः प्रयुतसम्मतः ॥ १०-२०० ॥
हुनेच्छमीसमिद्भिश्च क्लीवाः सर्वेऽस्य वश्यगाः ।
इति शनैश्चरमन्त्रः ।
अथ राहुमन्त्रः ।
तत्रैव ।
अपरं तु मनुं वक्ष्ये राहवे नम उच्चरेत् ॥ १०-२०१ ॥
रा। पूर्वकः षडर्णोऽयं वर्णैरेवाङ्गकल्पनम् ।
मुन्याद्या ब्रह्मगायत्रराहवः परिकीर्तिताः ॥ १०-२०२ ॥
अथ ध्यानम् ।
वन्दे राहुं धूम्रवर्णं सर्वकायं कृताञ्जलिम् ।
विकृतास्यं रक्तनेत्रं धूम्रालङ्कार[मण्डितम् � इति २-३-४पु० पा०।] मन्वहम् ॥ १०-२०३ ॥
अथ पुरश्चरणम् ।
जपेद्वर्णसहस्रं तु होमयेद्गोघृतेन च ।
प्। ८९१) ग्रहाशाधिपशस्त्रैश्च पूजावृत्तिरुदीरिता ॥ १०-२०४ ॥
राहोरुपासको भूपः सङ्ग्रामे विजयी भवेत् ।
अथ मन्त्रान्तरं तत्रैव ।
ॐ सा। सी। सौ। सविन्दुः सराहवे त्वग्निगेहिनी ॥ १०-२०५ ॥
दशाक्षरो राहुमन्त्रो जप्यश्चायं दशायुतः ।
दूर्वाभिर्होमयित्वा च द्विजान् सन्तर्प्य सिध्यते ॥ १०-२०६ ॥
इति राहुमन्त्रः ।
अथ केतुमन्त्रः ।
तत्रैव ।
के। केतवे हृदित्येवं केतुमन्त्रः षडर्णकः ।
ब्रह्मा मुनिर्मतश्छन्दः पङ्क्तिः केतुश्च देवता ॥ १०-२०७ ॥
के। बीजं वे। तु शक्तिः स्याद्बीजेनैव षडङ्गकम् ।
अथ ध्यानम् ।
वन्दे कुतुं कृष्णवर्णं कृष्णवस्त्रविभूषितम् ॥ १०-२०८ ॥
वामोरुन्यस्ततद्धस्तं साभयेतरपाणिकम् ।
अथ पुरश्चरणम् ।
जपेदक्षरसाहस्रं तद्दशांशं हुनेद्घृतैः ॥ १०-२०९ ॥
अथ मन्त्रान्तरं तत्रैव ।
ॐ प्रा। प्री। प्रौ। सविन्दुः सकेतवे वह्निगेहिनी ।
दशाक्षरः केतुमन्त्रो जप्योऽयं द्वादशायुतम् ॥ १०-२१० ॥
होमः कुशैः प्रकर्तव्यो घृताक्तैस्तर्पणादि च ।
उपासकानामेतस्य केतवोऽग्रे चलन्ति हि ॥ १०-२११ ॥
इति केतुमन्त्रः ।
अथ ग्रहमातृकामन्त्राः ।
तत्रैव ।
अथातः सम्प्रवक्ष्यामि ग्रहमातृसुसाधनम् ।
प्। ८९२) ग्रहमातरि तुष्टायां किं ग्रहैर्दुरितैरपि ॥ १०-२१२ ॥
ग्रहमातरि तुष्टायां सुग्रहैः किं प्रयोजनम् ।
मङ्गला पिङ्गला धन्या भ्रामरी भद्रिका तथा ॥ १०-२१३ ॥
उल्का सिद्धा सङ्कटा च विकटा गर्भपालिका ।
रुद्रनक्षत्रतश्चाष्टौ जन्मधिष्ण्यक्रमाद्दशाः ॥ १०-२१४ ॥
फलं नामानुरूपं स्यादेकोपचयतो द्वयोः ।
पिङ्गला सूर्यजननी महाधिव्याधिकारिणी ॥ १०-२१५ ॥
तुष्टा चेच्छत्रुवर्गस्य रुष्टा कुर्याच्च साधके ।
ब्जे। बीजं तु समुच्चार्य पिङ्गले वैरिवार्णिणि ॥ १०-२१६ ॥
प्रसीद फडिति प्रोक्तस्त्रयोऽग्निशक्तिवर्णकः ।
दीर्घषट्कयुजा पूर्वबीजेन च षडङ्गकम् ॥ १०-२१७ ॥
अथ ध्यानम् ।
पिङ्गवर्णां पिङ्गकेशीं पिङ्गनेत्रां धनुःशरान् ।
हस्ताभ्यां दधतीं पद्मयुगलं तां भजाम्यहम् ॥ १०-२१८ ॥
अथ पूजाविधिं वक्ष्ये सर्वासामेव तन्त्रतः ।
जवापुष्पाणि शस्तानि धूपो गुग्गुलुसम्भवः ॥ १०-२१९ ॥
घृतप्रदीपो मधुरा नैवेद्याः पायसादयः ।
अलङ्कारास्तथा रक्तास्तथा वस्त्राणि चन्दनम् ॥ १०-२२० ॥
स्वर्णालङ्करणैश्चापि सद्द्रव्यैर्बहुपञ्चकैः ।
तर्पयेत् परमेशानि तत्तन्मन्त्रैः सहस्रधा ॥ १०-२२१ ॥
सुवर्णपत्रे निच्छिद्रे हस्तायामे मनोरमे ।
कृत्वा यन्त्रं तथोक्तं तु योगिनीं तत्र पूजयेत् ॥ १०-२२२ ॥
तत्तन्मन्त्रवरं जप्त्वा विघ्नशान्त्यै सहस्रशः ।
प्। ८९३) सप्ताहेन प्रजायेत त्रिविधोत्पातवारणम् ॥ १०-२२३ ॥
ततश्च कुण्डं विधिवत् कृत्वा च चतुरस्रकम् ।
अथ वा स्थण्डिले शुद्धे सुलिप्ते गोमयाम्बुभिः ॥ १०-२२४ ॥
चतुर्हस्तप्रमाणेन योजयेत् स्थिरमानसः ।
योगिन्यग्निं तु संस्थाप्य कृत्वा पूर्वोदिताः क्रियाः ॥ १०-२२५ ॥
अन्यासां दशवारं तु विरुद्धायाः सहस्रधा ।
विल्वपत्रैस्तत्फलैश्च कमलैर्नागकेशरैः ॥ १०-२२६ ॥
जुहुयात् पायसान्नेव तथैव कुलवस्तुना ।
सहस्रमयुतं वाऽपि लक्षं वा कामनाक्रमात् ॥ १०-२२७ ॥
अथ पूजाम् प्रवक्ष्यामि मध्ये देवीं प्रपूजयेत् ।
इच्छां ज्ञानं क्रियां शक्तिं त्रिषु कोणेषु पूजयेत् ॥ १०-२२८ ॥
मन्मथान् पञ्च तदधः पञ्चकोणेषु पूजयेत् ।
षडङ्गं पूजयेत् पश्चादष्टपत्रेऽन्ययोगिनीः ॥ १०-२२९ ॥
तद्वाह्यभूपुरे लोकपालानस्त्राणि पूजयेत् ।
पूजाप्रकारो होमश्च सर्वासामयमेव हि ॥ १०-२३० ॥
विशेषः पुनरत्रास्ति शत्रूच्छेदाभिचारके ।
खड्गचर्मधरामुग्रां ध्यायेत् षड्भुजधारिणीम् ॥ १०-२३१ ॥
गरुडासनमासीनां वैरिनिग्रहकारिकाम् ।
लक्षमेकं प्रजप्यादौ जपेल्लक्षं हि तर्पयेत् ॥ १०-२३२ ॥
सर्वशत्रुविनाशः स्याद्दुःखं नाप्नोति कुत्रचित् ।
अथातः सम्प्रवक्ष्यामि चन्द्रमातुश्च साधनम् ॥ १०-२३३ ॥
मायाद्यो वह्निजायान्तो मङ्गले मङ्गलालये ।
एकादशाक्षरो मन्त्रो मङ्गलायाः प्रकीर्तितः ॥ १०-२३४ ॥
प्। ८९४) कृत्वाऽयेन षडङ्गानि दीर्घषट्कयुजा तथा ।
ध्यायेदेनां त्रिनयनामुद्यदादित्यसन्निभाम् ॥ १०-२३५ ॥
दरस्मेरमुखाम्भोजां सिन्दूरसुन्दुराधराम् ।
पद्मद्वयं धनुर्बाणान् दधतीं भुजपल्लवैः ॥ १०-२३६ ॥
सुगुञ्जन्मञ्जुमञ्जीरकाञ्चीगुणविराजिताम् ।
एवं ध्यात्वा महेशानि पूर्ववत् परिपूजयेत् ॥ १०-२३७ ॥
ततो लब्धमनुं जप्त्वा तारमायापुरःसरम् ।
योगिनीक्षेत्रवटुकगणाधिपवलिं हरेत् ॥ १०-२३८ ॥
सर्वासामेव पूजान्ते मङ्गलैव प्रसीदति ।
अथ पुरश्चरणमाह ।
योगिन्यास्तु प्रसादार्थं वर्णलक्षं जपेन्मनुम् ॥ १०-२३९ ॥
दुर्योगिन्यनुकूलार्थं जपेत् तत्सङ्ख्यकायुतम् ।
अदृष्टप्रतिबद्धस्य शुभायास्तु फलस्य च ॥ १०-२४० ॥
प्राप्तये प्रजपेत् तावत्सहस्रं प्रत्यहं जपम् ।
प्रकर्तव्यो वर्णशतं यावद्दुष्टा तु योगिनी ॥ १०-२४१ ॥
तुष्टाया वर्णदशकं रोगिणं चाभिमन्त्रयेत् ।
वर्णतुल्येन मन्त्रेण यस्याः सेवापरो भवेत् ॥ १०-२४२ ॥
तस्याः पीडानिवृत्तिः स्याद्वर्णाभ्यन्तर्गतैर्दिनेः ।
एवं विधिर्नवानां तु विज्ञेयः सुरसत्तमाः ॥ १०-२४३ ॥
योगिनी तुल्यफलदा वाममार्गे च दक्षिणे ।
अथातः सम्प्रवक्ष्यामि भ्रामरीं भौममातरम् ॥ १०-२४४ ॥
क्षी। भ्रामरि पदं चोक्त्वा जय तान्मे अधीश्वरि ।
भ्रामय क्ली। षोडशार्णो मन्त्रोऽस्याः परिकीर्तितः ॥ १०-२४५ ॥
प्। ८९५) पिङ्गलावत् सर्वमस्याः सिद्धये शर्करान् दश ।
मन्त्रयित्वाऽनया मार्गे दशदिक्षु च सन्त्यजेत् ॥ १०-२४६ ॥
प्रातस्ततो व्रजेन्मार्गं मार्गस्थाः सर्व एव हि ।
सर्वे मोहं समायान्ति व्याघ्राः सर्पाश्च तस्कराः ॥ १०-२४७ ॥
शुल्किनो दुष्टभूपाश्च नित्यमेवं समाचरेत् ।
उपानत्कतले यस्य लिखित्वा नाम च व्रजेत् ॥ १०-२४८ ॥
योजनैकं जपेन्मन्त्रं स भ्रमेच्च वसुन्धराम् ।
अथातः सम्प्रवक्ष्यामि भद्रिकां बुधमातरम् ॥ १०-२४९ ॥
प्लू। बीजं तोयभूयोगाज्जातमादौ समुच्चरेत् ।
भद्रिके मे मम भद्रं देहीति च पदं पुनः ॥ १०-२५० ॥
वदेच्च परभद्राणि नाशय द्वितयं ततः ।
स्वाहान्तो जिनवर्णोऽयं भद्रिकाया मनुर्मतः ॥ १०-२५१ ॥
षड्दीर्घयुक्तबीजेन षडङ्गविधिरीरितः ।
मङ्गलावच्छुभानां स्याद्ध्यानं दुष्फलदायिनी ॥ १०-२५२ ॥
पिङ्गलावत् समुद्दिष्टं जपाद्यं प्रोक्तवर्त्मना ।
अथातः सम्प्रवक्ष्यामि धन्याख्यां गुरुमातरम् ॥ १०-२५३ ॥
श्रीधनदे समुच्चार्य धन्ये स्वाहाऽष्टवर्णकः ।
षड्दीर्घाढ्याद्यबीजेन षडङ्गविधिरीरितः ॥ १०-२५४ ॥
नास्ति धन्यासमा का चिदिह लोके फलप्रदा ।
पुरश्चर्यात्रयं कृत्वा प्राग्जन्मार्जितपातकम् ॥ १०-२५५ ॥
संस्तम्भ्य धन्या ददते धन्यत्वं साधकाय तु ।
बृहस्पतीश्वरात् पश्चात् काश्यां धन्यां विलोकयेत् ॥ १०-२५६ ॥
पुरश्चर्यां तत्र कृत्वा वैश्यो धन्यः प्रजायते ।
प्। ८९६) अथातः सम्प्रवक्ष्यामि सिद्धां शुक्रस्य मातरम् ॥ १०-२५७ ॥
ह्री। सिद्धे मे सर्वमानं समुक्त्वा साधयद्वयम् ।
हृदयान्तो मित्रवर्णः सिद्धाया मनुरीरितः ॥ १०-२५८ ॥
बीजेनैव षडङ्गानि जपाद्यम् प्रोक्तवच्चरेत् ।
नास्ति सिद्धोपासकानां कर्मासिद्धिस्तु कुत्रचित् ॥ १०-२५९ ॥
उपासका ये सिद्धायाः येनाम्नायेन जायते ।
तदाम्नायकदेवानां पाकेऽस्याः सर्वमेव हि ॥ १०-२६० ॥
षट्कर्म सिध्यते तस्य मनोराराधनं विना ।
अथातः सम्प्रवक्ष्यामि चोक्त्वा मन्दस्य मातरम् ॥ १०-२६१ ॥
ॐ मम रोगं नाशय भञ्जयैकादशाक्षरः ।
सर्वरोगापहो मन्त्रो मार्जनात् सप्तघस्रतः ॥ १०-२६२ ॥
उल्कामन्त्रो यस्य सिद्धो न गदास्तस्य मन्दिरे ।
शीतलायां महामार्यां महिषं लक्षणान्वितम् ॥ १०-२६३ ॥
उल्काप्रीत्यै तमुत्सृज्य नगरे भ्रामयेत् पुनः ।
नानावाद्यैः परिवृतं वस्त्रादिभिरलङ्कृतम् ॥ १०-२६४ ॥
उत्सृजेत् तं यमाशायामुपद्रवशमो भवेत् ।
अथातः सम्प्रवक्ष्यामि सङ्कटां राहुमातरम् ॥ १०-२६५ ॥
ह्री। सङ्कटे च रोगं मे परमं नाशयद्वयम् ।
षोडशार्णस्तु मन्त्रोऽयं सर्वदुःखापनोदनः ॥ १०-२६६ ॥
कारागृहे जपेल्लक्षं बन्धमोक्षः प्रजायते ।
वीरेश्वरादुदक् काश्यां सङ्कटा यत्र संस्थिता ॥ १०-२६७ ॥
तत्र षोडशलक्षाणि जप्त्वा होमस्तु दूर्वया ।
तस्य सिद्धो भवेन्मन्त्रस्तन्मुखाद्यदि निःसरेत् ॥ १०-२६८ ॥
प्। ८९७) अमुकस्यामुकं कष्टं गतं तद्धतमेव हि ।
अथातः सम्प्रवक्ष्यामि विकटां केतुमातरम् ॥ १०-२६९ ॥
तारो नमो भगवति विकटे वीरपालिके ।
प्रसीदयुगलं मन्त्रः प्रकृत्यर्णः प्रकीर्तितः ॥ १०-२७० ॥
काश्यां वीरेश्वरासन्ना पश्चिमे विकटा स्थिता ।
तत्र मन्त्रमिमं जप्त्वा ग्रहतप्ताश्च बालकाः ॥ १०-२७१ ॥
उदरं चापि बन्ध्यायाः प्रसवत्यास्तथा शिरः ।
पित्रादिभिस्त्यक्तबालास्तथा मातृविवर्जिताः ॥ १०-२७२ ॥
साधकस्य करस्पृष्ट्वा नीरोगाश्चिरजीविनः ।
इति ग्रहमातृकामन्त्राः ।
अथ दिक्पालमन्त्राः ।
तत्रादौ शक्रमन्त्र उक्तस्त्रैव ।
ज्ञ्मिन्द्राय नमश्चेति शक्रमन्त्रः षडक्षरः ॥ १०-२७३ ॥
पङ्क्तिश्छन्दो मुनिर्ब्रह्मा देव इन्द्रः प्रकीर्तितः ।
मायेति शक्ति। रि। बीजं बीजेनैव षडङ्गकम् ॥ १०-२७४ ॥
अथ ध्यानम् ।
पीतवर्णं सहस्राक्षं वज्रप्द्मकरं विभुम् ।
सर्वालङ्कारसंयुक्तं नौमीन्द्रं दिक्पतीश्वरम् ॥ १०-२७५ ॥
अस्य पुरश्चरणणं तत्रैव ।
प्रजपेल्लक्षमेकं तु तिलाज्याभ्यां हुनेत् ततः ।
एवं सिद्धमनुर्मन्त्री प्रयोगं कर्त्तुमर्हति ॥ १०-२७६ ॥
अथाग्निमन्त्रः (शारदायाम्)
व्याहृतित्रयमग्नेः स्याज्जातवेद इहावह ।
सर्वकर्माणि सम्भाष्य साधयाग्निप्रिया ततः ॥ १०-२७७ ॥
ताराद्योऽयं मनुः प्रोक्तः पञ्चविंशतिवर्णवान् ।
प्। ८९८) ऋषिर्भृगुर्भवेच्छन्दो गायत्रं देवताऽनलः ॥ १०-२७८ ॥
विभक्तः पञ्चभिः षड्भिश्चतुर्भिः पञ्चभिस्त्रिभिः ।
द्वाभ्यामङ्गक्रिया प्रोक्ता वर्णैर्मूलमनोः क्रमात् ॥ १०-२७९ ॥
