श्रीईश्वरौवाच
अथातःसम्प्रवक्ष्यामिचक्रराजस्यसाधनम्
एवंसंसिद्धविद्यायाविनियोगक्रमंशृणु १
कृत्वासिन्दूररजसाचक्रन्तत्रविचिन्तयेत्
साध्यप्रतिकृतिर्नामलेखिनीकांशुभान्ततः २
ज्वलन्तीतत्क्षणादेवमोहिताभयवर्जिता
त्यक्तालज्जासमायातिअथान्यत्कथ्यतेप्रिये ३
तत्मध्यसंस्थितोमन्त्रीचिन्तयेदरुणप्रभम्
आत्मानञ्चतथासाध्यन्तदासौभाग्यसुन्दरः ४
अरुणैरूपचारैस्तुपूजयेन्मुद्रयावृतः
यस्यनाम्नायुतःसम्यक्सभवेद्दासएवहि ५
पृ० ७५ब्) अदृष्टस्त्रीनामवर्णीश्चक्रमध्येविलिख्यतु
योनिमुद्राधरोभूत्वावेगादाकर्षणम्भवेत् ६
देवकन्यांराजकन्यांवैश्यकन्यामथापिवा
गोरोचनाकुङ्कुमाभ्यांसमभागञ्चचन्दनं ७
अष्टोत्तरशतावृत्यातिलकंसर्वमोहनं
पुष्पम्फलञ्जलञ्चान्नङ्गन्धवस्त्रञ्चभूषणं ८
तांवूलम्पूर्वजप्तञ्चयस्मैसम्प्रोष्यतेसतु
अङ्गनावीक्षणन्देविदासीवत्सापिजायते ९
करवीरैरक्तवर्णैःत्रिमध्वक्तैःप्रपूजयेत्
चिन्तयन्मासमात्रंहिसाध्याख्यांललनान्ततः १०
इतिकुर्वन्महेशानिपूजयेदरुणप्रभां
सिन्दूररचितेचक्रेराजानम्मोहयेत्क्षणात् ११
त्रैलोक्यदुर्लभाञ्चापिरम्भाञ्चाकर्षयेद्रुतं
चिन्तागारेणचक्रन्तुलिखेद्रक्तद्रवेणहि १२
वध्वावाहौथवाक्वावाज्वरन्नाशयतिक्षणात्
अर्कनिंवद्रवाभ्यान्तुलेखिन्यार्कस्यसंलिखेत् १३
द्वयोर्नामसाध्यवाह्यन्देशेचक्रस्यसंलिखेत्
गोमूत्रेस्थापयेत्तच्चभवेद्विद्वेषणङ्क्षमात् १४
धूपयेच्चन्दनंरात्रौवस्त्रंवाधारयेत्ततः
अष्टोत्तरशतावृत्यामोहयेद्भुवनत्रयम् १५
लिप्तङ्गोमयभूमौतुलिखेद्रोचनयाततः
पृ० ७६अ) सरूपाम्प्रतिमांरम्याम्भूषाढ्याम्परिचिन्तयेत् १६
तद्भालगलहृन्नाभिजन्ममण्डलयोजितां
जन्मनाममहाविद्यांसङ्कुसान्तविदर्भितां १७
सर्वाङ्गसन्धिसंलीनाङ्कामकूटंसमालिखेत्
साध्यासाभिमुखीभूत्वाश्रीविद्यान्यासविग्रहः १८
क्षोभिणीबीजमुद्रायांविद्यामष्टशतञ्जपेत्
योजयेताङ्कामगेहेचन्द्रसूर्यकलात्मके १९
सानुरागातिविकलाकामसायकपीडिता
त्रैलोक्यसुन्दरीनामक्षणादायातिमोहिता २०
अथवामात्रिकाञ्चक्रवाह्येसंवेष्ट्यमन्त्रवित्
चक्रम्प्रपूजयेत्सम्यक्विद्याम्पूर्णाञ्चधारयेत् २१
अवध्यःसर्वदुष्टानांव्याघ्रादीनान्नसंशयः
