अथ पञ्चमः पटलः
श्रीदेव्युवाच �
कुमारीक्रम आख्यातो मुद्रासनसमन्वितः ।
इदानीं श्रोतुमिच्छामि बलिदानादिकं विभो ॥ ५-१ ॥
ईश्वर उवाच –
धूपं विस्तारयेत्सम्यङ्मूलमन्त्रं हृदि स्मरन् ।
वनस्पतिरसोत्पन्नो गन्धाढ्यो धूप उत्तमः ॥ ५-२ ॥
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।
अनेन मनुना देवि देव्यै धूपं निवेदयेत् ॥ ५-३ ॥
सुप्रकाशो महादीपः सर्वत्र तिमिरापहः ।
सबाह्याभ्यन्तरं ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥ ५-४ ॥
तथैव दीपमन्त्रोऽयं विद्यान्ते परमेश्वरि ।
आरात्रिकं ततः कुर्यात्सर्वकार्यार्थसिद्धये ॥ ५-५ ॥
सौवर्णे राजते कांस्ये स्थालके परमेश्वरि ।
कुङ्कुमेन लिखेत्पद्मं वसुपत्रं मनोहरम् ॥ ५-६ ॥
चन्द्ररूपं चरुं कृत्वा तन्मध्ये मस्तके शिवे ।
दीपमेकं विनिक्षिप्य वसुपत्रेऽष्ट दीपकान् ॥ ५-७ ॥
यवगोधूममुद्गादिरचिताञ् शर्करायुतान् ।
चषकान्वितमुद्राभिः शोभितान्घृतपूरितान् ॥ ५-८ ॥
अभिमन्त्र्य महेशानि रत्नेश्वर्या ततः परम् ।
श्रीबीजं च पराबीजं संलिख्य वरवणीनि ॥ ५-९ ॥
गसौ च मपनाः पश्चादिन्द्रस्थाः क्रमतः प्रिये ।
वामकर्णसमायुक्ता बिन्दुनादविभूषिताः ॥ ५-१० ॥
बीजपञ्चकमेतत्तु पञ्चरत्नानि सुन्दरि ।
पूर्वबीजे विलोमेन रत्नेशीयं नवाक्षरी ॥ ५-११ ॥
मूलमन्त्रेण चाभ्यर्च्य ततश्चाऽऽरात्रिकं चरेत् ।
स्थालकं तु समुद्धृत्य मस्तकान्तं पुनः पुनः ॥ ५-१२ ॥
नववारं महेशानि ततो नीराजनं चरेत् ।
समस्तचक्रचक्रेशीयुते देवि नवात्मिके ॥ ५-१३ ॥
आरातीकमिदं देवि गृहाण मम सिद्धये ।
नीराजनमनुर्देवि विद्यान्ते प्रकटीकृतः ॥ ५-१४ ॥
आरातीके महेशानि चक्रमुद्रा व्यवस्थिता ।
वामहस्ताङगुष्ठगर्भे कनिष्ठां दक्षिणां नयेत् ॥ ५-१५ ॥
कनिष्ठागर्भगे वामे दक्षाङ्गुष्ठम्ं विनिक्षिपेत् ।
अन्योन्यकरयोर्देवि चक्रमुद्रेयमीरिता ॥ ५-१६ ॥
आरातीकविधिं कृत्वा नैवैद्यं तु निवेदयेत् ।
शुद्धस्फटिकसङ्काशश्चन्द्ररश्मिसमप्रभः ॥ ५-१७ ॥
लसत्तण्डुलजो देवि चारुमृद्वोदनः प्रिये ।
हिङ्गुजीरमरीचाढ्यैरार्द्रकै रुचिरः प्रिये ॥ ५-१८ ॥
वटकः कुङ्कुमाकारः पायसं हेमसन्निभम् ।
दुग्धगम्भीरसुभगं शर्करापूरपूरितम् ॥ ५-१९ ॥
कपिलाघृतसंयुक्तं भूर्जत्वङ्मण्डकाः प्रिये ।
शर्करालोलिता देवि सूपं मुद्गोद्भवं तथा ॥ ५-२० ॥
नानाविधानि पेयानि व्यञ्जनानि बहूनि च ।
इत्याद्यन्नरसोपेतं नैवेद्यं कल्पयेद्बुधः ॥ ५-२१ ॥
मनःकल्पितरूपं वा त्रिपुरायै निवेदयेत् ।
हेमापात्रगतं दिव्यं परमान्नं सुसंस्कृतम् ॥ ५-२२ ॥
पञ्चधा षड्र्सोपेतं गृहाण परमेश्वरि ।
विद्यान्ते परमेशानि नैवेद्यमनुरीरितः ॥ ५-२३ ॥
परिषिञ्च्य ततो देवि नित्यहोमं समाचरेत् ।
मूलमन्त्रेण देवेशि हुनेत्पञ्चाऽऽहुतिः क्रमात् ॥ ५-२४ ॥
प्राणापानौ तथा व्यान उदानञ्च समानकः ।
एतत्स्वरूपं जानीयादाहुतीनां च पञ्चकम् ॥ ५-२५ ॥
