२२ नवग्रहप्रकाशः

श्रीदेव्युवाच ॥

सूर्य्यमन्त्राः श्रुता देव तदंशानां खचारिणाम् ॥
श्रोतुमिच्छामि च मनून्सप्रयोगांश्च तान्वद ॥ १ ॥

श्रीशिव उवाच ॥

साधुपृष्टं त्वया देवि त्रैलोक्यस्योपकारकम् ॥
कालेन कथितं मह्यं तन्मया कीर्त्यतेधुना ॥ २ ॥

मायया मम रूपं च ब्रह्मविष्णुमहेश्वराः ॥
तत्त्वतो नैव जानन्ति किम्पुनः शक्तितो जनाः ॥ ३ ॥

अप्रत्यक्षं महाविष्णोस्तद्ब्रह्माह्वयमुच्यते ॥
तथा मम ग्रहा रूपं तव मायेति कीर्त्तितम् ॥ ४ ॥

ग्रहास्तुष्टास्तदा देवा भूपालाश्चाखिलं जगत् ॥
तुष्टं भवति रुष्टेषु शत्रुत्वमुपजायते ॥ ५ ॥

कदाचिद्ब्रह्मलिखितं मिथ्या दैवाद्भविष्यति ॥
न तु ग्रहकृतं दुःखं सौख्यं मिथ्याप्रजायते ॥ ६ ॥

सौमित्येकाक्षरं बीजं चन्द्रस्य परिकीर्त्तितम् ॥
पङ्क्तिश्छन्दो देवता च चन्द्रमा भार्गवो मुनिः ॥
सदीर्घनिजबीजेन 1 षडङ्गानि समाचरेत् ॥ ७ ॥

श्वेताब्जसंस्थं रजतकान्तिहारविराजितम् ॥
नीलकेशं च कुमुदं वामे दक्षकरे वरम् ॥
दधानं भावयेदेवं मृगाङ्कं मणिमौलिकम् ॥ ८ ॥

पीठे धर्म्मादिसंयुक्ते गगनं परिपूज्य च ॥
चन्द्रमण्डलपर्य्यन्तं ततः सम्पूजयेद्विधुम् ॥ ९ ॥

राज्ञी कुमुद्वती भद्रा सुधा सञ्जीविनी क्षमा ॥
आप्यायिनी चन्द्रिका च ह्लादिनी नव शक्तयः ॥ १० ॥

पूर्वादिक्रमतो मन्त्री मध्यान्ताः पूजयेदिमाः ॥
अमृता तारका ज्योत्स्ना विमला व्यापिनी तथा ॥
चित्रा च कृत्तिका कान्तिः श्रवणा पीठशक्तयः ॥ ११ ॥

अमृतान्ते कलात्मने संवित्पीठाय वै नमः ॥
अनेन पीठं सम्पूज्य नाममन्त्रैश्च शक्तयः ॥ १२ ॥

किञ्जल्केषु षडङ्गानि तच्छक्तीः पत्रगा यजेत् ॥
रोहिणी कृत्तिका चैव रेवती भरणी तथा ॥
रात्रिरार्द्रा तथा ज्योत्स्ना कला ध्यानमथोच्यते ॥ १३ ॥

सुसिताः श्वेतवसनाः श्वेतमाल्यानुलेपनाः ॥
मुक्ताहारालङ्कृताङ्ग्यः पाण्यञ्जलिपुटाः शुभाः ॥ १४ ॥

आपीनोन्नतवक्षोजहाराक्रान्तावलग्नकाः ॥
मन्दं मदनगामिन्यः प्राणनाथाक्तमानसाः ॥
प्रसन्नचन्द्रवदनाः फुल्लेन्दीवरलोचनाः ॥ १५ ॥

ग्रहानष्टौ कलाग्रेषु लोकेशाश्च ततो यजेत् ॥
वज्रादीनि ततो बाह्येप्येवं पूजा समीरिता ॥ १६ ॥

वर्णलक्षं जपेन्मन्त्रं जुहुयात्तत्सहस्रकम् ॥
हविषा घृतसिक्तेन तर्प्पणादि ततश्चरेत् ॥
ततः सिद्धो भवेन्मन्त्रः प्रयोगानाचरेत्ततः ॥ १७ ॥

चन्द्रं शिरसि सञ्चिन्त्य जपेन्मन्त्रमनन्यधीः ॥
त्रिसहस्रं तेन लभते राज्यैश्वर्य्यमकिञ्चनः ॥ १८ ॥

लघुमिष्टहविस्याशी जलस्थो विजितेन्द्रियः ॥
वेदलक्षमितं मन्त्रं प्रजपेद्यतमानसः ॥
धरागतं निधानं स ध्रुवं प्राप्नोति तत्क्षणात् ॥ १९ ॥

घोरे ज्वरे महाक्लेशे शिरोरोगे च दारुणे ॥
शत्रूत्पादितकृत्यासु कामलाद्यामयेषुच ॥
अयुतं प्रजपेन्मन्त्रं यच्छान्तिरचिराद्भवेत् ॥ २० ॥

पूर्णियां जपेन्मत्रं यथाशक्ति जितेन्द्रियः ॥
सौभाग्यारोग्यसम्पत्तिभाजनं मनुजो भवेत् ॥ २१ ॥

मैत्रवारुणविस्तीर्णमण्डलानां त्रयं बुधः ॥
लिप्ते भूमण्डले कृत्वा निषीदेत्पश्चिमे ततः ॥ २२ ॥

मध्यस्थे मण्डले न्यस्य पूजोपकरणानि च ॥
अग्रस्थमण्डले पद्मसंयुते पूर्ववद्यजेत् ॥ २३ ॥

विधुं ततो रौप्यजातं पात्रं संस्थाप्य पूरयेत् ॥
शुद्धगोपयसा मन्त्री स्पृशन्पात्रं मनुं जपेत् ॥ २४ ॥

अष्टाधिकशतं पश्चाद्राकायामुदये विधोः ॥
चन्द्राय विद्यामनुना 2 दद्यादर्घं यथाविधि ॥
कान्तिं यथेप्सितां कन्यां सत्कीर्तिं लभते ध्रुवस् ॥ २५ ॥

विद्ये विद्यामालिनीयुक् चन्द्रिन्यन्ते च चन्द्रयुक् ॥
मुखि शिरोन्तस्ताराद्यो विद्यामनुरयं स्मृतः ॥ २६ ॥