श्रीखण्डागरुकस्तूरीकर्पूरैश्चसकुङ्कुमैः २२
स्वनामक्रमतोलेख्यम्पूर्ववन्मातृकांलिखेत्
तेनाजरामरत्वन्तुसाधकस्यनसंशयः २३
कामकूटेनदेवेशिसन्दर्भ्यपृथगक्षरम्
साध्यनामत्रिकोणान्तम्मातृकांवेष्टयेद्वहिः २४
स्वर्णमध्यगतन्धार्यंशिखायांयत्रकुत्रचित्
लोकपालाश्चराजानोदुष्टास्त्रैलोक्यपूजिता २५
पृ० ७६ब्) तेसर्वेवशमायान्तिसन्निपातादयोज्वराः
अनेनविधिनासाधुपुरीसन्दर्भ्यसङ्क्षिपेत् २६
चतुष्पथेमध्यदेशेदिक्षुपूर्वादिषुक्रमात्
तस्यसौभाग्यमायातिराजानःकिङ्कराःसदा २७
स्फुरत्तेजोमयीम्पृथ्वीम्प्रज्वलन्तिचराचरं
चक्रान्तश्चिन्तयेन्नित्यम्मासषट्कन्ततोनरः २८
तेनकन्दर्प्यसुभगोलोकेभवतिनिश्चयात्
दृष्ट्वाकर्षयतेलोकान्विषन्नाशयतिज्वरान् २९
तथाविषैञ्चहरतिदृष्ट्यावेशङ्करोतिच
रात्रौसिन्दूरलिखितम्पूजयेदेकचित्ततः ३०
करोत्याकर्षणन्दूरायोजनानांशतादपि
अखण्डदिक्षुकोणेषुकमेणपरिपूजयेत् ३१
यदातदैवलोकोयंवश्यो***नान्यथा
भूर्जपत्रेलिखेच्चक्रंरोचनागुरुकुङ्कुमैः ३२
स्वनामदर्भितङ्कुर्याद्देशंवापुटभेदनम्
मण्डलंविषमस्थानम्भूमौचक्रन्निधापयेत् ३३
धारयेद्वाततोमन्त्रीपुरङ्क्षोभयतिक्षणात्
उन्मत्तरसलाक्षार्कक्षीरकुङ्कुमरोचना ३४
कस्तूर्यंलक्तसहिताएकीकृत्यतुसंलिखेत्
यन्नाम्नातस्यदेविशिचौरजंव्याधिजम्भयं ३५
पृ० ७७अ) ग्रहजंव्याधिजञ्चैवरिपुजंसिंहजम्भयम्
अहिजंवाजिजंवापिसर्वान्मोहयतिक्षणात् ३६
रोचनाकुङ्कुमाभ्यान्तुमध्यगासंलिखेद्वुधः
त्रिकोणोभयगाञ्चैवसाध्यनामाङ्कितामधः ३७
तच्चक्रन्धारयेत्तस्मात्सप्ताहात्किङ्करोभवेत्
पीतद्रव्येणचक्रान्तेलिखेद्विद्यामधस्ततः ३८
साध्यनामविलिख्यैतत्पूर्वस्यान्दिशिसङ्क्षिपेत्
तस्माद्व्रह्मापिजीवोपिसर्वज्ञोमूकतांव्रजेत् ३९
अनेनविधिनानीलीरसेनविलिखेच्चतत्
दक्षिणाभिमुखोमन्त्रीवह्नौदग्धारिपून्दहेत् ४०
महिषाश्वपुरीषेणगोमूत्रेणचसंलिखेत्
आरनालास्थितङ्कुर्यात्भवेद्विद्वेषणङ्क्षणात् ४१
साध्यनामलिखेन्मध्येकाममध्येनसञ्चयेत्
संलिख्यरोचनाद्रव्यैराकाशेदृष्टिगन्तथा ४२
शत्रूवच्चाटयेदाशुहठोच्चाटोयमीरितः
महानीलीरसोद्भिन्नारोचनादुग्धमिश्रितैः ४३