अथ ध्यानम् ।
अंसासक्तसुवर्णमाल्यमरुणस्रक्चन्दनालङ्कृतं
ज्वालापुञ्जजटाकलापविलसन्मौलिं सुमुक्ताम्बरम् ।
शक्तिस्वस्तिकदर्भमुष्टिकजपस्रक्स्रुक्स्रुवाभीवरान्
तदोर्भिर्बिभ्रतमञ्चितत्रिनयनं रक्ताभमग्निं भजे ॥ १०-२८० ॥
अथ पुरश्चरणम् ।
गुरोर्लब्धमनुर्मन्त्री चतुर्दश्यामुपोषितः ।
जपेद्भानुसहस्राणि शुद्धाचारो जितेन्द्रियः ॥ १०-२८१ ॥
अमावास्यादिने विप्रान् भोजयेन्मधुरोत्तरैः ।
भक्ष्यैर्भोज्यैर्यथाशक्ति दद्यात् तेभ्योऽत्र दक्षिणाम् ॥ १०-२८२ ॥
भुक्त्वा भोगं समानीय होमद्रव्याणि शोधयेत् ।
अपरं दिनमारभ्य होमं कुर्यदतन्द्रितः ॥ १०-२८३ ॥
क्रमाद्वटसमिद्ब्रीहितिलराजीहविर्घृतैः ।
प्रत्येकमष्टोत्तरशतं जुहुयादनिशं सुधीः ॥ १०-२८४ ॥
दशाहमेवं निर्वर्त्त्य विधानेन विधानवित् ।
दत्वा पूर्णाहुतिं सम्यगेकादश्यां द्विजोतमान् ॥ १०-२८५ ॥
सम्पूज्य तर्पयेद्वित्तैर्यथाविभवमादरात् ।
गुरवे दक्षिणां दद्यादरुणां गां पयस्विनीम् ॥ १०-२८६ ॥
वासांसि धनधान्यादि दत्वा सम्प्रीणयेद्गुरुम् ।
अथ यमन्त्रो(मेरुतन्त्रे)
ॐ क्रो। ह्री। आ। च तद्बीजं ङेऽन्तं वैवस्वतं वदेत् ॥ १०-२८७ ॥
प्। ८९९) धर्मराजाय भक्तानुग्रहकृते नमो वदेत् ।
चतुर्विंशतिवर्णोऽयं यममन्त्रोऽखिलेष्टदः ॥ १०-२८८ ॥
सिद्धीष्विस्वङ्गयुग्मार्णैः षडङ्गानि स्मरेद्यमम् ।
मेघश्यामं प्रसन्नास्यं नानालङ्कारसंयुतम् ॥ १०-२८९ ॥
महिषस्थं दण्डधरं संस्तुतं पितृभिर्वृतम् ।
नानारूपधरैर्दूतैः श्वेतवस्त्रं भजेद्यमम् ॥ १०-२९० ॥
अथ पुरश्चरणम् ।
वर्णलक्षं जपेन्मन्त्रं हुनेदाज्यान्वितैस्तिलैः ।
अथ नैरृतमन्त्रस्तत्रैव ।
ॐ क्ष। निर्-ऋतये रक्षाधिपतये पदं वदेत् ॥ १०-२९१ ॥
धूम्रवर्णाय खड्गेति हस्ताय प्रेतवाहनः ।
ङेऽन्तस्ततश्च हृदयं त्रिंशदर्णो मनुर्मतः ॥ १०-२९२ ॥
ॐ क्षमाद्यैर्हृदन्तैश्च पञ्चाङ्गं पञ्चभिः पदैः ।
ध्यानम् ।
किरीटिनं च पिङ्गाक्षं धूम्राभं प्रेतवाहनम् ॥ १०-२९३ ॥
नानारक्षोगणैः सेव्यः खड्गचर्मधरं भजे ।
पुरश्चरणं तत्रैव ।
जपेत् त्रिंशत्सहस्राणि गुञ्जाज्याभ्यां हुनेत् पुनः ॥ १०-२९४ ॥
अथ वरुणमन्त्रस्त्रैव ।
अथातः सम्प्रवक्ष्यामि मन्त्रं वरुणदैवतम् ।
तारं व। वरुणायेति जलाधिपतये वदेत् ॥ १०-२९५ ॥
वदेच्च शुक्लवर्णाय पाशहस्ताय संवदेत् ।
मकरेति वाहनाय नम एकत्रिवर्णकः ॥ १०-२९६ ॥
त्रिष्टुप्छन्दो वशिष्ठर्षिर्देवता वरुणो मतः ।
ॐ वमाद्यैर्नमोऽन्तैश्च पञ्चाङ्गं पञ्चभिः पदैः ॥ १०-२९७ ॥
प्। ९००) ध्यानम् ।
श्वेतांशुकं दधद्धस्तैः पाशाङ्कुशवराभयान् ।
स्वच्छारविन्दवसतिर्मुक्ताभरणभूषितः ॥ १०-२९८ ॥
तुन्दिलश्च प्रसन्नास्यो वरुणो निधिदोऽस्तु मे ।
पुरश्चरणम् ।
जपेद्वर्णसहस्रं तु होमः पद्माक्षकैर्मतः ॥ १०-२९९ ॥
अथ वायुमन्त्रस्तत्रैव ।
अथातः सम्प्रवक्ष्यामि वायुमन्त्रं महाद्भुतम् ।
तारं य। वायवे प्राणाधिपतये पदं वदेत् ॥ १०-३०० ॥
कृष्णवर्णायाङ्कुशेति हस्ताय मृगवाहना - ।
य नमो गोद्विवर्णोऽयं वायोर्मन्त्र उदीरितः ॥ १०-३०१ ॥
गणकोऽस्य मुनिश्छन्दो निवृद्वायुश्च देवता ।
पञ्चाङ्गानि मनोरस्य ॐ य। बीजादिकैः पदैः ॥ १०-३०२ ॥
ध्यानम् ।
कृष्णवर्णं धावमानं मृगस्थं वेगवत्तरम् ।
पाशाङ्कुशकरं प्रेतकृत्यापरिमलान्वितम् ॥ १०-३०३ ॥
अथ पुरश्चरणम् ।
जपेद्वर्णसहस्राणि लाजाज्याभ्यां च होमयेत् ।
सिद्धमन्त्रस्तु तत्कालं भवेद्भूमौ बलाधिकः ॥ १०-३०४ ॥
अथ कुवेरमन्त्रस्तत्रैव ।
अथातः सम्प्रवक्ष्यामि राजराजमनून् शुभान् ।
यक्षाय च कुवेराय वदेद्वैश्रवणाय च ॥ १०-३०५ ॥
धनधान्याधिपतये धनधान्यपदं वदेत् ।
समृद्धिं मे देहि वदेद्दापयाग्निप्रियान्तकः ॥ १०-३०६ ॥
पञ्चत्रिंशद्वर्णमितो विश्रवा मुनिरीरितः ।
प्। ९०१) छन्दस्तु बृहती त्र्यब्धीष्वष्टाष्टाङ्गैः षडङ्गकम् ॥ १०-३०७ ॥
ध्यानम् ।
गारुत्मतनिभं शान्तं मुकुटादिविभूषितम् ।
वरं गदां च दधतं तुन्दिलं यक्षसेवितम् ॥ १०-३०८ ॥
पुरश्चरणम् ।
लक्षमेकं जपेन्मन्त्रं दशांशं जुहुयात् तिलैः ।
धर्मादिपीठे प्रयजेदङ्गलोकेशहेतिभिः ॥ १०-३०९ ॥
शिवालये लपेन्मन्त्रमयुतं धनवृद्धये ।
विल्वमूलोपविष्टेन जप्तो लक्षं धनर्द्धिदः ॥ १०-३१० ॥
अथ मन्त्रान्तरं वक्ष्ये ॐ श्री। ॐ ह्री। समुच्चरेत् ।
श्री। ह्री। क्ली। श्री। क्ली। च वित्तेश्वराय नम इत्यपि ॥ १०-३११ ॥
षोडशार्णोऽस्य मुन्यादि प्राग्वत् त्रिद्विद्विनेत्रकैः ।
पञ्चाक्षिभ्यां षडङ्गं स्याद्ध्यानपूजादि पूर्ववत् ॥ १०-३१२ ॥
अथ मन्त्रान्तरं तत्रैव ।
अथ मन्त्रान्तरं वक्ष्ये कुवेरस्य गजाक्षरम् ।
तारो वैश्रवणायेति स्वाहा पञ्चाङ्गमत्र तु ॥ १०-३१३ ॥
स्वाहान्तैः प्रणवाद्यैस्तु पञ्चभिर्मन्त्रवर्णकैः ।
ध्यानमाह ।
धनपूर्णं स्वर्णकुम्भं तथा रत्नकरण्डकम् ॥ १०-३१४ ॥
हस्ताभ्यां बिभ्रतं खर्वकरपादं च तुन्दिलम् ।
धराधस्ताद्रत्नपीठोपविष्टं सस्मिताननम् ॥ १०-३१५ ॥
पुरश्चरणम् ।
वर्णलक्षं जपेद्धोमः पूजा प्राग्वन्महाधनी ।
सेवनादस्य भवति यक्षिण्याद्यास्तथा वशाः ॥ १०-३१६ ॥
अथेशानमन्त्रस्तत्रैव ।
प्रणवं हंसमुच्चार्य ईशानाय वदेत् ततः ।
प्। ९०२) विद्याधिपतये चेति स्फटिकेति वदेत् ततः ॥ १०-३१७ ॥
वर्णाय शूलहस्ताय ङेऽन्तश्च वृषवाहनः ।
नमोऽन्त एकत्रिंशद्भिर्वर्णैर्मन्त्र उदाहृतः ॥ १०-३१८ ॥
ॐ हमाद्यैर्नमोऽन्तैश्च पञ्चाङ्गं पञ्चभिः पदैः ।
शक्तीनां मनवो ये च ता विद्याः परिकीर्तिताः ॥ १०-३१९ ॥
पुरुषाणां च ते मन्त्रा विद्यास्तु पुरुषं विना ।
भवन्ति नैव फलदा यथा नारी नरं विना ॥ १०-३२० ॥
पुसां योगो यत्र नोक्तस्तत्रेशानं प्रयोजयेत् ।
अस्य पुरश्चरणमष्टसहस्रजपस्तन्त्रान्तरे प्रोक्तः ।
अथ ब्रह्ममन्त्रो (मेरुतन्त्रे)
अथातः सम्प्रवक्ष्यामि ब्रह्मणो मन्त्रमुत्तमम् ॥ १०-३२१ ॥
तारं पाशं ब्रह्मणे च लोकाधिपतये वदेत् ।
रक्तवर्णायोर्ध्वलोकपालकाय वदेत् ततः ॥ १०-३२२ ॥
पद्महस्ताय च पदं ङेऽन्तं स्यार्द्धसवाहनः ।
नमोऽन्तो बाणरामार्णो मन्त्रोऽयं परिकीर्तितः ॥ १०-३२३ ॥
तारपाशादिकैः षड्भिः पदैरङ्गहृदन्तकैः ।
नास्य पूजा तु मच्छापाज्जपोऽस्य परिकीर्तितः ॥ १०-३२४ ॥
वर्णलक्षजपादेव निग्रहानुग्रहक्षमः ।
दशपत्रे यजेदेनं प्रागीशान्तर्दले सुराः ॥ १०-३२५ ॥
न तत्र मम शापोऽस्ति शापः केवलपूजने ।
अथानन्तमन्त्रस्तत्रैव ।
अथातः सम्प्रवक्ष्यामि शेषस्य मनुमद्भुतम् ॥ १०-३२६ ॥
तारं मायामनन्ताय नागाधिपतये वदेत् ।
गौरवर्णायातलादिसप्तलोकेश्वराय च ॥ १०-३२७ ॥
प्। ९०३) चक्रहस्ताय गरुडवाहनाय नमोऽन्तकः ।
एवं चत्वारिंशदर्णो मन्त्रोऽनन्तस्य कीर्तितः ॥ १०-३२८ ॥
मन्त्रं प्रतिचतुर्दश्यां चतुर्दशशतं जपेत् ।
दुग्धं हुनेदिन्द्रविप्रान् भोजयेच्च चतुर्दश ॥ १०-३२९ ॥
कुर्याच्चतुर्दशीं भक्त्या धनधान्ययुतो भवेत् ।
राज्यभ्रष्टो लभेद्राज्यं विद्याकामस्तु पण्डितः ॥ १०-३३० ॥
भाद्रशुक्लचतुर्दश्यां विशेषात् पूजनं मतम् ।
इति दिक्पालप्रकरणम् ।
अथ गायत्रीपुरश्चरणादि ।
(मेरुतन्त्रे)
अथ वक्ष्यामि मन्त्रेशीं गायत्रीं वेदमातरम् ॥ १०-३३१ ॥
यया तु सगुणं ब्रह्म गीयते प्रतिपाद्यते ।
निर्गुणं यां विना मुक्तिर्न कस्यापि प्रजायते ॥ १०-३३२ ॥
महामायास्वरूपायां महाकालः स्वयं यजेत् ।
यत्प्रभावादहं त्वं च जातकाल इवापरः ॥ १०-३३३ ॥
सगुणब्रह्मेति । सूर्यमण्डलमध्यस्थगुणत्रयात्मकतेजोरूपमित्यर्थः । तदुक्तं (बृहत्सिद्धान्तसारे)
अदित्यमण्डलगतं यत् तेजस्त्रिगुणात्मकम् ।
तदेतत् सगुणं ब्रह्म ब्रह्मविष्णुशिवात्मकम् � इति ॥ १०-३३४ ॥
निर्गुणमिति । गुणत्रयोपाधिरहितमित्यर्थः ।
यां विनेति । गुणब्रह्माभिधानद्वारा निर्गुणब्रह्मप्रतिपादिकाया अस्या एव मुक्तिहेतुत्वादिति भावः ।
(शारदायाम्)
प्रणवाद्या व्याहृतयः सप्त स्युस्तत्पदादिकाः ।
चतुर्विंशत्यक्षरात्मा गायत्री शिरसाऽन्विता ॥ १०-३३५ ॥
सर्ववेदोद्धृतः सारो मन्त्रोऽयं समुदाहृतः ।
प्। ९०४) ब्रह्मा देव्यादिगायत्री परमात्मा समीरिताः ॥ १०-३३६ ॥
ऋष्याद्याः प्रणवस्यैते मुनिभिः परिकीर्तिताः ।
यमदग्निभरद्वाजभृगुगौतमकाश्यपान् ॥ १०-३३७ ॥
विश्वामित्रवशिष्ठाख्यौ व्याहृतीनामृषीन् विदुः ।
गायत्र्युष्णिगथानुष्टुब्बृहतीपङ्क्त्यः पुनः ॥ १०-३३८ ॥
त्रिष्टुब्जगत्यौ छन्दांसि कथितानि मनीषिभिः ।
सप्तार्चिरनिलं सूर्यो वाक्पतिर्वरुणो वृषः ॥ १०-३३९ ॥
विश्वे देवाः क्रमादासां देवताः परिकीर्तिताः ।
(मेरुतन्त्रे)
गायत्र्या मुनिराख्यातो विश्वामित्रोऽतितापसः ॥ १०-३४० ॥
गायत्री छन्द इत्युक्तं देवता सविता स्मृता ।
तन्त्रान्तरे ।
अग्निर्मुखं शिरो ब्रह्मा हृद्विष्णुरलिकं शिवः ॥ १०-३४१ ॥
साङ्ख्यायनश्च गोत्रं स्यात् त्रैलोक्यं चरणत्रयम् ।
(शारदायाम्)
शिरसोऽस्या मुनिर्ब्रह्मा छन्दो देव्यादिका स्मृता ॥ १०-३४२ ॥
गायत्री परमात्मा तु देवता कथिता बुधैः ।
(मेरुतन्त्रे)
व्याहृतिः सप्तभूराढ्या हृन्मुखांसोरुयुग्मके ॥ १०-३४३ ॥
जठरे च क्रमात् न्यसेन्न्यासोऽयं प्रथमः स्मृतः ।
पादाङ्गुल्याद्यसन्धौ च सन्धौ स्याद्गुल्फपादयोः ॥ १०-३४४ ॥
गुल्फजान्वोस्तथा सन्धौ तथा जानूरुसन्धिषु ।
लिङ्गे नाभौ च हृदये कण्ठे वर्णान्न्यसेत् क्रमात् ॥ १०-३४५ ॥
कराङ्गुलीमूलसन्धौ मणिबन्धे च कूर्परे ।
भुजमूले मुखे नासिकायां चापि कपोलयोः ॥ १०-३४६ ॥
प्। ९०५) नेत्रकर्णभ्रूशिरसि चूडाधोवामकर्णके ।
दक्षकर्णे मुखे मस्तके च वर्णान् क्रमान् न्यसेत् ॥ १०-३४७ ॥
गायत्र्या अक्षरन्यासो द्वितीयः सम्प्रकीर्तितः ।
पदानि दश गायत्र्याः शिरोभ्रूमध्यदृङ्मुखे ॥ १०-३४८ ॥
कण्ठहृन्नाभिगुह्येषु जान्वोरङ्घ्र्योरथ न्येसेत् ।
शिरोदेशे तु गायत्र्याः शिरोन्यासस्तृतीयकः ॥ १०-३४९ ॥
हृदयं ब्रह्मणे प्रोक्तं विष्ण्वे शिर ईरितम् ।
शिखा रुद्राय कवचमीश्वराय समीरितम् ॥ १०-३५० ॥
नेत्रं सदाशिवायोक्तमस्त्रं सर्वात्मने स्मृतम् ।
अयं षडङ्गन्यासस्तु चतुर्थः परिकीर्तितः ॥ १०-३५१ ॥
पज्जानुकटिनाभौ च हृदये कण्ठभालयोः ।
क्रमाद्व्याहृतयो न्यस्याः परब्रह्मेति शीर्षकम् ॥ १०-३५२ ॥
पुनर्व्याहृतिन्यासोऽयं पञ्चमः परिकीर्तितः ।
तत्सवितुर्हृदयाय वरेण्यं शिरसे तथा ॥ १०-३५३ ॥
भर्गो देवस्य च शिखा धीमहि कवचं स्मृतम् ।
धियो यो नो नेत्रमुक्तमस्त्रं शेषेण कीर्तितम् ॥ १०-३५४ ॥