षडाहुतीः षडङ्गेन नित्यहोमोऽयमीरितः ।
नित्यहोमविधिं कृत्वा बलिदानविधिं चरेत् ॥ ५-२६ ॥
ईशाने च तथाऽऽग्नेये नैरृत्ये च तथा प्रिये ।
वायव्ये क्रमतो देवि मण्डलानां चतुष्टयम् ॥ ५-२७ ॥
श्रीचक्रमभितो देवि त्रिकोणं व्योम चाऽऽलिखेत् ।
पूर्वमन्त्रैः समभ्यर्च्य बटुकादिभिरद्रिजे ॥ ५-२८ ॥
एह्येहि देवि पुत्रान्ते वटुकान्तेऽथ नाथ च ।
कपिलान्ते जटाभार भासुरान्ते त्रिनेत्र च ॥ ५-२९ ॥
ज्वालामुख च सर्वान्ते विघ्नान्नाशय नाशय ।
सर्वोपचारसहितं बलिं गृह्ण द्विधापदम् ॥ ५-३० ॥
वह्निजायान्वितो मन्त्रो बटुकस्य उदाहृतः ।
अनेन विधिना देवि बटुकस्य बलिं प्रिये ॥ ५-३१ ॥
ऊर्ध्वं ब्रह्माण्डतो वा दिवि वा
गगनतले भूतले निष्कले वा ।
पाताले वाऽनले वा सलिल–
पवनयोर्यत्र कुत्र स्थिता वा ॥ ५-३२ ॥
क्षेत्रे पीठोपपीठादिषु च
कृतपदा धूपदीपादिकेन ।
प्रीता देव्यः सदा नः शुभद–
बलिविधिना पान्तु वीरेन्द्रवन्द्याः ॥ ५-३३ ॥
एतदन्ते महेशानि यां बीजं योगिनी ततः ।
भ्यः स्वाहा सर्ववर्णान्ते योगिनीपदमालिखेत् ॥ ५-३४ ॥
कवचं चास्त्रमालिख्य वह्निजायां पुनलीखेत् ।
अनेन मनुना देवि योगिनीनां बलिं हरेत् ॥ ५-३५ ॥
षड्दीर्घस्वरसम्भिन्नं क्षकारं विलिखेत्प्रिये ।
स्थानक्षेत्रपदं पालधूपदीपादि चाऽऽलिखेत् ॥ ५-३६ ॥
सहितं बलिमालिख्य गृह्ण गृह्ण वदेत् ततो ।
वह्निजायान्वितो मन्त्रः क्षेत्रपालस्य सुन्दरि ॥ ५-३७ ॥
अनेन मनुना देवि क्षेत्रपालबलिः स्मृतः ।
गाङ्गीङ्गून्त्रयमालिख्य डेन्तं गणपतिं ततः ॥ ५-३८ ॥
वरान्ते वरदान्ते च सर्वान्ते जनमालिखेत् ।
मे वशं चाऽऽनय प्रोच्य सर्वोपपदमालिखेत् ॥ ५-३९ ॥
चारान्ते सहितं चोक्त्वा बलिं गृह्ण द्विधापदम् ।
वह्निजायान्वितो मन्त्रो गणपस्य बलिं हरेत् ॥ ५-४० ॥
वामाङ्गुष्ठानामिकाभ्यां बटुकस्य बलिं हरेत् ।
तर्जन्यनामिका चैव मध्यमोपरि योजयेत् ॥ ५-४१ ॥
योन्याकारेण वामेन योगिनीनां बलिर्भवेत् ।
अङ्गुष्ठमध्यमानामा योन्याकारेण योजयेत् ॥ ५-४२ ॥
वाममुष्टिं विधायाऽऽदौ तर्जनीं सरलां कुरु ।
अनया मुद्रया देवि क्षेत्रपालबलिर्भवेत् ॥ ५-४३ ॥
तथा मुष्टेस्तु मध्यस्थामङगुलीं दण्डवत्कुरु ।
गजतुण्डा महामुद्रा गणपस्य बलिर्भवेत् ॥ ५-४४ ॥
अथवा वामभागे तु मण्डलं चैकमालिखेत् ।
तत्रैव बलिदामं तु कुर्यात्सर्वार्थसिद्धये ॥ ५-४५ ॥
आत्मविद्यां शिवैस्तत्त्वैर्गुरुं सन्तर्प्य देवताम् ।
सन्तोष्याऽऽनन्दसहितः सर्वकर्माणि साधयेत् ॥ ५-४६ ॥
अनेन विधिना देवि पूजयेत्परमेश्वरीम् ।
पञ्चसिंहासनोन्नद्धां परमानन्दरूपिणीम् ॥ ५-४७ ॥
पञ्चसिंहासनोन्नद्धां चित्कलां चिन्तयेत्सदा ।
वर्णलक्षं जपेन्मन्त्रं तद्दशांशं हुनेत्प्रिये ॥ ५-४८ ॥
तर्पणं तु तथा कुर्यात्सर्वसौभाग्यवान्भवेत् ॥ ५-४९ ॥
इति श्रीमज्ज्ञानार्णवे नित्यातन्त्रे त्रिपुरेश्वरीयजनविधिर्नाम
पञ्चमः पटलः ॥ ५ ॥