वंसंवमिति चन्द्रस्य त्र्यर्णो मन्त्रोस्य देवता ॥
सोमः श्रीश्छन्द उद्दिष्टमेकतत्त्वो मुनिर्मतः ॥ २७ ॥

आकारः शक्तिरुद्दिष्टो रुं बीजं परिकीर्त्तितम् ॥
बीजेनैव षडङ्गानि ध्यानपूजादिपूर्ववत् ॥ २८ ॥

चन्द्रस्य मण्डलास्यान्तु ह्युकारं पुटितं स्मरेत् ॥
अमृतं निस्सृतं तेन प्लावितं सकलं वपुः ॥ २९ ॥

एवं भावनया तोयं मन्त्रयेत्तिथिवारकम् ॥
समस्तविषरोगाद्यकालमृत्युविनाशनम् ॥ ३० ॥

इत्थं सूर्य्योदयात्पूर्वं जलपानं तु यश्चरेत् ॥
पापक्षयायुर्वृद्धी च वलीपलितनाशनम् ॥ ३१ ॥

ॐश्रींश्रींश्रूं सबिन्दुः स सो सोमायेत्यग्निगेहिनी ॥
दशाक्षरश्चन्द्रमन्त्रो जप्यश्चाग्रे दयायुतैः ॥ ३२ ॥

होमादिकप्रयोगांश्च सर्वं पूर्ववदाचरेत् ॥
एते प्रोक्ताश्चन्द्रमन्त्रा सर्वकल्याणदायकाः ॥ ३३ ॥

अथ भौममनुं वक्ष्ये सर्वरोगनिवारणम् ॥
अं च अङ्गारको ङेन्तो हृदन्तश्चाष्टवर्णकः ॥ ३४ ॥

ऋष्याद्या ब्रह्मगायत्रीभूमिपुत्राः 3 प्रकीर्त्तिताः ॥
अङ्गषट्कन्त्वस्य मनोरादि 4 बीजेन सम्मतम् ॥ ३५ ॥

नमाम्यङ्गारकं रक्तं रक्ताम्बरविभूषणम् ॥
जानुस्थवामहस्ताढ्यम्भाजनेतरपाणिकम् ॥ ३६ ॥

लक्षाष्टको जपः प्रोक्तः खादिरैरिन्धनैर्हुनेत् ॥ ३७ ॥

साज्यैस्सन्तर्प्पणं रक्तचन्दनाद्यैः समाचरेत् ॥
एवं कृते प्रयोगस्य समरे न पराजयः ॥
अनुग्रहात्तस्य लोकस्त्वनृणी व्याधिविच्युतः ॥ ३८ ॥

ॐश्रीङ्क्लीं मनुमुच्चार्य्य ङेन्तो भौमो हृदन्तकः ॥
दशाक्षरो मनुः प्रोक्तो विरूपाक्षो मुनिर्मतः ॥ ३९ ॥

गायत्री छन्द उद्दिष्टं देवता मङ्गलो भवेत् ॥
ह्रीम्बीजं श्रीश्च शक्तिः स्यात्कीलकं क्लीं प्रकीर्त्तितम् ॥ ४० ॥

कालादिकं समुच्चार्य्य नियोगो ऋणनाशने ॥
षड्दीर्घयुक्तबीजेन अङ्गुल्यादिषडङ्गकम् ॥ ४१ ॥

ब्रह्मरन्ध्रे कर्णयोश्च अक्ष्णोर्नासिकयोर्मुखे ॥
लिङ्गे गुदे च मन्त्रस्य दशवर्णान्क्रमान्न्यसेत् ॥ ४२ ॥

मङ्गलो भूमिपुत्रश्च ऋणहर्त्ता धनप्रदः ॥
स्थिरासनो महाकायः सर्वकर्म्मावरोधकः ॥ ४३ ॥

लोहितो लोहिताक्षश्च सामगानां कृपाकरः ॥
धरात्मजः कुजो भौमो भूमिदो भूमिनन्दनः ॥ ४४ ॥

अङ्गारको यमश्चैव सर्वरोगापहारकः ॥
वृष्टिकर्त्तापहर्ता च सर्वकर्म्मफलप्रदः ॥ ४५ ॥

शिखायां मूर्ध्नि भाले च नेत्रयोः कर्णयोर्नसोः ॥
मुखे च चिबुके कण्ठे स्कन्धयोर्भुजयोस्तथा ॥ ४६ ॥

पाण्योर्हृद्युदरे नाभौ कट्यां लिङ्गे स्फिचोस्तथा ॥
जान्वोश्च जङ्घयोरङ्घ्र्योः क्रमान्नामानि विन्यसेत् ॥ ४७ ॥

चतुर्थ्यन्न्तहृदन्तानि संविद्यादक्षराणि च ॥
ततो ध्यायेद्रक्तवर्णं रक्तमाल्यांशुकावृतम् ॥ ४८ ॥

कण्ठे कमलमालाढ्यङ्करयोः शक्तिशूलके ॥
मङ्गलानां मङ्गलञ्च सर्वकामफलप्रदम् ॥ ४९ ॥

एवन्ध्यात्वा जपेल्लक्षं जुहुयात्करवीरजैः ॥
जपाप्रसूनैः पुरुभिर्मधुरत्रितयान्वितैः ॥ ५० ॥

रक्तचन्दनगन्धाद्यैर्यजेदरुणभूषणम् ॥
विधिना भूमितनयं सर्वाम्भीष्टफलप्रदम् ॥ ५१ ॥

अङ्गान्यभ्यर्च्य पूर्वन्तु मङ्गलाद्यांस्ततोर्चयेत् ॥
एकविंशतिकोष्ठेषु ततो चाष्टौ ग्रहान्न्यसेत् ॥ ५२ ॥

भैरव्यष्टकमर्च्यन्तु ब्राह्मी नारायणी तथा ॥
माहेश्वरी च चामुण्डा कौमारी चापराजिता ॥ ५३ ॥

वाराही नारसिंही च ततोष्टौ भैरवा अपि ॥
पूज्या विधानतः सर्वे मन्त्रिणैभिर्मनूत्तमैः ॥ ५४ ॥

असितागं रुरुं चण्डं क्रोधमुन्मत्तसञ्ज्ञकम् ॥
कपालिनं भीषणं च तथा संहारभैरवम् ॥ ५५ ॥