लाक्षारसैर्लिखेच्चक्रञ्चतुर्वर्णान्वशन्नयेत्
अनेनविधिनानीरेस्थापयेत्तज्जलेनतु ४४
सौभाग्यम्महदाप्नोतिस्नानपानान्नसंशयः
पीतञ्चक्रंयजेत्पूर्वेस्तम्भयेत्सर्ववादिनः ४५
पृ० ७७ब्) सिन्दूर*लितञ्चक्रमुत्तरेलोकवश्यकृत्
पश्चिमेपूजितञ्चक्रङ्गैरिकालिखितन्ततः ४६
मन्त्रिणोदेवतावश्याकिम्पुनर्योषितःप्रिये
स्तम्भंविद्वेषणंव्याधिमुच्चाटङ्कुरुतेनरः ४७
दुग्धेवश्यकरङ्क्षिप्तंरोचनालिखितंहठात्
दग्ध्वातद्वह्निमध्यस्थंसर्वशत्रून्विनाशयेत् ४८
गोमूत्रमध्यगञ्चेतद्भवेदुच्चाटनंरिपोः
विद्वेषणम्भवेच्चक्रेतेनैवपरमेश्वरि ४९
सिन्दूरेणलिखेच्चक्रन्निर्जनेचचतुष्पथे
सर्ववाह्यतआरभ्यमध्यान्तम्मातृकांलिखेत् ५०
कुलाचारक्रमेणैवरात्रौसम्पूजयेत्क्रमं
साधकःखेचरोदेविजायतेनात्रसंशयः ५१
चतुर्दश्यान्निशिस्वस्थोरुद्रभूमौप्रपूजयेत्
षण्माससङ्ख्ययातेनसाक्षाद्रुद्रैवापरः ५२
अञ्जनंविवरंसिद्धिङ्गुलिकाम्पादुकाञ्जपं
खड्गसौभाग्यवेतालयक्षिणीञ्चेटकादिकं ५३
सकलंसिद्धिजननम्मन्त्रीमाप्नोतिनान्यथा
चतुर्दश्याञ्चतुर्दश्याम्प्रत्यष्टम्यांसमाहितः ५४
एकविंशतिरात्रन्तुनिशिप्रेतशिलातले
श्रीचक्रम्पूजयेत्तद्वत्सुरपूज्यस्तुसाधकः ५५
पृ० ७८अ) पाशाङ्कुशधनुर्वाणैःपौरुषेयैर्महेश्वरि
कामोभूत्वास्वर्गभूस्तुपातालतलयोषितां ५६
हर्ताकर्तास्वयञ्चैवमहदाकर्षणम्भवेत्
तद्वत्कामेश्वरीशस्रैर्देव्यात्माभुवनत्रये ५७
पुरुषाकर्षणञ्चैतद्राजानःकिङ्कराप्रिये
एतत्कामकलाध्यानङ्कथितंबीजभेदतः ५८
वाग्भवाराधनेदेविज्ञानंसारस्वतम्भवेत्
श्वेताभरणवस्त्राढ्यांस्वेतपुष्पैःसमर्चयेत् ५९
अनेनविधिनादेविवाग्भवाराधनम्भवेत्
अथकामकलानामसामर्थ्यंशृणुपार्वति ६०
काममन्मथकन्दर्प्यमकरध्वजएवच
महाकामश्चपूर्वोक्तपञ्चकामाःक्रमेणतु ६१
कामम्मन्मथमध्यस्थदेविकन्दर्प्यवेश्मगं
तत्पुटस्थम्मीनकेतुम्महाकामेशसप्तकं ६२
अनेनकामतत्वेनमोहयेज्जगतीमिमाम्
मूलादिसृष्टिसंहारविसतन्तुतनीयसीम् ६३
तस्मात्कुण्डलिनीशक्तिःशक्तिकूटेमहेश्वरि
त्रिकुटात्रिपुरादेविसर्वसिद्धिप्रदाभवेत् ६४
चतुःषष्टिर्यतःकोट्योयोगिनीनाम्महौजसां
चक्रमेतत्समाश्रित्यसतांसिद्धिप्रदासदा ६५
पृ० ७८ब्)