अयं न्यासस्तु षष्ठः स्यात् षडेते पापहारकाः ।
प्राणायामत्रयं कृत्वा ततो ध्यानं समाचरेत् ॥ १०-३५५ ॥
ध्यानं यथा ।
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै �
र्युक्तामिन्दिनिबद्धरत्नमुकुटां तत्त्वात्मवर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुशकुशाञ्छुभ्रं कपालं गुणं
शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ १०-३५६ ॥
प्।९०६) ध्यानान्तरमुक्तं तन्त्रान्तरे ।
ब्रह्माणी चतुराननाऽक्षवलयं कुम्भं करैः स्रुक्स्रुवौ
विभ्राणारुणकान्तिरिन्दुवदना ऋग्रूपिणी बालिका ।
हंसारोहणकेलिरम्बरमणेर्विम्बाञ्चिताभूषिता
गायत्री हृदि भाविता भवतु नः सम्पत्समृद्ध्यै सदा ॥ १०-३५७ ॥
मध्याह्ने चान्त्यसन्ध्यायां ध्यानभेदमथ ब्रुवे ।
तथा ।
रुद्राणो नवयौवना त्रिनयना वैयाघ्रचर्माम्बरा
खट्वाङ्गत्रिशिखाक्षसूत्रवलयाभीतिर्दधानाऽम्बिका ॥ १०-३५८ ॥
विद्युत्पुञ्जजटाकलापविलसद्बालेन्दुमौलिः सदा
सावित्री वृषवाहनासिततनुर्ध्येया यजूरूपिणी ।
वृद्धा नीलघनप्रभापरिलसत्पीताम्बराभूषिता
दिव्यैराभरणैरथाङ्गकमले शङ्खं गदां बिभ्रती ॥ १०-३५९ ॥
तार्क्षस्कन्धगतासमस्तजगदाराध्या परा वैष्णवी
ध्येया चैव सरस्वती भगवती सामस्वरूपा सदा ।
अस्या पूजायन्त्रमुक्तं (मेरुतन्त्रे)
पद्ममष्टदलं लेख्यं ह्री। कारं कर्णिकास्थितम् ॥ १०-३६० ॥
द्वौ द्वौ स्वरौ दिग्विदिशं प्रतिपत्रे समालिखेत् ।
किञ्जल्केषु तदग्रेषु गायत्र्यर्णा। स्त्रिशस्त्रिशः ॥ १०-३६१ ॥
तद्बहिर्वृत्तयुगलान्तराले तु समालिखेत् ।
ककाराद्या।स्तथोमापोज्योतीरसोऽमृतं ब्रह्म ॥ १०-३६२ ॥
भूर्भुवः सुवरोमिति यन्त्रे सर्वार्थसिद्धिदम् ।
(शारदायाम्)
प्राणायामं पुरा कृत्वा गायत्रीं सन्ध्ययोर्जपेत् ॥ १०-३६३ ॥
प्। ९०७) सप्तव्याहृतिसंयुक्तां गायत्रीं शिरसाऽन्विताम् ।
त्रिरुच्चरन् धिया प्राणान् धारयेद्यमानसः ॥ १०-३६४ ॥
प्राणायामोऽयमाख्यातः समस्तदुरितापहः ।
व्याहृतित्रयसंयुक्तां गायत्रीं दीक्षितो जपेत् ॥ १०-३६५ ॥
अथास्याः पूजाविधिः (मेरुतन्त्रे)
ततस्तु पूजयेद्देवीं दशावरणसंयुताम् ।
आदौ सम्पूज्य देवेशीं कोणाग्रे पूजयेत् ततः ॥ १०-३६६ ॥
त्रिकोणस्याग्निकोणात् तु प्रादक्षिण्येन देवताः ।
ब्राह्मीं माहेश्वरीं वैष्णवीमिति प्रथमावृतिः ॥ १०-३६७ ॥
तस्याग्रतस्त्वष्टदिक्षु क्रमादष्टौ प्रपूजयेत् ।
आदित्यमुखा।श्च रविं प्रज्ञां भानुं प्रभां तथा ॥ १०-३६८ ॥
भास्करं चापि सन्ध्यां च द्वितीयावरणं त्विदम् ।
ततोऽर्चयेदष्टदलकेशरेष्वङ्गषट्ककम् ॥ १०-३६९ ॥
गायत्र्याश्च तृतीयोक्तं दलमध्ये यजेदिमाः ।
प्रह्लादिनीं प्रभां नित्यां विश्वम्भरां विलासिनीम् ॥ १०-३७० ॥
प्रभावतीं जयां शान्तां चतुर्थावरणं त्विदम् ।
ततो यजेद्दलाग्रेषु कान्तिं दुर्गां सरस्वतीम् ॥ १०-३७१ ॥
विश्वरूपां विशालां च ईशानीं व्यापिनीं क्रमात् ।
विमलां च प्रोक्तमिदं पञ्चमावृत्तिपूजनम् ॥ १०-३७२ ॥
तदग्रिमे त्वष्टदले एताः पूज्याश्च शक्तयः ।
तमोऽपहारिणीं सूक्ष्मां विश्वयोनिं जयावहाम् ॥ १०-३७३ ॥
पद्मालयां परां शोभां पद्मरूपां तु षष्ठकम् ।
भवेदावरणं चाग्रे ब्राह्म्याद्याः सप्त मातरः ॥ १०-३७४ ॥
अष्टमा त्वरुणा प्रोक्ता सप्तमावरणं त्विदम् ।
प्। ९०८) रविः सितः कुजो राहुः शनिश्चन्द्रो बुधो गुरुः ॥ १०-३७५ ॥
अष्टमावरणं चैतच्चतुरस्रे दिगष्टके ।
दिक्पाला नवमे प्रोक्तास्तदस्त्राणि च दिङ्मिते ॥ १०-३७६ ॥
एवं सपूजयेद्देवीं तस्या मुद्राः प्रदर्शयेत् ।
मुद्रास्तु तत्रैवोक्ताः ।
गायत्र्या अथ वक्ष्यन्ते चतुर्विंशतिमुद्रिकाः ॥ १०-३७७ ॥
जपादौ दर्शयेत् तासां देवताश्च तथा फलम् ।
सुमुखं संहतौ हस्तावुत्तनाकुञ्चिताङ्गुली ॥ १०-३७८ ॥
प्रल्हादिनी तत्र शक्तिः साधकानन्ददायिनी ।
सम्पुटौ पद्मकोशाभौ करावन्योन्यसंहतौ ॥ १०-३७९ ॥
तस्य शक्तिर्नित्यविश्वा विश्वस्यापि प्रियङ्करी ।
विततं संहतौ हस्तावुत्तानावायताङ्गुई ॥ १०-३८० ॥
हृदया नाम तच्छक्तिः सर्वेषां हृदयङ्ग्मा ।
विस्तीर्णं संहतौ पाणी मिथो मुक्ताङ्गुलिद्वयम् ॥ १०-३८१ ॥
शक्तिस्तु विमला तस्याः प्रभावादनघो भवेत् ।
द्विमुखाख्या हस्तयोस्तु सम्मुखं सक्तयोर्द्वयोः ॥ १०-३८२ ॥
कनिष्ठयोरेव योगः शक्तिस्तस्याः सदा विधा ।
त्रिमुखारव्या हस्तयुग्मं संसक्तानामिकाद्वयम् ॥ १०-३८३ ॥
संयुक्तं शेषमङ्गुल्यो भिन्नाः शक्तिः प्रभाती ।
चतुर्मुखा हस्तयुग्मं संसक्तं मध्यमायुतिः ॥ १०-३८४ ॥
शेषाङ्गुल्यस्तु सम्भिन्ना लोला शक्तिः प्रकीर्तिता ।
मुद्रा पञ्चमुखी तद्वत् तर्जन्योर्यत्र संयुतिः ॥ १०-३८५ ॥
अपराङ्गुलयो भिन्नाः शक्तिः शान्तिश्च शान्तिकृत् ।
भवेत् षण्मुखमुद्रा सा सम्पूर्णाङ्गुलियोजनम् ॥ १०-३८६ ॥
प्। ९०९) कनिष्ठाद्वितयं हित्वा शक्तिर्दुर्गा प्रकीर्तिता ।
अधोमुखं नाम मुद्रा न्युब्जौ हस्तावधोमुखौ ॥ १०-३८७ ॥
आकुञ्चिताग्रौ संयुक्तौ शक्तिरस्याः सरस्वती ।
व्यापिकाञ्जलिकं नाम मुद्रा हस्तौ तु तादृशौ ॥ १०-३८८ ॥
विशेषोऽत्र तु चोत्तानौ विश्वरूपाऽत्र देवता ।
शकटं नाम मुद्रा सा बद्धाग्राङ्गुलिकौ करौ ॥ १०-३८९ ॥
अधोमुखौ बद्धमुष्टी विशाखा शक्तिरत्र तु ।
यमपाशं बद्धमुष्ट्योः करयोर्ग्रन्थिते यदा ॥ १०-३९० ॥
तर्जन्यौ तत्र तलगे वामा ज्ञेयाऽत्र देवता ।
ग्रन्थिताख्याऽन्योन्यसन्धिलग्नाश्चाङ्गुलयो यदि ॥ १०-३९१ ॥
उत्तानौ चोच्छ्रिताङ्गुष्ठा वामा शक्तिः समीरिता ।
सम्मुखोन्मुखमुद्रा तु सम्बद्धोर्ध्वाङ्गुली करौ ॥ १०-३९२ ॥
दक्षिणाधोमुखो वाम ऊर्ध्वमाप्यायनी भवेत् ।
विलम्बा नाम सा मुद्रा चोत्तानोन्नतकोटिकौ ॥ १०-३९३ ॥
यस्यां करौ तु विमला तस्याः शक्तिः प्रकीर्तिता ।
मुष्टिकं तु यदा मुष्टी भवतोऽन्योन्यसंयुते ॥ १०-३९४ ॥
उत्तानौ तु करौ तत्र शक्तिः प्रोक्ता तमोमयी ।
मत्स्यस्तु सम्मुखीभूतौ युक्तानामकनिष्ठिकौ ॥ १०-३९५ ॥
ऊर्ध्वसंयुक्तवक्राङ्ग्यः शेषाः शक्तिर्हिरण्मयी ।
कूर्मस्त्बधोमुखो वामस्तादृग्दक्षेण पृष्ठके ॥ १०-३९६ ॥
समाक्रान्तस्तस्य शक्तिः सूक्ष्मा सूक्ष्मार्थसाधिनी ।
वाराही दक्षिणस्योर्ध्वे वाममुत्तानकं करम् ॥ १०-३९७ ॥
स्थापयित्वाऽधोमुखं तन्नामयेद्विश्वयोनिका ।
प्। ९१०) सिंहाक्रान्तं नाम मुद्रा हस्तौ चेदायताङ्गुली ॥ १०-३९८ ॥
दत्तौ श्रवणयोरूर्ध्वं शक्तिरस्या जयावहा ।
महाक्रान्तं नाम मुद्रा प्राग्वदाकुञ्चिताग्रकौ ॥ १०-३९९ ॥
करौ कर्णस्थितौ शक्तिः प्रोक्ता पद्मालयाभिधा ।
मुद्गरं किं चिदूर्ध्वं तु गतयोर्वामतर्जनी ॥ १०-४०० ॥
धृता दक्षिणहस्तेन परा शोभाऽत्र देवता ।
पल्लवाख्या भवेन्मुद्रा त्वङ्गुल्यः पल्लवीकृताः ॥ १०-४०१ ॥
देव्यग्रे दर्शयेच्छक्तिर्गदारूपीति कीर्त्यते ।
अथ पुरश्चरणं तत्रैव ।
चतुर्विंशतिलक्षाणि पुरश्चरणमुच्यते ॥ १०-४०२ ॥
क्षीरौदनतिलान् दूर्वाः सिद्धौदनसमिद्वराः ।
पृथक् सहस्रत्रितयं जुहुयान्मन्त्रसिद्धये ॥ १०-४०३ ॥
तर्पणादि ततः कृत्वा गुरून् सन्तोष्य यत्नतः ।
प्रयोगानाचरेद्विद्वा।स्तदनुज्ञापुरःसरम् ॥ १०-४०४ ॥
इति गायत्रीपुरश्चरणविधिः ।
अथ व्याहृतीनां व्याख्या ।
(प्रपञ्चसारे)
भूःपदाद्या व्याहृतयो भूशब्दस्तदि वर्त्तते ।
तत्पदं सदिति प्रोक्तं षण्मात्रत्वात् तु भूरतः ॥ १०-४०५ ॥
भूतत्त्वात् कारणत्वाच्च भुवःशब्दस्य सङ्गतिः ।
सर्वश्रीकरणात् स्वार्थतया च स्वरितीरितम् ॥ १०-४०६ ॥
महत्त्वाच्च महःशब्दो महस्तेन समीरितः ।
तदेव सर्वजननात् तस्मात् तु व्याहृतिर्जनः ॥ १०-४०७ ॥
तपो ज्ञानतया चैव तथा तापतया स्मृतम् ।
प्। ९११) सत्यं परत्वादात्मत्वादनन्तज्ञानतः स्वयम् ॥ १०-४०८ ॥
व्याहृतीनां प्रणवैक्यमुक्तं तत्रैव ।
प्रणवस्य व्याहृतोनामन्तःसम्बन्ध उच्यते ।
अकारो भूरुकारस्तु भुवो मार्णः स्वरीरितः ॥ १०-४०९ ॥
विन्दुर्महस्तथा नादो जनः शक्तिस्तपः स्मृतम् ।
शान्तिः सत्यमिति प्रोक्तं सत् तत् परतरं पदम् ॥ १०-४१० ॥
अथ गायत्रीव्याख्या पूर्वकं प्रणवस्याहृषोणां गायत्र्यैक्यमुक्तं तत्रैव ।
प्रणवस्य व्याहृतीनां गायत्र्यैक्यमथोच्यते ।
अत्रापि तत्पदं पूर्वं प्रोक्तं तदनुवर्ण्यते ॥ १०-४११ ॥
तद्द्वितीयैकवचनमनेनाखिलवस्तुनः ।
सृष्ट्यादिकारणं तेजोरूपमादित्यमण्डले ॥ १०-४१२ ॥
अभिधेयं सदानन्दं परं ब्रह्माभिधीयते ।
यत् तत् सवितुरित्युक्तं षष्ठ्येकवचनात्मकम् ॥ १०-४१३ ॥
धातोरिति समुत्पन्नं प्राणिप्रसववाचकात् ।
सर्वासां प्राणिजातानामिति प्रसवितुः सदा ॥ १०-४१४ ॥
वरेण्यं वरणीयत्वात् सेवनीयतया तथा ।
भजनीयतया सर्वैः प्रार्थनीयतया स्मृतम् ॥ १०-४१५ ॥
पूर्वस्याष्टाक्षरस्यैवं व्याहृतिर्भूरिति स्मृता ।
पापस्य भर्जनाद्भर्गो भक्तस्निग्धतया तथा ॥ १०-४१६ ॥
देवस्य वृष्टिदानादिगुणयुक्तस्य नित्यशः ।
प्रभुत्वेन प्रकाशेन दीप्यमानस्य वा तथा ॥ १०-४१७ ॥
ध्यै � चिन्तायामतो धातोर्निष्पन्नं धीमहीत्यदः ।
निगमाद्येन [देवेशि इति ४ पु० पा०।] दिव्येन विद्यारूपेण चक्षुषा ॥ १०-४१८ ॥
प्। ९१२) दृश्यो हिरण्मयो देव आदित्ये नित्यसंस्थितः ।
हीनतारहितं तेजो यस्य स्यात् स हिरण्मयः ॥ १०-४१९ ॥
यः सूक्ष्मः सोऽहमित्येवं चिन्तयामः सदैव हि ।
द्वितीयाष्टाक्षरस्यैव व्याहृतिर्भुव ईरिता ॥ १०-४२० ॥
धियो बुद्धिर्मनोरस्य च्छान्दसत्वात् समीरितम् ।
कृतश्च लिङ्गव्यत्यासः सूत्रात् सुप्तिङुपग्रहात् ॥ १०-४२१ ॥
यत् तु तेजोनिरुपमं सर्वदेवमयात्मकम् ।
भजतां पापनाशस्य हेतुभूततयोच्यते ॥ १०-४२२ ॥
न इति प्रोक्त आदेशः षष्ठ्यसौ युष्मदस्मदोः ।
तस्मादस्माकमित्यर्थः प्रार्थनायां प्रचोदयात् ॥ १०-४२३ ॥
तृतीयाष्टाक्षरस्यापि व्याहृतिः स्वरितीरिता ।
एवं दश पदान्यस्यास्त्रयश्चाष्टाक्षराः स्मृताः ॥ १०-४२४ ॥
षडक्षराश्च चत्वारः स्युश्चतुर्विंशदक्षराः ।
इत्थम्भूतं यदेतस्य देवस्य सवितुर्विभोः ॥ १०-४२५ ॥
वरेण्यं भजतां पापविनाशनकरं परम् ।
भर्गोऽस्माभिरभिध्यातं धियस्तन्नः प्रचोदयात् ॥ १०-४२६ ॥
उक्तैवमत्र गायत्री पुनस्तच्छिर उच्यते ।
आपो ज्योती रस इति सोमाग्न्योस्तेज उच्यते ॥ १०-४२७ ॥
तदात्मकं जगत् सर्वं रसस्तेजोद्वयं स्मृतम् ।
अमृतं तदनाशित्वाद्बृहत्वाद्ब्रह्म गद्यते ॥ १०-४२८ ॥
यदानन्दात्मकं ब्रह्म सत्यज्ञानादिलक्षणम् ।
तद्भूर्भुवः स्वरित्युक्तं सोऽहमित्योमुदाहृतम् ॥ १०-४२९ ॥