इन्द्रादिलोकपालांश्च तद्बाह्ये चायुधानि च ॥
पूजयेद्भैरवानेतान्क्रमात्पूर्वोक्तवर्त्मना ॥
एवं सिद्धमनुर्मन्त्री प्रयोगान्कर्तुमर्हति ॥ ५६ ॥

पूजोत्तरं भौमवारेङ्गारकेण त्रिरेखिकाम् ॥
स्वागतो वामपादेन प्रव्रज्याष्टोत्तरं शतम् ॥ ५७ ॥

जपेद्दशांशं होमस्य तर्प्पणं पयसा चरेत् ॥
ब्राह्मणं भोजयेदेकं गुडप्रचुरवस्तुभिः ॥ ५८ ॥

स्तुत्वा नत्वार्चयेद्देवं साधकः स्थिरमानसः ॥
अनेन क्रमयोगेन निहत्य ऋणमादरात् ॥
लभते महतीं लक्ष्मीं वत्सरेण न संशयः ॥ ५९ ॥

विशेषान्मङ्गले वारे देवमेनं समर्चयेत् ॥
जुहुयात्तर्प्पयेन्मन्त्री प्राप्नुयान्निजवाञ्छितम् ॥ ६० ॥

त्रिकोणं पूर्वमुद्धृत्य पञ्चधा विभजेत्ततः ॥
ततस्तृतीयरेख्हन्तु चिह्नाभ्यां लाञ्छयेत्ततः ॥ ६१ ॥

आद्यरेखां तु युगलं तृतीयाञ्चिह्नयोर्न्यसेत् ॥
द्वितीयाग्रे समाकृष्य तृतीयाञ्चिह्नयोर्न्यसेत् ॥ ६२ ॥

युता रेखा तृतीया तु समभाज्या समन्ततः ॥
तुर्य्या चिह्नद्वयेनाथ त्रिभिश्चिह्नैश्च पञ्चमी ॥ ६३ ॥

तृतीयाग्रे प्रकुर्वीत पञ्चम्या मध्यचिह्नजे ॥
तुर्य्याग्रे योजयेत्सम्यक्पञ्चम्याश्चिह्नयोर्द्वयोः ॥ ६४ ॥

अथ मीनद्वये दद्यात्सूत्रयुग्मं विचक्षणः ॥
एवमेकाधिका सम्यक्कोष्ठानां विंशतिर्भवेत् ॥ ६५ ॥

तृतीयातूर्य्ययोर्मध्ये स्थितं वह्निगृहेर्चयेत् ॥
देवं तदग्रतो मन्त्री त्रिकोणे दक्षिणे क्रमात् ॥
मङ्गलाद्यांस्तारपूर्वान्नमोन्तानेकविंशतिम् ॥ ६६ ॥

भौमभक्तस्यैकविंशत्पौरुषी नास्ति निस्स्वता ॥
अथ मन्त्रान्तरंवक्ष्ये भामजस्य महाद्भुतम् ॥ ६७ ॥

तारं मायां रमां म्लां च मं मङ्गलपदं वहेत् ॥
ङेन्तं हृदन्तं रुद्रार्णैः प्रोक्तो भौमप्रियो मनुः ॥ ६८ ॥

प्राग्वत्पूजादिकं सर्वं चावाहनमनुस्त्वयम् ॥
भगवन्देवदेवेश एह्येहि त्वम्महाप्रभो ॥ ६९ ॥

ऐश्वर्य्यं वशमायातु भूतलेषु समाश्रितम् ॥
एकविंशतिभिः पुष्पैरक्तैः प्रत्येकमर्चयेत् ॥
रक्तगन्धादिवस्त्रैश्च नैवेद्यं च गुडोदनम् ॥ ७० ॥

कृत्वा तु त्रिगुणं भूमावे कविंशतिरोटिकाः ॥
गोधूमचूर्णजास्तत्र स्थापयित्वा प्रभक्षयेत् ॥ ७१ ॥

सगुडाः प्रत्यहं जप्यमष्टोत्तरसहस्रकम् ॥
भौमस्तोत्रपुराणादिचर्चया तु दिनं नयेत् ॥ ७२ ॥

एकविंशद्दिनं प्रोक्तं यस्य कस्यापि चाग्रतः ॥
याचनीयं योग्यवस्तु सत्वरञ्च प्रयच्छति ॥ ७३ ॥

अथ मन्त्रान्तरं वक्ष्ये भूमिपुत्रस्य सिद्धिदम् ॥
ॐहांहंसः खङ्ख इति मन्त्रः प्रोक्तः षडक्षरः ॥ ७४ ॥

मुनिर्विरूपो गायत्री छन्दो देवो धरात्मजः ॥
षड्भिर्वर्णैः षडङ्गानि मनोः कुर्वीत साधकः ॥ ७५ ॥

जपाकुसुमसङ्काशं शक्तिशूलगदाधरम् ॥
मेषसंस्थं रक्तवस्त्रं तं वन्देहं धरात्मजम् ॥ ७६ ॥

रसलक्षं जपेद्धोमः समिद्भिः खदिरस्य च ॥
शैवपीठे यजेद्भौमं प्रागङ्गानि तु पूजयेत् ॥ ७७ ॥

एकविंशतिकोष्ठेषु मङ्गलादीन्प्रपूजयेत् ॥
तद्बहिः ककुभां नाथान्कुलिशादींस्ततोर्चयेत् ॥
इत्थं सुसिद्धं मन्त्रेशं स्वेष्टसिद्ध्यै प्रयोजयेत् ॥ ७८ ॥

नारी पुत्रमभीप्सन्ती मङ्गलव्रतमाचरेत् ॥
मार्गशीर्षेथ वैशाखे तस्यारम्भः प्रशस्यते ॥
लभते नात्र सन्देहः पुत्रं सर्वगुणान्वितम् ॥ ७९ ॥

अरुणोदयवेलायामुत्थाय शुचिविग्रहा ॥
दन्तान्धावेद्द्वेदमार्गसमिधा मौनसेविता ॥ ८० ॥

नद्यादिसलिले स्नात्वा धारयेद्रक्तवाससी ॥
नैवेद्यकुसुमालेपादिकान्सम्पाद्य संयता ॥
विधिज्ञं विप्रमाहूय भौममर्चेत्तदाज्ञया ॥ ८१ ॥

