२५

अथ पञ्चविंशः पटलः

ईश्वर उवाच –

पवित्रारोपणं वक्ष्ये साधकानां हिताय च ।
वर्षमात्रकृता पूजा सफला भवति ध्रुवम् ॥ २५-१ ॥
तस्मात्पवित्रपूजा हि कर्तव्या सिद्धिहेतवे ।
आरभ्य मिथुनार्कं हि तुलासङ्क्रान्तिमासकम् ॥ २५-२ ॥
अतिरम्या महापूजा पवित्राणां सुरेश्वरि ।
पक्षद्वयेऽपि पूजा स्याच्चतुर्थ्यामष्टमीदिने ॥ २५-३ ॥
नवम्यां वा चतुर्दश्यां पवित्रारोपणं यजेत् ।
सौवर्णरौप्यताम्राणां सूक्ष्मसूत्राणि कारयेत् ॥ २५-४ ॥
कार्पाससम्भवान्येव पट्टसूत्रसमुद्भवम् ।
त्रसरीसूत्रसम्भूतं पद्मवल्कलसम्भवम् ॥ २५-५ ॥
दर्भमुञ्जशणोद्भूतं पवित्राय प्रकल्पयेत् ।
प्रणवश्चन्द्रमा वह्निर्ब्रह्मा नागो गुहो रविः ॥ २५-६ ॥
साम्बाख्यः सर्वदेवश्च नवतन्तुषु पूजयेत् ।
शिरोमन्त्रेणाभिमन्त्र्य हृन्मन्त्रेण ततः परम् ॥ २५-७ ॥
प्रक्षालयेत्ततोऽभ्युक्ष्यास्रमन्त्रेण च देशिकः ।
अवरुध्य च नेत्रेण ग्रथितं कवचेन हि ॥ २५-८ ॥
रोचनाकुङकुमाभ्यां च रक्तचन्दनचन्दनैः ।
कस्तूरीघुसृणाद्यैश्च कर्पूरैर्न { र्ना } गरैरपि ॥ २५-९ ॥
गैरिकाद्यैवीचित्रं तत्कारयेत्सुमनोहरम् ।
मूलमन्त्रेण चाभ्युक्ष्य स्थापयेदीशकोणके ॥ २५-१० ॥
पवित्रवृन्दं सकलं षडङ्गैस्तु पवित्रितम् ।
कृत्वा देवेशि पूर्वस्मिन्दिवसे सद्य एव वा ॥ २५-११ ॥
अष्टोत्तरशतैः सूत्रैर्नवसूत्रेण कल्पितैः ।
उत्तमं तत्पवित्रं हि तदर्धं मध्यमं स्मृतम् ॥ २५-१२ ॥
तस्याप्यर्धं कनिष्ठं स्यात्त्रिविधं कथितं प्रिये ।
अधिवासनवेलायां यवान्विस्तार्य सुव्रते ॥ २५-१३ ॥
चतुभीरासनैस्तत्र पुष्पं निक्षिप्य देशिकः ।
पवित्राणि पवित्राणि पञ्चामृतसमुच्चयैः ॥ २५-१४ ॥
रचितान्यमलैः पञ्चरत्नैः सर्वौषधीगणैः ।
नववस्त्रयुगेनाथ सम्यगाच्छाद्य सुव्रते ॥ २५-१५ ॥
देवि कुम्भं प्रतिष्ठाप्य पूर्ण चामीकरादिभिः ।
देवीमावाह्य तत्कुम्भे मूलमन्त्रेण पूजयेत् ॥ २५-१६ ॥
ततः क्रमं समभ्यर्च्य पवित्रार्पणमारभेत् ।
श्रीविद्यया पवित्राणि गुरोर्नाम्ना च देशिकः ॥ २५-१७ ॥
पवित्रं गुरवे दद्यात्सर्वेभ्यस्तदनन्तरम् ।
गुरुभ्यस्त्रिविधेभ्यश्च पवित्राण्यर्पयेत्ततः ॥ २५-१८ ॥
तिथिनित्यागणायाथ पवित्रारोपणं यजेत् ।
नवचक्रस्थितायाथ चक्रेशीनवकाय च ॥ २५-१९ ॥
रश्मिवृन्दाय देवेशि प्रत्येकं भावपूर्वकम् ।
पवित्रकं समर्प्याथ गुरून् सन्तोषयेत्प्रिये ॥ २५-२० ॥
स्वर्णालङ्कारवस्त्रैश्च नानाधनसमुच्चयैः ।
तत्प्रसादं पवित्रं च धारयेत्तदनन्तरम् ॥ २५-२१ ॥
तदङ्गहोमं निर्वर्त्य पवित्रेण समर्चयेत् ।
कुमारीपूजनं कुर्यात्ततः सुवासिनीगणम् ॥ २५-२२ ॥
योगिन्यो योगिनश्चैव ब्राह्मणा विविधा गणाः ।
पूज्या हि परमेशानि यदीच्छेत्सिद्धिमात्मनः ॥ २५-२३ ॥

इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्यापवित्रारोपणविधिर्नाम
पञ्चविंशः पटलः ॥ २५ ॥