एतत् तु वेदवत् स्यात् तु वेदस्य शिर उच्यते ।
प् ९१३) लक्षणैरिति निर्दिष्टो वेदसारेषु निष्ठितः ॥ १०-४३० ॥
फलार्थी फलमाप्नोति मोक्षार्थी मोक्षमृच्छति ।
इति व्याहृतीनां व्याख्या ।
अथ प्रणवमन्त्रः ।
(प्रपञ्चसारे)
अथ प्रणवसञ्ज्ञकं प्रतिवदामि मन्त्रं वरं
सजापमपि सार्चनं सहुतकॢप्ति सोपासनम् ॥ १०-४३१ ॥
अशेषदुरितापहं विविधकामकल्पद्रुमं
विमुक्तिफलसिद्धिदं विमलमानसैः सेवितम् ।
आद्यः स्वरः समेतोऽमरेण सधसप्तमश्च विन्दुयुतः ॥ १०-४३२ ॥
प्रोक्तः स्यात् प्रणवोऽत्र त्रिमात्रिकः सर्वमन्त्रसमवायी ।
मन्त्रस्यास्य मुनिः प्रजापतिरथ च्छन्दश्च देव्यादिका
गायत्री गदिता जगत्सु परमात्माख्यस्तथा देवता ॥ १०-४३३ ॥
अक्लीवैर्युगमध्यगध्रुवयुतैरङ्गानि कुर्यात् स्वरै-
र्मन्त्री जातियुतैश्च सत्यरहितैर्वा व्याहृतीभिः क्रमात् ।
अथ ध्यानम् ।
विष्णुं भास्वत्किरीटा[भास्वत्कलापा � इति० ४ पु० पा०।]ङ्गदवलयगलाकल्पहारोदराङ्घ्रि �
श्रोणीभूषं सुराजन्मणिमकरमहाकुण्डलामण्डिताङ्गम् ॥ १०-४३४ ॥
हस्तोद्यच्चक्रशङ्खाम्बुजगदममलं पीतकौशेयवासो �
विद्योतद्भासमुद्यद्दिनकरसदृशं पद्मसंस्थं नमामि ।
अस्य पुरश्चरणं कोटिजपः ।
तदुक्तं तत्रैव ।
दीक्षितो मनुमिमं शतलक्षं सञ्जपेत् प्रतिहुनेच्च दशांशम् ॥ १०-४३५ ॥
पायसैर्घृतयुतैश्च तदन्ते विप्रभूरुहभवाः समिधो वा ।
प्। ९१४) सर्पिःपायसशालीतिलसमिधाज्यै हि योऽनले जुहुयात् ॥ १०-४३६ ॥
ऐहिकपारत्रिकमपि स तु लभते वाञ्छितं फलं न चिरात् ।
पूजाविधिमुक्त्वा �
इत्थं मन्त्री तारमनुर्जाप्यहुतार्चा �
भेदैरङ्गीकृत्य च युञ्ज्यादपि योगान् ॥ १०-४३७ ॥
यैः संलब्ध्वा चेह समग्रां श्रियमन्ते
विष्णोर्धाम प्राप्य स योगी लभते सत् ।
इति प्रणवपुरश्चरणम् ।
अथ वैदिकमृत्युञ्जयमन्त्रः ।
(मेरुतन्त्रे)
मृत्योर्भयं तु सर्वेषां सर्वदा सर्वकर्मसु ॥ १०-४३८ ॥
तस्मिन् जिते तु देवादिमोक्षान्तं साधयेज्जनः ।
तदर्थं सम्प्रवक्ष्यामि मन्त्रं मृत्युञ्जयाभिधम् ॥ १०-४३९ ॥
उपासना तस्य न स्याद्वंशेऽल्पायुश्च रोगभाक् ।
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ॥ १०-४४० ॥
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमामृतात् ।
वशिष्ठोऽस्य मुनिश्च्छन्दोऽनुष्टुब्देवस्त्रियम्बकः ॥ १०-४४१ ॥
त्रिचतुर्वसुगोपञ्चत्रिभिर्वर्णैः षडङ्गकम् ।
ध्यानमाह ।
हस्ताभ्यां कलशद्वयामृतरसैराप्लावयन्तं शिरो
द्वाभ्यां तौ दधतं मृताक्षवलये द्वाभ्यां वहन्तं परम् ॥ १०-४४२ ॥
अङ्कन्यस्तकरद्वयामृतघटं कैलाशसंस्थं शिवं
स्वच्छाम्भोजगतं नवेन्दुमकुटं देवं त्रिनेत्रं भजे ।
पुरश्चरणम् ।
जपेल्लक्षमिमं मन्त्रमेवं ध्यायेज्जितेन्द्रियः ॥ १०-४४३ ॥
प्। ९१५) जुहुयाद्दशभिर्द्रव्यैरयुतं घृतसम्प्लुतैः ।
दशद्रव्याणि तत्रैवोक्तानि ।
विल्वं पलाशं खदिरं वटं च तिलसर्षपौ ॥ १०-४४४ ॥
पायसं दधि दूर्वां च तथैकेन सहस्रकम् ।
तर्पयित्वाऽभिषिञ्च्याथ ब्राह्मणा।स्तोषयेद्गुरुम् ॥ १०-४४५ ॥
एवं कृते प्रयोगार्हो जायतेऽयं महामनुः ।
इति वैदिकमृत्युञ्जयपुरश्चरणम् ।
अथ रुद्राध्यायपुरश्चरणविधिः ।
तत्रैव ।
श्रीविष्णुरुवाच ।
देवदेव महादेव भक्तानुग्रहकारक ॥ १०-४४६ ॥
कालस्त्वमसि लोकानां महामाया त्वियं परा ।
आवयोः के तुष्टिकरा मन्त्राः सूक्तानि तद्वद ॥ १०-४४७ ॥
येन भुक्तिश्च मुक्तिश्च क्लेशो नैव च नैव च ।
श्रीशिव उवाच
विष्णो गोप्यं त्वया पृष्टं न वाच्यं तान्त्रिके द्विजे ॥ १०-४४८ ॥
तन्त्रे मे तामसं रूपं त्वया पृष्टं तु सात्त्विके ।
भोगमोक्षैकनिलयं चतुर्वेदोत्तमोत्तमम् ॥ १०-४४९ ॥
मन्त्रं स्तोत्रेश्वरं तन्मे जानीहि शतरुद्रियम् ।
छन्दांस्यनुष्टुबादीनि अघोरोऽस्य मुनिर्मतः ॥ १०-४५० ॥
देवताऽस्य भवेद्रुद्र आदित्यः परपूरुषः ।
(पद्धतौ)
श्रीरुद्रप्रितये शतरुद्रियजपे विनियोगः ॥ १०-४५१ ॥
अथ कराङ्गन्यासौ तत्रैव ।
ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः ।
प्। ९१६) ॐ दर्शपौर्णमासात्मने तर्जनीभ्यां नमः ।
ॐ चातुर्मास्यात्मने मध्यमाभ्यां नमः ।
ॐ निरूढपशुबन्धात्मने अनामिकाभ्यां नमः ।
ॐ ज्योतिष्टोमात्मने कनिष्ठाभ्यां नमः ।
ॐ चत्वारिंशच्छतसहस्रात्मने करतलपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ।
महान्यासस्तु विस्तरभयादुपेक्षितः ।
अथ ध्यानम् ।
आपातालनभःस्थलान्तभुवनब्रह्माण्डपाविस्फुर �
ज्ज्योतिस्फाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतैः ।
आस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकान् जपन्
ध्यायेदीप्सितसिद्धयेऽद्भुतपदं विप्रोऽभिषिञ्चेच्छिवम् ॥ १०-४५२ ॥
(मेरुतन्त्रे)
पार्थिवोक्तप्रकारेण लिङ्गपूजां ततश्चरेत् ।
आराधितो मनुष्यैस्त्वं सिद्धैर्देवासुरादिभिः ॥ १०-४५३ ॥
आराधयामि भक्त्या त्वां मां गृहाण महेश्वर ।
आत्वावहन्तु हरयः सचेतसश्चेतैरश्वैः सह केतुमद्भिः ॥ १०-४५४ ॥
वाताजलैर्बलवद्भिर्मनोजवैरायाहि शीघ्रं मम हव्याय शर्वो नमः ।
एत् ते रुद्रभावसं तेन परो मूजवतोऽतीहि अवततधन्वा
पिनाकवसः कृत्तिवासा अहि(चित्र)सन्नः शिवोऽतीहि ।
चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य
त्रिधा बद्धो वृषभो रोरवीति महोदेवो मर्त्त्या। आविवेश ।
प्रसन्नो भव देवेशे सुमुखो भव शङ्कर ॥ १०-४५५ ॥
शान्तो भवस्व चात्र त्वं मम चाभिमुखो भव ।
प्। ९१७) स्वामिन् सर्वजगन्नाथ यावत् पूजावसानकम् ॥ १०-४५६ ॥
तावत् त्वं प्रीतिभावेन लिङ्गेऽस्मिन् सन्निधो भव ।
अभिषेकं ततः कुर्यादमृतैः पञ्चभिः क्रमात् ॥ १०-४५७ ॥
पश्चाच्छुद्धोदकेनाथ ततः पूजनमाचरेत् ।
रौद्रीं धारां ततः कुर्यात् प्रच्यते तद्विधानकम् ॥ १०-४५८ ॥
नमस्ते रुद्राग्नाविष्णु इत्यध्यायद्वयेन च ।
आवर्तनमिति प्रोक्तं गङ्गास्नानफलप्रदम् ॥ १०-४५९ ॥
आवर्तनाभिषेकं तु यः कुर्यात् प्रत्यहं नरः ।
तस्य दैनन्दिनं पापं दैवजं नाशमाप्नुयात् ॥ १०-४६० ॥
सन्ध्यावन्दनतः क्षीणं तच्चेत् प्राग्जन्मजं हरेत् ।
एकः पाठो नमस्तस्य अनुवाकः परस्य च ॥ १०-४६१ ॥
एवं भवा नमस्ते स्युरग्नाविष्णुस्तथैककम् ।
इयं रुद्री समाख्याता रौद्रपापनिकृन्तनी ॥ १०-४६२ ॥
अनया प्रत्यहं यस्तु कुर्याल्लिङ्गेऽभिषेचनम् ।
जन्मजन्मकृतं पापं वर्षे वर्षे प्रणश्यति ॥ १०-४६३ ॥
सप्तजन्मकृते पापे नष्टे लक्ष्मीर्विवर्धते ।
वंशश्च स्थिरतामेति यशो याति दिगन्तरम् ॥ १०-४६४ ॥
सूते चास्य यथा रूपं तथा तोये प्रणश्यति ।
रुद्रीभिरेकादशभिर्लघुरुद्रः प्रकीर्तितः ॥ १०-४६५ ॥
अनेन सिक्तं यैर्लिङ्गं ते न पश्यन्ति भास्करिम् ।
एकादशभिरेतैस्तु महारुद्रः प्रकीर्तितः ॥ १०-४६६ ॥
निर्धनानां द्विजानां च महापातकनाशनः ।
अनेन विहितो होमः सोमयागफलं स्मृतम् ॥ १०-४६७ ॥
प्। ९१८) अनधिकाराद्दीक्षायां कलौ पक्षस्त्वयं मतः ।
एकादशमहारुद्रैरतिरुद्रः प्रकीर्तितः ॥ १०-४६८ ॥
तथा ।
शाखायां यस्य तु यथा स्वाध्यायौ पठितावुभौ ।
पठनीयौ तथा तेन शाखाभेदं न कारयेत् ॥ १०-४६९ ॥
न रुद्रो यस्य शाखायां तैत्तिरीयं पठेत् स तु ।
शाखा तु यजमानस्य ब्राह्मणद्वारतः कृते ॥ १०-४७० ॥
अथ वा तैत्तिरीया स्यान्नान्या शाखा प्रयुज्यते ।
शाखामिश्रं कृतं कर्म यजमानं विनाशयेत् ॥ १०-४७१ ॥
धनलोभात् परार्थं यो विप्रो मामभिषिञ्चति ।
स तु चाण्डालवज्ज्ञेयो निर्धनः सप्तजन्मसु ॥ १०-४७२ ॥
कुटुम्बिना तु यत्नेन धानार्थं यच्च पूजनम् ।
कृते चेज्जपदानाभ्यां तद्दशांशोऽस्य निष्कृतिः ॥ १०-४७३ ॥
तथा ।
रुद्रो न यस्य शाखायां परिशिष्टान्वितं स तु ।
पठेद्रुदं तेत्तिरीयं लुप्तशाखस्तमेव हि ॥ १०-४७४ ॥
मन्त्रः प्रयोगसहितो रुद्राध्यायोऽथ वक्ष्यते ।
असंस्कृताय नो वाच्यं तान्त्रिकाय कदाचन ॥ १०-४७५ ॥
तत्रादौ ।
ॐ नमस्ते रुद्रमन्यव-इत्यारभ्य माहि(चित्र)सीः पुरुषं जगत् �
इत्यन्तानां
पुरश्चरणप्रयोगः ।
दशलक्षं जपेद्विद्वानृच एता जितेन्द्रियः ।
लक्षमेकं प्रजुहुयात् प्रत्यृचं योऽञ्जलिप्रभम् ॥ १०-४७६ ॥
यवगोधूमकं क्षौद्रतिलाज्यदधिसंयुतम् ।
यत्किञ्चित् कार्यमुद्दिश्य तस्य सिद्धिः प्रजायते ॥ १०-४७७ ॥
प्। ९१९) एवमेव सहस्रं चेदेकादशदिनं हुनेत् ।
ग्रामगं बालमरकं नश्यते नात्र संशयः ॥ १०-४७८ ॥
कुमारमरकं ग्रामे द्वादशाहेन नश्यति ।
होमः पञ्चदशाहं तु राष्ट्रोपद्रवनाशनः ॥ १०-४७९ ॥
होमाद्विंशतिरात्रेण देशोपद्रवनाशनम् ।
पृथिव्युपद्रवो नश्येन्मासमात्रेण होमतः ॥ १०-४८० ॥
गवामुपद्रवे जाते गोष्ठमध्ये तदा हुनेत् ।
वैकङ्कतसमिद्भिर्वाऽयुतं शान्तिः प्रजायते ॥ १०-४८१ ॥
अयुतद्वयहोमेन महाशान्तिर्भवेद्ध्रुवम् ।
शिवेन वचसा � इत्यादि ।
जपेदयुतसङ्ख्याकं शापमोक्षः प्रजायते ॥ १०-४८२ ॥
शिशिरे तु जले प्रातर्लक्षं जप्त्वा सुखी भवेत् ।
अध्यवोचत् � इति ।
लक्षमेकं पुरश्चर्या होमः स्याच्छ्वेतसर्षपैः ॥ १०-४८३ ॥
व्याधिसङ्क्रामणीचेयं प्रयोगान्तरमुच्यते ।
सप्ताभिमन्त्रितान् कृत्वा सर्षपानातुरस्य तु ॥ १०-४८४ ॥
चतुर्दिक्षु क्षिपेद्रक्षा दशदिग्भ्यः प्रजायते ।
सप्ताभिमन्त्रितान् कृत्वा पथि गच्छ।स्तु सर्षपान् ॥ १०-४८५ ॥
दशदिक्षु क्षिपेन्नित्यं पथि क्षेमः प्रजायते ।
ब्रह्मराक्षसयक्षाद्यैः पिशाचप्रेतभूतकैः ॥ १०-४८६ ॥
आविष्टसर्षपैस्ताड्यः सप्तवाराभिमन्त्रितैः ।
पुनः पुनर्मन्त्रपाठपूर्वकं ते धनार्थिनः ॥ १०-४८७ ॥
धनं गृहीत्वा गच्छन्ति करे तं द्रुतमेव च ।
प्। ९२०) शिखामाक्रम्य च यजेत् ताडयेद्गौरसर्षपैः ॥ १०-४८८ ॥
रात्रिं समस्तां स्कन्दादिग्रहपीडा विनश्यति ।
अनेन मन्त्रयित्वा तु दद्याच्छास्त्रोक्तमौषधम् ॥ १०-४८९ ॥
तत्कालं तद्गुणाय स्यादन्यथाऽसौ यथाविधि ।
अभिमन्त्र्य जलं दद्यात् सर्वसत्त्वभवां रुजम् ॥ १०-४९० ॥
हरेत् सर्वग्रहाणां च सर्षपैस्ताडनात् तथा ।
सर्वभूतोद्भवां पीडां भस्मधारणतो जयेत् ॥ १०-४९१ ॥
दिवसे च तथा रात्रौ त्रिशूलमभिमन्त्रयेत् ।
सहस्रैकं सहस्रकं क्षिपेन्नागह्रदे तु तत् ॥ १०-४९२ ॥
त्रिशूलं बान्धवोपेता नाशं गच्छन्ति पन्नगाः ।
भस्माभिमन्त्रितं कृत्वा पन्नगाक्रान्तमन्दिरे ॥ १०-४९३ ॥
क्षिपेत् तत्तालशब्देन पन्नगोत्सादनं भवेत् ।
असौ यस्ताम्र � इत्यादि ।
उदयास्तमये सूर्यमेताभ्यामुपतिष्टते ॥ १०-४९४ ॥