रक्तगोगोमयालिप्तदेशे पीठं निवेशयेत् ॥
मङ्गलादीनि नामानि स्वप्रतीकेषु विन्यसेत् ॥ ८२ ॥

अङ्घ्र्योश्च जानुनोरूर्वोः कटौ गुह्ये तथोरसि ॥
वामबाहौ दक्षबाहौ गले च वदने नसोः ॥ ८३ ॥

अक्ष्णोर्भाले भ्रुवोर्मध्ये केशिखायां 5 कलेवरे ॥
बाहुद्वयेथ मूर्द्धादिपादपर्य्यन्तविग्रहे ॥ ८४ ॥

पादतो मूर्द्धपर्य्यन्तं तथा दिक्षु प्रविन्यसेत् ॥
आरं वक्रं भूभिजं च नाभौ वक्षसि मूर्द्धनि ॥
एवं न्यस्तशरीरोसौ ध्यायेद्धरणिनन्दनम् ॥ ८५ ॥

अर्घ्यं संस्थाप्य विधिवत्पूजयेदुपचारकैः ॥
एकविंशतिकोष्ठाढ्ये त्रिकोणे ताम्रपात्रके ॥ ८६ ॥

आवाह्य धरणीपुत्रं स्वर्णपुष्पैश्च चन्दनैः ॥
अङ्गानि पूजयेत्प्राग्वदेकविंशतिकोष्ठतः ॥ ८७ ॥

मङ्गलदींस्त्रिकोणेषु वक्रमरं च भूमिजम् ॥
ब्राह्म्याद्या मातृका बाह्ये शक्रादीनायुधान्यपि ॥ ८८ ॥

धूपदीपौ निधायाथ गोधूमान्नं निवेदयेत् ॥
जलपूर्णे ताम्रपात्रे धूपदीपाक्षतान्विते ॥
फलं निधाय मन्त्राभ्यां भौमायार्घ्यं निवेदयेत् ॥ ८९ ॥

भूमिपुत्र महातेजः स्वेदोद्भव पिनाकिनः ॥
सुतार्थिनी त्वां प्रपन्ना गृहाणार्घ्यं नमोस्तु ते ॥ ९० ॥

एकविंशतिकृत्वोथ प्रणमेत्पूर्वनामभिः ॥
प्रदक्षिणा विधातव्या तावद्भिर्नगपात्मजे ॥ ९१ ॥

खादिराङ्गारकेणाथ कुर्य्याद्रेखात्रयं समम् ॥
वामपादेन मन्त्राभ्यामेताभ्यां तत्प्रमार्जयेत् ॥ ९२ ॥

दुःखदौर्भाग्यनाशाय पुत्रसन्तानहेतवे ॥
कृतरेखात्रयं वामपादेनैव प्रमार्ज्म्यहम् ॥ ९३ ॥

ऋणदुःखविनाशाय मनोभीष्टार्थसिद्धये ॥
मार्जयाम्यसिता रेखास्तिस्रो जन्मत्रयोद्भवाः ॥ ९४ ॥

ततः पुष्पाञ्जलिं कृत्वा स्तुवीत धरणीसुतम् ॥
ध्यायन्ती चरणाम्भोजं पूजासाङ्गत्वसिद्धये ॥ ९५ ॥

धरणीगर्भसम्भूतं विद्युत्तेजःसमप्रभम् ॥
कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम् ॥ ९६ ॥

ऋणहन्त्रे नमस्तुभ्यं दुःखदारिद्र्यनाशिने ॥
नमो विद्योतमानाय सर्वकल्याणकारिणे ॥ ९७ ॥

देवदानवगन्धर्वयक्षराक्षसपन्नगाः ॥
सुखं यान्ति यतस्तस्मै नमो धरणिसूनवे ॥ ९८ ॥

यो वक्रगतिमापन्नो नृणां दुःखं प्रयच्छति ॥
पूजितः सुखसौभाग्ये तस्मै क्ष्मासूनवे नमः ॥ ९९ ॥

प्रसादं कुरु मे नाथ मङ्गलप्रद मङ्गल ॥
मेषवाहन रुद्रात्मन्पुत्रं देहि धनं यशः ॥ १०० ॥

एवं सम्पूज्य सम्भूय गृह्णीयाद्ब्राह्मणाशिषः ॥
गुरवे दक्षिणान्दत्त्वा भुञ्जीतान्नं निवेदितम् ॥ १०१ ॥

प्रतिभौमदिनं कुर्य्यादेवं संवत्सरावधि ॥
तिलैर्विधाय होमं च शतार्धं भोजयेद्द्विजान् ॥ १०२ ॥

माहेयमूर्त्तिं 6 सौवर्णीमाचार्य्याय निवेदयेत् ॥
मण्डलस्थे घटेभ्यर्च्य सुतसौभाग्यसिद्धये ॥ १०३ ॥

अङ्गारकाय विद्महे शक्तिहस्ताय धीमहि ॥
तन्नो भौमः प्रचोदयात् ॥ १०४ ॥

एषाङ्गारकगायत्री जपिताभीष्टदायिनी ॥
एतस्यास्तु जपादेव प्रसीदति धरासुतः ॥ १०५ ॥

ॐक्राङ्क्रीङ्क्रौं सबिन्दुः सकुजायेत्यग्निगेहिनी ॥
दशाक्षरो भौममन्त्रो जप्यश्चायं नवायुतम् ॥ १०६ ॥

अथातः सम्प्रवक्ष्यामि बुधमन्त्रं महाद्भुतम् ॥
बुं ङेन्तो बुधशब्दश्च हृदयान्तः षडर्णकः ॥ १०७ ॥

बुधमन्त्रोस्य मुन्याद्या ब्रह्मपङ्क्तिबुधा मताः ॥
षडङ्गानि स्वबीजेन विन्यस्यैवं विचिन्तयेत् ॥ १०८ ॥

वन्दे बुधं सदा देवं पीताम्बरसुभूषणम् ॥
जानुस्थवामहस्ताब्जं साभयेतरपाणिकम् ॥ १०९ ॥

प्रजपेद्वर्णसाहस्रं दशांशं जुहुयाद्घृतैः ॥
अर्चनं त्वङ्गखेटाशापतिभिस्त्र्यावृतं स्मृतम् ॥ ११० ॥

ॐब्राम्ब्रीम्ब्रूं सबिन्दुः स बुधायेत्यग्निगेहिनी ॥
दशाक्षरः सौम्यमन्त्रो जपो लक्षैकसङ्ख्यया ॥ १११ ॥

