श्रीईश्वरौवाच
अथदीक्षाविधिंवक्ष्येदुर्लभाम्भुवनत्रये
पूर्वोक्तेनप्रकारेणनवयोन्यङ्कितान्तरं १
वुध्यासंयोजयेन्मन्त्रीयथात्र्यस्त्रम्प्रजायते
वसुकोणन्द्वादशारंषोडशारन्ततःप्रिये २
द्विदशारंवृत्तयुग्मन्ततोष्टदलमालिखेत्
भूविंवञ्चततोमध्येपूजयेत्त्रिपुराम्पराम् ३
आदावङ्गानिसम्पूज्यत्रिकोणेपुरतित्रयम्
मातरोष्टारपत्रेषुवामाद्यानवयोनिषु ४
नित्यानिरञ्जनाक्लिन्नाक्लेदिनीमदनातुरा
मदद्रवाद्राविणीचरुचिराभगवत्पथ ५
कामेश्वरीतथाकामदीपिनीकामुकेश्वरी
ललिताक्षोभिणीमुद्रास्वछन्दललिताक्रमात् ६
शङ्करीभीमभावाचकमलाकमलेश्वरी
नीलग्रीवाविशालाक्षीभेरुण्डापरमेश्वरी ७
कलायोनिषुसम्पूज्याततोविंशतियोनिषु
मायावतीमहाक्षीचततःसर्ववशङ्करी ८
समयासमयीशानीनित्यानन्दामहोदया
सर्वसौभाग्यदानन्दाचन्द्रिकाचन्द्रशेखरा ९
पृ० ७९अ) सर्वेश्वरीचंसम्पूज्यापीठानिवसुपत्रके
भूगृहेत्रिपुरेशीञ्चदीक्षायोन्याङ्कितांयजेत् १०
एतदग्रेषुधान्यैस्तुसाधारङ्कलशंयजेत्
विशेषगन्धपुष्पैश्चस्वर्णरत्नैश्चपूरयेत् ११
समीपेचक्रराजञ्चसम्यगभ्यर्च्यदेशिका
आद्याक्षरेणसंलग्नंसुन्दरन्नामकल्पयेत् १२
आत्मानंयोजयित्वातुगुरुभिस्तैश्चवैततः
स्मर्तव्यागुरवःसर्वेसम्यक्प्रणतिपूर्वकं १३
भूमौलिखित्वाविद्याञ्चसम्यक्पुष्पादिभिर्यजेत
शिष्यायदर्शयेद्विद्याम्प्रजप्तांशतधाप्रिये १४
यदिस्यान्महतीप्रीतिःशिष्यस्यप्राणदस्यतु
तदैकोच्चारमात्रेणदक्षकर्णेजपेत्परां १५
षोडशार्णाम्परांविद्यान्नदद्यात्कस्यचित्प्रिये
राज्ञेराज्यप्रदायापिपुत्रायप्राणदायच १६
शाम्भवज्ञाम्प्रकुर्वीततादृक्खेचरसञ्ज्ञकाम्
अनिर्वाच्योपदेशस्तुह्यर्शनाद्व्राह्मणोभवेत् १७
कलशस्थैःपल्लवैस्तुत्रिवारम्प्रोक्षयेत्स्वतं
भवेत्तदाभिषिक्तस्तुतदासौदेशिकाग्रणी १८
गण्डूषतत्वसंयुक्तस्तदार्होयंशिवार्च्चने
पृ० ७९ब्) अन्यथानैवसिद्धिस्तुसविकल्पस्यपार्वति १९
नसिद्धिस्तस्यकुत्रापिश्रीविद्याचपराङ्मुखी
गुरवेदीयतेसर्वमज्ञानक्षालयेदपि २०
तस्माद्दीक्षेयमाख्यातामन्त्रसिद्धिकरीप्रिये
दीक्षितःसन्महेशानिविनियोगंसमाचरेत् २१
विशेषार्घविधिङ्कुर्यात्पश्चादूतींसमानयेत्
समयाचारविधिनामण्डितांसुन्दरानना २२
अष्टक्षेत्रकुलोद्भृतान्तरुणीञ्चारुलोचनाम्
आनन्दमुदिताङ्ग्राह्यांविरूपांविकृताननां २३
व्यङ्गांवृद्धांविविक्ताञ्चक्रुद्धाञ्चैवविवर्जयेत्
भगमालांसमुच्चार्यतस्यायोनिम्प्रपूजयेत् २४
श्रीविद्याम्पूजयेत्तत्रनवचक्रक्रमोदितां
स्कलिङ्गेपूजयेद्देविश्रीविद्यांषोडशाक्षरीं २५
कामेश्वरीस्वरूपाञ्चकामशस्त्रविराजितां
कामेश्वरम्प्रवक्ष्यामितत्रभेदेनसुन्दरी २६
वेदादिपीठसंराजत्परापीठनिवासिनीम्
त्रिकूटाहृत्कलादेवीशिवायचजपन्मनुं २७
स्वाधिष्टानञ्चस्वार्णेननवचक्रेश्वरेणहि
पूजयेत्कामरूपःसन्कामशास्त्रीर्च्चितःप्रिये २८
सीत्कारःप्रणवोदेविभाषणञ्जपौच्यते
नित्यानन्दश्चुवनंस्यात्कुचमर्दःशिवार्चनम् २९
पृ० ८०अ) नखदन्तक्षतादीनिपुष्पमालादिपूजनम्
ताडनंहवनंविद्धिवीर्जपुष्पेविसर्जनम् ३०
वीर्जरेतःसमादायविशेष्यार्घेनिधापयेत्
तेनामृतेनश्रीदेवीतर्पयेत्कुलमार्गतः ३१
अतिःप्रगटनाद्देवीविण्मूत्रेस्त्रीरजस्तथा
नखादिरेतोमुख्यानिकुलद्रव्याणिभाग्यतः ३२
भैरवोयदिसञ्जातःसिद्धिस्तस्यनसंशयः
निर्विकल्पस्तुमन्त्रज्ञोव्रह्मसाक्षान्नसंशयः ३३
काम्यन्नैमित्तकञ्ज्ञात्वाश्रीविद्याम्परितोषयेत्
दीक्षितस्याधिकारोत्रनान्यस्यपरमेश्वरि ३४
पुस्तकेलिखितन्दृष्ट्वास्वयञ्ज्ञात्वाकरोतियः
व्रह्महत्यासुरापानस्वर्णस्तेयादिपातकैः
लिप्यतेनात्रसन्देहोनरकेनिवसत्यसौ ३५