अष्टोत्तरशतं त्र्यब्दमक्षयान्नोद्भवो भवेत् ।
सहस्रमभिजप्तेन क्षीरेण स्नापयेच्छिवम् ॥ १०-४९५ ॥
अबदैकेन प्रसन्नः स्याद्घृतस्नानाच्च वर्षणम् ।
अतसीनां तु पुष्पाणि हुनेदयुतसङ्ख्यया ॥ १०-४९६ ॥
अवशो वश्यतां याति सविता वरदो भवेत् ।
अर्कवृक्षोद्भवैर्दुग्धैराप्लुतानां तु होमयेत् ॥ १०-४९७ ॥
अयुतं चार्कसमिधां सक्तुं च सजलं ददेत् ।
होमान्ते भगवान् सूर्यो वृष्टिं मुञ्चति नान्यथा ॥ १०-४९८ ॥
मन्त्रद्वयं तु भजतामिष्टां सिद्धिं प्रयच्छति ।
प्। ९२१) नमोस्तु नीलग्रीवाय � इत्यादि ।
स्थण्डिलस्योपयुक्तं तु [कृशरम् � इति २-३पु० पा०] कृत्वा सघृतपायसम् ॥ १०-४९९ ॥
कृष्णाष्टमीं समारभ्य यावत् कृष्णचतुर्दशी ।
प्रत्यहं स्नापयेत् तावत् सहस्रेणाभिमन्त्रितम् ॥ १०-५०० ॥
निवेदयेत् तद्देवाय कार्षापणसहस्रकम् ।
सोद्यमाज्जायते लाभः सिद्धे मन्त्रे न संशयः ॥ १०-५०१ ॥
असिद्धे तु तदर्धं स्यात् सूर्यकान्तदृषद्यपि ।
निवेदनात् पुनर्लाभो लक्षमेकं पुरस्कृतिः ॥ १०-५०२ ॥
होमस्तु पायसघृतैरनाख्येयः प्रयोगवान् ।
प्रमुञ्च धन्वस्त्वम् � इत्यादि ।
आभिः षड्भिस्त्वायुधानि मन्त्रयेच्च सहस्रकम् ॥ १०-५०३ ॥
बन्धयित्वा तानि रणे गच्छेत् गछन्ति शत्रवः ।
जुहुयादयुतं गर्भकण्टक्या द्वेषकामुकः ॥ १०-५०४ ॥
गुडं मुखेन चोत्थाप्यं शत्रोर्नाम स्मरन् जपेत् ।
जपाख्यस्यासनेनैव शत्रुमुत्सादयेद्धटात् ॥ १०-५०५ ॥
सम्पूर्णाहं जपन्नेव नगरं ग्राममेव च ।
उत्सादयेच्च राजानमहोरात्रं जपन्निति ॥ १०-५०६ ॥
राजपुत्रं दिनार्धेन क्षत्रियं त्रिलवेन च ।
चतुर्भागेन वैश्यं च षड्भागेनैकजातिकम् ॥ १०-५०७ ॥
पलाशाश्वत्थविल्वानामपामार्गस्य च क्रमात् ।
विप्रादिवश्यकामस्तु दधिक्षौद्रघृतान्विताः ॥ १०-५०८ ॥
हुनेदयुतसङ्ख्याकाः समिधः कार्यसिद्धये ।
प्। ९२२) हीनवर्णान् वशीकर्त्तुं वरुणार्ककवेतसाम् ॥ १०-५०९ ॥
साखोटका।श्च जुहुयाद्दृष्ट्वा विप्रादिवृत्तिकान् ।
सौगन्धिकान्युत्पलानि कुमुदानि प्रयच्छति ॥ १०-५१० ॥
स्वयम्भुलिङ्गे लक्षं तु चन्दनाक्तानि भक्तितः ।
राज्यभ्रष्टो भवेद्राजा षड्भिर्मन्त्रैः पृथक् पृथक् ॥ १०-५११ ॥
धनार्थी प्राप्नुयाद्वित्तं शक्नुवन्निति पूजयेत् ।
लक्षमेकं तिलानां यः पृथङ्मन्त्रैः शिवोपरि ॥ १०-५१२ ॥
आरोपयेत् स शत्रूणां सदा मूर्धनि तिष्ठति ।
अयुतं राजवृक्षस्य समिधो होमयेत् तु यः ॥ १०-५१३ ॥
रणे राजकुले द्यूते स शत्रुं त्वरितं जयेत् ।
गुग्गुलं षट्सहस्रं यो दक्षिणामूर्तिसन्निधौ ॥ १०-५१४ ॥
यत्कार्यार्थं हुनेत् तस्य सिद्धिः शीघ्रं प्रजायते ।
असाध्यस्यापि सिद्धिः स्याद्धुत्वा चाष्टसहस्रकम् ॥ १०-५१५ ॥
यथा महानसे सिद्धमन्नं च जुहुयात् तथा ।
सहस्राष्टकमेतस्य द्रव्यं भवति चाक्षयम् ॥ १०-५१६ ॥
एका ऋक् परिशिष्टस्य एतस्याग्रे प्रचक्षते ।
नमस्ते अस्तु भगवन् � इति ।
अयुतं यो जपेदेतां घृताक्तैर्विल्वपत्रकैः ॥ १०-५१७ ॥
प्रतिनामसहस्रं तु हुत्वा स्याल्लोकवन्दितः ।
नमो हिरण्यवाहवे � इत्यादि ।
पुरश्चरणमेतस्य सहस्राष्टकमीरितम् ॥ १०-५१८ ॥
यः सङ्ग्रामगतस्तस्य कौशल्यार्थमिदं जपेत् ।
जपप्रभावाच्छस्त्राद्यैः सोऽरिभिर्नैव वाध्यते ॥ १०-५१९ ॥
प्। ९२३) सुतायार्हन्यासपूर्वं पशिरिष्टं निगद्यते ।
नमो रोहिताय स्थपतये- इति ।
सहस्रपञ्चकं चास्य पुरश्चरणमुच्यते ॥ १०-५२० ॥
एतज्जप्तुर्भयं नास्ति व्याघ्रचौरादिजं वने ।
नमः सहमानाय निव्याधिन � इत्यादि ।
सहस्राष्टकमेतस्य पुरश्चरणमुच्यते ॥ १०-५२१ ॥
व्रणादेस्तीव्रपीडाया नाशकोऽस्य जपः स्मृतः ।
नम इषुमद्भ्यो � इत्यादि ।
सहस्रनवकं तावत् पुरश्चरणमस्य तु ॥ १०-५२२ ॥
सेनायाश्चतुरङ्गानां शान्तये प्रजपेदिदम् ।
नम आव्याधिनीभ्यो � इत्यादि ।
पुरश्चरणमेतस्य सहस्राणां तुषोडश ॥ १०-५२३ ॥
दुष्टग्रहवलिं दत्वा जप्त्वा च तं निरामयः ।
नमो भवाय च � इत्यादि ।
पुरश्चर्यायुतं चास्य विभवार्थं प्रयोजयेत् ॥ १०-५२४ ॥
त्रिसन्ध्यासु पठेदेतद्भवेद्वर्षेण भाग्यवान् ।
नमो ग्र्याय � इत्यादि ।
सहस्रपञ्चकं तावत् पुरश्चरणमुच्यते ॥ १०-५२५ ॥
गणस्याग्रत्वमाप्नोति मन्यते च परैरपि ।
नमो ज्येष्ठाय च � इत्यादि ।
सहस्रदशकं तावत् पुरश्चरणमुच्यते ॥ १०-५२६ ॥
ज्ञातृश्रेष्टत्वमाप्नोति जप्ते तस्य न संशयः ।
नम आशुषेणाय � इत्यादि ।
प्। ९२४) पुरश्चर्या तु निर्दिष्टा सहस्राणां तु पञ्चकम् ॥ १०-५२७ ॥
जप्त्वा नश्यति खञ्जत्वं पादुकासिद्धिमाप्नुयात् ।
नमो दुन्दुभ्याय � इत्यादि ।
अयुतद्वितयं चास्य पुरश्चरणमुच्यते ॥ १०-५२८ ॥
सङ्ग्रामजयकृच्चायमनुवाकः प्रकीर्तितः ।
नमः कूप्याय च � इत्यादि ।
षट्सहस्रं पुरश्चर्या ग्रहेणाधिष्ठितो निधिः ॥ १०-५२९ ॥
अभिमन्त्रितमेतेन तोयं तन्निधिमोचकम् ।
नमः सोमाय च � इत्यादि ।
पुरश्चर्याऽयुतमिता जपेदष्टोत्तरं शतम् ॥ १०-५३० ॥
त्रिकालं भस्मतोयं च भक्षयेल्लेपयेत् तथा ।
मासत्रयाद्राजयक्ष्मा किलासश्वित्रमब्दतः ॥ १०-५३१ ॥
नश्येद्देहो भवेद्दिव्यः क्षुद्ररोगा दिनत्रयात् ।
नमस्तीर्थ्याय च � इत्यादि ।
षट्सहस्रं पुरश्चर्या षण्मासं तीर्थगो जपेत् ॥ १०-५३२ ॥
यथोक्तं तत् तीर्थफलं भुञ्जते चेह जन्मनि ।
नम इरिण्याय च � इत्यादि ।
सहस्रनवकं तावत् पुरश्चरणमुच्यते ॥ १०-५३३ ॥
धातुवादो राजतस्तु सिध्यते तत्प्रभावतः ।
अत्रास्ति परिशिष्टस्यानुवाक एक एव हि ॥ १०-५३४ ॥
रजस्याय च चैतस्य नमोऽन्तस्याग्रतः पठेत् ।
नमो नन्दिकाय च � इत्यादि ।
सहस्राष्टकमेतस्य पुरश्चरणमुच्यते ॥ १०-५३५ ॥
प्। ९२५) बालग्रहा विनश्यन्ति बर्हिपिच्छौघमार्जनात् ।
नम ऊर्व्याय च � इत्यादि ।
पुरश्चर्यासहस्राणां चतुष्टयमुदाहृतम् ॥ १०-५३६ ॥
अभिमन्त्र्य जलं देयं शोकशान्त्यै तु शोकिने ।
नमो वः किरिकेभ्य � इत्यादि ।
तिलहोमेनायुतेन कार्षापणसहस्रकम् ॥ १०-५३७ ॥
उद्यमाद्वाऽथ भूपालात् प्राप्नुयाद्वर्षमध्यतः ।
अपामार्गस्य समिधाऽयुतं हुत्वा रसापतिः ॥ १०-५३८ ॥
सहस्रस्वर्णतुल्यस्य स्वस्य सिद्धिः सकृद्भवेत् ।
गुग्गुलुप्रतिमां कृत्वा क्षुरेणोत्कर्त्तयेच्च ताम् ॥ १०-५३९ ॥
जुहुयादष्टसाहस्रं लभेत् कन्यामलङ्कृताम् ।
एवं कृत्वाऽथ वा होमं धनार्थी जपपूर्वकम् ॥ १०-५४० ॥
सुवर्णानां तु शतकं प्राप्नुयाद्वर्षमध्यतः ।
हुनेद्गोसफखण्डानि चैकादशसहस्रकम् ॥ १०-५४१ ॥
घृत्ताक्तानि लभेन्मासाद्गाव एकादशैव हि ।
पुरश्चरणपूर्वं तु लक्षैकं तिलतण्डुलान् ॥ १०-५४२ ॥
यो हुनेत् तस्य गेहे तु राज्यलक्ष्मीः स्वयं वसेत् ।
एवं च तिलधान्याभ्यां होमाल्लक्ष्मीः स्थिरा भवेत् ॥ १०-५४३ ॥
शतपुष्यमयीं कृत्वा प्रतिमां राजरूपकाम् ।
सहस्रं जुहुयाद्राजा वशोऽवश्यं प्रजायते ॥ १०-५४४ ॥
पद्मोत्पलानां लक्षं तु हुत्वा भूयः श्रियं लभेत् ।
चणकप्रतिमालक्षं होमयेद्गुग्गुलैर्वटीम् ॥ १०-५४५ ॥
स्मृतसामन्तराज्यं स प्राप्नोत्येव न चान्यथा ।
प्। ९२६) हुनेद्बिल्वसमिद्भिस्तु दक्षिणामूर्तिसन्निधौ ॥ १०-५४६ ॥
लक्षमेकं तदा राष्ट्रं सामन्तस्य लभेद्ध्रुवम् ।
महाचतुष्पथे स्थाप्यं लिङ्गं वल्मीकमृद्भवम् ॥ १०-५४७ ॥
स्नापयेत् पञ्चगव्येन रुद्राध्यायेन मन्त्रयेत् ।
मानस्तोकेन मन्त्रेण चाभिषिञ्चेन्निवेद्यकम् ॥ १०-५४८ ॥
सघृतं पायसं दद्याद्भूतेभ्यश्च तथा वलिम् ।
एवं मासत्रयं कृत्वा महदैश्वर्यमाप्नुयात् ॥ १०-५४९ ॥
पलं वाऽर्थपलं वाऽपि दक्षिणमूर्तिसन्निधौ ।
श्वेताम्बरां चूर्णयित्वा स्थापयेत् ताम्रपात्रके ॥ १०-५५० ॥
आलोड्य कपिलाज्येन प्रदेशिन्याऽभिमन्त्रितम् ।
सहस्राष्टकमेतेन मन्त्रेण प्रपिबेदथ ॥ १०-५५१ ॥
भवेत् तस्याप्रतिहतं वाक्यं सर्वत्र निश्चितम् ।
उदुम्बरस्य समिधो दध्यक्ताश्चायुतं हुनेत् ॥ १०-५५२ ॥
स्वामी बहुगवां स स्यात् क्षीयन्ते नास्य धेनवः ।
विल्वानां तु घृतक्तानां हुनेदष्टसहस्रकम् ॥ १०-५५३ ॥
सुवर्णाष्टकमाप्नोति ह्यसिद्धो रजताष्टकम् ।
विल्वाभावे त्वामलकं तदभावे उदुम्बरम् ॥ १०-५५४ ॥
तस्याभावे हैमवती तदभावे विभीतकम् ।
श्रीखण्डगोघृताक्तानां पद्मानां लक्षमेककम् ॥ १०-५५५ ॥
हुनेद्यस्तस्य लक्ष्मीस्तु स्वयमेवोपतिष्टते ।
द्रापे अन्धसस्पते � इत्यादि ।
अनेन जुहुयादाज्यमयुतान्नियुतावधि ॥ १०-५५६ ॥
अक्षयाण्यस वासांसि भवन्ति च तथा तथा ।
प्। ९२७) याते रुद्र � इत्यादि ।
उर्णा ग्राह्या जीवदवेस्तनूस्तनूर्विहाय च ॥ १०-५५७ ॥
एकादशशरं कुर्यात् सूत्रमेकैकसूत्रकम् ।
सहस्रमभिमन्त्र्याथैकादश ग्रन्थयः स्मृताः ॥ १०-५५८ ॥
एवं सम्पूज्य तां रज्जुं धूपं दत्वा च बन्धयेत् ।
वामहस्ते तु गर्भिण्या बद्धं सा सुखतः सुवेत् ॥ १०-५५९ ॥
दक्षे बालकहस्ते तु सुखं तिष्ठति बालकः ।
धनिको बाहुमूले वा कण्ठे वा धारयेदिदम् ॥ १०-५६० ॥
कदा चिदुत्तमर्णस्य भयं तस्य न जायते ।
इमा(चित्र)रुद्राय � इत्यादि ।
अष्टोत्तरसहस्रं तु प्रत्यहं जुहुयात् तिलान् ॥ १०-५६१ ॥
अयाचितं धनं तेन लोकेभ्य उपलभ्यते ।
यश्च दूर्वाप्रवालानां घृताक्तमयुतं हुनेत् ॥ १०-५६२ ॥
महाज्वरोप्रघातेऽपि मृतकल्पः स जीवति ।
माक्षिकपायसाज्याशी अयुतं जुहुयाच्छुचिः ॥ १०-५६३ ॥
महाग्रहज्वरादिभ्योऽभिचाराच्च प्रमुच्यते ।
वैकङ्कतानामयुतं समिधानां घृतैर्हुनेत् ॥ १०-५६४ ॥
ज्वरादिकभवा पीडा सद्य एव विनश्यति ।
द्रव्याद्यर्थं यदा केचिन्मृदुभिरभिभूयते ॥ १०-५६५ ॥
तदा तुषान् प्रजुहुयादयुतं सुखमेधते ।
वैकङ्कतीश्च समिध औदुम्बरीस्तिला।स्तथा ॥ १०-५६६ ॥
अनेन जुहुयाल्लक्षं सर्वशान्तिकरं स्मृतम् ।
गवां वाऽन्यपशूनां वा ह्युपघाते तु तत्स्थले ॥ १०-५६७ ॥
प्। ९२८) अग्निं संस्थाप्य जुहुयाद्वैकङ्कतीर्दधिप्लुताः ।
अयुतं तस्य शान्तिः स्यात् पालाशानां तथाऽयुतम् ॥ १०-५६८ ॥
घृताक्तानां प्रजुहुयान्महाज्वरमुखा ग्रहाः ।
राक्षसा भूतवेतालाः प्रेताश्चापि पिशाचकाः ॥ १०-५६९ ॥
जनं चापि गजं चाश्वं मुक्त्वा गच्छन्ति दूरतः ।
जनानां जननं यस्मिन् गेहे भवति भूरिशः ॥ १०-५७० ॥
मरणं वाऽथ हानिर्वा तत्र शान्तिरुदीर्यते ।
घृताक्तानां तिलानां तु जुहुयादयुतं द्विजः ॥ १०-५७१ ॥
यस्मिन् देशे महामारी व्याघ्रादीनां भयं च वा ।
देवरक्षोभयं यत्र तत्र शान्तिं वदाम्यहम् ॥ १०-५७२ ॥
पुरस्य मध्यभागे तु वह्निस्थापनमाचरेत् ।
चतुर्दिक्षु च सन्नद्धा गुप्ताश्चत्वार एव हि ॥ १०-५७३ ॥