ॐजाञ्जीञ्जूं सबिन्दुः स चतुर्थ्यन्तो बृहस्पतिः ॥
वह्निस्त्रीविश्ववर्णोयं जप्यः पञ्चदशायुतम् ॥ ११२ ॥

अथातः सम्प्रवक्ष्यामि गुरुमन्त्रं गुरुत्वकृत् ॥
बृं बृहस्पतये हृच्च मन्त्रश्चाष्टाक्षरो मतः ॥
छन्दोनुष्टुम्मुनिर्ब्रह्मा देवः प्रोक्तो बृहस्पतिः ॥ ११३ ॥

बृम्बीजं तेन कुर्वीत बीजेनैवाङ्गकल्पनम् ॥
सुवर्णाभं पीतवस्त्रं रत्नस्वर्णाम्बरादिकम् ॥ ११४ ॥

किरन्तं दक्षहस्तेन रत्नादीन्वामपाणिना ॥
स्पृशन्तं सम्यगपरं वृषणौ कनकादिकम् ॥ ११५ ॥

नानालङ्कारशोभाढ्यं विद्यासागरपारगम् ॥
जपित्वाशीतिसाहस्रं हुत्वा तेन घृतेन वा ॥ ११६ ॥

धर्म्मी धर्मादिपीठे तं पूजयेदङ्गदिक्सुरैः ॥
सिद्धे मनौ प्रकुर्वीत प्रयोगानिष्टसिद्धये ॥ ११७ ॥

हरिद्राकुङ्कुमैर्हुत्वा घृताक्तैर्दिवसत्रयम् ॥
सप्तविंशच्छतान्मन्त्री वासांसि लभते मणीन् ॥ ११८ ॥

शत्रुरोगादिपीडासु कलहे स्वजनोद्भवे ॥
जुहुयात्पिप्पलोत्थाभिस्समिद्भिस्तन्निवृत्तये ॥ ११९ ॥

गुरोरुपासकानां तु जायन्ते सर्वसम्पदः ॥
वस्त्रं 7 मे देहि शुक्राय हृदयान्तः शुमादिकः ॥ १२० ॥

एकादशाक्षरो मन्त्रो विराट् छन्द उदाहृतम् ॥
ब्रह्मा मुनिर्देवता तु शुक्रो दैत्यातिपूजितः ॥ १२१ ॥

षड्भिः 8 पदैः षडङ्गानि ततो देवं विचिन्तयेत् ॥
शुक्रं नमाम्यासनस्थं मुक्ताभरणभूषितम् ॥ १२२ ॥

स्वर्णवासोरत्नधाराचिन्मुद्रात्तकरद्वयम् ॥
अयुतं प्रजपेमन्त्रं सहस्रं जुहुयाद्घृतैः ॥
अङ्गग्रहाशेशहेतिचतुरावरणं 9 मनोः ॥ १२३ ॥

शुक्रस्यो पासको यस्तु तस्य म्लेच्छादयो वशाः ॥
भवन्ति मन्त्रमाहात्म्यान्नश्यन्ते च क्ष यादयः ॥ १२४ ॥

मन्त्रान्तरं तु ताराद्यं स्वाहान्तं स्याद्भवार्णकः ॥
बीजं तारोग्निभार्य्या तु शक्तिर्मुन्यादि पूर्ववत् ॥
अङ्गेन्द्राद्यायुधैः पूजा त्रिरावृत्यास्य कीर्त्तिता ॥ १२५ ॥

सुगन्धैः श्वेतकुसुमैर्जुहुयाच्छुक्रवासरे ॥
एकविंशतिवारान्यो लभते सांशुकं मणिम् ॥

एतन्मन्त्रोपासकाना प्रभुत्वमुपजायते ॥ १२६ ॥

ॐ ह्रां 10 ह्रीं ह्रौं सबिन्दुस्सशुक्रायेत्यग्निगेहिनी ॥
दशाक्षरः शुक्रमन्त्रो जप्योयं द्वादशायुतम् ॥ १२७ ॥

उदुम्बरसमिद्भिश्च जुहुयात्सकलापदः ॥
भूपैः कृता विनश्यन्ति स्त्रीसौख्यमुपजायते ॥ १२८ ॥

शनैश्चराय 11 हृदयं समाद्यश्चाष्टवर्णकः ॥
मुन्याद्या 12 ब्रह्मगायत्रीशनैश्चरसमाह्वयाः ॥
षड्दीर्घयुक्तबीजेन षडङ्गानि समाचरेत् ॥ १२९ ॥

वन्दे शनैश्चरं वक्रदंष्ट्रं नीलविभूषणम् ॥
वामजानुस्थितं वामकरं दक्षे वरं दधत् ॥ १३० ॥

जपेदक्षरसाहस्रं तद्दशांशं हुनेद्धृतैः ॥
षडङ्गग्रहदिक्पालसायुधैः परिपूजनम् ॥
शनैश्चरस्य भक्तानामापदो न दरिद्रता ॥ १३१ ॥

ॐप्राम्प्रीम्प्रौम्स इत्युक्त्वा शनैश्चरपदं वदेत् ॥
ङेन्तं स्वाहा द्वादशार्णो जपः प्रयुतसम्मितः ॥ १३२ ॥

हुनेच्छमीसमिद्भिश्च क्लीबाः सर्वेस्य वश्यगाः ॥
क्लीबानत्रानयेत्युक्तं साधकोस्य प्रभावतः ॥ १३३ ॥

अपरं तु मनुं वक्ष्ये राहवे नम उच्चरेत् ॥
एम्पूर्वकः षडर्णोयं वर्णैरेवाङ्गकल्पनम् ॥
मुन्याद्या ब्रह्मगायत्रीराहवः परिकीर्त्तिताः ॥ १३४ ॥

वन्दे राहुं धूम्रवर्णं सर्पकार्यं कृताँजलिम् ॥
विकृतास्यं रक्तनेत्रं धूम्रालङ्कारमन्वहम् ॥ १३५ ॥

जपेद्वर्णसहस्रं तु होमयेद्गोघृतेन च ॥
ग्रहाशाधिपशस्त्रैश्च पूजावृत्तिरुदीरिता ॥
राहोरुपासको भूपः सङ्ग्रामे विजयी भवेत् ॥ १३६ ॥

