अथाष्टादशः पटलः
ईश्वर उवाच –
रत्नपूजाविधानं तु कथयामि तवानघे ।
पुष्पाणि रचयेद्देवि माणिक्यरचितानि हि ॥ १८-१ ॥
तैस्तु पूजा प्रकर्तव्या चक्रराजस्य पूर्ववत् ।
नानापुष्पैः सुगन्धैश्च कर्पूरक्षोदचन्दनैः ॥ १८-२ ॥
एकविंशतिरात्रेण विंशतिं धरणीभुजाम् ।
दासीभूतां करोत्येव महारोगांश्च नाशयेत् ॥ १८-३ ॥
सूर्यवत्कान्तिमान्मन्त्री जायते नात्र संशयः ।
मुक्तारत्नैश्च रचयेत्स्वर्णपुष्पाणि सुन्दरि ॥ १८-४ ॥
तैस्तु पूजा प्रकर्तव्या नानापुष्पैश्च पूर्ववत् ।
एकविंशतिरात्रेण राजपत्न्यो वशाः प्रिये ॥ १८-५ ॥
कलाकान्तियुतो देवि जायते सुभगः क्षितौ ।
प्रवालघटितैः स्वर्णपुष्पैस्तु बहुभिर्यजेत् ॥ १८-६ ॥
पूर्ववत्परमेशानि कुलाचारक्रमेण तु ।
पुष्पैश्च विविधैर्देवि त्रिःसप्ताहात्सुरेश्वरि ॥ १८-७ ॥
क्रूरास्तस्य वशाः सर्वे वैरिवर्गान्विनाशयेत् ।
तथा मरकतक्षिप्तस्वर्णपुष्पैस्तु पूजयेत् ॥ १८-८ ॥
एकविंशतिरात्रेण नानापुष्पैः क्रमं यजेत् ।
विबुधास्तस्य वरदा वैरी नश्यति नान्यथा ॥ १८-९ ॥
पुष्परागमहारत्नघटितैः स्वर्णनिमीतैः ।
कुसुमैः पूजयेच्चक्रं त्रिःसप्ताहात्सुरेश्वरि ॥ १८-१० ॥
सुरास्तस्य वशा देवि बृहस्पतिसमो भवेत् ।
सुवर्णरचितैः पुष्पैर्वज्रकेयूरराजितैः ॥ १८-११ ॥
एकविंशतिरात्रेण मोहयेज्जगतीमिमाम् ।
दैवदैत्या वशास्तस्य जायन्ते नात्र संशयः ॥ १८-१२ ॥
इन्द्रनीलमयैः स्वर्णपुष्पैश्चक्रं समर्चयेत् ।
एकविंशतिरात्रेण तथा नीलैश्च नीरजैः ॥ १८-१३ ॥
वैरिणो नाशमायान्ति शेषा वश्या भवन्ति हि ।
गोमेदेघटितैः पुष्पैः सुवर्णस्य यजेद्बुधः ॥ १८-१४ ॥
किंशुकैश्च कुसुमैश्च पूर्ववत्परमेश्वरि ।
सप्ताहाद्वैरिणो वश्या घातस्तेषु प्रजायते ॥ १८-१५ ॥
त्रिःसप्ताहान्महापापसञ्चयं नाशयेत्प्रिये ।
क्रव्यादजीवा वश्या हि भवन्त्येव न संशयः ॥ १८-१६ ॥
वैदूर्यघटितैः स्वर्णपुष्पैरभ्यर्चयेत्क्रमम् ।
चम्पकादिभिरभ्यर्च्य त्रैलोक्यं स्तम्भयेत्क्षणात् ॥ १८-१७ ॥
एकविंशतिभिर्वारैः सर्वपापहरो भवेत् ।
पुष्पैः पर्युषितैर्देवि नार्चयेत्स्वर्णजैरपि ॥ १८-१८ ॥
निर्माल्यभूतैः कुसुमैरुच्छिष्टैः परमेश्वरि ।
नवरत्नमयैः स्वर्णपुष्पैर्यदि शिवाम्ं यजेत् ॥ १८-१९ ॥
तदा देवा मनुष्याश्च पन्नगा राक्षसादयः ।
सर्वे वश्या भवन्त्येव त्रिःसप्ताहान्न संशयः ॥ १८-२० ॥
जन्मकोटिभवं पापं नाशयेन्नात्र संशयः ।
स्वर्णरत्नमयैः पुष्पैर्नवरत्नैः प्रपूजयेत् ॥ १८-२१ ॥
तदाऽश्वमेधदशकं कृतं भवति शैलजे ।
स्वर्णरत्नादिपूर्णत्वं यदा नास्ति तदा शृणु ॥ १८-२२ ॥
तैरेव पुष्पैः पूजा तु कर्तव्या साधकोत्तमैः ।
यद्यत्पुष्पं यत्र यत्र दत्तं तत्तत्सुरेश्वरि ॥ १८-२३ ॥
तत्र तत्र प्रदातव्यं न दातव्यं यथेच्छया ।
अलङ्कारस्वरूपेण पूजयेच्चक्रनायकम् ॥ १८-२४ ॥
केवलं स्वर्णपुष्पैस्तु त्रैलोक्यं स्तम्भयेच्छिवे ।
मासमात्रेण पापानि सप्तजन्मभवान्यपि ॥ १८-२५ ॥
नाशयेन्मोहयेत्सर्वां समुद्रवलयां धराम् ॥ १८-२६ ॥
इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे श्रीविद्यास्वर्णरत्नपूजाविधि–
विवरणं नामाष्टदशकः पटलः ॥ १८ ॥