नराः स्थाप्यास्ततः कर्म सावधानः समाचरेत् ।
अष्टोत्तरसहस्रं तु घृताक्तान् जुहुयात् तिलान् ॥ १०-५७४ ॥
ततोऽर्धरात्रसमये चौदनं सघृतं तिलान् ।
पिष्टं माषौदनं चापि कृशरं परमान्नकम् ॥ १०-५७५ ॥
सुप्ते जनपदे दद्यात् स्थाने स्थाने ततो वलिम् ।
पलाशपत्रे रुद्रेभ्यो रक्षोभ्यस्तदनन्तरम् ॥ १०-५७६ ॥
कुर्यादेवं पक्षमेकं सर्वोपद्रवनाशनम् ।
मृडानो रुद्र � इत्यादि ।
सहस्रं प्रजपेत् तोये तीरे सम्पूजयेच्छिवम् ॥ १०-५७७ ॥
यावद्दुरे भवेदिष्टस्त्रिधाहार्वाङ्मिलिष्यति ।
मानो महान्तम् � इत्यादि ।
प्। ९२९) परिजनस्य बालानामारोग्यार्थं तिलान् हुनेत् ॥ १०-५७८ ॥
अयुतं शीतलादिभ्य आरोग्यं जायते द्रुतम् ।
मानस्तोके � इत्यादि ।
मानस्तोकं महाकल्पं सर्वतन्त्रेषु गोपितम् ॥ १०-५७९ ॥
कथयिष्यामि मुनये देवानां कार्यसिद्धये ।
अतिकृच्छ्रेण कृच्छ्रेण तथा चान्द्रायणेन च ॥ १०-५८० ॥
आदौ संशोध्य चात्मानं पूतकायो जपं चरेत् ।
जपन्नेतत् तु भुञ्जीत शाकं वा यावकं पयः ॥ १०-५८१ ॥
भिक्षां वा जपतस्तस्य भवेदयुतसङ्ख्यकम् ।
सहस्रमात्रं होमः स्यात् प्रयोगार्हो भवेन्मनुः ॥ १०-५८२ ॥
प्रयोगान्ते त्वहोरात्रं जपः कार्यो निरन्तरम् ।
तद्दशांशेन जुहुयादौदुम्बरीर्घृतान्विताः ॥ १०-५८३ ॥
महाव्याहृतिभिः पश्चात् तावदेवं घृतं हुनेत् ।
संस्रावभागं सम्प्राश्य प्रयोगैर्न क्षयं व्रजेत् ॥ १०-५८४ ॥
पुनः कर्म प्रकुर्वीत प्रायश्चित्तं पुनः पुनः ।
स्नायाच्च तीक्ष्णतैलेन सप्तधा मन्त्रितेन च ॥ १०-५८५ ॥
मारणादिप्रयोगानां भवेत् पातकमोचनम् ।
ब्रह्मवर्चसकामस्तु हुनेदष्टसहस्रकम् ॥ १०-५८६ ॥
घृताक्तानां च समिधामसाध्यः सर्वकर्मसु ।
पद्मानां तु घृताक्तानां दशरात्रमुपोषितः ॥ १०-५८७ ॥
अयुतं जुहुयाल्लक्ष्मीकामो वा शिवदर्शने ।
अपामार्गोद्भवानां च तण्डुलानां तथाऽयुतम् ॥ १०-५८८ ॥
हुनेद्दधिघृताक्तानां सर्वार्थस्य समृद्धये ।
प्। ९३०) गोसहस्रस्य लाभाय जुहुयाद्गोसफेन च ॥ १०-५८९ ॥
आज्याहुतीनां च तथा सहस्राष्टकमादरात् ।
उपोषितो दशाहानि हुनेद्विल्वफलानि च ॥ १०-५९० ॥
अयुतं च घृताक्तानि लभेदष्टसहस्रकम् ।
सिद्धे मन्त्रे सुवर्णानि न सिद्धे रजतानि तु ॥ १०-५९१ ॥
भार्याऽमुको मे भवतु एतदर्थं हुनेच्छुचिः ।
जातीपुष्पाणि चाज्येन मधुना संयुतानि च ॥ १०-५९२ ॥
कपिला तु यदाऽसूतवृषभा वा सिताऽपि गौः ।
आद्यं दुग्धं गृहीत्वाऽस्याः श्रपयेत् तेन वै चरुम् ॥ १०-५९३ ॥
अष्टोत्तरशतं हुत्वा तथा वाऽष्टसहस्रकम् ।
मन्त्रयित्वा चरुं तच्च सपत्नीकः प्रभक्षयेत् ॥ १०-५९४ ॥
आयुष्मतो दृढान् पुत्रान् जनयेन्नात्र संशयः ।
दूर्वाप्रवालान् जुहुयाद्दधिक्षौद्रघृतान्वितान् ॥ १०-५९५ ॥
आयुःकामोऽष्टसाहस्रं चिरमायुः स विन्दति ।
दधिक्षौद्रघृताक्तानां पुष्पाणां कुशकाशयोः ॥ १०-५९६ ॥
सहस्राण्यष्ट जुहुयादिच्छेत् क्षुद्रान् यदा पशून् ।
त्रिरात्रोपोषितो भूत्वा गच्छेन्महाचतुष्पथे ॥ १०-५९७ ॥
लिप्त्वा भूमिं गोमयेन तद्वदेव घृतं मुखे ।
पूजयित्वा हुनेद्भूमावष्टोत्तरसहस्रकम् ॥ १०-५९८ ॥
कर्मणाऽनेन नृपतिर्भवेद्वश्यो न संशयः ।
सप्ताभिमन्त्रितं तीक्ष्णतैलं तेन करद्वयम् ॥ १०-५९९ ॥
सम्यक् प्लुतस्तेन स्पृष्टो यो ह्यसौ वशगो भवेत् ।
ब्रह्मवर्चसकामस्तु दधिक्षौद्रघृतान्विताः ॥ १०-६०० ॥
प्। ९३१) विल्वस्य समिधो हुत्वा लक्षं तेजोनिधिर्भवेत् ।
औदुम्बरीश्च जुहुयाद्दधिक्षौद्रघृतान्विताः ॥ १०-६०१ ॥
अयुतं चान्नकामस्तु लभेदन्नं तथा बहु ।
अर्थकामः पलाशस्य समिधो घृतसंयुताः ॥ १०-६०२ ॥
लक्षं हुनेत् तस्य धनमक्षयं जायते सदा ।
अपामार्गस्य समिधः कटुतैलसमन्विताः ॥ १०-६०३ ॥
हुनेदष्टौ सहस्राणि शत्रोरुच्चाटनं भवेत् ।
उच्चाटनं तु देशादिभ्यः प्रवासनम् ।
सर्वोपद्रवनाशार्थं गृहीत्वा सप्तशर्कराः ॥ १०-६०४ ॥
मन्त्रयित्वा सहस्रं तु चतुर्दिक्षु क्षिपेत् ततः ।
ऊर्ध्वाधस्तस्य निकटे सर्वोपद्रवनाशनम् ॥ १०-६०५ ॥
एवं कृत्वा व्रजेन्मार्गे चौरव्याघ्रभयं हरेत् ।
आरात् ते गोघ्न � इत्यादि ।
महाभये समुत्पन्ने व्याघ्रचौरभयादिषु ॥ १०-६०६ ॥
चतस्रर्चः स्मरेच्चित्ते तत्तद्भयविनाशकाः ।
विकिरि � इत्यादि ।
जपेदयुतसङ्ख्याकं विरोधे तु महाजनैः ॥ १०-६०७ ॥
राज्ञा वोपशमं याति प्रीतिश्चापि प्रजायते ।
सहस्राणि � इत्यादि ।
यदा तु महतां मृत्युर्नृपतेर्वा उपद्रवः ॥ १०-६०८ ॥
तदा होमं प्रकुर्वीत वैकङ्कतसमिद्वरैः ।
ओदुम्बरीभिः शाल्मल्या तिलैर्वाऽपि यवैरपि ॥ १०-६०९ ॥
प्रत्येकमेकादशधा चाभिमन्त्र्य ततो वलिम् ।
कृशरं वा पायसं वा ततो भूतानि चार्चयेत् ॥ १०-६१० ॥
प्। ९३२) दद्याद्विडालमांअसस्य वलिं नश्यन्त्युपद्रवाः ।
सहस्राणि सहस्रशो यो रुद्रा � इत्यादि ।
जपेदेता नव ऋचः परिशिष्टसमन्विताः ॥ १०-६११ ॥
भवन्ति भोगदास्तेन हीना ज्ञानप्रदा मताः ।
नमो रुद्रेभ्य � इत्यादि ।
मध्याह्ने चायुतं साज्यान् जुहुयात् तु सकण्टकान् ॥ १०-६१२ ॥
प्रत्यङ्गिराया मन्त्रस्य कर्म कुर्यादयं मनुः ।
मृत्युञ्जयेन मन्त्रेण नमस्तेऽस्य समापनम् ॥ १०-६१३ ॥
तैत्तिरीयेऽन्यशाखायां परिशिष्टानि सप्त च ।
सद्योजातादयः पञ्च त्र्यम्बकं च यजामहे ॥ १०-६१४ ॥
तथा च त्वरितो रुद्र एतन्नमकमुच्यते ।
अग्नाविष्णू � इत्यादि ।
नित्यं सन्ध्यावन्दनान्ते तिष्ठन् कालत्रये जपेत् ॥ १०-६१५ ॥
अष्टोत्तरसहस्रं तु षण्मासं सत्यवाग्भवेत् ।
वाजश्च मे प्रसवश्च मे � इत्यादि ।
एतैः सप्तानुवाकैस्तु एवमानादिपञ्चभिः ॥ १०-६१६ ॥
आज्याहुतिसहस्रं तु हुत्वा तोये प्रविश्य च ।
शतं जपेदक्षिरोगः कदा चिन्नैव जायते ॥ १०-६१७ ॥
जातस्य च प्रशान्तिः स्यान्नेत्रतेजोऽभिवर्धते ।
इध्मश्च मे बर्हिश्च म � इत्यादि ।
एतावान्रुद्र आख्यातः सर्वकामफलप्रदः ॥ १०-६१८ ॥
विस्वरोऽनक्षरः पाठः कृतस्तद्दोषशान्तये ।
इडादेबहूः � इत्यादि ।
परिशिष्टं जपेदेतदेष रुद्रविधिः स्मृतः ॥ १०-६१९ ॥
प्। ९३३) अभिषिञ्चेत् पौष्टिकार्थं शान्तिकामस्तु होमयेत् ।
सिद्धिकामो जपेदेवमक्षराणां तु सङ्ख्यया ॥ १०-६२० ॥
इहैव वज्रदेहोऽसौ शिव एव न चापरः ।
पद तुल्यावृत्तिजपाद्वाक्सिद्धिरुपजायते ॥ १०-६२१ ॥
वाक्यतुल्यावृत्तिजपात् पापं सर्वं विनश्यति ।
ऋचां सङ्ख्याजपात् सर्वं क्षुद्रपापं विनश्यति ॥ १०-६२२ ॥
अनुवाकसमं जप्त्वा दुष्टग्रहरुजं जयेत् ।
इति रुद्राध्यायपुरश्चरणप्रयोगः ।
अथ गणेशसूक्तपुरश्चरणम् ।
तत्रैव ।
अथ विष्णो प्रवक्ष्यामि सूक्तं गणपतेः परम् ॥ १०-६२३ ॥
यत् साधनं विना सर्वमन्त्रा विघ्नैस्तु विघ्निताः ।
तस्मादादौ गणेशानं प्रसाद्य पुनराचरेत् ॥ १०-६२४ ॥
निद्राऽलस्यं क्षुधा क्रोधो लोभो मोहो मनोभवः ।
गणनाथानर्चकानामेते विघ्नकराः स्मृताः ॥ १०-६२५ ॥
विधानपूर्वकं तस्मात् तत्सूक्तमुपदिश्यते ।
तज्जापकानां कार्याणि स्युरप्रतिहतानि च ॥ १०-६२६ ॥
द्वादशार्चस्य सूक्तस्य गणेशस्य महात्मनः ।
ऋषिर्गृत्समदाख्यो हि गणकः परिकीर्तितः ॥ १०-६२७ ॥
आद्यानां त्रि - ऋचानां तु छन्दस्त्रिष्टुप् प्रकीर्तितम् ।
उत्तराणां नवानां च गायत्रं छन्द उच्यते ॥ १०-६२८ ॥
महागणपतिश्चास्य दैवतं परिकीर्तितम् ।
विनियोगः कीर्त्तनीयो यथाकार्यानुसारतः ॥ १०-६२९ ॥
गणानां त्वा गणपति(चित्र) � इत्यादि ।
प्। ९३४) गणानां त्वा निषुसीद त्वेषं गणं तथैव च ।
अनून इन्द्र विद्महि न हित्वा शूलमेव च ॥ १०-६३० ॥
अङ्गुष्ठाग्रात् समारभ्य करपृष्ठादिषु न्यसेत् ।
गणानां त्वेति षड्भिश्च हृदयादिषडङ्गकम् ॥ १०-६३१ ॥
एवं न्यासद्वयं कृत्वा षड्डग्भिर्व्यापकं चरेत् ।
न्यासान्तराणि पूजाविधानं चोक्त्वा पुरश्चरणमाह ।
एकविन्त्सहस्रं तु सूक्तस्यैषा पुरस्क्रिया ॥ १०-६३२ ॥
जपाद्दशांशहोमस्तु पायसेन घृतेन तु ।
शर्करापञ्चखाद्यैश्च कुसुमैः करबीजैः ॥ १०-६३३ ॥
विल्वपत्रैरिक्षुदण्डैर्दाडिमीकदलीफलैः ।
मोदकैर्लड्डुकैश्चैव घृतपक्वैर्मनोहरैः ॥ १०-६३४ ॥
अलाभे सर्वद्रव्याणां जुहुयात् तिलसर्पिषा ।
होमस्य दशमांशेन गोपयोभिश्च तर्पयेत् ॥ १०-६३५ ॥
अथ वेक्षुरसेनैव तदभावे गुडोदकम् ।
तर्पणस्य दशांशेन मार्जयेच्छुद्धवारिभिः ॥ १०-६३६ ॥
मार्जनस्य दशांशेन ब्राह्मणान् भोजयेद्बहून् ।
पायसैः पञ्चखाद्यैश्च मोदकैः सिद्धलड्डुकैः ॥ १०-६३७ ॥
अपूपमण्डकाद्यैश्च सघृतैः शर्करान्वितैः ।
सहकाररसैः सार्धं तथा च कदलीफलैः ॥ १०-६३८ ॥
एवं सिद्धे तु सूक्ते तु यत् फलं तन्निगद्यते ।
महदैश्वर्यमतुलं प्रज्ञां विद्यां यशो बलम् ॥ १०-६३९ ॥
वाक्सिद्धिं समवाप्नोति चान्ते ब्रह्मपदं व्रजेत् ।
इति गणेशसूक्तपुरश्चरणविधिः ।
प्। ९३५) अथ पुरुषसूक्तविधिः ।
(मेरुतन्त्रे)
वक्ष्ये पुरुषसूक्तस्य विधिं तत्रैव गोपितम् ॥ १०-६४० ॥
आनुष्टुबस्य सूक्तस्य त्रिष्टुबं तस्य दैवतम् ।
पुरुषो यो जगद्बीजमृषिर्नारायणः स्मृतः ॥ १०-६४१ ॥
स्नात्वा यथोक्तविधिना प्राङ्मुखः शुद्धमानसः ।
प्रथमां विन्यसेद्वामे द्वितीयां दक्षिणे करे ॥ १०-६४२ ॥
तृतीयां वामपादे तु चतुर्थीं दक्षिणे न्यसेत् ।
वामजानौ पञ्चमीं च षष्ठीं जानुनि दक्षिणे ॥ १०-६४३ ॥
सप्तमीं वामकद्यां तु अष्टमीं दक्षिणे कटौ ।
नवमीं नाभिदेशे तु दशमीं हृदये न्यसेत् ॥ १०-६४४ ॥
एकादशीं कण्ठदेशे द्वादशीं वामबाहुके ।
त्रयोदशीं दक्षभुजे मुखदेशे चतुर्दशीम् ॥ १०-६४५ ॥
अक्ष्णोः पञ्चदशीं चैव षोडशीं मूर्ध्नि विन्यसेत् ।
एवं न्यासविधिं कृत्वा पश्चात् पूजां समाचरेत् ॥ १०-६४६ ॥
अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च ।
षट्स्वेतेषु हरेः सम्यगर्चने योग्यतोच्यते ॥ १०-६४७ ॥
आपो ह्यायतनं तस्य तस्मात् तासु सदा हरिः ।
अग्नौ क्रियावतां विर्ष्णुयोगिनां हृदये हरिः ॥ १०-६४८ ॥
पण्डितानां हरिः सूर्यः स्थण्डिले भावितात्मनाम् ।
प्रतिमास्वल्पबुद्धीनां षट्प्रकाराश्च ताः स्मृताः ॥ १०-६४९ ॥
अकृत्रिमाः कृत्रिमाश्च अचलाश्च चलाचलाः ।
निर्जीवाश्च सजीवाश्च तासां वक्ष्यामि लक्षणम् ॥ १०-६५० ॥
अकृत्रिमा च द्विविधा शालग्रामोऽतिपावनः ।
प्। ९३६) तदभावे द्वारकायाश्चक्रं तद्वच्च पावनम् ॥ १०-६५१ ॥
कृत्रिमा दशध प्रोक्ता श्रेष्ठास्ताः पूर्वपूर्वतः ।
स्याद्रत्नखचिता त्वाद्या स्वर्णजा रूप्यजाऽपि च ॥ १०-६५२ ॥
ताम्रजा पीत्तलोजाता स्फाटिका रक्तशीतजा ।