ॐसांसींसौं सबिन्दुः सराहवे चाग्निगेहिनी ॥
दशाक्षरो राहुमन्त्रो जप्यश्चायं दशायुतम् ॥ १३७ ॥

दूर्वाभिर्होमयित्वा च द्विजान्सन्तर्प्य सिद्ध्यति ॥
यात्रासिद्धिश्च सङ्ग्रामे नियतं विजयो भवेत् ॥
कं केतवे हृदित्येवं केतुमन्त्रः षडर्णकः ॥ १३८ ॥

ब्रह्मामुनिर्मतश्छन्दः पङ्क्तिः केतुश्च देवता ॥
कं बीजं केतुशक्तिश्च बीजेनैव षडङ्गकम् ॥ १३९ ॥

वन्दे केतुं कृष्णवर्णं कृष्णवस्त्रविभूषितम् ॥
वामोरुन्यस्तसद्धस्तं साभयेतरपाणिकम् ॥ १४० ॥

अङ्गैर्ग्रहैश्च दिक्पालैः पूजावृत्तित्रयात्मिका ॥
अत्र तु ग्रहपूजायां पूज्यं मध्ये निवेशयेत् ॥ १४१ ॥

तदग्रिमं चोत्तरस्यामीशानादि तदग्रतः ॥
ॐ प्राम्प्रीम्प्रौं सबिन्दुः सकेतवे वह्निगेहिनी ॥ १४२ ॥

दशाक्षरः केतुमन्त्रो जप्तोयं द्वादशायुतम् ॥ १४३ ॥

होमः कुशैः प्रकर्त्तव्यो घृताक्तैस्तर्प्पणादि च ॥
उपासकानामेतस्य केतवोग्रे चलन्ति हि ॥ १४४ ॥

अथातः सम्प्रवक्ष्यामि ग्रहमातृसुसाधनम् ॥
ग्रहमातरि तुष्टायां किं ग्रहैर्दुस्स्थितैरपि ॥
ग्रहमातरि रुष्टायां सुग्रहैः किं प्रयोजनम् ॥ १४५ ॥

मङ्गला पिङ्गला धान्या भ्रामरी भद्रिका तथा ॥
उल्का सिद्धा सङ्कटा च विकटागर्भपालिका ॥ १४६ ॥

रुद्रनेत्रान्विताश्चाष्टौ जन्मर्क्षाच्च क्रमाद्दशाः ॥
फलं नामनि रूपं स्यादेकोपचयता द्वयोः ॥ १४७ ॥

पिङ्गला सूर्य्यजननी महाधिव्याधिकारिका ॥
तुष्टा चेच्छत्रुवर्गस्य रुष्टा कुर्य्यात्तु साधके ॥ १४८ ॥

क्षें बीजन्तु समुच्चार्य्य पिङ्गले वैरिवारणि ॥
प्रसीद फडिति प्रोच्याणुस्त्रयोदशवर्णकः ॥
दीर्घषट्कयुजा 13 पूर्वबीजेनैव षडङ्गकम् ॥ १४९ ॥

पिङ्गवर्णां पिङ्गकेशीं पिङ्गनेत्रां धनुः शरान् ॥
हस्ताभ्यां दधतीं पद्मयुगलं तां भजाम्यहम् ॥ १५० ॥

अथ पूजाविधिं वक्ष्ये सर्वासामेव तन्त्रतः ॥
जपापुष्पाणि शस्तानि धूपो गुग्गुलसम्भवः ॥ १५१ ॥

घृतप्रदीपोमधुरा नैवेद्याः पायसादयः ॥
अलङ्कारस्तथा रक्तास्तथा वस्त्राणि चन्दनम् ॥ १५२ ॥

स्वर्णालङ्करणैश्चापि सद्रव्यैर्बहुचम्पकैः ॥
तर्प्पयेत्परमेशानीं तत्तन्मन्त्रैः सहस्रधा ॥ १५३ ॥

सुवर्णपात्रे निश्छिद्रे हस्तायामे मनोरमे ॥
कृत्वा यन्त्रं यथोक्तन्तु योगिनीं तत्र पूजयेत् ॥ १५४ ॥

तत्तन्मन्त्रं जपित्वा तु विघ्नशान्त्यै सहस्रशः ॥
सप्ताहेन प्रजायेत त्रिविधोत्पातवारणम् ॥ १५५ ॥

ततश्च कुण्डं विधिवत्कृत्वा च चतुरस्रकम् ॥
अथ वा स्थण्डिले शुद्धे सुलिप्ते गोमयाम्बुभिः ॥ १५६ ॥

चतुर्हस्तप्रमाणेन योजयेत्स्थिरमानसः ॥
योगिन्यग्निन्तु संस्थाप्य कृत्वा पूर्वोदिताः क्रियाः ॥
अन्यासां दशवारांस्तु विरुद्धायाः सहस्रधा ॥ १५७ ॥

बिल्वपत्रैस्तत्फलैश्च कमलैर्नागकेशरैः जुहुयात्पायसान्नेन तथैव कुलवस्तुना ॥
सहस्रमयुतं वापि लक्षं वा कामनाक्रमात् ॥ १५८ ॥

अथ पूजां प्रवक्ष्यामि मध्ये देवीं प्रपूजयेत् ॥
इच्छां ज्ञानं क्रियाशक्तिं त्रिषु कोणेषु पूजयेत् ॥ १५९ ॥

मन्मथान्पञ्च तदधः पञ्चकोणेषु पूजयेत् ॥
षडङ्गं पूजयेत्पश्चादष्टपत्रेन्ययोगिनीः ॥
तद्बाह्ये भूपुरे लोकपालानस्त्राणि पूजयेत् ॥ १६० ॥

पूजाप्रकारो होमश्च सर्वासामयमेव हि ॥
विशेषः पुनरत्रास्ति शत्रूच्छेदाभिचारकैः ॥ १६१ ॥

खड्गचर्मधरामुग्रां ध्यायेत्षड्भुजधारिणीम् ॥
गरुडासनमासीनां वैरिनिग्रहकरिणीम् ॥ १६२ ॥

लक्षमेकं प्रजप्यादौ जपेल्लक्षं हि तर्प्पयेत् ॥
सर्वशत्रुविनाशः स्याद्दुःखं नाप्नोति कुत्रचित् ॥ १६३ ॥

