अथाष्टमः पटलः
ईश्वर उवाच –
पश्चिमे भैरवी देवी षट्कूटा परमेश्वरी ।
यत्स्फूर्त्या स शिवो देवि सृष्टिसंहारणक्षमः ॥ ८-१ ॥
डाकिनीराकिनीबीजे लाकिनीकाकिनीयुगात् ।
बीजे आहृत्य देवेशि योजयेच्चन्द्रसूर्ययोः ॥ ८-२ ॥
आद्यमैकारसंयुक्तमन्यदीकारमण्डितम् ।
शक्रस्वरसमायुक्तं तार्तीयं बीजमालिखेत् ॥ ८-३ ॥
बिन्दुनादकलाक्रान्तं तृतीयं शैलसम्भवे ।
एषा विद्या महेशानि रुद्रसिंहासेन स्थिता ॥ ८-४ ॥
ध्यानमस्याः प्रवक्ष्यामि सर्वभूतनिकृन्तनम् ।
बालसूर्यप्रभां देवीं जपाकुसुमसन्निभाम् ॥ ८-५ ॥
मुण्डमालावलीरम्यां बालसूर्यसमांशुकाम् ।
सुवर्णकलशाकारपीनोन्नतपयोधराम् ॥ ८-६ ॥
पाशाङ्कुशौ पुस्तकं च दधानां जपमालिकाम् ।
एवं ध्यात्वा यजेद्देवीं मानसैरुपचारकैः ॥ ८-७ ॥
द्विरावृत्त्यां षडङ्गानि विधाय परमेश्वरि ।
यन्त्रमस्या वरारोहे त्रिकोणं तत्पुटं लिखेत् ॥ ८-८ ॥
बहिरष्टदलं पद्मं रविपत्रं समालिखेत् ।
चतुरस्रं चतुर्द्वारमेवं मण्डलमालिखेत् ॥ ८-९ ॥
षडङ्गावरणं देवि पूर्ववत्पूजयेत्प्रिये ।
रत्यादित्रितयं देवि त्रिकोणे परिपूजयेत् ॥ ८-१० ॥
डाकिन्याद्यास्तु षट्कोणे वसुपत्रे ततः परम् ।
ब्राह्म्यादियुगलं पश्चाद्रविपत्रे ततः परम् ॥ ८-११ ॥
बालायाः पीठशक्तीस्तु वामाद्याः पूजयेत्प्रिये ।
चतुरस्रे लोकपालान् सायुधान् परमेश्वरि ॥ ८-१२ ॥
एवं पूजाविधिं कुर्याद्भोगमोक्षफलाप्तये ।
अनेनैव विधानेन नित्याख्यां भैरवीं यजेत् ॥ ८-१३ ॥
सर्वसौभाग्यदां नित्यां सर्वसाम्राज्यदायिनीम् ।
एतस्या एव विद्यायाः षड्वर्णान् क्रमतः स्थितान् ॥ ८-१४ ॥
विपरीतान् वद प्रौढे विद्येयं भोगमोक्षदा ।
नित्याख्या भैरवी देवि रिपुभारनिकृन्तनी ॥ ८-१५ ॥
न्यासपूजादिकं सर्वमस्याः पूर्ववदाचरेत् ॥ ८-१६ ॥
इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे पश्चिमसिंहासनकथनं
नामाष्टमः पटलः ॥ ८ ॥