कोष्ठजा मृत्तिकाजाता चित्ररूपेति च क्रमात् ॥ १०-६५३ ॥
अचलाः क्षेत्ररूपास्तु हरिद्वारं यथा गया ।
देवताभिः कृत्वा यास्तु मूर्त्तयस्ताश्चलाचलाः ॥ १०-६५४ ॥
जगन्नाथो वेङ्घटेशः पाण्डुरङ्गादयस्तु ते ।
सजीवा ब्राह्मणा गावो निर्जीवः पिप्पलः स्मृतः ॥ १०-६५५ ॥
मन्त्रन्यासं पुरा कुर्यात् स्वदेहे देवतासु च ।
गायत्र्योङ्कारन्यस्ताङ्गः पूजयेद्विष्णुमव्ययम् ॥ १०-६५६ ॥
आद्ययाऽवाहयेद्देवमृचा तु पुरुषोत्तमम् ।
द्वितीययाऽसनं दाद्यात् पाद्यं दद्यात् तृतीयया ॥ १०-६५७ ॥
अर्घ्यं चतुर्थ्या दातव्यं पञ्चम्याऽचमनीयकम् ।
षष्ठ्या स्नानं प्रकुर्वीत सप्तम्या वस्त्रमेव च ॥ १०-६५८ ॥
यज्ञोपवीतमष्टम्या नवम्या चानुलेपनम् ।
पुष्पं दशम्या दातव्यमेकादश्या तु धूपकम् ॥ १०-६५९ ॥
द्वादश्या दीपिकं दद्यात् त्रयोदश्या निवेदनम् ।
चतुर्दश्या नमस्कारं पञ्चदश्या प्रदक्षिणम् ॥ १०-६६० ॥
स्नाने वस्त्रे च नैवेद्ये दद्यादाचमनीयकम् ।
दक्षिणां च यथाशक्त्या षोडश्या तु प्रदापयेत् ॥ १०-६६१ ॥
ततः प्रदक्षिणं कृत्वा जपं कुर्वन् समाहितः ।
यथाशक्तिं जपित्वा तु सूक्तं तस्मै निवेदयेत् ॥ १०-६६२ ॥
प्। ९३७) देवस्य दक्षिणे पार्श्वे कुण्डं स्थण्डिलमेव च ।
कारयेत् प्रथमेनैव द्वितीयेन तु प्रोक्षणम् ॥ १०-६६३ ॥
तृतीयेनाग्निमादद्याच्चतुर्थेन समिन्धनम् ।
पञ्चमेनाज्यश्रयणं चरोश्च श्रयणं तथा ॥ १०-६६४ ॥
षष्ठेनैवाग्निमध्ये तु कल्पयेत् पद्ममासनम् ।
चिन्तयेद्देवदेवेशं कालानलसमप्रभम् ॥ १०-६६५ ॥
ततो गन्धं च पुष्पं च धूपदीपनिवेदनम् ।
अनुज्ञाप्य ततः कुर्यात् सप्तम्यादि यथाक्रमम् ॥ १०-६६६ ॥
समिधस्तावतीः पूर्वं जुहुयादभिघारिताः ।
ततो घृतेन जुहुयाच्चरुणा च ततः पुनः ॥ १०-६६७ ॥
एवं हुत्वा ततश्चैनमनुज्ञाप्य यथाक्रमम् ।
अग्नेर्भगवतस्तस्य समीपे स्तोत्रमुच्चरेत् ॥ १०-६६८ ॥
नमस्ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमोऽस्तु ते हृषीकेश महापुरुषपूर्वज ॥ १०-६६९ ॥
देवानां दानवानां च सामन्यमधिदैवतम् ।
सर्वदा चरणद्वन्द्वं व्रजामि शरणं तव ॥ १०-६७० ॥
एकस्त्वमसि लोकस्य स्रष्टा संहारकस्तथा ।
अव्यक्तश्चानुमन्ता च गुणमायासमावृतः ॥ १०-६७१ ॥
संसारसागरं घोरमनन्तक्लेशभाजनम् ।
त्वामेव शरणं प्राप्य निस्तरन्ति मनीषिणः ॥ १०-६७२ ॥
न ते रूपं न चाकारो नायुधानि च नास्पदम् ।
तथाऽपि पुरुषाकारो भक्तानां च प्रकाशने ॥ १०-६७३ ॥
नैव किञ्चित् परोक्षं ते न प्रत्यक्षोऽसि कस्यचित् ।
प्। ९३८) न च किञ्चिदसाध्यं ते न च साध्योऽसि कस्य चित् ॥ १०-६७४ ॥
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।
योगिनां परमा सिद्धिः परमं ते पदं विदुः ॥ १०-६७५ ॥
अहं भूतोऽस्मि देवेश संसारेऽस्मिन् महाभये ।
त्राहि मां पुण्डरीकाक्ष न जाने परमं पदम् ॥ १०-६७६ ॥
कालेष्वपि च सर्वेषु दिक्षु सर्वासु चाच्युत ।
शरीरे च गतश्चासि वर्त्तते मे महद्भयम् … १०-६७७ ॥
त्वत्पादकमलादन्यन्न मे जन्मान्तरेष्वपि ।
विज्ञानं यदिदं प्राप्य यदिदं स्थानमर्जितम् ॥ १०-६७८ ॥
जन्मान्तरेऽपि मे देव माभूदस्य परीक्षयः ।
दुर्गतावपि जातस्य त्वं गतो मे मनोरथः ॥ १०-६७९ ॥
यदि नाशं न विन्देत तावताऽस्मि कृती सदा ।
कामये विष्णुपादौ तु सर्वजन्मसु केवलम् ॥ १०-६८० ॥
पुरुषस्य हरेः सूक्तं स्वर्ग्यं धन्यं यशस्करम् ।
आत्मज्ञानमिदं पुण्यं योगज्ञानमिदं परम् ॥ १०-६८१ ॥
एवं स्तुत्वा हव्यवाहं ततः पश्चाद्विसर्जयेत् ।
अनेनैव न निष्पापो जायते मनुजो यदा ॥ १०-६८२ ॥
प्राग्वद्धुत्वा पावयेत प्रयोगानारभेत् ततः ।
शुक्लपक्षे शुभे वारे सुनक्षत्रे सुगोचरे ॥ १०-६८३ ॥
दम्पत्योरुपवासः स्यादेकादश्यां सुरालये ।
द्वादश्यां पुत्रकामाय चरुं कुर्वीत वैष्णवम् ॥ १०-६८४ ॥
ऋग्भिः षोडशभिः सम्यगर्चयित्वा जनार्दनम् ।
चरुं पुरुषसूक्तेन प्राशयेत् पुत्रकाम्यया ॥ १०-६८५ ॥
प्। ९३९) प्राप्नुयाद्वैष्णवं पुत्रमचिरात् सन्ततिक्षमम् ।
द्वादशीं द्वादशीं सम्यक् पयसा निर्वपेच्चरुम् ॥ १०-६८६ ॥
यो जुहोति सहस्रं स याति विष्णोः परं पदम् ।
मार्गशीर्षादिमासेषु क्रमात् पूज्यश्चतु?केशवः ॥ १०-६८७ ॥
नारायणो माधवश्च गोविन्दो विष्णुरेव च ।
मधुसूदन उक्तस्त्रिविक्रमो दामनस्तथा ॥ १०-६८८ ॥
श्रीधरश्च हृषीकेशः पद्मनाभो जनार्दनः ।
पूजयित्वा जपेत् सूक्तं शतमष्टाधिकं ततः ॥ १०-६८९ ॥
होमं च पूर्वत् कुर्यात् सर्वान् कामानवाप्नुयात् ।
अपुत्रा मृतपुत्रा या या च कन्याप्रसूर्भवेत् ॥ १०-६९० ॥
तस्या यथा सुपत्रः स्यात् तमुपायं ब्रवीम्यहम् ।
समिधोऽश्वत्थवृक्षस्य प्रत्यर्चं जुहुयाच्छतम् ॥ १०-६९१ ॥
अष्टाधिकं च सघृतमुपतिष्ठेद्धुताशनम् ।
पुनर्विष्णुं पूजयित्वा घृतहोमं समाचरेत् ॥ १०-६९२ ॥
अष्टोत्तरशतं कुर्यात् प्रत्यर्चं वाग्यतः शुचिः ।
सम्पाताज्यं स्थापयित्वा तन्नार्यै प्राशनाय च ॥ १०-६९३ ॥
दद्यात् सा च पतिं विष्णुं नमस्कृत्य प्रभक्षयेत् ।
तर्पयेच्च द्विजान् सम्यग्लघ्वाशी संविशेत् क्षपाम् ॥ १०-६९४ ॥
परं सप्तप्रवर्तेनावश्यं गर्भवती भवेत् ।
अथ पुरश्चरणम् ।
अरण्ये निवसेन्नित्यं त्रिकालं स्नानमाचरेत् ॥ १०-६९५ ॥
जपेदष्टोत्तरशतं सूक्तमेतत् त्रिकालकम् ।
मासमेकं फलाहारो मासमद्भिश्च तर्पयेत् ॥ १०-६९६ ॥
प्। ९४०) आदित्यमुपतिष्ठेत मूलेनानेन नित्यशः ।
आज्यं हुत्वा दशशतं त्रिर्भिर्वर्षैर्जपेद्दिने ॥ १०-६९७ ॥
तद्भक्तस्तन्मना युक्तो दशवर्षाण्यनन्यभाक् ।
साक्षात् पश्यति देवं तं नारायणमनामयम् ॥ १०-६९८ ॥
इति पुरुषसूक्तपुरश्चरणम् ।
अथ श्रीसूक्तविधिः ।
तत्रैव ।
अथ सर्वोत्तमं वक्ष्ये श्रीसूक्तं सविधानकम् ।
कलौ दारिद्र्यनाशाय नान्यत् किञ्चिन्नृणां तथा ॥ १०-६९९ ॥
हिरण्यवर्णाम् � इत्यादि ।
हिरण्यवर्णामित्यस्य ऋचो लक्ष्मीमुनिर्मतः ।
चतुर्दशानां शेषाणामानन्दः कर्दमस्तथा ॥ १०-७०० ॥
चिक्लीतलक्ष्मीतनयाश्चत्वारो मुनयो मताः ।
हृदयादितिसृणां च छन्दोऽनुष्टुबुदाहृतम् ॥ १०-७०१ ॥
कांसोऽस्मितर्चो बृहती चन्द्रावादित्यवर्णयोः ।
त्रिष्टुप्छन्द उपैतु मां देवाद्यष्ट - ऋचामपि ॥ १०-७०२ ॥
छन्दोऽनुष्टुप् समाख्यातं ताम्म आहव इत्यृचः ।
प्रस्तारः पङ्क्तिरुद्दिष्टो देवते श्रीविभावसू ॥ १०-७०३ ॥
व्यञ्जनानि तु बीजानि स्वराः शक्तय ईरिताः ।
विन्दवः कीलकं प्रोक्तमङ्गुष्ठादिषडङ्कम् ॥ १०-७०४ ॥
हिरण्या च तथा तन्द्रा तृतीया रजतप्रभा ।
हिरण्यस्रक् हिरण्याक्षा तथा हिरण्यवर्णिका ॥ १०-७०५ ॥
एताभिर्ङेनमोऽन्ताभिः प्रकुर्यादङ्गकल्पनम् ।
प्। ९४१) अथ ध्यानम् ।
अरुणनलिनसंस्था तद्रजःपुञ्जवर्णा
करकमलधृतेष्टाभीतियुग्माम्बुजा च ॥ १०-७०६ ॥
मणिमुकुटविचित्रालङ्कृताकल्पजालै �
र्भवतु भुवनमाता सन्ततं श्रीः श्रिये नः ।
अथ पुरश्चरणम् ।
परिषिञ्चेत् त्रिशो नित्यं सूक्तैस्तैः स्नानकर्मणि ॥ १०-७०७ ॥
आदित्याभिमुखो जप्याद्यावत् तावच्च तर्पयेत् ।
शुक्लाद्यां तिथिमारभ्य यावदेकादशी भवेत् ॥ १०-७०८ ॥
तावद्द्वादशसाहस्रं जपेन्निश्चलमानसः ।
ब्रह्मचर्यरतः शुद्धवस्त्रदन्तादिकः सुधीः ॥ १०-७०९ ॥
पद्मैस्त्रिमधुरोपेतैर्घृताक्तेन पयोऽन्धसा ।
श्रीसमिद्भिः सर्पिषा च प्रत्येकं त्रिशतं हुनेत् ॥ १०-७१० ॥
द्वादश्यां द्वादशैवाऽथ सद्विप्रा।श्चापि भोजयेत् ।
तेन सिद्धो भवेन्मन्त्रो नात्र कार्या विचारणा ॥ १०-७११ ॥
कुन्दमन्दारकुमुदमालतीपद्मकेतकम् ।
नन्द्यावर्त्ताह्वयं जाती कल्हारं चम्पकं तथा ॥ १०-७१२ ॥
रक्तोत्पलादिपुष्पाणि लक्ष्म्याश्चातिप्रियाणि हि ।
त्रिवारमन्वहं मन्त्री जुहुयाच्च यथाविधि ॥ १०-७१३ ॥
षण्मासं यः करोत्येवं स स्याल्लक्ष्मीपतिः स्वयम् ।
इति श्रीसूक्तपुरश्चरणम् ।
अथ नवग्रहाणां वैदिकमन्त्राः ।
तत्रैव ।
तत्र भास्करमन्त्रस्य हिरण्यस्तूयको मुनिः ॥ १०-७१४ ॥
प्। ९४२) त्रिष्टुप् छन्दो देवता च सविता परिकीर्तितः ।
आकृष्णेन रजसा वर्त्तमानो निवेशयन्नमृतं मर्त्यं च हिरण्ययेन सविता रथेनादेवो याति भुवनानि पश्यन् ।
अङ्गुष्ठादिषडङ्गानि षड्दीर्घान्वितयोच्चरेत् ॥ १०-७१५ ॥
भुवनेश्याऽथ मन्त्रस्य पदन्यासं समाचरेत् ।
श्रीसूक्तोक्त - ऋचास्थाने ततो ध्यायेद्दिवाकरम् ॥ १०-७१६ ॥
ध्यानं यथा ।
पद्मासनं पद्मकरं पद्मगर्भसमुद्युतिम् ।
किरीटिनं सकेयूरं मण्डितं रक्तच्छत्रिणम् ॥ १०-७१७ ॥
रथारूढं तस्य सव्ये त्वधिदेवाग्न्यधिष्ठितम् ।
प्रत्यधिदेवेश्वरेण सव्ये युक्तं च प्राङ्मुखम् ॥ १०-७१८ ॥
अथ पुरश्चरणम् ।
वर्णलक्षं जपेन्मन्त्रं जुहुयात् तद्दशांशतः ।
होमतुल्यो जपः कार्यस्त्वधिप्रत्यधिदैवतः ॥ १०-७१९ ॥
करवीरादिकुसुमै रक्तचन्दनमिश्रितैः ।
दूर्वाङ्कुरैरक्षतैश्च तर्पणं स्याद्दिनेशितुः ॥ १०-७२० ॥
अथ चन्द्रमन्त्रः ।
अथ वक्ष्ये चन्द्रमन्त्रं गौतमोऽस्य मुनिर्मतः ।
गायत्रीछन्द इत्युक्तं सोमो देवः प्रकीर्तितः ॥ १०-७२१ ॥
अथायस्व समेतु विश्वतः सोमवृष्णियं भवावाजस्य सङ्गथे ।
षड्दीर्घं विन्दुयुक्तेन सकारेण षडङ्गकम् । ७२२ ॥
अथ ध्याअम् ।
किरीटिनं श्वेतवस्त्रं दशाश्वं श्वेतभूषणम् ।
पाशपाणिं द्विबाहुं तमत्रिगोत्रसमुद्भवम् ॥ १०-७२३ ॥
प्। ९४३) जातं यवनदेशे च श्वेतगन्धानुलेपनम् ।
अनुष्टुप् छन्दसं चात्रेयर्षं श्वेतातपत्रकम् ॥ १०-७२४ ॥
श्वेतध्वजपताकाढ्यं केयूरमणिशोभितम् ।
स्थिरीकृतं रथारूढमधिदैवततोययुक् ॥ १०-७२५ ॥
उमाप्रत्यधिदेवेन वायव्याभिमुखस्थितम् ।
अथ पुरश्चरणम् ।
वर्णलक्षं जपेन्मन्त्रं सर्वश्वेतेष्वयं विधिः ॥ १०-७२६ ॥
अथ भौममन्त्रः ।
भौममन्त्रं प्रवक्ष्यामि विरूपोऽस्य मुनिर्मतः ।
अङ्गारको देवताऽत्र गायत्री छन्द ईरितम् ॥ १०-७२७ ॥
अग्निर्मूर्धादिवः कुकुत्पतिः पृथिव्या अयम् ।
अपा(चित्र)रेता(चित्र)सिजिन्वति ॥ १०-७२८ ॥
अ। बीजेन षडङ्गानि चाङ्गुलीन्यास एव च ।
रुद्रस्थानेषु कर्तव्यः पदन्यासो द्वितीयकः ॥ १०-७२९ ॥
अथ ध्यानम् ।
रक्ताम्बरं रक्तवर्णं रक्तगन्धानुलेपनम् ।
रक्तपुष्पैः पूज्यमानं चतुर्बाहुं किरीटिनम् ॥ १०-७३० ॥
वराभयगदाशूलहस्तं मेषोपरिस्थितम् ।
वशिष्ठगोत्रसम्भूतं यमदग्न्यार्षकं कुजम् ॥ १०-७३१ ॥
जगतीछन्दसं रक्तं रक्तध्वजपताकिनम् ।
अवन्तोदेशसम्भूतं ध्यात्वा देवं प्रपूजयेत् ॥ १०-७३२ ॥
रक्तचन्दनसम्मिश्रतण्डुलैस्त्र्यस्रके कृते ।
अङ्गुले क्ष्माधिदेवेन युक्ते षाण्मातुरेण च ॥ १०-७३३ ॥