अथातः सम्प्रवक्ष्यामि चन्द्रमातुश्च साधनम् ॥
मायाद्यो 14 वह्निजायान्तो मङ्गले मङ्गलालये ॥ १६४ ॥

एकादशाक्षरो मन्त्रो मङ्लायाः प्रकीर्तितः ॥
कृत्वाद्येन षडङ्गानि दीर्घषट्कयुजा तथा ॥ १६५ ॥

ध्यायेदेनां त्रिनयनामुद्यदादित्यसन्निभाम् ॥
दरस्मेरमुखाम्भोजां सिन्दूरसुन्दराधराम् ॥ १६६ ॥

पद्मद्वये धनुर्बाणान्दधतीं भुजपल्लवैः ॥
सुगुञ्जन्मञ्जुमञ्जीरां काञ्चीगुणविराजिताम् ॥ १६७ ॥

एवं ध्यात्वा महेशानीं पूर्ववत्परिपूजयेत् ॥
ततो लक्षं मनुं जप्त्वा तारमायापुरःसरम् ॥ १६८ ॥

योगिनीक्षेत्रबटुकगणाधिपबलिं हरेत् ॥
सर्वासामेव पूजान्ते मङ्गलैवं प्रसीदति ॥ १६९ ॥

योगिन्यास्तु प्रसादार्थं वर्णलक्षं मनुं जपेत् ॥
दुर्योगिन्यनुकूलार्थं जपेत्तत्सङ्ख्यकायुतम् ॥ १७० ॥

अदृष्टप्रतिबद्धस्तु शुभायाश्च फलस्य च ॥
प्राप्तये प्रजपेत्तावत्सहस्रन्तु मनुं सुधीः ॥ १७१ ॥

प्रकर्तव्यो 15 वर्णशतं यावत्तुष्टास्ति योगिनी ॥
तुष्टाया वर्णशतकै रोगिणं चाभिमन्त्रयेत् ॥ १७२ ॥

वर्णतुल्येन मन्त्रेण यस्याः सेवापरो भवेत् ॥
तस्याः पीडानि वृत्तिः स्याद्वर्णाभ्यन्तर्गतैर्जपैः ॥ १७३ ॥

एवंविधिर्नवानां तु विज्ञेयः सुरसत्त माः ॥
योगिनी तुल्यफलदा वामे मार्गे च दक्षिणे ॥ १७४ ॥

अथातः सम्प्रवक्ष्यामि भ्रामरीं भौममातरम् ॥
क्षीं भ्रामरीपदं चोक्त्वा सपत्नान्मे अधीश्वरि ॥
भ्रामय क्लीं षड्दशार्णो मन्त्रोस्याः परिकीर्तितः ॥ १७५ ॥

पिङ्गलावत्सर्वमस्याः सिद्धये शर्करा दश ॥
मन्त्रयित्वा तथा मार्गे दशदिक्षु च सन्त्यजेत् ॥ १७६ ॥

प्रातस्ततो व्रजेन्मार्गं मार्गस्थास्सर्व एव हि ॥
सर्वे मोहं समायान्ति व्याघ्राः सर्प्पाश्चतस्कराः ॥
शुल्किनो दुष्टभूपाश्च नित्यमेवं समाचरेत् ॥ १७७ ॥

उपानत्कतले यस्य लिखित्वा नाम च व्रजेत् ॥

योजनैकं जपन्मन्त्रं स भ्रमेच्च वसुन्धराम् ॥ १७८ ॥

अथातः सम्प्रवक्ष्यामि भद्रिकां बुधमातरम् ॥
ब्लं बीजं तोयभृयोगाज्जातमादौ समुच्चरेत् ॥ १७९ ॥

भद्रिके मे मम भद्रं देहीत्येवं पदं वदेत् ॥
पुनश्च परभद्राणि नाशयद्वितयं ततः ॥ १८० ॥

स्वाहान्तो जिन वर्णोयं भद्रिकाया मनुर्मतः ॥
षड्दीर्घयुक्तबीजेन 16 षडङ्गविधिरीरितः ॥ १८१ ॥

मङ्गलावच्छुभानां स्याद्ध्यानन्तु फलदायिनाम् ॥
पिङ्गलावत्समुद्दिष्टं जपाद्यं प्रोक्तवर्त्मना ॥ १८२ ॥

अथातः सम्प्रवक्ष्यामि धान्याख्यां गुरुमातरम् ॥
श्रीं 17 धनदे समुच्चार्य्य धान्ये स्वाहाष्टवर्णकः ॥ १८३ ॥

षड्दीर्घाढ्याद्यबीजेन षडङ्गविधिरीरितः ॥
नास्ति धान्यासमाकाचिदिह लोके धनप्रदा ॥ १८४ ॥

पुरश्चर्य्यात्रयं कृत्वा प्राग्जन्मार्ज्जितपातकम् ॥
दहेत्तु धान्या ददते धन्यत्वं साधकाय च ॥ १८५ ॥

बृहस्पतीश्वरात्पश्चात्काश्यां धान्यां विलोकयेत् ॥
पुरश्चर्य्यां तत्र कृत्वा यशोधन्यः प्रजायते ॥ १८६ ॥

अथातः सम्प्रवक्ष्यामि सिद्धां शुक्रस्य मातरम् ॥
ह्रीं 18 सिद्धिदे सर्वं मम समुक्त्वा साधयद्वयम् ॥ १८७ ॥

हृदन्तोयं षोडशार्णः सिद्धः सिद्धामनुर्मतः ॥
बीजेनैव षडङ्गानि जपाद्यं पूर्ववच्चरेत् ॥
नास्ति सिद्धोपासकानां कर्म्मासिद्धिस्तु कुत्रचित् ॥ १८८ ॥

उपासकाय सिद्धाय येनाम्नायेन जायते ॥
तेनाम्नायेन देवानां पाके स्यात्सर्वमेव हि ॥
सिध्येत् षट्कर्म्म मर्त्यस्य मनोराराधनं विना ॥ १८९ ॥

अथातः सम्प्रवक्ष्यामि चोल्कां मन्दस्य मातरम् ॥
ऐं ह्रीमुल्कापदं 19 पश्चाद्देव्यै हृच्चाष्टवर्णकः ॥
मन्त्रः प्रोक्तः प्रजप्तोयं धनारोग्यप्रदो मतः ॥ १९० ॥