युते प्रत्यधिदेवेन तत्रावाह्य प्रपूजयेत् ।
प्। ९४४) अथ पुरश्चरणम् ।
वर्णलक्षं जपेन्मन्त्रं मधुरत्रयसंयुताः ॥ १०-७३४ ॥
स्वादिर्यः समिधो होमे तर्पणाद्यं च सूर्यवत् ।
अथ बुधमन्त्रः ।
बुधमन्त्रं प्रवक्ष्यामि बौद्धस्तस्य मुनिर्मतः ॥ १०-७३५ ॥
त्रिष्टुप्छन्दो देवताऽस्य बुधो बुद्धिप्रदो मतः ।
उद्बुव्यस्वाग्ने प्रतिजागृह्येन मिष्ट्यापूर्त्ते स सृजेचामयं च ॥ १०-७३६ ॥
पुनःकृण्व(चित्र)स्त्वा पितरं युवानमन्वा ता(चित्र)सीत्वयितन्तुमेतम् ।
बु।बीजेन षडङ्गानि ध्यानमस्य निरूप्यते ॥ १०-७३७ ॥
पीताम्बरं पीतवर्णं पीतगन्धानुलेपनम् ।
पीतपुष्पैः पुज्यमानं खड्गचर्मगदावरान् ॥ १०-७३८ ॥
हस्तैर्दधन्तं सिंहस्थं चात्रिगोत्रसमुद्भवम् ।
भारद्वाजार्षकं जातं मगधे च किरीटिनम् ॥ १०-७३९ ॥
बृहतीछन्दसं पीतच्छत्रध्वजपताकिनम् ।
केयूरमणिशोभाढ्यमधिदेवेन विष्णुना ॥ १०-७४० ॥
तेन प्रत्यधिदेवेन युक्तं ज्ञं चिन्तयाम्यहम् ।
अथ पुरश्चरणम् ।
वर्णलक्षं जपेन्मन्त्रं हुनेत् तस्य दशांशतः ॥ १०-७४१ ॥
अपामार्गसमिद्भिश्च तर्पणादि ततश्चरेत् ।
अथ बृहस्पतिमन्त्रः ।
मन्त्रं बृहस्पतेर्वक्ष्ये मुनिर्बृत्समदो मतः ॥ १०-७४२ ॥
त्रिष्टुप्छन्दो देवपतिवन्दितस्तस्य देवता ।
बृहस्पते अतियदर्यो अर्हाद्युमद्विभाति क्रतुमज्जनेषु यद्दीदयच्छवस ऋतप्रजाततदस्मासु द्रविणं धेहि चित्रम् ।
प्। ९४५) बृ। बीजेन षडङ्गानि न्यासमन्त्रं समाचरेत् ॥ १०-७४३ ॥
ध्यानमस्य प्रवक्ष्यामि वरदण्डाक्षसूत्रकम् ।
कमण्डलुं दधद्धस्तैः पीतवर्णं किरीटिनम् ॥ १०-७४४ ॥
वशिष्ठार्षं सिन्धुदेशभवं पीताम्बरावृतम् ।
अनुष्टुप्छन्दसं चाङ्गिरसगोत्रं किरीटिनम् ॥ १०-७४५ ॥
पीतध्वजपताकाढ्यं पीतच्छत्रानुलेपनम् ।
केयूराङ्गदशोभट्यमधिदेवेन्द्रसंयुतम् ॥ १०-७४६ ॥
ब्रह्मप्रत्यधिदेवेन युतं सञ्चिन्त्य चाह्वयेत् ।
पुरश्चरणम् ।
वर्णलक्षं जपेन्मन्त्रं होमस्त्रिमधुरान्वितैः ॥ १०-७४७ ॥
पिप्पलस्य समिद्भिः स्यात् तर्पणं पीतपञ्चभिः ।
अथ शुक्रमन्त्रः ।
शुक्रमन्त्रं प्रवक्ष्यामि भारद्वाजो मुनिर्मतः ॥ १०-७४८ ॥
त्रिष्टुप्छन्दो निगदितं दैत्याचार्यस्तु देवता ।
शुक्रं ते अन्यद्यजतं ते अन्यद्युपुरूषे अहनी द्यौरिवासि ॥ १०-७४९ ॥
विश्वाहि माया अवसि स्वधावो भद्रा ते पूषन्निहरातिरस्तु ।
शु। बीजेन षडङ्गानि कृत्वा ध्यानं समाचरेत् ॥ १०-७५० ॥
ध्यानमाह ।
शुक्लाम्बरं शुक्लवर्णं शुक्लगन्धानुलेपनम् ।
शुक्लपुष्पैः पूज्यमानं शौनकाऋषं किरीटिनम् ॥ १०-७५१ ॥
चतुर्भुजं दण्डधरं च साक्षसूत्रकमण्डलुम् ।
पङ्क्तिश्छन्दश्च वरदं तथा कीकरदेशजम् ॥ १०-७५२ ॥
श्वेतच्छत्रध्वजपताकिनं भार्गवगोत्रजम् ।
सकेयूरं रथारूढं श्वेताभरणभूषितम् ॥ १०-७५३ ॥
प्। ९४६) अथ पुरश्चरणम् ।
वर्णलक्षं जपेन्मन्त्रं हुनेत् त्रिमधुरान्वितैः ।
उदुम्बरसमिद्भिश्च तर्पणादि तु चन्द्रवत् ॥ १०-७५४ ॥
अथ शनिमन्त्रः ।
शनिमन्त्रं प्रवक्ष्यामि सिन्धुद्वीपो मुनिर्मतः ।
गायत्रीछन्द इत्युक्तं देवता तु शनैश्चरः ॥ १०-७५५ ॥
शन्नो देवीरभीष्टये आपो भवन्तु पोतये शन्नोरभिस्रवन्तु नः ।
श। बीजेन षडङ्गानि कुर्याद्ध्यानं ततश्चरेत् ।
बाणाशनं शूलधरमिन्द्रनीलसमद्युतिम् ॥ १०-७५६ ॥
सौराष्ट्रदेशजं प्रोक्तं वरदं गृध्रवाहनम् ।
भृग्वर्षं काश्यपे गोत्रे जातं चापि किरीटिनम् ॥ १०-७५७ ॥
कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् ।
गायत्रीछन्दसं कृष्णवर्णाभरणभूषितम् ॥ १०-७५८ ॥
केयूरिणं मुकुटिनं कृष्णध्वजपताकिनम् ।
प्रजापत्यधिदेवेन सहितं रथमास्थितम् ॥ १०-७५९ ॥
पद्मप्रत्यधिदेवेन युक्तं ध्यात्वा समर्चयेत् ।
अथ पुरश्चरणम् ।
सकस्तूर्यथ तैश्चायःकालद्व्यङ्गुलमण्डले ॥ १०-७६० ॥
होमः समीसमिद्भिः स्यादायसार्घेन तर्पणम् ।
कृष्णपुष्पैश्चन्दनं तु कालीयं चागुरुर्भवेत् ॥ १०-७६१ ॥
अथ राहुमन्त्रः ।
राहोर्मन्त्रं प्रवक्ष्यामि वामदेवो मुनिर्मतः ।
गायत्री छन्द इत्युक्तं सैंहिकेयश्च देवता ॥ १०-७६२ ॥
कयानश्चित्र आभुवदुती सदा वृधः सखाकया सचिष्ठया वृता ।
प्।९४७) रा। बीजेन षडङ्गानि ध्यानमस्य निरूप्यते ।
करालवदनं खड्गचर्मशूलधरं वहन् ॥ १०-७६३ ॥
कृष्णाम्बरं कृष्णवर्णं कृष्णगन्धानुलेपनम् ।
कृष्णपुष्पैः पूज्यमानं केयूरमुकुटान्वितम् ॥ १०-७६४ ॥
पूर्वदेशे समुत्पन्नं क्रूरमाङ्गिरसार्षकम् ।
पाटलागोत्रसम्भूतमौष्टुप्छन्दसं ग्रहम् ॥ १०-७६५ ॥
कृष्णच्छत्रं रथारूढं कृष्णध्वजपताकिनम् ।
सर्पाधिदैवतं पैत्रकालप्रत्यधिदैवतम् ॥ १०-७६६ ॥
अथ पुरश्चरणम् ।
इत्थं सञ्चिन्त्य नैरृत्ये सूर्पाकारे तु मण्डले ।
द्वादशाङ्गुलविस्तीर्णे चाह्वयेच्छ्यामलाक्षतैः ॥ १०-७६७ ॥
दूर्वाभिर्मधुराक्ताभिस्तस्य होमो विधीयते ।
तर्पणीयादिभिर्द्रव्यैः कौलिका।स्तर्पयेद्द्विजान् ॥ १०-७६८ ॥
अथ केतुमन्त्रः ।
तत्रैव ।
केतुमन्त्रं प्रवक्ष्यामि मधुच्छन्दो मुनिर्मतः ।
देवताः केतवः प्रोक्ता गायत्रं छन्द ईरितम् ॥ १०-७६९ ॥
केतु कृण्वन्नकेतवे पेशोमर्या अपेशसे समुषद्भिरजायथाः ।
क। बीजेन षडङ्गानि ध्यानमस्य निरूप्यते ।
धूम्राक्षिबाहवः पाशधराश्च विकृताननाः ॥ १०-७८० ॥
किरोटिनो गृध्रवाहा मध्यदेशोद्भवा दृढाः ।
चित्राम्बराश्चित्रवर्णाश्चित्रगन्धानुलेपनाः ॥ १०-७८१ ॥
नानाछन्दस्कका गौतमार्षा जैमिनिगोत्रजाः ।
कृष्णपिङ्गध्वजपताकिनो मुकुटिनस्तथा ॥ १०-७८२ ॥
प्। ९४८) केयूरिणो रथारूढाः शूरा ब्रह्मादिदेवताः ।
चित्रगुप्तप्रत्यधिदेवताश्चात्र विचिन्तयेत् ॥ १०-७८३ ॥
अथ पुरश्चरणम् ।
वर्णलक्षं जपेन्मन्त्रं कुशा होमे प्रकीर्तिताः ।
मधुरत्रयसंयुक्ताश्चित्रद्रव्यैः प्रतर्पयेत् ॥ १०-७८४ ॥
इति नवग्रहाणां वैदिकमन्त्राः ।
अथाग्निदुर्गामन्त्रः ।
तत्रैव ।
सर्वार्थसाधकं वक्ष्ये सङ्ग्रामविजयप्रदम् ।
जलन्धरवधायाहं यत् स्मरामि शृणुष्व तत् ॥ १०-७८५ ॥
जातवेदसे सूनवामसोमम रातीयतो निदहाति वेदः स नः परिषदति दुर्गाणि विश्वानावेव सिन्धुं दुरितात्यग्निः ।
त्रिष्टुप् छन्दो मुनिश्चास्य मरीचिः काश्यपो मतः ।
देवता जातवेदोऽग्निः षडङ्गानि समाचरेत् ॥ १०-७८६ ॥
नवागषट्सप्तनागसप्तभिर्मन्त्रवर्णकैः ।
अथ ध्यानम् ।
विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां
कन्याभिः करवालखेटकलसद्धस्ताभिरासेविताम् ॥ १०-७८७ ॥
हस्तैश्चक्रदरासिखेटविशिखान् पाशाङ्कुशौ तर्जनीं
बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां स्मरेत् ।
अथ पुरश्चरणम् ।
मन्त्रवर्णसहस्राणि जपेद्धोमं पृथक् पृथक् ॥ १०-७८८ ॥
वेदवेदाब्धिसङ्ख्याकं तिलसिद्धार्थचित्रजैः ।
मूलैश्च समिधाभिश्च वटोदुम्बरपिप्पलैः ॥ १०-७८९ ॥
अर्कप्लक्षोद्भवैश्चापि घृतेन हविषाऽन्नकैः ।
प्। ९४९) सर्वैर्घृताक्तैर्जुहुयात् तिलैश्चान्ते घृताहुतिः ॥ १०-७९० ॥
ततः सन्तर्प्य सतिलैः कृत्वा चात्माभिषेचनम् ।
समाराध्य वरान् देवा।स्तीषयेद्गुरुमात्मनः ॥ १०-७९१ ॥
इत्यग्निदुर्गामन्त्रपुरश्चरणम् ।
वैदिकमन्त्रपुरश्चरणोपयुक्तवैदिकहोमविधिस्तु विस्तरभयान्नेह लिख्यते ।
अथ होमद्रव्यप्रमाणानि ।
(शारदायाम्)
अथात्र होमद्रव्याणां प्रमाणमभिधीयते ।
कर्षमात्रं घृतं होमे शुक्तिमात्रं पयः स्मृतम् ॥ १०-७९२ ॥
उक्तानि पञ्च द्रव्याणि तत्समानि मनीषिभिः ।
तत्समं मधुदुग्धान्नमक्षमात्रमुदाहृतम् ॥ १०-७९३ ॥
दधि प्रसृतिमात्रं स्याल्लाजाः स्युर्मुष्टिसम्मिताः ।
पृथुकास्तत्प्रमाणाः स्युः सक्तवोऽपि तथा मताः ॥ १०-७९४ ॥
गुडं पलार्धमानं स्यच्छर्कराऽपि तथा मता ।
ग्रासार्धं चरुमानं स्यादिक्षुः पर्वावधिर्मतः ॥ १०-७९५ ॥
एकैकं पत्रपुष्पाणि तथाऽपूपानि कल्पयेत् ।
कदलीफलनारङ्गफलान्येकैकशो विदुः ॥ १०-७९६ ॥
मातुलुङ्गं चतुःखण्डं पनसं दशधा कृतम् ।
अष्टधा नारिकेलानि खण्डितानि विदुर्बुधाः ॥ १०-७९७ ॥
त्रिधा कृत्तं फलं वैल्वं कपित्थं खण्डितं त्रिधा ।
फलान्यन्यान्यखण्डानि समिधः स्युर्दशाङ्गुलाः ॥ १०-७९८ ॥
दूर्वात्रयं समुद्दिष्टं गुडुची चतुरङ्गुला ।
व्रीहयो मुष्टिमानाः स्युर्मुद्गमाषयवा अपि ॥ १०-७९९ ॥
ताण्डुलाः स्युश्चतुर्थांशाः कोद्रवा मुष्टिसम्मिताः ।
प्। ९५०) गोधूमरक्तकलमा विहिता मुष्टिमानतः ॥ १०-८०० ॥
तिलाश्चुलुकमानाः स्युः सर्षपास्तत्प्रमाणतः ।
शुक्तिप्रमाणं लवणं मरीचान्यपि विंशतिः ॥ १०-८०१ ॥
पुरं वदरमानं स्याद्रामठं तत्समं स्मृतम् ।
चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमानि च ॥ १०-८०२ ॥
तिन्तिडी बीजमानानि समुद्दिष्टानि देशिकैः ।
कर्षादिलक्षणान्युक्तानि (स्कान्दे)
गुञ्जाभिर्दशभिर्माषः शाणो माषचतुष्टयम् ।
द्वौ शाणौ वटकः कोलो वदरं क्षुद्रवस्तथा ॥ १०-८०३ ॥
तौ द्वौ पाणितलं कर्षः सुवर्णः केवलं ग्रहः ।
पिचुर्विडालपदकं तिन्दोऽक्षश्च तद्द्वयम् ॥ १०-८०४ ॥
शुक्तिरष्टमिका ते द्वे पलं निष्कचतुर्थिका ।
मुष्टिमात्रं प्रकुञ्चोऽथ द्वे पले प्रसृतिस्तथा � इति ॥ १०-८०५ ॥
अगस्ये?न तु ।
गुञ्जाभिः पञ्चभिश्चैको माषकः परिकीर्तितः ।
भवेत् षोदशभिर्माषैः सुवर्ण कर्ष एव च ॥ १०-८०६ ॥
पलं सुवर्णाश्चत्वारः पञ्च वाऽपि प्रकीर्तितम् � इत्युक्तम् ।
एतन्मतेऽशीतिगुञ्जाभिरेकः कर्षः स एव सुवर्णोऽपि । पृथुकाश्चिपीटकाः । गुडुची लताविशेषः । पुरं गुग्गुलुः । रामठं हिङ्गु । सोमः शम्भुः ।
अनुक्ते तु हविर्द्रव्ये तिलाज्यं हविरुच्यते ॥ १०-८०७ ॥
अनुक्ते चाञ्जतद्रव्ये घृतमेवाञ्जनं विदुः ।
सङ्ख्यानुक्तौ सहस्रं स्याद्रव्यानुक्तौ घृतं तथा ॥ १०-८०८ ॥
समिधानुक्तविषये पालाश्यः परिकीर्तिताः ।
तथा ।
लाजादिहोमो हस्तेन साङ्गुलेन विधीयते ॥ १०-८०९ ॥
प्। ९५१) समित्पुष्पफलादीनां होमः स्यान्मृगमुद्रया ।
द्रवद्रव्यैः श्रुवः प्रोक्तो मन्त्रतन्त्रविशारदैः ॥ १०-८१० ॥
इति होमद्रव्यप्रमाणानि ।
बिभ्रत्यद्भुतभूतिभूतपवचोवैचित्र्यचित्रामृत �
स्रोतःशालिनि सन्निबन्धनसरित्सम्भेदमभ्यर्हितम् ।
सन्मुक्तोपमयुक्तिभाजि दशमो रम्यस्तरङ्गोऽगमत्
सर्वोर्वीपतिनेतृनिर्मितपुरश्चर्यार्णवेऽस्मिन् नवे ॥ १०-८११ ॥
इति श्रीमन्महाराजधिराजश्रीप्रतापसिंहसाहविरचिते पुरश्चर्यार्णवे सरस्वत्यादि-मन्त्रपुरश्चरणपूर्वक-गायत्र्यादिवैदिक-मन्त्रपुरश्चरणनिरूपणं नाम दशमस्तरङ्गः ॥ १० ॥