ॐ मम सर्वरोगान्नाशय भञ्जयैकादशाक्षरः ॥
सर्वरोगापहो मन्त्रो मार्जनात्सम्प्रपद्यते ॥ १९१ ॥

उल्कामन्त्रो यस्य सिद्धो न गदास्तस्य मन्दिरे ॥
शीतलाया महामार्या महिषं लक्षणान्वितम् ॥ १९२ ॥

उल्काप्रीत्यै समुत्सृज्य नगरे भ्रामयेत्पुनः ॥
नानावाद्यैः परिवृतं वस्त्रादिभिरलङ्कृतम् ॥
उत्सृजेत्तं यमाशायामुपद्रवशमो भवेत् ॥ १९३ ॥

अथातः सम्प्रवक्ष्यामि सङ्कटां राहुमातरम् ॥
ह्रीं सङ्कटे च रोगं मे परमं नाशयद्वयम् ॥ १९४ ॥

षोडशार्णस्तु मन्त्रोयं सर्वदुःखापहो मतः ॥
कारागृहे जपेल्लक्षं बन्धमोक्षः प्रजायते ॥ १९५ ॥

वीरे श्वरादुदक्काश्यां सङ्कटा यत्र संस्थिता ॥
तत्र षोडशलक्षाणि जप्त्वा होमस्तु दूर्वया ॥ १९६ ॥

तस्य सिद्धो भवेन्मन्त्रस्तन्मुखाद्यदि निस्सरेत् ॥
अमुकस्यामुकं कष्टं गतं तद्गतमेव हि ॥ १९७ ॥

अथातः सम्प्रवक्ष्यामि विकटां केतु मातरम् ॥
तारो 20 नमो भगवति विकटे वीरपालिके ॥ १९८ ॥

प्रसीदयुगलं मन्त्रः प्रकृत्त्यर्णः प्रकीर्त्तितः ॥
काश्यां वीरेश्वरासन्ना पश्चिमे विकटा स्थिता ॥ १९९ ॥

तत्र मन्त्रमिमं जप्त्वा ग्रहतप्ताश्च बालकाः ॥
उदरं चापि बन्ध्यायाः प्रजावत्यास्तथा शिरः ॥ २०० ॥

पित्रादित्यक्तबालाश्च तथा मातृविवर्ज्जिताः ॥
साधकस्य करस्पृष्टा नीरोगाश्चिर जीविनः ॥ २०१ ॥

इति श्रीमहामायामहाकालानुमते मेरुतन्त्रे शिवप्रणीते नवग्रहप्रकाशो द्वाविंशः ॥ २२ ॥


  1. आंसौं हृदयाय नमः, ईंसौं शिरसे स्वाहा, ऊंसौं शिखायै वषट्, ऐंसौं कवचायहुम् औं सौं नेत्रत्रयाय वौषट्, अः सौम् अस्त्राय फट् इमं न्यासं कृत्वा चां चीं चूं चैं चौं चः एभिः षडक्षरैरङ्गुष्ठादि न्यासं हृअदयादिन्यासं च विदधीत स यथा - चाम् अङ्गुष्ठाभ्यां नमः, चीं तर्जनीभ्यां नमः, चूं मध्यमाभ्यां नमः, चैम् अनामिकाभ्यां नमः, चौं कनिष्ठिकाभ्यां नमः, चः करतलकरपृष्ठाभ्यां नमः ।
    चां हृदयाय नमः, चीं शिरसे स्वाहा, इत्यादि ॥ ↩︎

  2. विद्याशब्देन श्रीविद्या गृह्यते तन्मन्त्रेणेति भावः ॥ ↩︎

  3. ब्रह्मा ऋषिः गायत्रीछन्दः भूमिपुत्रो देवता ॥ ↩︎

  4. अमिति बीजेन षडङ्गन्यासः ॥ ↩︎

  5. शिरसि ॥ ↩︎

  6. मह्यपत्यप्रतिमाम् ॥ ↩︎

  7. वस्त्रं मे देहि शुं शुक्राय नमः ।
    इति एकादशाक्षरो मन्त्रः । ↩︎

  8. वस्त्रं हृदयाय नमः, मे शिरसे स्वाहा, देहि शिखायै वषट्, शुं कवचाय हुम्, शुक्राय नैत्रत्रयाय वौषट्, नमः अस्त्राय फट् ↩︎

  9. अङ्गग्रहदिक्पालतदायुधैर्मन्त्रस्य चतुरावरणपूजनम् । ↩︎

  10. ॐ ह्रां ह्रीं ह्रौंसः शुक्राय स्वाहा इति दशाक्षरमन्त्रः ॥ ↩︎

  11. शं शनैश्चराय नमः ॥ ↩︎

  12. ब्रह्मामुनिर्गायत्रीछन्दः शनैश्चरो देवता अभीष्टसिद्धये शनिप्रीतये विनियोगः ॥ ↩︎

  13. क्षां क्षीं क्षूं क्षैं क्षौं क्षः ।
    एभिरक्षरैः षडङ्गन्यासं चरेत् ॥ ↩︎

  14. ह्रीं मङ्गले मङ्गलालयै स्वाहा ॥ ↩︎

  15. जपः प्रकर्तव्य इति शेषः ↩︎

  16. ब्लाम्, ब्लीम्, ब्लूम्, ब्लैम्, ब्लौम्, ब्लः, एभिः षडक्षरैः षडङ्गन्यासं चरेत् ।
    यथा ब्लां हृदयाय नमः, ब्लीं शिरसे स्वाहा इत्यादि ॥ ↩︎

  17. श्रीं धनदे धान्ये स्वाहा इति मन्त्रः ॥ ↩︎

  18. ह्रीं सिद्धिदे सर्वं मम साधयसाधय नमः ॥ ↩︎

  19. ऐं ह्रीम् उल्कादेव्यै नमः इति अष्टाक्षरमन्त्रः ।
    ऐं ह्रीं बीजाभ्यां षडङ्गकल्पना भवति ।
    यथा ऐं ह्रीं हृदयाय नमः, ऐं ह्रीं शिरसे स्वाहा, ऐं ह्रीं शिखायै वषट्, ऐं ह्रीं कवचाय हुम्, ऐं ह्रीं नेत्रत्रयाय वौषट्, ऐं ह्रीम् अस्त्राय फट् ॥ ↩︎

  20. ॐ नमो भगवति विकटे वीरपालिके प्रसीदप्रसीद ॥ ↩︎